TITUS
Vagbhata, Astangahrdayasamhita: Part No. 96

Adhyaya: 16 




Uttarastʰāna 16


Verse: 1 


Halfverse: ab 
   prāg-rūpa eva syandeṣu tīkṣṇaṃ gaṇḍūṣa-nāvanam \
Halfverse: cd 
   kārayed upavāsaṃ ca kopād anya-tra vāta-jāt \\ 1 \\

Verse: 2 


Halfverse: ab 
   dāhopadeha-rāgāśru-śopʰa-śāntyai biḍālakam \
Halfverse: cd 
   kuryāt sarva-tra pattrailā-marica-svarṇa-gairikaiḥ \\ 2 \\

Verse: 3 


Halfverse: ab 
   sa-rasāñjana-yaṣṭy-āhva-nata-candana-saindʰavaiḥ \
Halfverse: cd 
   saindʰavaṃ nāgaraṃ tārkṣyaṃ bʰr̥ṣṭaṃ maṇḍena sarpiṣaḥ \\ 3 \\

Halfverse: dV 
      gʰr̥ṣṭaṃ maṇḍena sarpiṣaḥ


Verse: 3.1+1 


Halfverse: ab 
   badarī-pattra-yaṣṭy-āhva-patʰyāmalaka-tuttʰakam \
Halfverse: cd 
   antar-dʰūmaṃ dahet sadyaḥ kope tac-cūrṇaṃ vāta-je \\ 3.1+1 \\

Verse: 4 


Halfverse: ab 
   vāta-je gʰr̥ta-bʰr̥ṣṭaṃ vā yojyaṃ śabara-deśa-jam \
Halfverse: cd 
   māṃsī-padmaka-kālīya-yaṣṭy-āhvaiḥ pitta-raktayoḥ \\ 4 \\

Halfverse: bV 
      yojyaṃ śābara-deśa-jam
Halfverse: cV2 
      māṃsī-padmaka-kākolī-


Verse: 5 


Halfverse: ab 
   manohvā-pʰalinī-kṣaudraiḥ kapʰe sarvais tu sarva-je \\ 5ab \\

Halfverse: cd 
   sita-marica-bʰāgam ekaṃ catur-manohvaṃ dvir aṣṭa-śābarakam \\ 5cd \\

Halfverse: ef 
   saṃcūrṇya vastra-baddʰaṃ prakupita-mātre ʼvaguṇṭʰanaṃ netre \\ 5ef \\

Halfverse: eV 
      saṃcūrṇyam ati-prabaddʰaṃ
Halfverse: fV2 
      prakupita-mātre ʼvaguṇṭʰanam idaṃ netre


Verse: 5.1(1)+1 


Halfverse: ab 
   dʰātu-śuṇṭʰy-abʰayā-tārkṣyaṃ bahir-lepo ʼkṣi-roga-hā \\ 5.1(1)+1ab \\

Halfverse: aV 
      dʰātu-śuṇṭʰy-abʰayā-tārkṣya-
Halfverse: bV2 
      -bahir-lepo ʼkṣi-roga-hā


Verse: 5.1(2)+1 


Halfverse: ab 
   harītakī-saindʰava-tārkṣya-śīlaiḥ sa-gairikaiḥ sva-sva-kara-pramr̥ṣṭaiḥ \
Halfverse: cd 
   bahiḥ-pralepaṃ nayanasya kuryāt sarvākṣi-roga-praśamārtʰam etat \\ 5.1(2)+1 \\

Verse: 6 


Halfverse: ab 
   āraṇyāś cʰagaṇa-rase paṭāvabaddʰāḥ su-svinnā nakʰa-vi-tuṣī-kr̥tāḥ kulattʰāḥ \
Halfverse: cd 
   tac-cūrṇaṃ sakr̥d avacūrṇanān niśītʰe netrāṇāṃ vidʰamati sadya eva kopam \\ 6 \\

Halfverse: aV 
      āraṇyāś cʰagaṇa-rase paṭāvanaddʰāḥ


Verse: 7 


Halfverse: ab 
   gʰoṣābʰayā-tuttʰaka-yaṣṭi-lodʰrair mūtī su-sūkṣmaiḥ ślatʰa-vastra-baddʰaiḥ \
Halfverse: cd 
   tāmra-stʰa-dʰānyāmla-nimagna-mūrtir artiṃ jayaty akṣiṇi naika-rūpām \\ 7 \\

Halfverse: aV 
      gʰoṣābʰayā-tuttʰaka-yaṣṭi-lodʰraiḥ
Halfverse: aV2 
      vyoṣābʰayā-tuttʰaka-yaṣṭi-lodʰrair


Halfverse: bV 
      guṇḍī su-sūkṣmaiḥ ślatʰa-vastra-baddʰaiḥ
Halfverse: bV2 
      piṣṭaiḥ su-sūkṣmaiḥ ślatʰa-vastra-baddʰaiḥ


Halfverse: cV 
      tāmrāccʰa-dʰānyāmla-nimagna-mūrtir


Verse: 8 


Halfverse: ab 
   ṣo-ḍaśabʰiḥ salila-palaiḥ palaṃ tatʰaikaṃ kaṭaṅkaṭeryāḥ siddʰam \
Halfverse: cd 
   seko ʼṣṭa-bʰāga-śiṣṭaḥ kṣaudra-yutaḥ sarva-doṣa-kupite netre \\ 8 \\

Halfverse: dV 
      kṣaudra-yutaḥ sarva-doṣa-prakupite netre


Verse: 9 


Halfverse: ab 
   vāta-pitta-kapʰa-saṃnipāta-jāṃ netrayor bahu-vidʰām api vyatʰām \
Halfverse: cd 
   śīgʰram eva jayati prayojitaḥ śigru-pallava-rasaḥ sa-mākṣikaḥ \\ 9 \\

Verse: 10 


Halfverse: ab 
   taruṇam urubūka-pattraṃ mūlaṃ ca vibʰidya siddʰam āje kṣīre \
Halfverse: cd 
   vātābʰiṣyanda-rujaṃ sadyo vinihanti saktu-piṇḍikā coṣṇā \\ 10 \\

Halfverse: bV 
      mūlaṃ ca vicūrṇya siddʰam āje kṣīre


Verse: 11 


Halfverse: ab 
   āścyotanaṃ māruta-je kvātʰo bilvādibʰir hitaḥ \
Halfverse: cd 
   koṣṇaḥ sahairaṇḍa-jaṭā-br̥hatī-madʰu-śigrubʰiḥ \\ 11 \\

Verse: 12 


Halfverse: ab 
   hrīvera-vakra-śārṅgaṣṭodumbara-tvakṣu sādʰitam \
Halfverse: cd 
   sāmbʰasā payasājena śūlāścyotanam uttamam \\ 12 \\

Halfverse: bV 
      =dumbara-tvak-prasādʰitam
Halfverse: bV2 
      =dumbara-plakṣa-sādʰitam


Verse: 12+1 


Halfverse: ab 
   lodʰrāmalaka-rasāñja[na]-bimbitikā-pattra-tubarikā-tuttʰaiḥ \
Halfverse: cd 
   āścyotanam idam akṣṇoḥ prasahya sadyaḥ prakopa-haram \\ 12+1 \\

Verse: 13 


Halfverse: ab 
   mañjiṣṭʰā-rajanī-lākṣā-drākṣarddʰi-madʰukotpalaiḥ \
Halfverse: cd 
   kvātʰaḥ sa-śarkaraḥ śītaḥ secanaṃ rakta-pitta-jit \\ 13 \\

Halfverse: bV 
      -drākṣā-dvi-madʰukotpalaiḥ


Verse: 14 


Halfverse: ab 
   kaseru-yaṣṭy-āhva-rajas tāntave śitʰilaṃ stʰitam \
Halfverse: cd 
   apsu divyāsu nihitaṃ hitaṃ syande ʼsra-pitta-je \\ 14 \\

Halfverse: bV 
      tāntave śitʰile stʰitam


Verse: 15 


Halfverse: ab 
   puṇḍra-yaṣṭī-niśā-mūtī plutā stanye sa-śarkare \
Halfverse: cd 
   cʰāga-dugdʰe ʼtʰa-vā dāha-rug-rāgāśru-nivartanī \\ 15 \\

Verse: 16 


Halfverse: ab 
   śveta-lodʰraṃ sa-madʰukaṃ gʰr̥ta-bʰr̥ṣṭaṃ su-cūrṇitam \
Halfverse: cd 
   vastra-stʰaṃ stanya-mr̥ditaṃ pitta-raktābʰigʰāta-jit \\ 16 \\

Verse: 17 


Halfverse: ab 
   nāgara-tri-pʰalā-nimba-vāsā-lodʰra-rasaḥ kapʰe \
Halfverse: cd 
   koṣṇam āścyotanaṃ miśrair bʰeṣajaiḥ sāṃnipātike \\ 17 \\

Halfverse: bV 
      -vāsā-lodʰra-rasāḥ kapʰe
Halfverse: bV2 
      -vāsā-lodʰra-rasaṃ kapʰe


Verse: 18 


Halfverse: ab 
   sarpiḥ purāṇaṃ pavane pitte śarkarayānvitam \
Halfverse: cd 
   vyoṣa-siddʰaṃ kapʰe pītvā yava-kṣārāvacūrṇitam \\ 18 \\

Halfverse: bV 
      pitte śarkarayā yutam


Verse: 19 


Halfverse: ab 
   srāvayed rudʰiraṃ bʰūyas tataḥ snigdʰaṃ virecayet \
Halfverse: cd 
   ānūpa-vesavāreṇa śiro-vadana-lepanam \\ 19 \\

Verse: 20 


Halfverse: ab 
   uṣṇena śūle dāhe tu payaḥ-sarpir-yutair himaiḥ \
Halfverse: cd 
   timira-pratiṣedʰaṃ ca vīkṣya yuñjyād yatʰā-yatʰam \\ 20 \\

Verse: 21 


Halfverse: ab 
   ayam eva vidʰiḥ sarvo mantʰādiṣv api śasyate \
Halfverse: cd 
   a-śāntau sarva-tʰā mantʰe bʰruvor upari dāhayet \\ 21 \\

Verse: 22 


Halfverse: ab 
   rūpyaṃ rūkṣeṇa go-dadʰnā limpen nīla-tvam āgate \
Halfverse: cd 
   śuṣke tu mastunā vartir vātākṣy-āmaya-nāśinī \\ 22 \\

Halfverse: bV 
      liptaṃ nīla-tvam āgate
Halfverse: bV2 
      lipte nīla-tvam āgate


Verse: 23 


Halfverse: ab 
   sumanaḥ-korakāḥ śaṅkʰas tri-pʰalā madʰukaṃ balā \
Halfverse: cd 
   pitta-raktāpahā vartiḥ piṣṭā divyena vāriṇā \\ 23 \\

Halfverse: aV 
      sumanaḥ-kṣārakāḥ śaṅkʰas


Verse: 24 


Halfverse: ab 
   saindʰavaṃ tri-pʰalā vyoṣaṃ śaṅkʰanābʰiḥ samudra-jaḥ \
Halfverse: cd 
   pʰena aileyakaṃ sarjo vartiḥ śleṣmākṣi-roga-nut \\ 24 \\

Verse: 25 


Halfverse: ab 
   prapauṇḍarīkaṃ yaṣṭy-āhvaṃ dārvī cāṣṭa-palaṃ pacet \
Halfverse: cd 
   jala-droṇe rase pūte punaḥ pakve gʰane kṣipet \\ 25 \\

Verse: 26 


Halfverse: ab 
   puṣpāñjanād daśa-palaṃ karṣaṃ ca maricāt tataḥ \
Halfverse: cd 
   kr̥taś cūrṇo ʼtʰa-vā vartiḥ sarvābʰiṣyanda-saṃbʰavān \\ 26 \\

Verse: 27 


Halfverse: ab 
   hanti rāga-rujā-gʰarṣān sadyo dr̥ṣṭiṃ prasādayet \
Halfverse: cd 
   ayaṃ pāśupato yogo rahasyaṃ bʰiṣajāṃ param \\ 27 \\

Verse: 28 


Halfverse: ab 
   śuṣkākṣi-pāke haviṣaḥ pānam akṣṇoś ca tarpaṇam \
Halfverse: cd 
   gʰr̥tena jīvanīyena nasyaṃ tailena vāṇunā \\ 28 \\

Halfverse: dV 
      nasyaṃ tailena cāṇunā


Verse: 29 


Halfverse: ab 
   pariṣeko hitaś cātra payaḥ koṣṇaṃ sa-saindʰavam \
Halfverse: cd 
   sarpir-yuktaṃ stanya-piṣṭam añjanaṃ ca mahauṣadʰam \\ 29 \\

Halfverse: cV 
      sarpir-yuktaṃ stanya-gʰr̥ṣṭam


Verse: 30 


Halfverse: ab 
   vasā vānūpa-sat-tvottʰā kiñ-cit-saindʰava-nāgarā \
Halfverse: cd 
   gʰr̥tāktān darpaṇe gʰr̥ṣṭān keśān mallaka-saṃpuṭe \\ 30 \\

Halfverse: aV 
      vasā cānūpa-sat-tvottʰā


Verse: 31 


Halfverse: ab 
   dagdʰvājya-piṣṭā loha-stʰā sā maṣī śreṣṭʰam añjanam \
Halfverse: cd 
   sa-śopʰe vālpa-śopʰe ca snigdʰasya vyadʰayet sirām \\ 31 \\

Halfverse: cV 
      sa-śopʰe cālpa-śopʰe ca


Verse: 32 


Halfverse: ab 
   rekaḥ snigdʰe punar drākṣā-patʰyā-kvātʰa-trivr̥d-gʰr̥taiḥ \
Halfverse: cd 
   śveta-lodʰraṃ gʰr̥te bʰr̥ṣṭaṃ cūrṇitaṃ tāntava-stʰitam \\ 32 \\

Halfverse: cV 
      śveta-lodʰraṃ gʰr̥ta-bʰr̥ṣṭaṃ


Verse: 33 


Halfverse: ab 
   uṣṇāmbunā vimr̥ditaṃ sekaḥ śūla-haraḥ param \
Halfverse: cd 
   dārvī-prapauṇḍarīkasya kvātʰo vāścyotane hitaḥ \\ 33 \\

Halfverse: cV 
      dārvyāḥ prapauṇḍarīkasya


Verse: 33+1 


Halfverse: ab 
   yaṣṭī-himotpala-kṣīraiḥ kuryān mūrdʰasya lepanam \\ 33+1ab \\

Verse: 33x 


Halfverse: ab 
   saṃdʰāvāṃś ca prayuñjīta gʰarṣa-rāgāśru-rug-gʰarān \\ 33xab \\

Verse: 34 


Halfverse: ab 
   tāmraṃ lohe mūtra-gʰr̥ṣṭaṃ prayuktaṃ netre sarpir-dʰūpitaṃ vedanā-gʰnam \
Halfverse: cd 
   tāmre gʰr̥ṣṭo gavya-dadʰnaḥ saro vā yuktaḥ kr̥ṣṇā-saindʰavābʰyāṃ variṣṭʰaḥ \\ 34 \\

Verse: 35 


Halfverse: ab 
   śaṅkʰaṃ tāmre stanya-gʰr̥ṣṭaṃ gʰr̥tāktaiḥ śamyāḥ pattrair dʰūpitaṃ tad yavaiś ca \
Halfverse: cd 
   netre yuktaṃ hanti saṃdʰāva-saṃjñaṃ kṣipraṃ gʰarṣaṃ vedanāṃ cāti-tīvrām \\ 35 \\

Verse: 36 


Halfverse: ab 
   udumbara-pʰalaṃ lohe gʰr̥ṣṭaṃ stanyena dʰūpitam \\ 36ab \\

Verse: 37 


Halfverse: ab 
   sājyaiḥ śamī-ccʰadair dāha-śūla-rāgāśru-harṣa-jit \
Halfverse: cd 
   śigru-pallava-niryāsaḥ su-gʰr̥ṣṭas tāmra-saṃpuṭe \\ 37 \\

Halfverse: cV 
      śigru-pallava-niryāso
Halfverse: dV2 
      gʰr̥ṣṭas tāmrasya saṃpuṭe


Verse: 37.1+1 


Halfverse: ab 
   dvi-niśā-tri-pʰalā-mustaiḥ pramadā-dugdʰa-peṣitaiḥ \
Halfverse: cd 
   sekaḥ sa-śarkarā-kṣaudrair abʰigʰāta-rujāpahaḥ \\ 37.1+1 \\

Halfverse: bV 
      pramadā-dugdʰa-kalkitaiḥ


Verse: 37.1+2 


Halfverse: ab 
   niṣiktaṃ tuttʰakaṃ vārān go-jale pañca-viṃśatim \
Halfverse: cd 
   stanye vā cʰāga-dugdʰe vā sadyaḥ-kope tad añjanam \\ 37.1+2 \\

Verse: 38 


Halfverse: ab 
   gʰr̥tena dʰūpito hanti śopʰa-gʰarṣāśru-vedanāḥ \
Halfverse: cd 
   tilāmbʰasā mr̥t-kapālaṃ kāṃsye gʰr̥ṣṭaṃ su-dʰūpitam \\ 38 \\

Verse: 39 


Halfverse: ab 
   nimba-pattrair gʰr̥tābʰyaktair gʰarṣa-śūlāśru-rāga-jit \
Halfverse: cd 
   saṃdʰāvenāñjite netre vigatauṣadʰa-vedane \\ 39 \\

Verse: 40 


Halfverse: ab 
   stanyenāścyotanaṃ kāryaṃ triḥ paraṃ nāñjayec ca taiḥ \
Halfverse: cd 
   tālīśa-pattra-capalā-nata-loha-rajo-ʼñjanaiḥ \\ 40 \\

Halfverse: dV 
      -nata-loha-rasāñjanaiḥ


Verse: 41 


Halfverse: ab 
   jātī-mukula-kāsīsa-saindʰavair mūtra-peṣitaiḥ \
Halfverse: cd 
   tāmram ālipya saptāhaṃ dʰārayet peṣayet tataḥ \\ 41 \\

Verse: 42 


Halfverse: ab 
   mūtreṇaivānu guṭikāḥ kāryāś cʰāyā-viśoṣitāḥ \
Halfverse: cd 
   tāḥ stanya-gʰr̥ṣṭā gʰarṣāśru-śopʰa-kaṇḍū-vināśanāḥ \\ 42 \\

Halfverse: aV 
      mūtreṇa cānu guṭikāḥ
Halfverse: bV2 
      kuryāc cʰāyā-viśoṣitāḥ


Verse: 43 


Halfverse: ab 
   vyāgʰrī-tvaṅ-madʰukaṃ tāmra-rajo ʼjā-kṣīra-kalkitam \
Halfverse: cd 
   śamy-āmalaka-pattrājya-dʰūpitaṃ śopʰa-ruk-praṇut \\ 43 \\

Halfverse: bV 
      -rajo ʼjā-kṣīra-peṣitam


Verse: 44 


Halfverse: ab 
   amloṣite prayuñjīta pittābʰiṣyanda-sādʰanam \
Halfverse: cd 
   utkliṣṭāḥ kapʰa-pittāsra-nicayottʰāḥ kukūṇakaḥ \\ 44 \\

Verse: 45 


Halfverse: ab 
   pakṣmoparodʰaṃ śuṣkākṣi-pākaḥ pūyālaso bisaḥ \
Halfverse: cd 
   potʰaky-amloṣito ʼlpākʰyaḥ syanda-mantʰā vinānilāt \\ 45 \\

Verse: 46 


Halfverse: ab 
   ete ʼṣṭā-daśa pillākʰyā dīrgʰa-kālānubandʰinaḥ \
Halfverse: cd 
   cikitsā pr̥tʰag eteṣāṃ svaṃ svam uktātʰa vakṣyate \\ 46 \\

Halfverse: dV 
      svaṃ svam uktātʰa katʰyate


Verse: 47 


Halfverse: ab 
   pillī-bʰūteṣu sāmānyād atʰa pillākʰya-rogiṇaḥ \
Halfverse: cd 
   snigdʰasya cʰardita-vataḥ sirā-vyadʰa-hr̥tāsr̥jaḥ \\ 47 \\

Halfverse: bV 
      atʰa pillākṣi-rogiṇaḥ


Verse: 48 


Halfverse: ab 
   viriktasya ca vartmānu nirlikʰed ā-viśuddʰitaḥ \
Halfverse: cd 
   tuttʰakasya palaṃ śveta-maricāni ca viṃśatiḥ \\ 48 \\

Halfverse: aV 
      viriktasya tu vartmānu
Halfverse: bV2 
      vilikʰed ā-viśuddʰitaḥ


Verse: 49 


Halfverse: ab 
   triṃśatā kāñjika-palaiḥ piṣṭvā tāmre nidʰāpayet \
Halfverse: cd 
   pillān a-pillān kurute bahu-varṣottʰitān api \\ 49 \\

Verse: 50 


Halfverse: ab 
   tat sekenopadehāśru-kaṇḍū-śopʰāṃś ca nāśayet \
Halfverse: cd 
   karañja-bījaṃ surasaṃ sumanaḥ-korakāṇi ca \\ 50 \\

Halfverse: dV 
      sumanaḥ-kṣārakāṇi ca


Verse: 51 


Halfverse: ab 
   saṃkṣudya sādʰayet kvātʰe pūte tatra rasa-kriyā \
Halfverse: cd 
   añjanaṃ pilla-bʰaiṣajyaṃ pakṣmaṇāṃ ca prarohaṇam \\ 51 \\

Verse: 52 


Halfverse: ab 
   rasāñjanaṃ sarja-raso rīti-puṣpaṃ manaḥśilā \
Halfverse: cd 
   samudra-pʰeno lavaṇaṃ gairikaṃ maricāni ca \\ 52 \\

Halfverse: bV 
      jātī-puṣpaṃ manaḥśilā
Halfverse: cV2 
      samudra-pʰenaṃ lavaṇaṃ


Verse: 53 


Halfverse: ab 
   añjanaṃ madʰunā piṣṭaṃ kleda-kaṇḍū-gʰnam uttamam \
Halfverse: cd 
   abʰayā-rasa-piṣṭaṃ vā tagaraṃ pilla-nāśanam \\ 53 \\

Verse: 54 


Halfverse: ab 
   bʰāvitaṃ basta-mūtreṇa sa-snehaṃ devadāru ca \
Halfverse: cd 
   saindʰava-tri-pʰalā-kr̥ṣṇā-kaṭukā-śaṅkʰanābʰayaḥ \\ 54 \\

Halfverse: bV 
      sa-snehaṃ devadāru vā


Verse: 55 


Halfverse: ab 
   sa-tāmra-rajaso vartiḥ pilla-śukraka-nāśinī \
Halfverse: cd 
   puṣpa-kāsīsa-cūrṇo vā surasā-rasa-bʰāvitaḥ \\ 55 \\

Verse: 55x 


Halfverse: ab 
   tāmre daśāhaṃ tat paillya-pakṣma-śāta-jid añjanam \\ 55xab \\

Verse: 56 


Halfverse: ab 
   alaṃ ca sauvīrakam añjanaṃ ca tābʰyāṃ samaṃ tāmra-rajaḥ su-sūkṣmam \
Halfverse: cd 
   pilleṣu romāṇi niṣevito ʼsau cūrṇaḥ karoty eka-śalākayāpi \\ 56 \\

Halfverse: bV 
      tābʰyāṃ samaṃ tāmra-rajaś ca sūkṣmam
Halfverse: cV2 
      pilleṣu romāṇi niṣevito ʼyaṃ


Verse: 57 


Halfverse: ab 
   lākṣā-nirguṇḍī-bʰr̥ṅga-dārvī-rasena śreṣṭʰaṃ kārpāsaṃ bʰāvitaṃ sapta-kr̥tvaḥ \
Halfverse: cd 
   dīpaḥ prajvālyaḥ sarpiṣā tat-samuttʰā śreṣṭʰā pillānāṃ ropaṇārtʰe maṣī sā \\ 57 \\

Halfverse: dV 
      śreṣṭʰā pillānāṃ ropaṇārtʰaṃ maṣī sā


Verse: 58 


Halfverse: ab 
   vartmāvalekʰaṃ bahu-śas tad-vac cʰoṇita-mokṣaṇam \\ 58ab \\

Verse: 59 


Halfverse: ab 
   punaḥ punar virekaṃ ca nityam āścyotanāñjanam \
Halfverse: cd 
   nāvanaṃ dʰūma-pānaṃ ca pilla-rogāturo bʰajet \\ 59 \\

Verse: 60 


Halfverse: ab 
   pūyālase tv a-śānte ʼnte dāhaḥ sūkṣma-śalākayā \
Halfverse: cd 
   catur-ṇavatir ity akṣṇo hetu-lakṣaṇa-sādʰanaiḥ \\ 60 \\

Halfverse: aV 
      pūyālase tv a-śānte tu
Halfverse: cV2 
      catur-ṇavatir ity akṣṇor


Verse: 61 


Halfverse: ab 
   paras-param a-saṃkīrṇāḥ kārtsnyena gaditā gadāḥ \
Halfverse: cd 
   sarva-dā ca niṣeveta svastʰo ʼpi nayana-priyaḥ \\ 61 \\

Verse: 62 


Halfverse: ab 
   purāṇa-yava-godʰūma-śāli-ṣaṣṭika-kodravān \
Halfverse: cd 
   mudgādīn kapʰa-pitta-gʰnān bʰūri-sarpiḥ-pariplutān \\ 62 \\

Verse: 63 


Halfverse: ab 
   śākaṃ caivaṃ-vidʰaṃ māṃsaṃ jāṅgalaṃ dāḍimaṃ sitām \
Halfverse: cd 
   saindʰavaṃ tri-pʰalāṃ drākṣāṃ vāri pāne ca nābʰasam \\ 63 \\

Verse: 64 


Halfverse: ab 
   ātapa-traṃ pada-trāṇaṃ vidʰi-vad doṣa-śodʰanam \
Halfverse: cd 
   varjayed vega-saṃrodʰam a-jīrṇādʰyaśanāni ca \\ 64 \\

Halfverse: dV 
      a-jīrṇādʰyaśanādi ca


Verse: 65 


Halfverse: ab 
   krodʰa-śoka-divā-svapna-rātri-jāgaraṇātapān \
Halfverse: cd 
   vidāhi viṣṭambʰa-karaṃ yac cehāhāra-bʰeṣajam \\ 65 \\

Halfverse: bV 
      -niśā-jāgaraṇāni ca
Halfverse: cV2 
      vidāha-viṣṭambʰa-karaṃ
Halfverse: dV3 
      yad yad āhāra-bʰeṣajam


Halfverse: dV 
      vihārāhāra-bʰeṣajam


Verse: 66 


Halfverse: ab 
   dve pāda-madʰye pr̥tʰu-saṃniveśe sire gate te bahu-dʰā ca netre \
Halfverse: cd 
   tā mrakṣaṇodvartana-lepanādīn pāda-prayuktān nayane nayanti \\ 66 \\

Halfverse: aV 
      dve pāda-madʰye pr̥tʰu-saṃniviṣṭe
Halfverse: dV2 
      pāda-prayuktān nayanaṃ nayanti


Verse: 67 


Halfverse: ab 
   malauṣṇya-saṃgʰaṭṭana-pīḍanādyais tā dūṣayante nayanāni duṣṭāḥ \
Halfverse: cd 
   bʰajet sadā dr̥ṣṭi-hitāni tasmād upānad-abʰyañjana-dʰāvanāni \\ 67 \\

Halfverse: aV 
      taloṣṇa-saṃgʰaṭṭana-pīḍanādyais
Halfverse: aV2 
      mr̥l-loṣṭa-saṃgʰaṭṭana-pīḍanādyais






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.