TITUS
Vagbhata, Astangahrdayasamhita: Part No. 96
Adhyaya: 16
Uttarastʰāna 16
Verse: 1
Halfverse: ab
prāg-rūpa eva syandeṣu tīkṣṇaṃ gaṇḍūṣa-nāvanam \
Halfverse: cd
kārayed upavāsaṃ ca kopād anya-tra vāta-jāt \\ 1 \\
Verse: 2
Halfverse: ab
dāhopadeha-rāgāśru-śopʰa-śāntyai biḍālakam \
Halfverse: cd
kuryāt sarva-tra pattrailā-marica-svarṇa-gairikaiḥ \\ 2 \\
Verse: 3
Halfverse: ab
sa-rasāñjana-yaṣṭy-āhva-nata-candana-saindʰavaiḥ \
Halfverse: cd
saindʰavaṃ nāgaraṃ tārkṣyaṃ bʰr̥ṣṭaṃ maṇḍena sarpiṣaḥ \\ 3 \\
Halfverse: dV
gʰr̥ṣṭaṃ maṇḍena sarpiṣaḥ
Verse: 3.1+1
Halfverse: ab
badarī-pattra-yaṣṭy-āhva-patʰyāmalaka-tuttʰakam \
Halfverse: cd
antar-dʰūmaṃ dahet sadyaḥ kope tac-cūrṇaṃ vāta-je \\ 3.1+1 \\
Verse: 4
Halfverse: ab
vāta-je gʰr̥ta-bʰr̥ṣṭaṃ vā yojyaṃ śabara-deśa-jam \
Halfverse: cd
māṃsī-padmaka-kālīya-yaṣṭy-āhvaiḥ pitta-raktayoḥ \\ 4 \\
Halfverse: bV
yojyaṃ śābara-deśa-jam
Halfverse: cV2
māṃsī-padmaka-kākolī-
Verse: 5
Halfverse: ab
manohvā-pʰalinī-kṣaudraiḥ kapʰe sarvais tu sarva-je \\ 5ab \\
Halfverse: cd
sita-marica-bʰāgam ekaṃ catur-manohvaṃ dvir aṣṭa-śābarakam \\ 5cd \\
Halfverse: ef
saṃcūrṇya vastra-baddʰaṃ prakupita-mātre ʼvaguṇṭʰanaṃ netre \\ 5ef \\
Halfverse: eV
saṃcūrṇyam ati-prabaddʰaṃ
Halfverse: fV2
prakupita-mātre ʼvaguṇṭʰanam idaṃ netre
Verse: 5.1(1)+1
Halfverse: ab
dʰātu-śuṇṭʰy-abʰayā-tārkṣyaṃ bahir-lepo ʼkṣi-roga-hā \\ 5.1(1)+1ab \\
Halfverse: aV
dʰātu-śuṇṭʰy-abʰayā-tārkṣya-
Halfverse: bV2
-bahir-lepo ʼkṣi-roga-hā
Verse: 5.1(2)+1
Halfverse: ab
harītakī-saindʰava-tārkṣya-śīlaiḥ sa-gairikaiḥ sva-sva-kara-pramr̥ṣṭaiḥ \
Halfverse: cd
bahiḥ-pralepaṃ nayanasya kuryāt sarvākṣi-roga-praśamārtʰam etat \\ 5.1(2)+1 \\
Verse: 6
Halfverse: ab
āraṇyāś cʰagaṇa-rase paṭāvabaddʰāḥ su-svinnā nakʰa-vi-tuṣī-kr̥tāḥ kulattʰāḥ \
Halfverse: cd
tac-cūrṇaṃ sakr̥d avacūrṇanān niśītʰe netrāṇāṃ vidʰamati sadya eva kopam \\ 6 \\
Halfverse: aV
āraṇyāś cʰagaṇa-rase paṭāvanaddʰāḥ
Verse: 7
Halfverse: ab
gʰoṣābʰayā-tuttʰaka-yaṣṭi-lodʰrair mūtī su-sūkṣmaiḥ ślatʰa-vastra-baddʰaiḥ \
Halfverse: cd
tāmra-stʰa-dʰānyāmla-nimagna-mūrtir artiṃ jayaty akṣiṇi naika-rūpām \\ 7 \\
Halfverse: aV
gʰoṣābʰayā-tuttʰaka-yaṣṭi-lodʰraiḥ
Halfverse: aV2
vyoṣābʰayā-tuttʰaka-yaṣṭi-lodʰrair
Halfverse: bV
guṇḍī su-sūkṣmaiḥ ślatʰa-vastra-baddʰaiḥ
Halfverse: bV2
piṣṭaiḥ su-sūkṣmaiḥ ślatʰa-vastra-baddʰaiḥ
Halfverse: cV
tāmrāccʰa-dʰānyāmla-nimagna-mūrtir
Verse: 8
Halfverse: ab
ṣo-ḍaśabʰiḥ salila-palaiḥ palaṃ tatʰaikaṃ kaṭaṅkaṭeryāḥ siddʰam \
Halfverse: cd
seko ʼṣṭa-bʰāga-śiṣṭaḥ kṣaudra-yutaḥ sarva-doṣa-kupite netre \\ 8 \\
Halfverse: dV
kṣaudra-yutaḥ sarva-doṣa-prakupite netre
Verse: 9
Halfverse: ab
vāta-pitta-kapʰa-saṃnipāta-jāṃ netrayor bahu-vidʰām api vyatʰām \
Halfverse: cd
śīgʰram eva jayati prayojitaḥ śigru-pallava-rasaḥ sa-mākṣikaḥ \\ 9 \\
Verse: 10
Halfverse: ab
taruṇam urubūka-pattraṃ mūlaṃ ca vibʰidya siddʰam āje kṣīre \
Halfverse: cd
vātābʰiṣyanda-rujaṃ sadyo vinihanti saktu-piṇḍikā coṣṇā \\ 10 \\
Halfverse: bV
mūlaṃ ca vicūrṇya siddʰam āje kṣīre
Verse: 11
Halfverse: ab
āścyotanaṃ māruta-je kvātʰo bilvādibʰir hitaḥ \
Halfverse: cd
koṣṇaḥ sahairaṇḍa-jaṭā-br̥hatī-madʰu-śigrubʰiḥ \\ 11 \\
Verse: 12
Halfverse: ab
hrīvera-vakra-śārṅgaṣṭodumbara-tvakṣu sādʰitam \
Halfverse: cd
sāmbʰasā payasājena śūlāścyotanam uttamam \\ 12 \\
Halfverse: bV
=dumbara-tvak-prasādʰitam
Halfverse: bV2
=dumbara-plakṣa-sādʰitam
Verse: 12+1
Halfverse: ab
lodʰrāmalaka-rasāñja[na]-bimbitikā-pattra-tubarikā-tuttʰaiḥ \
Halfverse: cd
āścyotanam idam akṣṇoḥ prasahya sadyaḥ prakopa-haram \\ 12+1 \\
Verse: 13
Halfverse: ab
mañjiṣṭʰā-rajanī-lākṣā-drākṣarddʰi-madʰukotpalaiḥ \
Halfverse: cd
kvātʰaḥ sa-śarkaraḥ śītaḥ secanaṃ rakta-pitta-jit \\ 13 \\
Halfverse: bV
-drākṣā-dvi-madʰukotpalaiḥ
Verse: 14
Halfverse: ab
kaseru-yaṣṭy-āhva-rajas tāntave śitʰilaṃ stʰitam \
Halfverse: cd
apsu divyāsu nihitaṃ hitaṃ syande ʼsra-pitta-je \\ 14 \\
Halfverse: bV
tāntave śitʰile stʰitam
Verse: 15
Halfverse: ab
puṇḍra-yaṣṭī-niśā-mūtī plutā stanye sa-śarkare \
Halfverse: cd
cʰāga-dugdʰe ʼtʰa-vā dāha-rug-rāgāśru-nivartanī \\ 15 \\
Verse: 16
Halfverse: ab
śveta-lodʰraṃ sa-madʰukaṃ gʰr̥ta-bʰr̥ṣṭaṃ su-cūrṇitam \
Halfverse: cd
vastra-stʰaṃ stanya-mr̥ditaṃ pitta-raktābʰigʰāta-jit \\ 16 \\
Verse: 17
Halfverse: ab
nāgara-tri-pʰalā-nimba-vāsā-lodʰra-rasaḥ kapʰe \
Halfverse: cd
koṣṇam āścyotanaṃ miśrair bʰeṣajaiḥ sāṃnipātike \\ 17 \\
Halfverse: bV
-vāsā-lodʰra-rasāḥ kapʰe
Halfverse: bV2
-vāsā-lodʰra-rasaṃ kapʰe
Verse: 18
Halfverse: ab
sarpiḥ purāṇaṃ pavane pitte śarkarayānvitam \
Halfverse: cd
vyoṣa-siddʰaṃ kapʰe pītvā yava-kṣārāvacūrṇitam \\ 18 \\
Halfverse: bV
pitte śarkarayā yutam
Verse: 19
Halfverse: ab
srāvayed rudʰiraṃ bʰūyas tataḥ snigdʰaṃ virecayet \
Halfverse: cd
ānūpa-vesavāreṇa śiro-vadana-lepanam \\ 19 \\
Verse: 20
Halfverse: ab
uṣṇena śūle dāhe tu payaḥ-sarpir-yutair himaiḥ \
Halfverse: cd
timira-pratiṣedʰaṃ ca vīkṣya yuñjyād yatʰā-yatʰam \\ 20 \\
Verse: 21
Halfverse: ab
ayam eva vidʰiḥ sarvo mantʰādiṣv api śasyate \
Halfverse: cd
a-śāntau sarva-tʰā mantʰe bʰruvor upari dāhayet \\ 21 \\
Verse: 22
Halfverse: ab
rūpyaṃ rūkṣeṇa go-dadʰnā limpen nīla-tvam āgate \
Halfverse: cd
śuṣke tu mastunā vartir vātākṣy-āmaya-nāśinī \\ 22 \\
Halfverse: bV
liptaṃ nīla-tvam āgate
Halfverse: bV2
lipte nīla-tvam āgate
Verse: 23
Halfverse: ab
sumanaḥ-korakāḥ śaṅkʰas tri-pʰalā madʰukaṃ balā \
Halfverse: cd
pitta-raktāpahā vartiḥ piṣṭā divyena vāriṇā \\ 23 \\
Halfverse: aV
sumanaḥ-kṣārakāḥ śaṅkʰas
Verse: 24
Halfverse: ab
saindʰavaṃ tri-pʰalā vyoṣaṃ śaṅkʰanābʰiḥ samudra-jaḥ \
Halfverse: cd
pʰena aileyakaṃ sarjo vartiḥ śleṣmākṣi-roga-nut \\ 24 \\
Verse: 25
Halfverse: ab
prapauṇḍarīkaṃ yaṣṭy-āhvaṃ dārvī cāṣṭa-palaṃ pacet \
Halfverse: cd
jala-droṇe rase pūte punaḥ pakve gʰane kṣipet \\ 25 \\
Verse: 26
Halfverse: ab
puṣpāñjanād daśa-palaṃ karṣaṃ ca maricāt tataḥ \
Halfverse: cd
kr̥taś cūrṇo ʼtʰa-vā vartiḥ sarvābʰiṣyanda-saṃbʰavān \\ 26 \\
Verse: 27
Halfverse: ab
hanti rāga-rujā-gʰarṣān sadyo dr̥ṣṭiṃ prasādayet \
Halfverse: cd
ayaṃ pāśupato yogo rahasyaṃ bʰiṣajāṃ param \\ 27 \\
Verse: 28
Halfverse: ab
śuṣkākṣi-pāke haviṣaḥ pānam akṣṇoś ca tarpaṇam \
Halfverse: cd
gʰr̥tena jīvanīyena nasyaṃ tailena vāṇunā \\ 28 \\
Halfverse: dV
nasyaṃ tailena cāṇunā
Verse: 29
Halfverse: ab
pariṣeko hitaś cātra payaḥ koṣṇaṃ sa-saindʰavam \
Halfverse: cd
sarpir-yuktaṃ stanya-piṣṭam añjanaṃ ca mahauṣadʰam \\ 29 \\
Halfverse: cV
sarpir-yuktaṃ stanya-gʰr̥ṣṭam
Verse: 30
Halfverse: ab
vasā vānūpa-sat-tvottʰā kiñ-cit-saindʰava-nāgarā \
Halfverse: cd
gʰr̥tāktān darpaṇe gʰr̥ṣṭān keśān mallaka-saṃpuṭe \\ 30 \\
Halfverse: aV
vasā cānūpa-sat-tvottʰā
Verse: 31
Halfverse: ab
dagdʰvājya-piṣṭā loha-stʰā sā maṣī śreṣṭʰam añjanam \
Halfverse: cd
sa-śopʰe vālpa-śopʰe ca snigdʰasya vyadʰayet sirām \\ 31 \\
Halfverse: cV
sa-śopʰe cālpa-śopʰe ca
Verse: 32
Halfverse: ab
rekaḥ snigdʰe punar drākṣā-patʰyā-kvātʰa-trivr̥d-gʰr̥taiḥ \
Halfverse: cd
śveta-lodʰraṃ gʰr̥te bʰr̥ṣṭaṃ cūrṇitaṃ tāntava-stʰitam \\ 32 \\
Halfverse: cV
śveta-lodʰraṃ gʰr̥ta-bʰr̥ṣṭaṃ
Verse: 33
Halfverse: ab
uṣṇāmbunā vimr̥ditaṃ sekaḥ śūla-haraḥ param \
Halfverse: cd
dārvī-prapauṇḍarīkasya kvātʰo vāścyotane hitaḥ \\ 33 \\
Halfverse: cV
dārvyāḥ prapauṇḍarīkasya
Verse: 33+1
Halfverse: ab
yaṣṭī-himotpala-kṣīraiḥ kuryān mūrdʰasya lepanam \\ 33+1ab \\
Verse: 33x
Halfverse: ab
saṃdʰāvāṃś ca prayuñjīta gʰarṣa-rāgāśru-rug-gʰarān \\ 33xab \\
Verse: 34
Halfverse: ab
tāmraṃ lohe mūtra-gʰr̥ṣṭaṃ prayuktaṃ netre sarpir-dʰūpitaṃ vedanā-gʰnam \
Halfverse: cd
tāmre gʰr̥ṣṭo gavya-dadʰnaḥ saro vā yuktaḥ kr̥ṣṇā-saindʰavābʰyāṃ variṣṭʰaḥ \\ 34 \\
Verse: 35
Halfverse: ab
śaṅkʰaṃ tāmre stanya-gʰr̥ṣṭaṃ gʰr̥tāktaiḥ śamyāḥ pattrair dʰūpitaṃ tad yavaiś ca \
Halfverse: cd
netre yuktaṃ hanti saṃdʰāva-saṃjñaṃ kṣipraṃ gʰarṣaṃ vedanāṃ cāti-tīvrām \\ 35 \\
Verse: 36
Halfverse: ab
udumbara-pʰalaṃ lohe gʰr̥ṣṭaṃ stanyena dʰūpitam \\ 36ab \\
Verse: 37
Halfverse: ab
sājyaiḥ śamī-ccʰadair dāha-śūla-rāgāśru-harṣa-jit \
Halfverse: cd
śigru-pallava-niryāsaḥ su-gʰr̥ṣṭas tāmra-saṃpuṭe \\ 37 \\
Halfverse: cV
śigru-pallava-niryāso
Halfverse: dV2
gʰr̥ṣṭas tāmrasya saṃpuṭe
Verse: 37.1+1
Halfverse: ab
dvi-niśā-tri-pʰalā-mustaiḥ pramadā-dugdʰa-peṣitaiḥ \
Halfverse: cd
sekaḥ sa-śarkarā-kṣaudrair abʰigʰāta-rujāpahaḥ \\ 37.1+1 \\
Halfverse: bV
pramadā-dugdʰa-kalkitaiḥ
Verse: 37.1+2
Halfverse: ab
niṣiktaṃ tuttʰakaṃ vārān go-jale pañca-viṃśatim \
Halfverse: cd
stanye vā cʰāga-dugdʰe vā sadyaḥ-kope tad añjanam \\ 37.1+2 \\
Verse: 38
Halfverse: ab
gʰr̥tena dʰūpito hanti śopʰa-gʰarṣāśru-vedanāḥ \
Halfverse: cd
tilāmbʰasā mr̥t-kapālaṃ kāṃsye gʰr̥ṣṭaṃ su-dʰūpitam \\ 38 \\
Verse: 39
Halfverse: ab
nimba-pattrair gʰr̥tābʰyaktair gʰarṣa-śūlāśru-rāga-jit \
Halfverse: cd
saṃdʰāvenāñjite netre vigatauṣadʰa-vedane \\ 39 \\
Verse: 40
Halfverse: ab
stanyenāścyotanaṃ kāryaṃ triḥ paraṃ nāñjayec ca taiḥ \
Halfverse: cd
tālīśa-pattra-capalā-nata-loha-rajo-ʼñjanaiḥ \\ 40 \\
Halfverse: dV
-nata-loha-rasāñjanaiḥ
Verse: 41
Halfverse: ab
jātī-mukula-kāsīsa-saindʰavair mūtra-peṣitaiḥ \
Halfverse: cd
tāmram ālipya saptāhaṃ dʰārayet peṣayet tataḥ \\ 41 \\
Verse: 42
Halfverse: ab
mūtreṇaivānu guṭikāḥ kāryāś cʰāyā-viśoṣitāḥ \
Halfverse: cd
tāḥ stanya-gʰr̥ṣṭā gʰarṣāśru-śopʰa-kaṇḍū-vināśanāḥ \\ 42 \\
Halfverse: aV
mūtreṇa cānu guṭikāḥ
Halfverse: bV2
kuryāc cʰāyā-viśoṣitāḥ
Verse: 43
Halfverse: ab
vyāgʰrī-tvaṅ-madʰukaṃ tāmra-rajo ʼjā-kṣīra-kalkitam \
Halfverse: cd
śamy-āmalaka-pattrājya-dʰūpitaṃ śopʰa-ruk-praṇut \\ 43 \\
Halfverse: bV
-rajo ʼjā-kṣīra-peṣitam
Verse: 44
Halfverse: ab
amloṣite prayuñjīta pittābʰiṣyanda-sādʰanam \
Halfverse: cd
utkliṣṭāḥ kapʰa-pittāsra-nicayottʰāḥ kukūṇakaḥ \\ 44 \\
Verse: 45
Halfverse: ab
pakṣmoparodʰaṃ śuṣkākṣi-pākaḥ pūyālaso bisaḥ \
Halfverse: cd
potʰaky-amloṣito ʼlpākʰyaḥ syanda-mantʰā vinānilāt \\ 45 \\
Verse: 46
Halfverse: ab
ete ʼṣṭā-daśa pillākʰyā dīrgʰa-kālānubandʰinaḥ \
Halfverse: cd
cikitsā pr̥tʰag eteṣāṃ svaṃ svam uktātʰa vakṣyate \\ 46 \\
Halfverse: dV
svaṃ svam uktātʰa katʰyate
Verse: 47
Halfverse: ab
pillī-bʰūteṣu sāmānyād atʰa pillākʰya-rogiṇaḥ \
Halfverse: cd
snigdʰasya cʰardita-vataḥ sirā-vyadʰa-hr̥tāsr̥jaḥ \\ 47 \\
Halfverse: bV
atʰa pillākṣi-rogiṇaḥ
Verse: 48
Halfverse: ab
viriktasya ca vartmānu nirlikʰed ā-viśuddʰitaḥ \
Halfverse: cd
tuttʰakasya palaṃ śveta-maricāni ca viṃśatiḥ \\ 48 \\
Halfverse: aV
viriktasya tu vartmānu
Halfverse: bV2
vilikʰed ā-viśuddʰitaḥ
Verse: 49
Halfverse: ab
triṃśatā kāñjika-palaiḥ piṣṭvā tāmre nidʰāpayet \
Halfverse: cd
pillān a-pillān kurute bahu-varṣottʰitān api \\ 49 \\
Verse: 50
Halfverse: ab
tat sekenopadehāśru-kaṇḍū-śopʰāṃś ca nāśayet \
Halfverse: cd
karañja-bījaṃ surasaṃ sumanaḥ-korakāṇi ca \\ 50 \\
Halfverse: dV
sumanaḥ-kṣārakāṇi ca
Verse: 51
Halfverse: ab
saṃkṣudya sādʰayet kvātʰe pūte tatra rasa-kriyā \
Halfverse: cd
añjanaṃ pilla-bʰaiṣajyaṃ pakṣmaṇāṃ ca prarohaṇam \\ 51 \\
Verse: 52
Halfverse: ab
rasāñjanaṃ sarja-raso rīti-puṣpaṃ manaḥśilā \
Halfverse: cd
samudra-pʰeno lavaṇaṃ gairikaṃ maricāni ca \\ 52 \\
Halfverse: bV
jātī-puṣpaṃ manaḥśilā
Halfverse: cV2
samudra-pʰenaṃ lavaṇaṃ
Verse: 53
Halfverse: ab
añjanaṃ madʰunā piṣṭaṃ kleda-kaṇḍū-gʰnam uttamam \
Halfverse: cd
abʰayā-rasa-piṣṭaṃ vā tagaraṃ pilla-nāśanam \\ 53 \\
Verse: 54
Halfverse: ab
bʰāvitaṃ basta-mūtreṇa sa-snehaṃ devadāru ca \
Halfverse: cd
saindʰava-tri-pʰalā-kr̥ṣṇā-kaṭukā-śaṅkʰanābʰayaḥ \\ 54 \\
Halfverse: bV
sa-snehaṃ devadāru vā
Verse: 55
Halfverse: ab
sa-tāmra-rajaso vartiḥ pilla-śukraka-nāśinī \
Halfverse: cd
puṣpa-kāsīsa-cūrṇo vā surasā-rasa-bʰāvitaḥ \\ 55 \\
Verse: 55x
Halfverse: ab
tāmre daśāhaṃ tat paillya-pakṣma-śāta-jid añjanam \\ 55xab \\
Verse: 56
Halfverse: ab
alaṃ ca sauvīrakam añjanaṃ ca tābʰyāṃ samaṃ tāmra-rajaḥ su-sūkṣmam \
Halfverse: cd
pilleṣu romāṇi niṣevito ʼsau cūrṇaḥ karoty eka-śalākayāpi \\ 56 \\
Halfverse: bV
tābʰyāṃ samaṃ tāmra-rajaś ca sūkṣmam
Halfverse: cV2
pilleṣu romāṇi niṣevito ʼyaṃ
Verse: 57
Halfverse: ab
lākṣā-nirguṇḍī-bʰr̥ṅga-dārvī-rasena śreṣṭʰaṃ kārpāsaṃ bʰāvitaṃ sapta-kr̥tvaḥ \
Halfverse: cd
dīpaḥ prajvālyaḥ sarpiṣā tat-samuttʰā śreṣṭʰā pillānāṃ ropaṇārtʰe maṣī sā \\ 57 \\
Halfverse: dV
śreṣṭʰā pillānāṃ ropaṇārtʰaṃ maṣī sā
Verse: 58
Halfverse: ab
vartmāvalekʰaṃ bahu-śas tad-vac cʰoṇita-mokṣaṇam \\ 58ab \\
Verse: 59
Halfverse: ab
punaḥ punar virekaṃ ca nityam āścyotanāñjanam \
Halfverse: cd
nāvanaṃ dʰūma-pānaṃ ca pilla-rogāturo bʰajet \\ 59 \\
Verse: 60
Halfverse: ab
pūyālase tv a-śānte ʼnte dāhaḥ sūkṣma-śalākayā \
Halfverse: cd
catur-ṇavatir ity akṣṇo hetu-lakṣaṇa-sādʰanaiḥ \\ 60 \\
Halfverse: aV
pūyālase tv a-śānte tu
Halfverse: cV2
catur-ṇavatir ity akṣṇor
Verse: 61
Halfverse: ab
paras-param a-saṃkīrṇāḥ kārtsnyena gaditā gadāḥ \
Halfverse: cd
sarva-dā ca niṣeveta svastʰo ʼpi nayana-priyaḥ \\ 61 \\
Verse: 62
Halfverse: ab
purāṇa-yava-godʰūma-śāli-ṣaṣṭika-kodravān \
Halfverse: cd
mudgādīn kapʰa-pitta-gʰnān bʰūri-sarpiḥ-pariplutān \\ 62 \\
Verse: 63
Halfverse: ab
śākaṃ caivaṃ-vidʰaṃ māṃsaṃ jāṅgalaṃ dāḍimaṃ sitām \
Halfverse: cd
saindʰavaṃ tri-pʰalāṃ drākṣāṃ vāri pāne ca nābʰasam \\ 63 \\
Verse: 64
Halfverse: ab
ātapa-traṃ pada-trāṇaṃ vidʰi-vad doṣa-śodʰanam \
Halfverse: cd
varjayed vega-saṃrodʰam a-jīrṇādʰyaśanāni ca \\ 64 \\
Halfverse: dV
a-jīrṇādʰyaśanādi ca
Verse: 65
Halfverse: ab
krodʰa-śoka-divā-svapna-rātri-jāgaraṇātapān \
Halfverse: cd
vidāhi viṣṭambʰa-karaṃ yac cehāhāra-bʰeṣajam \\ 65 \\
Halfverse: bV
-niśā-jāgaraṇāni ca
Halfverse: cV2
vidāha-viṣṭambʰa-karaṃ
Halfverse: dV3
yad yad āhāra-bʰeṣajam
Halfverse: dV
vihārāhāra-bʰeṣajam
Verse: 66
Halfverse: ab
dve pāda-madʰye pr̥tʰu-saṃniveśe sire gate te bahu-dʰā ca netre \
Halfverse: cd
tā mrakṣaṇodvartana-lepanādīn pāda-prayuktān nayane nayanti \\ 66 \\
Halfverse: aV
dve pāda-madʰye pr̥tʰu-saṃniviṣṭe
Halfverse: dV2
pāda-prayuktān nayanaṃ nayanti
Verse: 67
Halfverse: ab
malauṣṇya-saṃgʰaṭṭana-pīḍanādyais tā dūṣayante nayanāni duṣṭāḥ \
Halfverse: cd
bʰajet sadā dr̥ṣṭi-hitāni tasmād upānad-abʰyañjana-dʰāvanāni \\ 67 \\
Halfverse: aV
taloṣṇa-saṃgʰaṭṭana-pīḍanādyais
Halfverse: aV2
mr̥l-loṣṭa-saṃgʰaṭṭana-pīḍanādyais
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.