TITUS
Vagbhata, Astangahrdayasamhita: Part No. 97

Adhyaya: 17 




Uttarastʰāna 17


Verse: 1 


Halfverse: ab 
   pratiśyāya-jala-krīḍā-karṇa-kaṇḍūyanair marut \
Halfverse: cd 
   mitʰyā-yogena śabdasya kupito ʼnyaiś ca kopanaiḥ \\ 1 \\

Verse: 2 


Halfverse: ab 
   prāpya śrotra-sirāḥ kuryāc cʰūlaṃ srotasi vega-vat \
Halfverse: cd 
   ardʰāvabʰedakaṃ stambʰaṃ śiśirān-abʰinandanam \\ 2 \\

Verse: 3 


Halfverse: ab 
   cirāc ca pākaṃ pakvaṃ tu lasīkām alpa-śaḥ sravet \
Halfverse: cd 
   śrotraṃ śūnyam a-kasmāc ca syāt saṃcāra-vicāra-vat \\ 3 \\

Verse: 4 


Halfverse: ab 
   śūlaṃ pittāt sa-dāhoṣā-śīteccʰā-śvayatʰu-jvaram \
Halfverse: cd 
   āśu-pākaṃ prapakvaṃ ca sa-pīta-lasikā-sruti \\ 4 \\

Halfverse: bV 
      -śīteccʰā-śvayatʰur jvaraḥ


Verse: 5 


Halfverse: ab 
   sā lasīkā spr̥śed yad yat tat tat pākam upaiti ca \
Halfverse: cd 
   kapʰāc cʰiro-hanu-grīvā-gauravaṃ manda-tā rujaḥ \\ 5 \\

Verse: 6 


Halfverse: ab 
   kaṇḍūḥ śvayatʰur uṣṇeccʰā pākāc cʰveta-gʰana-srutiḥ \
Halfverse: cd 
   karoti śravaṇe śūlam abʰigʰātādi-dūṣitam \\ 6 \\

Halfverse: bV 
      pākāc cʰveta-gʰanā srutiḥ


Verse: 7 


Halfverse: ab 
   raktaṃ pitta-samānārti kiñ-cid vādʰika-lakṣaṇam \
Halfverse: cd 
   śūlaṃ samuditair doṣaiḥ sa-śopʰa-jvara-tīvra-ruk \\ 7 \\

Verse: 8 


Halfverse: ab 
   paryāyād uṣṇa-śīteccʰāṃ jāyate śruti-jāḍya-vat \
Halfverse: cd 
   pakvaṃ sitāsitā-rakta-gʰana-pūya-pravāhi ca \\ 8 \\

Verse: 9 


Halfverse: ab 
   śabda-vāhi-sirā-saṃstʰe śr̥ṇoti pavane muhuḥ \
Halfverse: cd 
   nādān a-kasmād vividʰān karṇa-nādaṃ vadanti tam \\ 9 \\

Verse: 10 


Halfverse: ab 
   śleṣmaṇānugato vāyur nādo vā samupekṣitaḥ \
Halfverse: cd 
   uccaiḥ kr̥ccʰrāc cʰrutiṃ kuryād badʰira-tvaṃ krameṇa ca \\ 10 \\

Halfverse: dV 
      badʰira-tvaṃ krameṇa vā


Verse: 11 


Halfverse: ab 
   vātena śoṣitaḥ śleṣmā śroto limpet tato bʰavet \
Halfverse: cd 
   rug-gauravaṃ pidʰānaṃ ca sa pratīnāha-saṃjñitaḥ \\ 11 \\

Verse: 12 


Halfverse: ab 
   kaṇḍū-śopʰau kapʰāc cʰrotre stʰirau tat-saṃjñayā smr̥tau \
Halfverse: cd 
   kapʰo vidagdʰaḥ pittena sa-rujaṃ nī-rujaṃ tv api \\ 12 \\

Halfverse: bV 
      stʰirau tat-saṃjñitau smr̥tau
Halfverse: dV2 
      sa-rujaṃ nī-rujaṃ tv atʰa


Verse: 13 


Halfverse: ab 
   gʰana-pūti-bahu-kledaṃ kurute pūti-karṇakam \
Halfverse: cd 
   vātādi-dūṣitaṃ śrotraṃ māṃsāsr̥k-kleda-jā rujam \\ 13 \\

Halfverse: dV 
      māṃsāsr̥k-kleda-jāṃ rujam


Verse: 14 


Halfverse: ab 
   kʰādanto jantavaḥ kuryus tīvrāṃ sa kr̥mi-karṇakaḥ \
Halfverse: cd 
   śrotra-kaṇḍūyanāj jāte kṣate syāt pūrva-lakṣaṇaḥ \\ 14 \\

Halfverse: cV 
      śrotaḥ-kaṇḍūyanāj jāte


Verse: 15 


Halfverse: ab 
   vidradʰiḥ pūrva-vac cānyaḥ śopʰo ʼrśo ʼrbudam īritam \
Halfverse: cd 
   teṣu ruk pūti-karṇa-tvaṃ badʰira-tvaṃ ca bādʰate \\ 15 \\

Halfverse: bV 
      ṣo-ḍʰārśo ʼrbudam īritam
Halfverse: dV2 
      badʰira-tvaṃ ca jāyate


Verse: 16 


Halfverse: ab 
   garbʰe ʼnilāt saṃkucitā śaṣkulī kuci-karṇakaḥ \
Halfverse: cd 
   eko nī-rug aneko vā garbʰe māṃsāṅkuraḥ stʰiraḥ \\ 16 \\

Halfverse: bV 
      śaṣkulī kuñci-karṇakaḥ
Halfverse: bV2 
      śaṣkulī kūci-karṇakaḥ
Halfverse: dV3 
      garbʰe māṃsāṅkuraḥ stʰitaḥ


Verse: 17 


Halfverse: ab 
   pippalī pippalī-mānaḥ saṃnipātād vidārikā \
Halfverse: cd 
   sa-varṇaḥ sa-rujaḥ stabdʰaḥ śvayatʰuḥ sa upekṣitaḥ \\ 17 \\

Verse: 18 


Halfverse: ab 
   kaṭu-taila-nibʰaṃ pakvaḥ sravet kr̥ccʰreṇa rohati \
Halfverse: cd 
   saṃkocayati rūḍʰā ca sā dʰruvaṃ karṇa-śaṣkulīm \\ 18 \\

Halfverse: bV 
      sravan kr̥ccʰreṇa rohati


Verse: 19 


Halfverse: ab 
   sirā-stʰaḥ kurute vāyuḥ pālī-śoṣaṃ tad-āhvayam \
Halfverse: cd 
   kr̥śā dr̥ḍʰā ca tantrī-vat pālī vātena tantrikā \\ 19 \\

Verse: 20 


Halfverse: ab 
   su-kumāre cirotsargāt sahasaiva pravardʰite \
Halfverse: cd 
   karṇe śopʰaḥ sa-ruk pālyām aruṇaḥ paripoṭa-vān \\ 20 \\

Verse: 21 


Halfverse: ab 
   paripoṭaḥ sa pavanād utpātaḥ pitta-śoṇitāt \
Halfverse: cd 
   gurv-ābʰaraṇa-bʰārādyaiḥ śyāvo rug-dāha-pāka-vān \\ 21 \\

Verse: 22 


Halfverse: ab 
   śvayatʰuḥ spʰoṭa-piṭikā-rāgoṣā-kleda-saṃyutaḥ \
Halfverse: cd 
   pālyāṃ śopʰo ʼnila-kapʰāt sarvato nir-vyatʰaḥ stʰiraḥ \\ 22 \\

Verse: 23 


Halfverse: ab 
   stabdʰaḥ sa-varṇaḥ kaṇḍū-mān unmantʰo galliraś ca saḥ \
Halfverse: cd 
   dur-viddʰe vardʰite karṇe sa-kaṇḍū-dāha-pāka-ruk \\ 23 \\

Halfverse: bV 
      unmantʰo gallikaś ca saḥ


Verse: 24 


Halfverse: ab 
   śvayatʰuḥ saṃnipātottʰaḥ sa nāmnā duḥkʰa-vardʰanaḥ \
Halfverse: cd 
   kapʰāsr̥k-kr̥mi-jāḥ sūkṣmāḥ sa-kaṇḍū-kleda-vedanāḥ \\ 24 \\

Verse: 25 


Halfverse: ab 
   lihyuḥ pālīm upekṣitāḥ lehyākʰyāḥ piṭikās tā hi \
Halfverse: cd 
   pippalī sarva-jaṃ śūlaṃ vidārī kuci-karṇakaḥ \\ 25 \\

Halfverse: aV 
      lihyākʰyāḥ piṭikās tā hi
Halfverse: dV2 
      vidārī kūci-karṇakaḥ


Verse: 26 


Halfverse: ab 
   eṣām a-sādʰyā yāpyaikā tantrikānyāṃs tu sādʰayet \
Halfverse: cd 
   pañca-viṃśatir ity uktāḥ karṇa-rogā vibʰāgataḥ \\ 26 \\





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.