TITUS
Vagbhata, Astangahrdayasamhita: Part No. 97
Adhyaya: 17
Uttarastʰāna 17
Verse: 1
Halfverse: ab
pratiśyāya-jala-krīḍā-karṇa-kaṇḍūyanair marut \
Halfverse: cd
mitʰyā-yogena śabdasya kupito ʼnyaiś ca kopanaiḥ \\ 1 \\
Verse: 2
Halfverse: ab
prāpya śrotra-sirāḥ kuryāc cʰūlaṃ srotasi vega-vat \
Halfverse: cd
ardʰāvabʰedakaṃ stambʰaṃ śiśirān-abʰinandanam \\ 2 \\
Verse: 3
Halfverse: ab
cirāc ca pākaṃ pakvaṃ tu lasīkām alpa-śaḥ sravet \
Halfverse: cd
śrotraṃ śūnyam a-kasmāc ca syāt saṃcāra-vicāra-vat \\ 3 \\
Verse: 4
Halfverse: ab
śūlaṃ pittāt sa-dāhoṣā-śīteccʰā-śvayatʰu-jvaram \
Halfverse: cd
āśu-pākaṃ prapakvaṃ ca sa-pīta-lasikā-sruti \\ 4 \\
Halfverse: bV
-śīteccʰā-śvayatʰur jvaraḥ
Verse: 5
Halfverse: ab
sā lasīkā spr̥śed yad yat tat tat pākam upaiti ca \
Halfverse: cd
kapʰāc cʰiro-hanu-grīvā-gauravaṃ manda-tā rujaḥ \\ 5 \\
Verse: 6
Halfverse: ab
kaṇḍūḥ śvayatʰur uṣṇeccʰā pākāc cʰveta-gʰana-srutiḥ \
Halfverse: cd
karoti śravaṇe śūlam abʰigʰātādi-dūṣitam \\ 6 \\
Halfverse: bV
pākāc cʰveta-gʰanā srutiḥ
Verse: 7
Halfverse: ab
raktaṃ pitta-samānārti kiñ-cid vādʰika-lakṣaṇam \
Halfverse: cd
śūlaṃ samuditair doṣaiḥ sa-śopʰa-jvara-tīvra-ruk \\ 7 \\
Verse: 8
Halfverse: ab
paryāyād uṣṇa-śīteccʰāṃ jāyate śruti-jāḍya-vat \
Halfverse: cd
pakvaṃ sitāsitā-rakta-gʰana-pūya-pravāhi ca \\ 8 \\
Verse: 9
Halfverse: ab
śabda-vāhi-sirā-saṃstʰe śr̥ṇoti pavane muhuḥ \
Halfverse: cd
nādān a-kasmād vividʰān karṇa-nādaṃ vadanti tam \\ 9 \\
Verse: 10
Halfverse: ab
śleṣmaṇānugato vāyur nādo vā samupekṣitaḥ \
Halfverse: cd
uccaiḥ kr̥ccʰrāc cʰrutiṃ kuryād badʰira-tvaṃ krameṇa ca \\ 10 \\
Halfverse: dV
badʰira-tvaṃ krameṇa vā
Verse: 11
Halfverse: ab
vātena śoṣitaḥ śleṣmā śroto limpet tato bʰavet \
Halfverse: cd
rug-gauravaṃ pidʰānaṃ ca sa pratīnāha-saṃjñitaḥ \\ 11 \\
Verse: 12
Halfverse: ab
kaṇḍū-śopʰau kapʰāc cʰrotre stʰirau tat-saṃjñayā smr̥tau \
Halfverse: cd
kapʰo vidagdʰaḥ pittena sa-rujaṃ nī-rujaṃ tv api \\ 12 \\
Halfverse: bV
stʰirau tat-saṃjñitau smr̥tau
Halfverse: dV2
sa-rujaṃ nī-rujaṃ tv atʰa
Verse: 13
Halfverse: ab
gʰana-pūti-bahu-kledaṃ kurute pūti-karṇakam \
Halfverse: cd
vātādi-dūṣitaṃ śrotraṃ māṃsāsr̥k-kleda-jā rujam \\ 13 \\
Halfverse: dV
māṃsāsr̥k-kleda-jāṃ rujam
Verse: 14
Halfverse: ab
kʰādanto jantavaḥ kuryus tīvrāṃ sa kr̥mi-karṇakaḥ \
Halfverse: cd
śrotra-kaṇḍūyanāj jāte kṣate syāt pūrva-lakṣaṇaḥ \\ 14 \\
Halfverse: cV
śrotaḥ-kaṇḍūyanāj jāte
Verse: 15
Halfverse: ab
vidradʰiḥ pūrva-vac cānyaḥ śopʰo ʼrśo ʼrbudam īritam \
Halfverse: cd
teṣu ruk pūti-karṇa-tvaṃ badʰira-tvaṃ ca bādʰate \\ 15 \\
Halfverse: bV
ṣo-ḍʰārśo ʼrbudam īritam
Halfverse: dV2
badʰira-tvaṃ ca jāyate
Verse: 16
Halfverse: ab
garbʰe ʼnilāt saṃkucitā śaṣkulī kuci-karṇakaḥ \
Halfverse: cd
eko nī-rug aneko vā garbʰe māṃsāṅkuraḥ stʰiraḥ \\ 16 \\
Halfverse: bV
śaṣkulī kuñci-karṇakaḥ
Halfverse: bV2
śaṣkulī kūci-karṇakaḥ
Halfverse: dV3
garbʰe māṃsāṅkuraḥ stʰitaḥ
Verse: 17
Halfverse: ab
pippalī pippalī-mānaḥ saṃnipātād vidārikā \
Halfverse: cd
sa-varṇaḥ sa-rujaḥ stabdʰaḥ śvayatʰuḥ sa upekṣitaḥ \\ 17 \\
Verse: 18
Halfverse: ab
kaṭu-taila-nibʰaṃ pakvaḥ sravet kr̥ccʰreṇa rohati \
Halfverse: cd
saṃkocayati rūḍʰā ca sā dʰruvaṃ karṇa-śaṣkulīm \\ 18 \\
Halfverse: bV
sravan kr̥ccʰreṇa rohati
Verse: 19
Halfverse: ab
sirā-stʰaḥ kurute vāyuḥ pālī-śoṣaṃ tad-āhvayam \
Halfverse: cd
kr̥śā dr̥ḍʰā ca tantrī-vat pālī vātena tantrikā \\ 19 \\
Verse: 20
Halfverse: ab
su-kumāre cirotsargāt sahasaiva pravardʰite \
Halfverse: cd
karṇe śopʰaḥ sa-ruk pālyām aruṇaḥ paripoṭa-vān \\ 20 \\
Verse: 21
Halfverse: ab
paripoṭaḥ sa pavanād utpātaḥ pitta-śoṇitāt \
Halfverse: cd
gurv-ābʰaraṇa-bʰārādyaiḥ śyāvo rug-dāha-pāka-vān \\ 21 \\
Verse: 22
Halfverse: ab
śvayatʰuḥ spʰoṭa-piṭikā-rāgoṣā-kleda-saṃyutaḥ \
Halfverse: cd
pālyāṃ śopʰo ʼnila-kapʰāt sarvato nir-vyatʰaḥ stʰiraḥ \\ 22 \\
Verse: 23
Halfverse: ab
stabdʰaḥ sa-varṇaḥ kaṇḍū-mān unmantʰo galliraś ca saḥ \
Halfverse: cd
dur-viddʰe vardʰite karṇe sa-kaṇḍū-dāha-pāka-ruk \\ 23 \\
Halfverse: bV
unmantʰo gallikaś ca saḥ
Verse: 24
Halfverse: ab
śvayatʰuḥ saṃnipātottʰaḥ sa nāmnā duḥkʰa-vardʰanaḥ \
Halfverse: cd
kapʰāsr̥k-kr̥mi-jāḥ sūkṣmāḥ sa-kaṇḍū-kleda-vedanāḥ \\ 24 \\
Verse: 25
Halfverse: ab
lihyuḥ pālīm upekṣitāḥ lehyākʰyāḥ piṭikās tā hi \
Halfverse: cd
pippalī sarva-jaṃ śūlaṃ vidārī kuci-karṇakaḥ \\ 25 \\
Halfverse: aV
lihyākʰyāḥ piṭikās tā hi
Halfverse: dV2
vidārī kūci-karṇakaḥ
Verse: 26
Halfverse: ab
eṣām a-sādʰyā yāpyaikā tantrikānyāṃs tu sādʰayet \
Halfverse: cd
pañca-viṃśatir ity uktāḥ karṇa-rogā vibʰāgataḥ \\ 26 \\
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.