TITUS
Vagbhata, Astangahrdayasamhita: Part No. 98

Adhyaya: 18 




Uttarastʰāna 18


Verse: 1 


Halfverse: ab 
   karṇa-śūle pavana-je pibed rātrau rasāśitaḥ \
Halfverse: cd 
   vāta-gʰna-sādʰitaṃ sarpiḥ karṇaṃ svinnaṃ ca pūrayet \\ 1 \\

Verse: 2 


Halfverse: ab 
   pattrāṇāṃ pr̥tʰag aśvattʰa-bilvārkairaṇḍa-janmanām \
Halfverse: cd 
   taila-sindʰūttʰa-digdʰānāṃ svinnānāṃ puṭa-pākataḥ \\ 2 \\

Verse: 3 


Halfverse: ab 
   rasaiḥ kavoṣṇais tad-vac ca mūlakasyāralor api \
Halfverse: cd 
   gaṇe vāta-hare ʼmleṣu mūtreṣu ca vipācitaḥ \\ 3 \\

Verse: 4 


Halfverse: ab 
   mahā-sneho drutaṃ hanti su-tīvrām api vedanām \
Halfverse: cd 
   mahataḥ pañca-mūlasya kāṣṭʰāt kṣaumeṇa veṣṭitāt \\ 4 \\

Verse: 5 


Halfverse: ab 
   taila-siktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ \
Halfverse: cd 
   yojyaś caivaṃ bʰadrakāṣṭʰāt kuṣṭʰāt kāṣṭʰāc ca sāralāt \\ 5 \\

Halfverse: bV 
      snehaḥ sadyo rujā-haraḥ


Verse: 6 


Halfverse: ab 
   vāta-vyādʰi-pratiśyāya-vihitaṃ hitam atra ca \
Halfverse: cd 
   varjayec cʰirasā snānaṃ śītāmbʰaḥ-pānam ahny api \\ 6 \\

Halfverse: cV 
      varjayec cʰirasaḥ snānaṃ


Verse: 7 


Halfverse: ab 
   pitta-śūle sitā-yukta-gʰr̥ta-snigdʰaṃ virecayet \
Halfverse: cd 
   drākṣā-yaṣṭī-śr̥taṃ stanyaṃ śasyate karṇa-pūraṇam \\ 7 \\

Verse: 8 


Halfverse: ab 
   yaṣṭy-anantā-himośīra-kākolī-lodʰra-jīvakaiḥ \
Halfverse: cd 
   mr̥ṇāla-bisa-mañjiṣṭʰā-śārivābʰiś ca sādʰayet \\ 8 \\

Verse: 9 


Halfverse: ab 
   yaṣṭīmadʰu-rasa-prastʰa-kṣīra-dvi-prastʰa-saṃyutam \
Halfverse: cd 
   tailasya kuḍavaṃ nasya-pūraṇābʰyañjanair idam \\ 9 \\

Verse: 10 


Halfverse: ab 
   nihanti śūla-dāhoṣāḥ kevalaṃ kṣaudram eva vā \
Halfverse: cd 
   yaṣṭy-ādibʰiś ca sa-gʰr̥taiḥ karṇau dihyāt samantataḥ \\ 10 \\

Verse: 11 


Halfverse: ab 
   vāmayet pippalī-siddʰa-sarpiḥ-snigdʰaṃ kapʰodbʰave \
Halfverse: cd 
   dʰūma-nāvana-gaṇḍūṣa-svedān kuryāt kapʰāpahān \\ 11 \\

Verse: 12 


Halfverse: ab 
   laśunārdraka-śigrūṇāṃ muraṅgyā mūlakasya ca \
Halfverse: cd 
   kadalyāḥ sva-rasaḥ śreṣṭʰaḥ kad-uṣṇaḥ karṇa-pūraṇe \\ 12 \\

Halfverse: bV 
      suraṅgyā mūlakasya ca
Halfverse: bV2 
      bʰr̥ṅgasya mūlakasya ca


Verse: 13 


Halfverse: ab 
   arkāṅkurān amla-piṣṭāṃs tailāktām̐ lavavānvitān \
Halfverse: cd 
   saṃnidʰāya snuhī-kāṇḍe korite tac-cʰadāvr̥tān \\ 13 \\

Halfverse: dV 
      korite tac cʰadāvr̥te


Verse: 14 


Halfverse: ab 
   svedayet puṭa-pākena sa rasaḥ śūla-jit param \
Halfverse: cd 
   rasena bījapūrasya kapittʰasya ca pūrayet \\ 14 \\

Verse: 15 


Halfverse: ab 
   śuktena pūrayitvā vā pʰenenānv avacūrṇayet \
Halfverse: cd 
   ajāvi-mūtra-vaṃśa-tvak-siddʰaṃ tailaṃ ca pūraṇam \\ 15 \\

Halfverse: dV 
      -siddʰa-tailena pūrayet


Verse: 16 


Halfverse: ab 
   siddʰaṃ vā sārṣapaṃ tailaṃ hiṅgu-tumburu-nāgaraiḥ \
Halfverse: cd 
   rakta-je pitta-vat kāryaṃ sirāṃ cāśu vimokṣayet \\ 16 \\

Verse: 17 


Halfverse: ab 
   pakve pūya-vahe karṇe dʰūma-gaṇḍūṣa-nāvanam \
Halfverse: cd 
   yuñjyān nāḍī-vidʰānaṃ ca duṣṭa-vraṇa-haraṃ ca yat \\ 17 \\

Verse: 18 


Halfverse: ab 
   srotaḥ pramr̥jya digdʰaṃ tu dvau kālau picu-vartibʰiḥ \
Halfverse: cd 
   pureṇa dʰūpayitvā tu mākṣikeṇa prapūrayet \\ 18 \\

Verse: 19 


Halfverse: ab 
   surasādi-gaṇa-kvātʰa-pʰāṇitāktāṃ ca yojayet \
Halfverse: cd 
   picu-vartiṃ su-sūkṣmaiś ca tac-cūrṇair avacūrṇayet \\ 19 \\

Halfverse: bV 
      -pʰāṇitāktāṃ ca śīlayet
Halfverse: bV2 
      -pʰāṇitāktāṃ prayojayet
Halfverse: bV3 
      -pʰāṇitāktāṃ niyojayet


Verse: 20 


Halfverse: ab 
   śūla-kleda-guru-tvānāṃ vidʰir eṣa nivartakaḥ \
Halfverse: cd 
   priyaṅgu-madʰukāmbaṣṭʰā-dʰātaky-utpala-parṇibʰiḥ \\ 20 \\

Verse: 21 


Halfverse: ab 
   mañjiṣṭʰā-lodʰra-lākṣābʰiḥ kapittʰasya rasena ca \
Halfverse: cd 
   pacet tailaṃ tad āsrāvaṃ nigr̥hṇāty āśu pūraṇāt \\ 21 \\

Verse: 22 


Halfverse: ab 
   nāda-bādʰiryayoḥ kuryād vāta-śūloktam auṣadʰam \
Halfverse: cd 
   śleṣmānubandʰe śleṣmāṇam prāg jayed vamanādibʰiḥ \\ 22 \\

Verse: 23 


Halfverse: ab 
   eraṇḍa-śigru-varuṇa-mūlakāt pattra-je rase \
Halfverse: cd 
   catur-guṇe pacet tailaṃ kṣīre cāṣṭa-guṇonmite \\ 23 \\

Halfverse: aV 
      eraṇḍa-śigru-taruṇa-


Verse: 24 


Halfverse: ab 
   yaṣṭy-āhvā-kṣīra-kākolī-kalka-yuktaṃ nihanti tat \
Halfverse: cd 
   nāda-bādʰirya-śūlāni nāvanābʰyaṅga-pūraṇaiḥ \\ 24 \\

Halfverse: bV 
      -kalka-yuktaṃ hinasti tat


Verse: 25 


Halfverse: ab 
   pakvaṃ prativiṣā-hiṅgu-miśi-tvak-svarjikoṣaṇaiḥ \
Halfverse: cd 
   sa-śuktaiḥ pūraṇāt tailaṃ ruk-srāvā-śruti-nāda-nut \\ 25 \\

Halfverse: dV 
      ruk-srāva-śruti-nāda-nut


Verse: 26 


Halfverse: ab 
   karṇa-nāde hitaṃ tailaṃ sarṣapottʰaṃ ca pūraṇe \
Halfverse: cd 
   śuṣka-mūlaka-kʰaṇḍānāṃ kṣāro hiṅgu mahauṣadʰam \\ 26 \\

Verse: 27 


Halfverse: ab 
   śatapuṣpā-vacā-kuṣṭʰa-dāru-śigru-rasāñjanam \
Halfverse: cd 
   sauvarcala-yava-kṣāra-svarjikaudbʰida-saindʰavam \\ 27 \\

Verse: 28 


Halfverse: ab 
   bʰūrja-grantʰi-viḍaṃ mustā madʰu-śuktaṃ catur-guṇam \
Halfverse: cd 
   mātuluṅga-rasas tad-vat kadalī-sva-rasaś ca taiḥ \\ 28 \\

Verse: 29 


Halfverse: ab 
   pakvaṃ tailaṃ jayaty āśu su-kr̥ccʰrān api pūraṇāt \
Halfverse: cd 
   kaṇḍūṃ kledaṃ ca bādʰirya-pūti-karṇa-tva-ruk-kr̥mīn \\ 29 \\

Halfverse: cV 
      kaṇḍū-kṣveḍana-bādʰirya-
Halfverse: cV2 
      kaṇḍū-jvalana-bādʰirya-


Verse: 30 


Halfverse: ab 
   kṣāra-tailam idaṃ śreṣṭʰaṃ mukʰa-dantāmayeṣu ca \
Halfverse: cd 
   atʰa suptāv iva syātāṃ karṇau raktaṃ haret tataḥ \\ 30 \\

Halfverse: dV 
      karṇau raktaṃ haret tayoḥ


Verse: 31 


Halfverse: ab 
   sa-śopʰa-kledayor manda-śruter vamanam ācaret \
Halfverse: cd 
   bādʰiryaṃ varjayed bāla-vr̥ddʰayoś cira-jaṃ ca yat \\ 31 \\

Verse: 32 


Halfverse: ab 
   pratīnāhe parikledya sneha-svedair viśodʰayet \
Halfverse: cd 
   karṇa-śodʰanakenānu karṇaṃ tailasya pūrayet \\ 32 \\

Halfverse: dV 
      karṇaṃ tailena pūrayet


Verse: 33 


Halfverse: ab 
   sa-śukta-saindʰava-madʰor mātuluṅga-rasasya vā \
Halfverse: cd 
   śodʰanād rūkṣa-totpattau gʰr̥ta-maṇḍasya pūraṇam \\ 33 \\

Halfverse: aV 
      sa-śukta-saindʰavenāśu
Halfverse: bV2 
      mātuluṅga-rasena vā
Halfverse: dV3 
      gʰr̥ta-maṇḍena pūraṇam


Verse: 34 


Halfverse: ab 
   kramo ʼyaṃ mala-pūrṇe ʼpi karṇe kaṇḍvāṃ kapʰāpaham \
Halfverse: cd 
   nasyādi tad-vac cʰopʰe ʼpi kaṭūṣṇaiś cātra lepanam \\ 34 \\

Halfverse: dV 
      kaṭūṣṇaiś cānu lepanam


Verse: 35 


Halfverse: ab 
   karṇa-srāvoditaṃ kuryāt pūti-kr̥miṇa-karṇayoḥ \
Halfverse: cd 
   pūraṇaṃ kaṭu-tailena viśeṣāt kr̥mi-karṇake \\ 35 \\

Halfverse: bV 
      pūti-kr̥mila-karṇayoḥ
Halfverse: bV2 
      pūti-kr̥mika-karṇayoḥ


Verse: 36 


Halfverse: ab 
   vami-pūrvā hitā karṇa-vidradʰau vidradʰi-kriyā \
Halfverse: cd 
   pittottʰa-karṇa-śūloktaṃ kartavyaṃ kṣata-vidradʰau \\ 36 \\

Halfverse: aV 
      vamiḥ pūrvaṃ hitā karṇa-


Verse: 37 


Halfverse: ab 
   arśo-ʼrbudeṣu nāsā-vad āmā karṇa-vidārikā \
Halfverse: cd 
   karṇa-vidradʰi-vat sādʰyā yatʰā-doṣodayena ca \\ 37 \\

Verse: 38 


Halfverse: ab 
   pālī-śoṣe ʼnila-śrotra-śūla-van nasya-lepanam \
Halfverse: cd 
   svedaṃ ca kuryāt svinnāṃ ca pālīm udvartayet tilaiḥ \\ 38 \\

Verse: 39 


Halfverse: ab 
   priyāla-bīja-yaṣṭy-āhva-hayagandʰā-yavānvitaiḥ \
Halfverse: cd 
   tataḥ puṣṭi-karaiḥ snehair abʰyaṅgaṃ nityam ācaret \\ 39 \\

Verse: 40 


Halfverse: ab 
   śatāvarī-vājigandʰā-payasyairaṇḍa-jīvakaiḥ \
Halfverse: cd 
   tailaṃ vipakvaṃ sa-kṣīraṃ pālīnāṃ puṣṭi-kr̥t param \\ 40 \\

Verse: 41 


Halfverse: ab 
   kalkena jīvanīyena tailaṃ payasi pācitam \
Halfverse: cd 
   ānūpa-māṃsa-kvātʰe ca pālī-poṣaṇa-vardʰanam \\ 41 \\

Halfverse: cV 
      ānūpa-māṃsa-kvātʰena


Verse: 42 


Halfverse: ab 
   pālīṃ cʰittvāti-saṃkṣīṇāṃ śeṣāṃ saṃdʰāya poṣayet \
Halfverse: cd 
   yāpyaivaṃ tantrikākʰyāpi paripoṭe ʼpy ayaṃ vidʰiḥ \\ 42 \\

Verse: 43 


Halfverse: ab 
   utpāte śītalair lepo jalauko-hr̥ta-śoṇite \
Halfverse: cd 
   jambv-āmra-pallava-balā-yaṣṭī-lodʰra-tilotpalaiḥ \\ 43 \\

Verse: 44 


Halfverse: ab 
   sa-dʰānyāmlaiḥ sa-mañjiṣṭʰaiḥ sa-kadambaiḥ sa-śārivaiḥ \
Halfverse: cd 
   siddʰam abʰyañjane tailaṃ visarpokta-gʰr̥tāni ca \\ 44 \\

Halfverse: cV 
      siddʰam abʰyañjanaṃ tailaṃ


Verse: 45 


Halfverse: ab 
   unmantʰe ʼbʰyañjanaṃ tailaṃ godʰā-karka-vasānvitam \
Halfverse: cd 
   tālapattry-aśvagandʰārka-vākucī-pʰala-saindʰavaiḥ \\ 45 \\

Halfverse: bV 
      godʰā-karki-vasānvitam
Halfverse: dV2 
      -vākucī-tila-saindʰavaiḥ


Verse: 46 


Halfverse: ab 
   surasā-lāṅgalībʰyāṃ ca siddʰaṃ tīkṣṇaṃ ca nāvanam \
Halfverse: cd 
   dur-viddʰe ʼśmanta-jambv-āmra-pattra-kvātʰena secitām \\ 46 \\

Halfverse: bV 
      siddʰaṃ tīkṣṇaṃ tu nāvanam


Verse: 47 


Halfverse: ab 
   tailena pālīṃ sv-abʰyaktāṃ su-ślakṣṇair avacūrṇayet \
Halfverse: cd 
   cūrṇair madʰuka-mañjiṣṭʰā-prapuṇḍrāhva-niśodbʰavaiḥ \\ 47 \\

Halfverse: dV 
      -prapauṇḍrāhva-niśodbʰavaiḥ
Halfverse: dV2 
      -pauṇḍarīka-niśodbʰavaiḥ


Verse: 48 


Halfverse: ab 
   lākṣā-viḍaṅga-siddʰaṃ ca tailam abʰyañjane hitam \
Halfverse: cd 
   svinnāṃ go-maya-jaiḥ piṇḍair bahu-śaḥ parilehikām \\ 48 \\

Verse: 49 


Halfverse: ab 
   viḍaṅga-sārair ālimped urabʰrī-mūtra-kalkitaiḥ \
Halfverse: cd 
   kauṭajeṅguda-kārañja-bīja-śamyāka-valkalaiḥ \\ 49 \\

Verse: 50 


Halfverse: ab 
   atʰa-vābʰyañjanaṃ tair vā kaṭu-tailaṃ vipācayet \
Halfverse: cd 
   sa-nimba-pattra-marica-madanair lehikā-vraṇe \\ 50 \\

Verse: 51 


Halfverse: ab 
   cʰinnaṃ tu karṇaṃ śuddʰasya bandʰam ālocya yaugikam \
Halfverse: cd 
   śuddʰāsraṃ lāgayel lagne sadyaś-cʰinne viśodʰanam \\ 51 \\

Halfverse: dV 
      samyak-cʰinne viśodʰanam


Verse: 52 


Halfverse: ab 
   atʰa gratʰitvā keśāntaṃ kr̥tvā cʰedana-lekʰanam \
Halfverse: cd 
   niveśya saṃdʰiṃ suṣamaṃ na nimnaṃ na samunnatam \\ 52 \\

Verse: 53 


Halfverse: ab 
   abʰyajya madʰu-sarpirbʰyāṃ picu-plotāvaguṇṭʰitam \
Halfverse: cd 
   sūtreṇā-gāḍʰa-śitʰilaṃ baddʰvā cūrṇair avākiret \\ 53 \\

Verse: 54 


Halfverse: ab 
   śoṇita-stʰāpanair vraṇyam ācāraṃ cādiśet tataḥ \
Halfverse: cd 
   saptāhād āma-tailāktaṃ śanair apanayet picum \\ 54 \\

Halfverse: aV 
      śoṇitāstʰāpanair vraṇyam


Verse: 55 


Halfverse: ab 
   su-rūḍʰaṃ jāta-romāṇaṃ śliṣṭa-saṃdʰiṃ samaṃ stʰiram \
Halfverse: cd 
   su-varṣmāṇam a-rogaṃ ca śanaiḥ karṇaṃ vivardʰayet \\ 55 \\

Halfverse: cV 
      su-varṣmāṇaṃ su-romaṃ ca


Verse: 56 


Halfverse: ab 
   jala-śūkaḥ svayaṅguptā rajanyau br̥hatī-pʰalam \
Halfverse: cd 
   aśvagandʰā-balā-hasti-pippalī-gaura-sarṣapāḥ \\ 56 \\

Verse: 57 


Halfverse: ab 
   mūlaṃ kośātakāśvagʰna-rūpikā-saptaparṇa-jam \
Halfverse: cd 
   cʰuccʰundarī kāla-mr̥tā gr̥haṃ madʰu-karī-kr̥tam \\ 57 \\

Verse: 58 


Halfverse: ab 
   jatūkā jala-janmā ca tatʰā śabarakandakam \
Halfverse: cd 
   ebʰiḥ kalkaiḥ kʰaraṃ pakvaṃ sa-tailaṃ māhiṣaṃ gʰr̥tam \\ 58 \\

Halfverse: bV 
      tatʰā śabarakandakaḥ


Verse: 59 


Halfverse: ab 
   hasty-aśva-mūtreṇa param abʰyaṅgāt karṇa-vardʰanam \
Halfverse: cd 
   atʰa kuryād vayaḥ-stʰasya ccʰinnāṃ śuddʰasya nāsikām \\ 59 \\

Verse: 60 


Halfverse: ab 
   cʰindyān nāsā-samaṃ pattraṃ tat-tulyaṃ ca kapolataḥ \
Halfverse: cd 
   tvaṅ-māṃsaṃ nāsikāsanne rakṣaṃs tat tanu-tāṃ nayet \\ 60 \\

Verse: 61 


Halfverse: ab 
   sīvyed gaṇḍaṃ tataḥ sūcyā sevinyā picu-yuktayā \
Halfverse: cd 
   nāsā-ccʰede ʼtʰa likʰite parivartyopari tvacam \\ 61 \\

Halfverse: cV 
      nāsā-ccʰede su-likʰite


Verse: 62 


Halfverse: ab 
   kapola-vadʰraṃ saṃdadʰyāt sīvyen nāsāṃ ca yatnataḥ \
Halfverse: cd 
   nāḍībʰyām utkṣiped antaḥ sukʰoccʰvāsa-pravr̥ttaye \\ 62 \\

Halfverse: aV 
      kapola-bandʰaṃ saṃdadʰyāt
Halfverse: aV2 
      kapola-vadʰrīṃ saṃdadʰyāt


Verse: 63 


Halfverse: ab 
   āma-tailena siktvānu pattaṅga-madʰukāñjanaiḥ \
Halfverse: cd 
   śoṇita-stʰāpanaiś cānyaiḥ su-ślakṣṇair avacūrṇayet \\ 63 \\

Halfverse: bV 
      pataṅga-madʰukāñjanaiḥ
Halfverse: cV2 
      śoṇitāstʰāpanaiś cānyaiḥ


Verse: 64 


Halfverse: ab 
   tato madʰu-gʰr̥tābʰyaktaṃ baddʰvācārikam ādiśet \
Halfverse: cd 
   jñātvāvastʰāntaraṃ kuryāt sadyo-vraṇa-vidʰiṃ tataḥ \\ 64 \\

Halfverse: bV 
      baddʰvācāram atʰādiśet


Verse: 65 


Halfverse: ab 
   cʰindyād rūḍʰe ʼdʰikaṃ māṃsaṃ nāsopāntāc ca carma tat \
Halfverse: cd 
   sīvyet tataś ca su-ślakṣṇaṃ hīnaṃ saṃvardʰayet punaḥ \\ 65 \\

Halfverse: bV 
      nāsopāntāc ca carma-vat


Verse: 66 


Halfverse: ab 
   niveśite yatʰā-nyāsaṃ sadyaś-cʰinne ʼpy ayaṃ vidʰiḥ \
Halfverse: cd 
   nāḍī-yogād vinauṣṭʰasya nāsā-saṃdʰāna-vad vidʰiḥ \\ 66 \\

Halfverse: bV 
      sadyaś-cʰede ʼpy ayaṃ vidʰiḥ






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.