TITUS
Vagbhata, Astangahrdayasamhita: Part No. 98
Adhyaya: 18
Uttarastʰāna 18
Verse: 1
Halfverse: ab
karṇa-śūle pavana-je pibed rātrau rasāśitaḥ \
Halfverse: cd
vāta-gʰna-sādʰitaṃ sarpiḥ karṇaṃ svinnaṃ ca pūrayet \\ 1 \\
Verse: 2
Halfverse: ab
pattrāṇāṃ pr̥tʰag aśvattʰa-bilvārkairaṇḍa-janmanām \
Halfverse: cd
taila-sindʰūttʰa-digdʰānāṃ svinnānāṃ puṭa-pākataḥ \\ 2 \\
Verse: 3
Halfverse: ab
rasaiḥ kavoṣṇais tad-vac ca mūlakasyāralor api \
Halfverse: cd
gaṇe vāta-hare ʼmleṣu mūtreṣu ca vipācitaḥ \\ 3 \\
Verse: 4
Halfverse: ab
mahā-sneho drutaṃ hanti su-tīvrām api vedanām \
Halfverse: cd
mahataḥ pañca-mūlasya kāṣṭʰāt kṣaumeṇa veṣṭitāt \\ 4 \\
Verse: 5
Halfverse: ab
taila-siktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ \
Halfverse: cd
yojyaś caivaṃ bʰadrakāṣṭʰāt kuṣṭʰāt kāṣṭʰāc ca sāralāt \\ 5 \\
Halfverse: bV
snehaḥ sadyo rujā-haraḥ
Verse: 6
Halfverse: ab
vāta-vyādʰi-pratiśyāya-vihitaṃ hitam atra ca \
Halfverse: cd
varjayec cʰirasā snānaṃ śītāmbʰaḥ-pānam ahny api \\ 6 \\
Halfverse: cV
varjayec cʰirasaḥ snānaṃ
Verse: 7
Halfverse: ab
pitta-śūle sitā-yukta-gʰr̥ta-snigdʰaṃ virecayet \
Halfverse: cd
drākṣā-yaṣṭī-śr̥taṃ stanyaṃ śasyate karṇa-pūraṇam \\ 7 \\
Verse: 8
Halfverse: ab
yaṣṭy-anantā-himośīra-kākolī-lodʰra-jīvakaiḥ \
Halfverse: cd
mr̥ṇāla-bisa-mañjiṣṭʰā-śārivābʰiś ca sādʰayet \\ 8 \\
Verse: 9
Halfverse: ab
yaṣṭīmadʰu-rasa-prastʰa-kṣīra-dvi-prastʰa-saṃyutam \
Halfverse: cd
tailasya kuḍavaṃ nasya-pūraṇābʰyañjanair idam \\ 9 \\
Verse: 10
Halfverse: ab
nihanti śūla-dāhoṣāḥ kevalaṃ kṣaudram eva vā \
Halfverse: cd
yaṣṭy-ādibʰiś ca sa-gʰr̥taiḥ karṇau dihyāt samantataḥ \\ 10 \\
Verse: 11
Halfverse: ab
vāmayet pippalī-siddʰa-sarpiḥ-snigdʰaṃ kapʰodbʰave \
Halfverse: cd
dʰūma-nāvana-gaṇḍūṣa-svedān kuryāt kapʰāpahān \\ 11 \\
Verse: 12
Halfverse: ab
laśunārdraka-śigrūṇāṃ muraṅgyā mūlakasya ca \
Halfverse: cd
kadalyāḥ sva-rasaḥ śreṣṭʰaḥ kad-uṣṇaḥ karṇa-pūraṇe \\ 12 \\
Halfverse: bV
suraṅgyā mūlakasya ca
Halfverse: bV2
bʰr̥ṅgasya mūlakasya ca
Verse: 13
Halfverse: ab
arkāṅkurān amla-piṣṭāṃs tailāktām̐ lavavānvitān \
Halfverse: cd
saṃnidʰāya snuhī-kāṇḍe korite tac-cʰadāvr̥tān \\ 13 \\
Halfverse: dV
korite tac cʰadāvr̥te
Verse: 14
Halfverse: ab
svedayet puṭa-pākena sa rasaḥ śūla-jit param \
Halfverse: cd
rasena bījapūrasya kapittʰasya ca pūrayet \\ 14 \\
Verse: 15
Halfverse: ab
śuktena pūrayitvā vā pʰenenānv avacūrṇayet \
Halfverse: cd
ajāvi-mūtra-vaṃśa-tvak-siddʰaṃ tailaṃ ca pūraṇam \\ 15 \\
Halfverse: dV
-siddʰa-tailena pūrayet
Verse: 16
Halfverse: ab
siddʰaṃ vā sārṣapaṃ tailaṃ hiṅgu-tumburu-nāgaraiḥ \
Halfverse: cd
rakta-je pitta-vat kāryaṃ sirāṃ cāśu vimokṣayet \\ 16 \\
Verse: 17
Halfverse: ab
pakve pūya-vahe karṇe dʰūma-gaṇḍūṣa-nāvanam \
Halfverse: cd
yuñjyān nāḍī-vidʰānaṃ ca duṣṭa-vraṇa-haraṃ ca yat \\ 17 \\
Verse: 18
Halfverse: ab
srotaḥ pramr̥jya digdʰaṃ tu dvau kālau picu-vartibʰiḥ \
Halfverse: cd
pureṇa dʰūpayitvā tu mākṣikeṇa prapūrayet \\ 18 \\
Verse: 19
Halfverse: ab
surasādi-gaṇa-kvātʰa-pʰāṇitāktāṃ ca yojayet \
Halfverse: cd
picu-vartiṃ su-sūkṣmaiś ca tac-cūrṇair avacūrṇayet \\ 19 \\
Halfverse: bV
-pʰāṇitāktāṃ ca śīlayet
Halfverse: bV2
-pʰāṇitāktāṃ prayojayet
Halfverse: bV3
-pʰāṇitāktāṃ niyojayet
Verse: 20
Halfverse: ab
śūla-kleda-guru-tvānāṃ vidʰir eṣa nivartakaḥ \
Halfverse: cd
priyaṅgu-madʰukāmbaṣṭʰā-dʰātaky-utpala-parṇibʰiḥ \\ 20 \\
Verse: 21
Halfverse: ab
mañjiṣṭʰā-lodʰra-lākṣābʰiḥ kapittʰasya rasena ca \
Halfverse: cd
pacet tailaṃ tad āsrāvaṃ nigr̥hṇāty āśu pūraṇāt \\ 21 \\
Verse: 22
Halfverse: ab
nāda-bādʰiryayoḥ kuryād vāta-śūloktam auṣadʰam \
Halfverse: cd
śleṣmānubandʰe śleṣmāṇam prāg jayed vamanādibʰiḥ \\ 22 \\
Verse: 23
Halfverse: ab
eraṇḍa-śigru-varuṇa-mūlakāt pattra-je rase \
Halfverse: cd
catur-guṇe pacet tailaṃ kṣīre cāṣṭa-guṇonmite \\ 23 \\
Halfverse: aV
eraṇḍa-śigru-taruṇa-
Verse: 24
Halfverse: ab
yaṣṭy-āhvā-kṣīra-kākolī-kalka-yuktaṃ nihanti tat \
Halfverse: cd
nāda-bādʰirya-śūlāni nāvanābʰyaṅga-pūraṇaiḥ \\ 24 \\
Halfverse: bV
-kalka-yuktaṃ hinasti tat
Verse: 25
Halfverse: ab
pakvaṃ prativiṣā-hiṅgu-miśi-tvak-svarjikoṣaṇaiḥ \
Halfverse: cd
sa-śuktaiḥ pūraṇāt tailaṃ ruk-srāvā-śruti-nāda-nut \\ 25 \\
Halfverse: dV
ruk-srāva-śruti-nāda-nut
Verse: 26
Halfverse: ab
karṇa-nāde hitaṃ tailaṃ sarṣapottʰaṃ ca pūraṇe \
Halfverse: cd
śuṣka-mūlaka-kʰaṇḍānāṃ kṣāro hiṅgu mahauṣadʰam \\ 26 \\
Verse: 27
Halfverse: ab
śatapuṣpā-vacā-kuṣṭʰa-dāru-śigru-rasāñjanam \
Halfverse: cd
sauvarcala-yava-kṣāra-svarjikaudbʰida-saindʰavam \\ 27 \\
Verse: 28
Halfverse: ab
bʰūrja-grantʰi-viḍaṃ mustā madʰu-śuktaṃ catur-guṇam \
Halfverse: cd
mātuluṅga-rasas tad-vat kadalī-sva-rasaś ca taiḥ \\ 28 \\
Verse: 29
Halfverse: ab
pakvaṃ tailaṃ jayaty āśu su-kr̥ccʰrān api pūraṇāt \
Halfverse: cd
kaṇḍūṃ kledaṃ ca bādʰirya-pūti-karṇa-tva-ruk-kr̥mīn \\ 29 \\
Halfverse: cV
kaṇḍū-kṣveḍana-bādʰirya-
Halfverse: cV2
kaṇḍū-jvalana-bādʰirya-
Verse: 30
Halfverse: ab
kṣāra-tailam idaṃ śreṣṭʰaṃ mukʰa-dantāmayeṣu ca \
Halfverse: cd
atʰa suptāv iva syātāṃ karṇau raktaṃ haret tataḥ \\ 30 \\
Halfverse: dV
karṇau raktaṃ haret tayoḥ
Verse: 31
Halfverse: ab
sa-śopʰa-kledayor manda-śruter vamanam ācaret \
Halfverse: cd
bādʰiryaṃ varjayed bāla-vr̥ddʰayoś cira-jaṃ ca yat \\ 31 \\
Verse: 32
Halfverse: ab
pratīnāhe parikledya sneha-svedair viśodʰayet \
Halfverse: cd
karṇa-śodʰanakenānu karṇaṃ tailasya pūrayet \\ 32 \\
Halfverse: dV
karṇaṃ tailena pūrayet
Verse: 33
Halfverse: ab
sa-śukta-saindʰava-madʰor mātuluṅga-rasasya vā \
Halfverse: cd
śodʰanād rūkṣa-totpattau gʰr̥ta-maṇḍasya pūraṇam \\ 33 \\
Halfverse: aV
sa-śukta-saindʰavenāśu
Halfverse: bV2
mātuluṅga-rasena vā
Halfverse: dV3
gʰr̥ta-maṇḍena pūraṇam
Verse: 34
Halfverse: ab
kramo ʼyaṃ mala-pūrṇe ʼpi karṇe kaṇḍvāṃ kapʰāpaham \
Halfverse: cd
nasyādi tad-vac cʰopʰe ʼpi kaṭūṣṇaiś cātra lepanam \\ 34 \\
Halfverse: dV
kaṭūṣṇaiś cānu lepanam
Verse: 35
Halfverse: ab
karṇa-srāvoditaṃ kuryāt pūti-kr̥miṇa-karṇayoḥ \
Halfverse: cd
pūraṇaṃ kaṭu-tailena viśeṣāt kr̥mi-karṇake \\ 35 \\
Halfverse: bV
pūti-kr̥mila-karṇayoḥ
Halfverse: bV2
pūti-kr̥mika-karṇayoḥ
Verse: 36
Halfverse: ab
vami-pūrvā hitā karṇa-vidradʰau vidradʰi-kriyā \
Halfverse: cd
pittottʰa-karṇa-śūloktaṃ kartavyaṃ kṣata-vidradʰau \\ 36 \\
Halfverse: aV
vamiḥ pūrvaṃ hitā karṇa-
Verse: 37
Halfverse: ab
arśo-ʼrbudeṣu nāsā-vad āmā karṇa-vidārikā \
Halfverse: cd
karṇa-vidradʰi-vat sādʰyā yatʰā-doṣodayena ca \\ 37 \\
Verse: 38
Halfverse: ab
pālī-śoṣe ʼnila-śrotra-śūla-van nasya-lepanam \
Halfverse: cd
svedaṃ ca kuryāt svinnāṃ ca pālīm udvartayet tilaiḥ \\ 38 \\
Verse: 39
Halfverse: ab
priyāla-bīja-yaṣṭy-āhva-hayagandʰā-yavānvitaiḥ \
Halfverse: cd
tataḥ puṣṭi-karaiḥ snehair abʰyaṅgaṃ nityam ācaret \\ 39 \\
Verse: 40
Halfverse: ab
śatāvarī-vājigandʰā-payasyairaṇḍa-jīvakaiḥ \
Halfverse: cd
tailaṃ vipakvaṃ sa-kṣīraṃ pālīnāṃ puṣṭi-kr̥t param \\ 40 \\
Verse: 41
Halfverse: ab
kalkena jīvanīyena tailaṃ payasi pācitam \
Halfverse: cd
ānūpa-māṃsa-kvātʰe ca pālī-poṣaṇa-vardʰanam \\ 41 \\
Halfverse: cV
ānūpa-māṃsa-kvātʰena
Verse: 42
Halfverse: ab
pālīṃ cʰittvāti-saṃkṣīṇāṃ śeṣāṃ saṃdʰāya poṣayet \
Halfverse: cd
yāpyaivaṃ tantrikākʰyāpi paripoṭe ʼpy ayaṃ vidʰiḥ \\ 42 \\
Verse: 43
Halfverse: ab
utpāte śītalair lepo jalauko-hr̥ta-śoṇite \
Halfverse: cd
jambv-āmra-pallava-balā-yaṣṭī-lodʰra-tilotpalaiḥ \\ 43 \\
Verse: 44
Halfverse: ab
sa-dʰānyāmlaiḥ sa-mañjiṣṭʰaiḥ sa-kadambaiḥ sa-śārivaiḥ \
Halfverse: cd
siddʰam abʰyañjane tailaṃ visarpokta-gʰr̥tāni ca \\ 44 \\
Halfverse: cV
siddʰam abʰyañjanaṃ tailaṃ
Verse: 45
Halfverse: ab
unmantʰe ʼbʰyañjanaṃ tailaṃ godʰā-karka-vasānvitam \
Halfverse: cd
tālapattry-aśvagandʰārka-vākucī-pʰala-saindʰavaiḥ \\ 45 \\
Halfverse: bV
godʰā-karki-vasānvitam
Halfverse: dV2
-vākucī-tila-saindʰavaiḥ
Verse: 46
Halfverse: ab
surasā-lāṅgalībʰyāṃ ca siddʰaṃ tīkṣṇaṃ ca nāvanam \
Halfverse: cd
dur-viddʰe ʼśmanta-jambv-āmra-pattra-kvātʰena secitām \\ 46 \\
Halfverse: bV
siddʰaṃ tīkṣṇaṃ tu nāvanam
Verse: 47
Halfverse: ab
tailena pālīṃ sv-abʰyaktāṃ su-ślakṣṇair avacūrṇayet \
Halfverse: cd
cūrṇair madʰuka-mañjiṣṭʰā-prapuṇḍrāhva-niśodbʰavaiḥ \\ 47 \\
Halfverse: dV
-prapauṇḍrāhva-niśodbʰavaiḥ
Halfverse: dV2
-pauṇḍarīka-niśodbʰavaiḥ
Verse: 48
Halfverse: ab
lākṣā-viḍaṅga-siddʰaṃ ca tailam abʰyañjane hitam \
Halfverse: cd
svinnāṃ go-maya-jaiḥ piṇḍair bahu-śaḥ parilehikām \\ 48 \\
Verse: 49
Halfverse: ab
viḍaṅga-sārair ālimped urabʰrī-mūtra-kalkitaiḥ \
Halfverse: cd
kauṭajeṅguda-kārañja-bīja-śamyāka-valkalaiḥ \\ 49 \\
Verse: 50
Halfverse: ab
atʰa-vābʰyañjanaṃ tair vā kaṭu-tailaṃ vipācayet \
Halfverse: cd
sa-nimba-pattra-marica-madanair lehikā-vraṇe \\ 50 \\
Verse: 51
Halfverse: ab
cʰinnaṃ tu karṇaṃ śuddʰasya bandʰam ālocya yaugikam \
Halfverse: cd
śuddʰāsraṃ lāgayel lagne sadyaś-cʰinne viśodʰanam \\ 51 \\
Halfverse: dV
samyak-cʰinne viśodʰanam
Verse: 52
Halfverse: ab
atʰa gratʰitvā keśāntaṃ kr̥tvā cʰedana-lekʰanam \
Halfverse: cd
niveśya saṃdʰiṃ suṣamaṃ na nimnaṃ na samunnatam \\ 52 \\
Verse: 53
Halfverse: ab
abʰyajya madʰu-sarpirbʰyāṃ picu-plotāvaguṇṭʰitam \
Halfverse: cd
sūtreṇā-gāḍʰa-śitʰilaṃ baddʰvā cūrṇair avākiret \\ 53 \\
Verse: 54
Halfverse: ab
śoṇita-stʰāpanair vraṇyam ācāraṃ cādiśet tataḥ \
Halfverse: cd
saptāhād āma-tailāktaṃ śanair apanayet picum \\ 54 \\
Halfverse: aV
śoṇitāstʰāpanair vraṇyam
Verse: 55
Halfverse: ab
su-rūḍʰaṃ jāta-romāṇaṃ śliṣṭa-saṃdʰiṃ samaṃ stʰiram \
Halfverse: cd
su-varṣmāṇam a-rogaṃ ca śanaiḥ karṇaṃ vivardʰayet \\ 55 \\
Halfverse: cV
su-varṣmāṇaṃ su-romaṃ ca
Verse: 56
Halfverse: ab
jala-śūkaḥ svayaṅguptā rajanyau br̥hatī-pʰalam \
Halfverse: cd
aśvagandʰā-balā-hasti-pippalī-gaura-sarṣapāḥ \\ 56 \\
Verse: 57
Halfverse: ab
mūlaṃ kośātakāśvagʰna-rūpikā-saptaparṇa-jam \
Halfverse: cd
cʰuccʰundarī kāla-mr̥tā gr̥haṃ madʰu-karī-kr̥tam \\ 57 \\
Verse: 58
Halfverse: ab
jatūkā jala-janmā ca tatʰā śabarakandakam \
Halfverse: cd
ebʰiḥ kalkaiḥ kʰaraṃ pakvaṃ sa-tailaṃ māhiṣaṃ gʰr̥tam \\ 58 \\
Halfverse: bV
tatʰā śabarakandakaḥ
Verse: 59
Halfverse: ab
hasty-aśva-mūtreṇa param abʰyaṅgāt karṇa-vardʰanam \
Halfverse: cd
atʰa kuryād vayaḥ-stʰasya ccʰinnāṃ śuddʰasya nāsikām \\ 59 \\
Verse: 60
Halfverse: ab
cʰindyān nāsā-samaṃ pattraṃ tat-tulyaṃ ca kapolataḥ \
Halfverse: cd
tvaṅ-māṃsaṃ nāsikāsanne rakṣaṃs tat tanu-tāṃ nayet \\ 60 \\
Verse: 61
Halfverse: ab
sīvyed gaṇḍaṃ tataḥ sūcyā sevinyā picu-yuktayā \
Halfverse: cd
nāsā-ccʰede ʼtʰa likʰite parivartyopari tvacam \\ 61 \\
Halfverse: cV
nāsā-ccʰede su-likʰite
Verse: 62
Halfverse: ab
kapola-vadʰraṃ saṃdadʰyāt sīvyen nāsāṃ ca yatnataḥ \
Halfverse: cd
nāḍībʰyām utkṣiped antaḥ sukʰoccʰvāsa-pravr̥ttaye \\ 62 \\
Halfverse: aV
kapola-bandʰaṃ saṃdadʰyāt
Halfverse: aV2
kapola-vadʰrīṃ saṃdadʰyāt
Verse: 63
Halfverse: ab
āma-tailena siktvānu pattaṅga-madʰukāñjanaiḥ \
Halfverse: cd
śoṇita-stʰāpanaiś cānyaiḥ su-ślakṣṇair avacūrṇayet \\ 63 \\
Halfverse: bV
pataṅga-madʰukāñjanaiḥ
Halfverse: cV2
śoṇitāstʰāpanaiś cānyaiḥ
Verse: 64
Halfverse: ab
tato madʰu-gʰr̥tābʰyaktaṃ baddʰvācārikam ādiśet \
Halfverse: cd
jñātvāvastʰāntaraṃ kuryāt sadyo-vraṇa-vidʰiṃ tataḥ \\ 64 \\
Halfverse: bV
baddʰvācāram atʰādiśet
Verse: 65
Halfverse: ab
cʰindyād rūḍʰe ʼdʰikaṃ māṃsaṃ nāsopāntāc ca carma tat \
Halfverse: cd
sīvyet tataś ca su-ślakṣṇaṃ hīnaṃ saṃvardʰayet punaḥ \\ 65 \\
Halfverse: bV
nāsopāntāc ca carma-vat
Verse: 66
Halfverse: ab
niveśite yatʰā-nyāsaṃ sadyaś-cʰinne ʼpy ayaṃ vidʰiḥ \
Halfverse: cd
nāḍī-yogād vinauṣṭʰasya nāsā-saṃdʰāna-vad vidʰiḥ \\ 66 \\
Halfverse: bV
sadyaś-cʰede ʼpy ayaṃ vidʰiḥ
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.