TITUS
Vagbhata, Astangahrdayasamhita: Part No. 99

Adhyaya: 19 




Uttarastʰāna 19


Verse: 1 


Halfverse: ab 
   avaśyāyānila-rajo-bʰāṣyāti-svapna-jāgaraiḥ \
Halfverse: cd 
   nīcāty-uccopadʰānena pītenānyena vāriṇā \\ 1 \\

Verse: 2 


Halfverse: ab 
   aty-ambu-pāna-ramaṇa-ccʰardi-bāṣpa-grahādibʰiḥ \
Halfverse: cd 
   kruddʰā vātolbaṇā doṣā nāsāyāṃ styāna-tāṃ gatāḥ \\ 2 \\

Halfverse: cV 
      kṣubdʰā vātolbaṇā doṣā
Halfverse: cV2 
      vr̥ddʰā vātolbaṇā doṣā


Verse: 3 


Halfverse: ab 
   janayanti pratiśyāyaṃ vardʰamānaṃ kṣaya-pradam \
Halfverse: cd 
   tatra vātāt pratiśyāye mukʰa-śoṣo bʰr̥śaṃ kṣavaḥ \\ 3 \\

Verse: 4 


Halfverse: ab 
   gʰrāṇoparodʰa-nistoda-danta-śaṅkʰa-śiro-vyatʰāḥ \
Halfverse: cd 
   kīṭikā iva sarpantīr manyate parito bʰruvau \\ 4 \\

Halfverse: cV 
      kīṭakā iva sarpanti


Verse: 5 


Halfverse: ab 
   svara-sādaś cirāt pākaḥ śiśirāccʰa-kapʰa-srutiḥ \
Halfverse: cd 
   pittāt tr̥ṣṇā-jvara-gʰrāṇa-piṭikā-saṃbʰava-bʰramāḥ \\ 5 \\

Halfverse: cV 
      pittāt tr̥ṣṇā-jvaro gʰrāṇe
Halfverse: dV2 
      piṭikā-saṃbʰava-bʰramāḥ


Verse: 6 


Halfverse: ab 
   nāsāgra-pāko rūkṣoṣṇa-tāmra-pīta-kapʰa-srutiḥ \
Halfverse: cd 
   kapʰāt kāso ʼ-ruciḥ śvāso vamatʰur gātra-gauravam \\ 6 \\

Verse: 7 


Halfverse: ab 
   mādʰuryaṃ vadane kaṇḍūḥ snigdʰa-śukla-kapʰa-srutiḥ \
Halfverse: cd 
   sarva-jo lakṣaṇaiḥ sarvair a-kasmād vr̥ddʰi-śānti-mān \\ 7 \\

Halfverse: bV 
      snigdʰa-śukla-gʰana-srutiḥ
Halfverse: bV2 
      snigdʰa-śukla-gʰanā srutiḥ


Verse: 8 


Halfverse: ab 
   duṣṭaṃ nāsā-sirāḥ prāpya pratiśyāyaṃ karoty asr̥k \
Halfverse: cd 
   urasaḥ supta-tā tāmra-netra-tvaṃ śvāsa-pūti-tā \\ 8 \\

Verse: 9 


Halfverse: ab 
   kaṇḍūḥ śrotrākṣi-nāsāsu pittoktaṃ cātra lakṣaṇam \
Halfverse: cd 
   sarva eva pratiśyāyā duṣṭa-tāṃ yānty upekṣitāḥ \\ 9 \\

Halfverse: bV 
      pittottʰaṃ cātra lakṣaṇam


Verse: 10 


Halfverse: ab 
   yatʰoktopadravādʰikyāt sa sarvendriya-tāpanaḥ \
Halfverse: cd 
   sāgni-sāda-jvara-śvāsa-kāsoraḥ-pārśva-vedanaḥ \\ 10 \\

Verse: 11 


Halfverse: ab 
   kupyaty a-kasmād bahu-śo mukʰa-daurgandʰya-śopʰa-kr̥t \
Halfverse: cd 
   nāsikā-kleda-saṃśoṣa-śuddʰi-rodʰa-karo muhuḥ \\ 11 \\

Halfverse: bV 
      mukʰa-daurgandʰya-śoṣa-kr̥t


Verse: 12 


Halfverse: ab 
   pūyopamāsitā-rakta-gratʰita-śleṣma-saṃsrutiḥ \
Halfverse: cd 
   mūrcʰanti cātra kr̥mayo dīrgʰa-snigdʰa-sitāṇavaḥ \\ 12 \\

Halfverse: aV 
      pūyopamāsitā raktā
Halfverse: bV2 
      -gratʰitā śleṣma-saṃsrutiḥ
Halfverse: bV3 
      gratʰita-śleṣma-saṃsrutiḥ


Verse: 13 


Halfverse: ab 
   pakva-liṅgāni teṣv aṅga-lāgʰavaṃ kṣavatʰoḥ śamaḥ \
Halfverse: cd 
   śleṣmā sa-cikkaṇaḥ pīto ʼ-jñānaṃ ca rasa-gandʰayoḥ \\ 13 \\

Halfverse: dV 
      jñānaṃ ca rasa-gandʰayoḥ


Verse: 14 


Halfverse: ab 
   tīkṣṇāgʰrāṇopayogārka-raśmi-sūtra-tr̥ṇādibʰiḥ \
Halfverse: cd 
   vāta-kopibʰir anyair vā nāsikā-taruṇāstʰani \\ 14 \\

Halfverse: aV 
      tīkṣṇa-gʰrāṇopayogārka-


Verse: 15 


Halfverse: ab 
   vigʰaṭṭite ʼnilaḥ kruddʰo ruddʰaḥ śr̥ṅgāṭakaṃ vrajet \
Halfverse: cd 
   nivr̥ttaḥ kurute ʼty-artʰaṃ kṣavatʰuṃ sa bʰr̥śa-kṣavaḥ \\ 15 \\

Halfverse: bV 
      ruddʰaḥ śr̥ṅgāṭakaṃ vrajan
Halfverse: dV2 
      kṣavatʰuṃ sa bʰr̥śaṅ-kṣavaḥ


Verse: 16 


Halfverse: ab 
   śoṣayan nāsikā-srotaḥ kapʰaṃ ca kurute ʼnilaḥ \
Halfverse: cd 
   śūka-pūrṇābʰa-nāsā-tvaṃ kr̥ccʰrād uccʰvasanaṃ tataḥ \\ 16 \\

Halfverse: aV 
      śoṣayen nāsikā-srotaḥ
Halfverse: cV2 
      śūka-pūrṇābʰa-kaṇṭʰa-tvaṃ
Halfverse: cV3 
      śūka-pūrṇābʰa-nāsa-tvaṃ


Verse: 17 


Halfverse: ab 
   smr̥to ʼsau nāsikā-śoṣo nāsānāhe tu jāyate \
Halfverse: cd 
   naddʰa-tvam iva nāsāyāḥ śleṣma-ruddʰena vāyunā \\ 17 \\

Verse: 18 


Halfverse: ab 
   niḥśvāsoccʰvāsa-saṃrodʰāt srotasī saṃvr̥te iva \
Halfverse: cd 
   pacen nāsā-puṭe pittaṃ tvaṅ-māṃsaṃ dāha-śūla-vat \\ 18 \\

Verse: 19 


Halfverse: ab 
   sa gʰrāṇa-pākaḥ srāvas tu tat-saṃjñaḥ śleṣma-saṃbʰavaḥ \
Halfverse: cd 
   accʰo jalopamo ʼjasraṃ viśeṣān niśi jāyate \\ 19 \\

Verse: 20 


Halfverse: ab 
   kapʰaḥ pravr̥ddʰo nāsāyāṃ ruddʰvā srotāṃsy a-pīnasam \
Halfverse: cd 
   kuryāt sa-gʰurgʰura-śvāsaṃ pīnasādʰika-vedanam \\ 20 \\

Halfverse: bV 
      ruddʰaḥ srotaḥsu pīnasam


Verse: 21 


Halfverse: ab 
   aver iva sravaty asya praklinnā tena nāsikā \
Halfverse: cd 
   ajasraṃ piccʰilaṃ pītaṃ pakvaṃ siṅgʰāṇakaṃ gʰanam \\ 21 \\

Verse: 22 


Halfverse: ab 
   raktena nāsā dagdʰeva bāhyāntaḥ-sparśanā-sahā \
Halfverse: cd 
   bʰaved dʰūmopamoccʰvāsā sā dīptir dahatīva ca \\ 22 \\

Verse: 23 


Halfverse: ab 
   tālu-mūle malair duṣṭair māruto mukʰa-nāsikāt \
Halfverse: cd 
   śleṣmā ca pūtir nirgaccʰet pūti-nāsaṃ vadanti tam \\ 23 \\

Verse: 24 


Halfverse: ab 
   nicayād abʰigʰātād vā pūyāsr̥ṅ nāsikā sravet \
Halfverse: cd 
   tat pūya-raktam ākʰyātaṃ śiro-dāha-rujā-karam \\ 24 \\

Verse: 25 


Halfverse: ab 
   pitta-śleṣmāvaruddʰo ʼntar nāsāyāṃ śoṣayen marut \
Halfverse: cd 
   kapʰaṃ sa śuṣkaḥ puṭa-tāṃ prāpnoti puṭakaṃ tu tat \\ 25 \\

Halfverse: cV 
      kapʰaṃ sa śuṣka-puṭa-tāṃ


Verse: 26 


Halfverse: ab 
   arśo-ʼrbudāni vibʰajed doṣa-liṅgair yatʰā-yatʰam \
Halfverse: cd 
   sarveṣu kr̥ccʰroccʰvasanaṃ pīnasaḥ pratataṃ kṣutiḥ \\ 26 \\

Halfverse: dV 
      pīnasaḥ pratataṃ kṣavaḥ
Halfverse: dV2 
      pīnasaḥ satataṃ kṣutiḥ


Verse: 27 


Halfverse: ab 
   sānunāsika-vādi-tvaṃ pūti-nāsaḥ śiro-vyatʰā \
Halfverse: cd 
   aṣṭā-daśānām ity eṣāṃ yāpayed duṣṭa-pīnasam \\ 27 \\

Halfverse: bV 
      pūti-nāsā śiro-vyatʰā
Halfverse: bV2 
      pūtir nāsā śiro-vyatʰā
Halfverse: cV3 
      aṣṭā-daśānām eteṣāṃ


Halfverse: dV 
      yāpayed duṣṭa-pīnasān
Halfverse: dV2 
      varjayed duṣṭa-pīnasam






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.