TITUS
Vagbhata, Astangahrdayasamhita: Part No. 99
Adhyaya: 19
Uttarastʰāna 19
Verse: 1
Halfverse: ab
avaśyāyānila-rajo-bʰāṣyāti-svapna-jāgaraiḥ \
Halfverse: cd
nīcāty-uccopadʰānena pītenānyena vāriṇā \\ 1 \\
Verse: 2
Halfverse: ab
aty-ambu-pāna-ramaṇa-ccʰardi-bāṣpa-grahādibʰiḥ \
Halfverse: cd
kruddʰā vātolbaṇā doṣā nāsāyāṃ styāna-tāṃ gatāḥ \\ 2 \\
Halfverse: cV
kṣubdʰā vātolbaṇā doṣā
Halfverse: cV2
vr̥ddʰā vātolbaṇā doṣā
Verse: 3
Halfverse: ab
janayanti pratiśyāyaṃ vardʰamānaṃ kṣaya-pradam \
Halfverse: cd
tatra vātāt pratiśyāye mukʰa-śoṣo bʰr̥śaṃ kṣavaḥ \\ 3 \\
Verse: 4
Halfverse: ab
gʰrāṇoparodʰa-nistoda-danta-śaṅkʰa-śiro-vyatʰāḥ \
Halfverse: cd
kīṭikā iva sarpantīr manyate parito bʰruvau \\ 4 \\
Halfverse: cV
kīṭakā iva sarpanti
Verse: 5
Halfverse: ab
svara-sādaś cirāt pākaḥ śiśirāccʰa-kapʰa-srutiḥ \
Halfverse: cd
pittāt tr̥ṣṇā-jvara-gʰrāṇa-piṭikā-saṃbʰava-bʰramāḥ \\ 5 \\
Halfverse: cV
pittāt tr̥ṣṇā-jvaro gʰrāṇe
Halfverse: dV2
piṭikā-saṃbʰava-bʰramāḥ
Verse: 6
Halfverse: ab
nāsāgra-pāko rūkṣoṣṇa-tāmra-pīta-kapʰa-srutiḥ \
Halfverse: cd
kapʰāt kāso ʼ-ruciḥ śvāso vamatʰur gātra-gauravam \\ 6 \\
Verse: 7
Halfverse: ab
mādʰuryaṃ vadane kaṇḍūḥ snigdʰa-śukla-kapʰa-srutiḥ \
Halfverse: cd
sarva-jo lakṣaṇaiḥ sarvair a-kasmād vr̥ddʰi-śānti-mān \\ 7 \\
Halfverse: bV
snigdʰa-śukla-gʰana-srutiḥ
Halfverse: bV2
snigdʰa-śukla-gʰanā srutiḥ
Verse: 8
Halfverse: ab
duṣṭaṃ nāsā-sirāḥ prāpya pratiśyāyaṃ karoty asr̥k \
Halfverse: cd
urasaḥ supta-tā tāmra-netra-tvaṃ śvāsa-pūti-tā \\ 8 \\
Verse: 9
Halfverse: ab
kaṇḍūḥ śrotrākṣi-nāsāsu pittoktaṃ cātra lakṣaṇam \
Halfverse: cd
sarva eva pratiśyāyā duṣṭa-tāṃ yānty upekṣitāḥ \\ 9 \\
Halfverse: bV
pittottʰaṃ cātra lakṣaṇam
Verse: 10
Halfverse: ab
yatʰoktopadravādʰikyāt sa sarvendriya-tāpanaḥ \
Halfverse: cd
sāgni-sāda-jvara-śvāsa-kāsoraḥ-pārśva-vedanaḥ \\ 10 \\
Verse: 11
Halfverse: ab
kupyaty a-kasmād bahu-śo mukʰa-daurgandʰya-śopʰa-kr̥t \
Halfverse: cd
nāsikā-kleda-saṃśoṣa-śuddʰi-rodʰa-karo muhuḥ \\ 11 \\
Halfverse: bV
mukʰa-daurgandʰya-śoṣa-kr̥t
Verse: 12
Halfverse: ab
pūyopamāsitā-rakta-gratʰita-śleṣma-saṃsrutiḥ \
Halfverse: cd
mūrcʰanti cātra kr̥mayo dīrgʰa-snigdʰa-sitāṇavaḥ \\ 12 \\
Halfverse: aV
pūyopamāsitā raktā
Halfverse: bV2
-gratʰitā śleṣma-saṃsrutiḥ
Halfverse: bV3
gratʰita-śleṣma-saṃsrutiḥ
Verse: 13
Halfverse: ab
pakva-liṅgāni teṣv aṅga-lāgʰavaṃ kṣavatʰoḥ śamaḥ \
Halfverse: cd
śleṣmā sa-cikkaṇaḥ pīto ʼ-jñānaṃ ca rasa-gandʰayoḥ \\ 13 \\
Halfverse: dV
jñānaṃ ca rasa-gandʰayoḥ
Verse: 14
Halfverse: ab
tīkṣṇāgʰrāṇopayogārka-raśmi-sūtra-tr̥ṇādibʰiḥ \
Halfverse: cd
vāta-kopibʰir anyair vā nāsikā-taruṇāstʰani \\ 14 \\
Halfverse: aV
tīkṣṇa-gʰrāṇopayogārka-
Verse: 15
Halfverse: ab
vigʰaṭṭite ʼnilaḥ kruddʰo ruddʰaḥ śr̥ṅgāṭakaṃ vrajet \
Halfverse: cd
nivr̥ttaḥ kurute ʼty-artʰaṃ kṣavatʰuṃ sa bʰr̥śa-kṣavaḥ \\ 15 \\
Halfverse: bV
ruddʰaḥ śr̥ṅgāṭakaṃ vrajan
Halfverse: dV2
kṣavatʰuṃ sa bʰr̥śaṅ-kṣavaḥ
Verse: 16
Halfverse: ab
śoṣayan nāsikā-srotaḥ kapʰaṃ ca kurute ʼnilaḥ \
Halfverse: cd
śūka-pūrṇābʰa-nāsā-tvaṃ kr̥ccʰrād uccʰvasanaṃ tataḥ \\ 16 \\
Halfverse: aV
śoṣayen nāsikā-srotaḥ
Halfverse: cV2
śūka-pūrṇābʰa-kaṇṭʰa-tvaṃ
Halfverse: cV3
śūka-pūrṇābʰa-nāsa-tvaṃ
Verse: 17
Halfverse: ab
smr̥to ʼsau nāsikā-śoṣo nāsānāhe tu jāyate \
Halfverse: cd
naddʰa-tvam iva nāsāyāḥ śleṣma-ruddʰena vāyunā \\ 17 \\
Verse: 18
Halfverse: ab
niḥśvāsoccʰvāsa-saṃrodʰāt srotasī saṃvr̥te iva \
Halfverse: cd
pacen nāsā-puṭe pittaṃ tvaṅ-māṃsaṃ dāha-śūla-vat \\ 18 \\
Verse: 19
Halfverse: ab
sa gʰrāṇa-pākaḥ srāvas tu tat-saṃjñaḥ śleṣma-saṃbʰavaḥ \
Halfverse: cd
accʰo jalopamo ʼjasraṃ viśeṣān niśi jāyate \\ 19 \\
Verse: 20
Halfverse: ab
kapʰaḥ pravr̥ddʰo nāsāyāṃ ruddʰvā srotāṃsy a-pīnasam \
Halfverse: cd
kuryāt sa-gʰurgʰura-śvāsaṃ pīnasādʰika-vedanam \\ 20 \\
Halfverse: bV
ruddʰaḥ srotaḥsu pīnasam
Verse: 21
Halfverse: ab
aver iva sravaty asya praklinnā tena nāsikā \
Halfverse: cd
ajasraṃ piccʰilaṃ pītaṃ pakvaṃ siṅgʰāṇakaṃ gʰanam \\ 21 \\
Verse: 22
Halfverse: ab
raktena nāsā dagdʰeva bāhyāntaḥ-sparśanā-sahā \
Halfverse: cd
bʰaved dʰūmopamoccʰvāsā sā dīptir dahatīva ca \\ 22 \\
Verse: 23
Halfverse: ab
tālu-mūle malair duṣṭair māruto mukʰa-nāsikāt \
Halfverse: cd
śleṣmā ca pūtir nirgaccʰet pūti-nāsaṃ vadanti tam \\ 23 \\
Verse: 24
Halfverse: ab
nicayād abʰigʰātād vā pūyāsr̥ṅ nāsikā sravet \
Halfverse: cd
tat pūya-raktam ākʰyātaṃ śiro-dāha-rujā-karam \\ 24 \\
Verse: 25
Halfverse: ab
pitta-śleṣmāvaruddʰo ʼntar nāsāyāṃ śoṣayen marut \
Halfverse: cd
kapʰaṃ sa śuṣkaḥ puṭa-tāṃ prāpnoti puṭakaṃ tu tat \\ 25 \\
Halfverse: cV
kapʰaṃ sa śuṣka-puṭa-tāṃ
Verse: 26
Halfverse: ab
arśo-ʼrbudāni vibʰajed doṣa-liṅgair yatʰā-yatʰam \
Halfverse: cd
sarveṣu kr̥ccʰroccʰvasanaṃ pīnasaḥ pratataṃ kṣutiḥ \\ 26 \\
Halfverse: dV
pīnasaḥ pratataṃ kṣavaḥ
Halfverse: dV2
pīnasaḥ satataṃ kṣutiḥ
Verse: 27
Halfverse: ab
sānunāsika-vādi-tvaṃ pūti-nāsaḥ śiro-vyatʰā \
Halfverse: cd
aṣṭā-daśānām ity eṣāṃ yāpayed duṣṭa-pīnasam \\ 27 \\
Halfverse: bV
pūti-nāsā śiro-vyatʰā
Halfverse: bV2
pūtir nāsā śiro-vyatʰā
Halfverse: cV3
aṣṭā-daśānām eteṣāṃ
Halfverse: dV
yāpayed duṣṭa-pīnasān
Halfverse: dV2
varjayed duṣṭa-pīnasam
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.