TITUS
Vagbhata, Astangahrdayasamhita: Part No. 100
Adhyaya: 20
Uttarastʰāna 20
Verse: 1
Halfverse: ab
sarveṣu pīnaseṣv ādau nivātāgāra-go bʰajet \
Halfverse: cd
snehana-sveda-vamana-dʰūma-gaṇḍūṣa-dʰāraṇam \\ 1 \\
Halfverse: bV
nivātāgāra-go bʰavet
Verse: 2
Halfverse: ab
vāso gurūṣṇaṃ śirasaḥ su-gʰanaṃ pariveṣṭanam \
Halfverse: cd
lagʰv-amla-lavaṇaṃ snigdʰam uṣṇaṃ bʰojanam a-dravam \\ 2 \\
Halfverse: cV
lagʰv-amla-lavaṇa-snigdʰam
Halfverse: cV2
lagʰv amlaṃ lavaṇaṃ snigdʰam
Verse: 3
Halfverse: ab
dʰanva-māṃsa-guḍa-kṣīra-caṇaka-tri-kaṭūtkaṭam \
Halfverse: cd
yava-godʰūma-bʰūyiṣṭʰaṃ dadʰi-dāḍima-sārikam \\ 3 \\
Halfverse: dV
dadʰi-dāḍima-sādʰitam
Verse: 4
Halfverse: ab
bāla-mūlaka-jo yūṣaḥ kulattʰottʰaś ca pūjitaḥ \
Halfverse: cd
kavoṣṇaṃ daśa-mūlāmbu jīrṇāṃ vā vāruṇīṃ pibet \\ 4 \\
Verse: 5
Halfverse: ab
jigʰrec coraka-tarkārī-vacājājy-upakuñcikāḥ \
Halfverse: cd
vyoṣa-tālīśa-cavikā-tintiḍīkāmla-vetasam \\ 5 \\
Verse: 5.1+1
Halfverse: ab
manaḥśilā-viḍaṅgāla-vacā-tri-kaṭu-hiṅgubʰiḥ \
Halfverse: cd
cūrṇī-kr̥tya samāgʰrātaḥ pratiśyāyo vinaśyati \\ 5.1+1 \\
Verse: 5.1+2
Halfverse: ab
tad-vad doraka-vally-elā-lavā-tārkṣya-dvi-jīrakaiḥ \\ 5.1+2ab \\
Verse: 6
Halfverse: ab
sāgny-ajāji dvi-palikaṃ tvag-elā-pattra-pādikam \
Halfverse: cd
jīrṇād guḍāt tulārdʰena pakvena vaṭakī-kr̥tam \\ 6 \\
Verse: 7
Halfverse: ab
pīnasa-śvāsa-kāsa-gʰnaṃ ruci-svara-karaṃ param \
Halfverse: cd
śatāhvā-tvag-balā mūlaṃ śyoṇākairaṇḍa-bilva-jam \\ 7 \\
Verse: 8
Halfverse: ab
sāragvadʰaṃ pibed dʰūmaṃ vasājya-madanānvitam \
Halfverse: cd
atʰa-vā sa-gʰr̥tān saktūn kr̥tvā mallaka-saṃpuṭe \\ 8 \\
Verse: 9
Halfverse: ab
tyajet snānaṃ śucaṃ krodʰaṃ bʰr̥śaṃ śayyāṃ himaṃ jalam \
Halfverse: cd
pibed vāta-pratiśyāye sarpir vāta-gʰna-sādʰitam \\ 9 \\
Verse: 10
Halfverse: ab
paṭu-pañcaka-siddʰaṃ vā vidāry-ādi-gaṇena vā \
Halfverse: cd
sveda-nasyādikāṃ kuryāt cikitsām arditoditām \\ 10 \\
Verse: 11
Halfverse: ab
pitta-raktottʰayoḥ peyaṃ sarpir madʰurakaiḥ śr̥tam \
Halfverse: cd
pariṣekān pradehāṃś ca śītaiḥ kurvīta śītalān \\ 11 \\
Verse: 12
Halfverse: ab
dʰava-tvak-tri-pʰalā-śyāmā-śrīparṇī-yaṣṭi-tilvakaiḥ \
Halfverse: cd
kṣīre daśa-guṇe tailaṃ nāvanaṃ sa-niśaiḥ pacet \\ 12 \\
Halfverse: bV
-śrīparṇī-yaṣṭi-bilvakaiḥ
Verse: 13
Halfverse: ab
kapʰa-je laṅgʰanaṃ lepaḥ śiraso gaura-sarṣapaiḥ \
Halfverse: cd
sa-kṣāraṃ vā gʰr̥tam pītvā vamet piṣṭais tu nāvanam \\ 13 \\
Halfverse: cV
sa-kṣāraṃ ca gʰr̥taṃ pītvā
Halfverse: cV2
sa-kṣāraṃ tu gʰr̥taṃ pītvā
Verse: 14
Halfverse: ab
bastāmbunā paṭu-vyoṣa-vella-vatsaka-jīrakaiḥ \
Halfverse: cd
kaṭu-tīkṣṇair gʰr̥tair nasyaiḥ kavaḍaiḥ sarva-jaṃ jayet \\ 14 \\
Verse: 15
Halfverse: ab
yakṣma-kr̥mi-kramaṃ kurvan yāpayed duṣṭa-pīnasam \
Halfverse: cd
vyoṣorubūka-kr̥mijid-dāru-mādrī-gadeṅgudam \\ 15 \\
Halfverse: aV
yakṣma-kr̥mi-kramaṃ kuryāt
Halfverse: dV2
-dāru-mādry-ambudeṅgudam
Verse: 16
Halfverse: ab
vārtāka-bījaṃ trivr̥tā siddʰārtʰaḥ pūti-matsyakaḥ \
Halfverse: cd
agnimantʰasya puṣpāṇi pīlu-śigru-pʰalāni ca \\ 16 \\
Verse: 17
Halfverse: ab
aśva-viḍ-rasa-mūtrābʰyāṃ hasti-mūtreṇa caikataḥ \
Halfverse: cd
kṣauma-garbʰāṃ kr̥tāṃ vartiṃ dʰūmaṃ gʰrāṇāsyataḥ pibet \\ 17 \\
Verse: 18
Halfverse: ab
kṣavatʰau puṭakākʰye ca tīkṣṇaiḥ pradʰamanaṃ hitam \
Halfverse: cd
śuṇṭʰī-kuṣṭʰa-kaṇā-vella-drākṣā-kalka-kaṣāya-vat \\ 18 \\
Verse: 19
Halfverse: ab
sādʰitaṃ tailam ājyaṃ vā nasyaṃ kṣava-puṭa-praṇut \
Halfverse: cd
nāsā-śoṣe balā-tailaṃ pānādau bʰojanaṃ rasaiḥ \\ 19 \\
Verse: 20
Halfverse: ab
snigdʰo dʰūmas tatʰā svedo nāsānāhe ʼpy ayaṃ vidʰiḥ \
Halfverse: cd
pāke dīptau ca pitta-gʰnaṃ tīkṣṇaṃ nasyādi saṃsrutau \\ 20 \\
Halfverse: dV
tīkṣṇaṃ nasyādi śasyate
Verse: 21
Halfverse: ab
kapʰa-pīnasa-vat pūti-nāsā-pīnasayoḥ kriyā \
Halfverse: cd
lākṣā-karañja-marica-vella-hiṅgu-kaṇā-guḍaiḥ \\ 21 \\
Verse: 22
Halfverse: ab
avi-mūtra-drutair nasyaṃ kārayed vamane kr̥te \
Halfverse: cd
śigru-siṃhī-nikumbʰānāṃ bījaiḥ sa-vyoṣa-saindʰavaiḥ \\ 22 \\
Verse: 23
Halfverse: ab
sa-vella-surasais tailaṃ nāvanaṃ paramaṃ hitam \
Halfverse: cd
pūya-rakte nave kuryād rakta-pīnasa-vat kramam \\ 23 \\
Halfverse: dV
rakta-pīnasa-vat kriyām
Verse: 24
Halfverse: ab
ati-pravr̥ddʰe nāḍī-vad dagdʰeṣv arśo-ʼrbudeṣu ca \
Halfverse: cd
nikumbʰa-kumbʰa-sindʰūttʰa-manohvāla-kaṇāgnikaiḥ \\ 24 \\
Halfverse: bV
dagdʰeṣv arśo-ʼrbudeṣu tu
Verse: 25
Halfverse: ab
kalkitair gʰr̥ta-madʰv-aktāṃ gʰrāṇe vartiṃ praveśayet \
Halfverse: cd
śigrv-ādi-nāvanaṃ cātra pūti-nāsoditaṃ bʰajet \\ 25 \\
Halfverse: aV
kalkitair gʰr̥ta-madʰv-āktāṃ
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.