TITUS
Vagbhata, Astangahrdayasamhita: Part No. 100

Adhyaya: 20 




Uttarastʰāna 20


Verse: 1 


Halfverse: ab 
   sarveṣu pīnaseṣv ādau nivātāgāra-go bʰajet \
Halfverse: cd 
   snehana-sveda-vamana-dʰūma-gaṇḍūṣa-dʰāraṇam \\ 1 \\

Halfverse: bV 
      nivātāgāra-go bʰavet


Verse: 2 


Halfverse: ab 
   vāso gurūṣṇaṃ śirasaḥ su-gʰanaṃ pariveṣṭanam \
Halfverse: cd 
   lagʰv-amla-lavaṇaṃ snigdʰam uṣṇaṃ bʰojanam a-dravam \\ 2 \\

Halfverse: cV 
      lagʰv-amla-lavaṇa-snigdʰam
Halfverse: cV2 
      lagʰv amlaṃ lavaṇaṃ snigdʰam


Verse: 3 


Halfverse: ab 
   dʰanva-māṃsa-guḍa-kṣīra-caṇaka-tri-kaṭūtkaṭam \
Halfverse: cd 
   yava-godʰūma-bʰūyiṣṭʰaṃ dadʰi-dāḍima-sārikam \\ 3 \\

Halfverse: dV 
      dadʰi-dāḍima-sādʰitam


Verse: 4 


Halfverse: ab 
   bāla-mūlaka-jo yūṣaḥ kulattʰottʰaś ca pūjitaḥ \
Halfverse: cd 
   kavoṣṇaṃ daśa-mūlāmbu jīrṇāṃ vā vāruṇīṃ pibet \\ 4 \\

Verse: 5 


Halfverse: ab 
   jigʰrec coraka-tarkārī-vacājājy-upakuñcikāḥ \
Halfverse: cd 
   vyoṣa-tālīśa-cavikā-tintiḍīkāmla-vetasam \\ 5 \\

Verse: 5.1+1 


Halfverse: ab 
   manaḥśilā-viḍaṅgāla-vacā-tri-kaṭu-hiṅgubʰiḥ \
Halfverse: cd 
   cūrṇī-kr̥tya samāgʰrātaḥ pratiśyāyo vinaśyati \\ 5.1+1 \\

Verse: 5.1+2 


Halfverse: ab 
   tad-vad doraka-vally-elā-lavā-tārkṣya-dvi-jīrakaiḥ \\ 5.1+2ab \\

Verse: 6 


Halfverse: ab 
   sāgny-ajāji dvi-palikaṃ tvag-elā-pattra-pādikam \
Halfverse: cd 
   jīrṇād guḍāt tulārdʰena pakvena vaṭakī-kr̥tam \\ 6 \\

Verse: 7 


Halfverse: ab 
   pīnasa-śvāsa-kāsa-gʰnaṃ ruci-svara-karaṃ param \
Halfverse: cd 
   śatāhvā-tvag-balā mūlaṃ śyoṇākairaṇḍa-bilva-jam \\ 7 \\

Verse: 8 


Halfverse: ab 
   sāragvadʰaṃ pibed dʰūmaṃ vasājya-madanānvitam \
Halfverse: cd 
   atʰa-vā sa-gʰr̥tān saktūn kr̥tvā mallaka-saṃpuṭe \\ 8 \\

Verse: 9 


Halfverse: ab 
   tyajet snānaṃ śucaṃ krodʰaṃ bʰr̥śaṃ śayyāṃ himaṃ jalam \
Halfverse: cd 
   pibed vāta-pratiśyāye sarpir vāta-gʰna-sādʰitam \\ 9 \\

Verse: 10 


Halfverse: ab 
   paṭu-pañcaka-siddʰaṃ vā vidāry-ādi-gaṇena vā \
Halfverse: cd 
   sveda-nasyādikāṃ kuryāt cikitsām arditoditām \\ 10 \\

Verse: 11 


Halfverse: ab 
   pitta-raktottʰayoḥ peyaṃ sarpir madʰurakaiḥ śr̥tam \
Halfverse: cd 
   pariṣekān pradehāṃś ca śītaiḥ kurvīta śītalān \\ 11 \\

Verse: 12 


Halfverse: ab 
   dʰava-tvak-tri-pʰalā-śyāmā-śrīparṇī-yaṣṭi-tilvakaiḥ \
Halfverse: cd 
   kṣīre daśa-guṇe tailaṃ nāvanaṃ sa-niśaiḥ pacet \\ 12 \\

Halfverse: bV 
      -śrīparṇī-yaṣṭi-bilvakaiḥ


Verse: 13 


Halfverse: ab 
   kapʰa-je laṅgʰanaṃ lepaḥ śiraso gaura-sarṣapaiḥ \
Halfverse: cd 
   sa-kṣāraṃ vā gʰr̥tam pītvā vamet piṣṭais tu nāvanam \\ 13 \\

Halfverse: cV 
      sa-kṣāraṃ ca gʰr̥taṃ pītvā
Halfverse: cV2 
      sa-kṣāraṃ tu gʰr̥taṃ pītvā


Verse: 14 


Halfverse: ab 
   bastāmbunā paṭu-vyoṣa-vella-vatsaka-jīrakaiḥ \
Halfverse: cd 
   kaṭu-tīkṣṇair gʰr̥tair nasyaiḥ kavaḍaiḥ sarva-jaṃ jayet \\ 14 \\

Verse: 15 


Halfverse: ab 
   yakṣma-kr̥mi-kramaṃ kurvan yāpayed duṣṭa-pīnasam \
Halfverse: cd 
   vyoṣorubūka-kr̥mijid-dāru-mādrī-gadeṅgudam \\ 15 \\

Halfverse: aV 
      yakṣma-kr̥mi-kramaṃ kuryāt
Halfverse: dV2 
      -dāru-mādry-ambudeṅgudam


Verse: 16 


Halfverse: ab 
   vārtāka-bījaṃ trivr̥tā siddʰārtʰaḥ pūti-matsyakaḥ \
Halfverse: cd 
   agnimantʰasya puṣpāṇi pīlu-śigru-pʰalāni ca \\ 16 \\

Verse: 17 


Halfverse: ab 
   aśva-viḍ-rasa-mūtrābʰyāṃ hasti-mūtreṇa caikataḥ \
Halfverse: cd 
   kṣauma-garbʰāṃ kr̥tāṃ vartiṃ dʰūmaṃ gʰrāṇāsyataḥ pibet \\ 17 \\

Verse: 18 


Halfverse: ab 
   kṣavatʰau puṭakākʰye ca tīkṣṇaiḥ pradʰamanaṃ hitam \
Halfverse: cd 
   śuṇṭʰī-kuṣṭʰa-kaṇā-vella-drākṣā-kalka-kaṣāya-vat \\ 18 \\

Verse: 19 


Halfverse: ab 
   sādʰitaṃ tailam ājyaṃ vā nasyaṃ kṣava-puṭa-praṇut \
Halfverse: cd 
   nāsā-śoṣe balā-tailaṃ pānādau bʰojanaṃ rasaiḥ \\ 19 \\

Verse: 20 


Halfverse: ab 
   snigdʰo dʰūmas tatʰā svedo nāsānāhe ʼpy ayaṃ vidʰiḥ \
Halfverse: cd 
   pāke dīptau ca pitta-gʰnaṃ tīkṣṇaṃ nasyādi saṃsrutau \\ 20 \\

Halfverse: dV 
      tīkṣṇaṃ nasyādi śasyate


Verse: 21 


Halfverse: ab 
   kapʰa-pīnasa-vat pūti-nāsā-pīnasayoḥ kriyā \
Halfverse: cd 
   lākṣā-karañja-marica-vella-hiṅgu-kaṇā-guḍaiḥ \\ 21 \\

Verse: 22 


Halfverse: ab 
   avi-mūtra-drutair nasyaṃ kārayed vamane kr̥te \
Halfverse: cd 
   śigru-siṃhī-nikumbʰānāṃ bījaiḥ sa-vyoṣa-saindʰavaiḥ \\ 22 \\

Verse: 23 


Halfverse: ab 
   sa-vella-surasais tailaṃ nāvanaṃ paramaṃ hitam \
Halfverse: cd 
   pūya-rakte nave kuryād rakta-pīnasa-vat kramam \\ 23 \\

Halfverse: dV 
      rakta-pīnasa-vat kriyām


Verse: 24 


Halfverse: ab 
   ati-pravr̥ddʰe nāḍī-vad dagdʰeṣv arśo-ʼrbudeṣu ca \
Halfverse: cd 
   nikumbʰa-kumbʰa-sindʰūttʰa-manohvāla-kaṇāgnikaiḥ \\ 24 \\

Halfverse: bV 
      dagdʰeṣv arśo-ʼrbudeṣu tu


Verse: 25 


Halfverse: ab 
   kalkitair gʰr̥ta-madʰv-aktāṃ gʰrāṇe vartiṃ praveśayet \
Halfverse: cd 
   śigrv-ādi-nāvanaṃ cātra pūti-nāsoditaṃ bʰajet \\ 25 \\

Halfverse: aV 
      kalkitair gʰr̥ta-madʰv-āktāṃ






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.