TITUS
Vagbhata, Astangahrdayasamhita: Part No. 101

Adhyaya: 21 




Uttarastʰāna 21


Verse: 1 


Halfverse: ab 
   mātsya-māhiṣa-vārāha-piśitāmaka-mūlakam \
Halfverse: cd 
   māṣa-sūpa-dadʰi-kṣīra-śuktekṣu-rasa-pʰāṇitam \\ 1 \\

Halfverse: aV 
      matsya-māhiṣa-vārāha-


Verse: 2 


Halfverse: ab 
   avāk-śayyāṃ ca bʰajato dviṣato danta-dʰāvanam \
Halfverse: cd 
   dʰūma-ccʰardana-gaṇḍūṣān ucitaṃ ca sirā-vyadʰam \\ 2 \\

Verse: 3 


Halfverse: ab 
   kruddʰāḥ śleṣmolbaṇā doṣāḥ kurvanty antar mukʰaṃ gadān \
Halfverse: cd 
   tatra kʰaṇḍauṣṭʰa ity ukto vātenauṣṭʰo dvi-dʰā kr̥taḥ \\ 3 \\

Halfverse: bV 
      kurvanty antar-mukʰe gadān


Verse: 4 


Halfverse: ab 
   oṣṭʰa-kope tu pavanāt stabdʰāv oṣṭʰau mahā-rujau \
Halfverse: cd 
   dālyete paripāṭyete paruṣāsita-karkaśau \\ 4 \\

Verse: 5 


Halfverse: ab 
   pittāt tīkṣṇa-sahau pītau sarṣapākr̥tibʰiś citau \
Halfverse: cd 
   piṭikābʰir bahu-kledāv āśu-pākau kapʰāt punaḥ \\ 5 \\

Halfverse: cV 
      piṭikābʰir mahā-kledāv


Verse: 6 


Halfverse: ab 
   śītā-sahau gurū śūnau sa-varṇa-piṭikācitau \
Halfverse: cd 
   saṃnipātād anekābʰau dur-gandʰāsrāva-piccʰilau \\ 6 \\

Halfverse: dV 
      dur-gandʰa-srāva-piccʰilau
Halfverse: dV2 
      dur-gandʰāv ati-piccʰilau


Verse: 7 


Halfverse: ab 
   a-kasmān mlāna-saṃśūna-rujau viṣama-pākinau \
Halfverse: cd 
   raktopasr̥ṣṭau rudʰiraṃ sravataḥ śoṇita-prabʰau \\ 7 \\

Verse: 8 


Halfverse: ab 
   kʰarjūra-sadr̥śaṃ cātra kṣīṇe rakte ʼrbudaṃ bʰavet \
Halfverse: cd 
   māṃsa-piṇḍopamau māṃsāt syātāṃ mūrcʰat-kr̥mī kramāt \\ 8 \\

Verse: 9 


Halfverse: ab 
   tailābʰa-śvayatʰu-kledau sa-kaṇḍvau medasā mr̥dū \
Halfverse: cd 
   kṣata-jāv avadīryete pāṭyete cā-sakr̥t punaḥ \\ 9 \\

Halfverse: bV 
      sa-kaṇḍū medasā mr̥dū
Halfverse: dV2 
      pāṭyete vā-sakr̥t punaḥ


Verse: 10 


Halfverse: ab 
   gratʰitau ca punaḥ syātāṃ kaṇḍūlau daśana-ccʰadau \
Halfverse: cd 
   jala-budbuda-vad vāta-kapʰād oṣṭʰe jalārbudam \\ 10 \\

Verse: 11 


Halfverse: ab 
   gaṇḍālajī stʰiraḥ śopʰo gaṇḍe dāha-jvarānvitaḥ \
Halfverse: cd 
   vātād uṣṇa-sahā dantāḥ śīta-sparśe ʼdʰika-vyatʰāḥ \\ 11 \\

Verse: 12 


Halfverse: ab 
   dālyanta iva śūlena śītākʰyo dālanaś ca saḥ \
Halfverse: cd 
   danta-harṣe pravātāmla-śīta-bʰakṣā-kṣamā dvi-jāḥ \\ 12 \\

Halfverse: dV 
      -śīta-bʰakṣyā-sahā dvi-jāḥ


Verse: 13 


Halfverse: ab 
   bʰavanty amlāśaneneva sa-rujāś calitā iva \
Halfverse: cd 
   danta-bʰede dvi-jās toda-bʰeda-ruk-spʰuṭanānvitāḥ \\ 13 \\

Halfverse: bV 
      sa-rujaś calitā iva
Halfverse: dV2 
      -bʰeda-ruk-vedanānvitāḥ


Verse: 14 


Halfverse: ab 
   cālaś caladbʰir daśanair bʰakṣaṇād adʰika-vyatʰaiḥ \
Halfverse: cd 
   karālas tu karālānāṃ daśanānāṃ samudgamaḥ \\ 14 \\

Halfverse: dV 
      daśanānāṃ samudbʰavaḥ
Halfverse: dV2 
      daśanānāṃ samudbʰave


Verse: 15 


Halfverse: ab 
   danto ʼdʰiko ʼdʰi-dantākʰyaḥ sa coktaḥ kʰalu vardʰanaḥ \
Halfverse: cd 
   jāyamāne ʼti-rug dante jāte tatra tu śāmyati \\ 15 \\

Halfverse: cV 
      jāyate jāyamāne ʼti
Halfverse: dV2 
      rug jāte tatra śāmyati


Verse: 16 


Halfverse: ab 
   a-dʰāvanān malo dante kapʰo vā vāta-śoṣitaḥ \
Halfverse: cd 
   pūti-gandʰiḥ stʰirī-bʰūtaḥ śarkarā sāpy upekṣitā \\ 16 \\

Halfverse: cV 
      pūti-gandʰaḥ stʰirī-bʰūtaḥ
Halfverse: dV2 
      śarkarā so ʼpy upekṣitaḥ


Verse: 17 


Halfverse: ab 
   śātayaty aṇu-śo dantāt kapālāni kapālikā \
Halfverse: cd 
   śyāvaḥ śyāva-tvam āyāto rakta-pittānilair dvi-jaḥ \\ 17 \\

Halfverse: aV 
      śātayaty aṇu-śo danta-
Halfverse: bV2 
      -kapālāni kapālikā
Halfverse: cV3 
      śyāvaḥ śyāva-tvam āyātā


Halfverse: dV 
      rakta-pittānilair dvi-jāḥ


Verse: 18 


Halfverse: ab 
   sa-mūlaṃ dantam āśritya doṣair ulbaṇa-mārutaiḥ \
Halfverse: cd 
   śoṣite majjñi suṣire dante ʼnna-mala-pūrite \\ 18 \\

Verse: 19 


Halfverse: ab 
   pūti-tvāt kr̥mayaḥ sūkṣmā jāyante jāyate tataḥ \
Halfverse: cd 
   a-hetu-tīvrārti-śamaḥ sa-saṃrambʰo ʼsitaś calaḥ \\ 19 \\

Verse: 20 


Halfverse: ab 
   pralūnaḥ pūya-rakta-srut sa coktaḥ kr̥mi-dantakaḥ \
Halfverse: cd 
   śleṣma-raktena pūtīni vahanty asram a-hetukam \\ 20 \\

Halfverse: aV 
      prabʰūta-pūya-rakta-srut


Verse: 21 


Halfverse: ab 
   śīryante danta-māṃsāni mr̥du-klinnāsitāni ca \
Halfverse: cd 
   śītādo ʼsāv upa-kuśaḥ pākaḥ pittāsr̥g-udbʰavaḥ \\ 21 \\

Verse: 22 


Halfverse: ab 
   danta-māṃsāni dahyante raktāny utsedʰa-vanty ataḥ \
Halfverse: cd 
   kaṇḍū-manti sravanty asram ādʰmāyante ʼsr̥ji stʰite \\ 22 \\

Verse: 23 


Halfverse: ab 
   calā manda-rujo dantāḥ pūti vaktraṃ ca jāyate \
Halfverse: cd 
   dantayos triṣu vā śopʰo badarāstʰi-nibʰo gʰanaḥ \\ 23 \\

Verse: 24 


Halfverse: ab 
   kapʰāsrāt tīvra-ruk śīgʰraṃ pacyate danta-puppuṭaḥ \
Halfverse: cd 
   danta-māṃse malaiḥ sāsrair bāhyāntaḥ śvayatʰur guruḥ \\ 24 \\

Verse: 25 


Halfverse: ab 
   sa-rug-dāhaḥ sraved bʰinnaḥ pūyāsraṃ danta-vidradʰiḥ \
Halfverse: cd 
   śvayatʰur danta-mūleṣu rujā-vān pitta-rakta-jaḥ \\ 25 \\

Halfverse: bV 
      pūyāsre danta-vidradʰiḥ


Verse: 26 


Halfverse: ab 
   lālā-srāvī sa suṣiro danta-māṃsa-praśātanaḥ \
Halfverse: cd 
   sa saṃnipātāj jvara-vān sa-pūya-rudʰira-srutiḥ \\ 26 \\

Halfverse: cV 
      sa saṃnipāta-jvara-vān


Verse: 27 


Halfverse: ab 
   mahā-suṣira ity ukto viśīrṇa-dvi-ja-bandʰanaḥ \
Halfverse: cd 
   dantānte kīla-vac cʰopʰo hanu-karṇa-rujā-karaḥ \\ 27 \\

Halfverse: bV 
      viśīrṇa-rada-bandʰanaḥ


Verse: 28 


Halfverse: ab 
   pratihanty abʰyavahr̥tim śleṣmaṇā so ʼdʰi-māṃsakaḥ \
Halfverse: cd 
   gʰr̥ṣṭeṣu danta-māṃseṣu saṃrambʰo jāyate mahān \\ 28 \\

Verse: 29 


Halfverse: ab 
   yasmiṃś calanti dantāś ca sa vidarbʰo ʼbʰigʰāta-jaḥ \
Halfverse: cd 
   danta-māṃsāśritān rogān yaḥ sādʰyān apy upekṣate \\ 29 \\

Halfverse: bV 
      sa vaidarbʰo ʼbʰigʰāta-jaḥ


Verse: 30 


Halfverse: ab 
   antas tasyāsravan doṣaḥ sūkṣmāṃ saṃjanayed gatim \
Halfverse: cd 
   pūyaṃ muhuḥ sā sravati tvaṅ-māṃsāstʰi-prabʰedinī \\ 30 \\

Verse: 31 


Halfverse: ab 
   tāḥ punaḥ pañca vijñeyā lakṣaṇaiḥ svair yatʰoditaiḥ \
Halfverse: cd 
   śāka-pattra-kʰarā suptā spʰuṭitā vāta-dūṣitā \\ 31 \\

Verse: 32 


Halfverse: ab 
   jihvā pittāt sa-dāhoṣā raktair māṃsāṅkuraiś citā \
Halfverse: cd 
   śālmalī-kaṇṭakābʰais tu kapʰena bahalā guruḥ \\ 32 \\

Halfverse: dV 
      kapʰena bahulā guruḥ


Verse: 33 


Halfverse: ab 
   kapʰa-pittād adʰaḥ śopʰo jihvā-stambʰa-kr̥d unnataḥ \
Halfverse: cd 
   matsya-gandʰir bʰavet pakvaḥ so ʼlaso māṃsa-śātanaḥ \\ 33 \\

Verse: 34 


Halfverse: ab 
   prabandʰane ʼdʰo jihvāyāḥ śopʰo jihvāgra-saṃnibʰaḥ \
Halfverse: cd 
   sāṅkuraḥ kapʰa-pittāsrair lāloṣā-stambʰa-vān kʰaraḥ \\ 34 \\

Halfverse: aV 
      pralambano ʼdʰo jihvāyāḥ


Verse: 35 


Halfverse: ab 
   adʰi-jihvaḥ sa-ruk-kaṇḍur vākyāhāra-vigʰāta-kr̥t \
Halfverse: cd 
   tādr̥g evopa-jihvas tu jihvāyā upari stʰitaḥ \\ 35 \\

Verse: 36 


Halfverse: ab 
   tālu-māṃse ʼnilād duṣṭe piṭikāḥ sa-rujaḥ kʰarāḥ \
Halfverse: cd 
   bahvyo gʰanāḥ srāva-yutās tās tālu-piṭikāḥ smr̥tāḥ \\ 36 \\

Halfverse: bV 
      piṭikāḥ sa-rujāḥ kʰarāḥ
Halfverse: cV2 
      bahvyo gʰanāḥ srāva-yuktās


Verse: 37 


Halfverse: ab 
   tālu-mūle kapʰāt sāsrān matsya-vasti-nibʰo mr̥duḥ \
Halfverse: cd 
   pralambaḥ piccʰilaḥ śopʰo nāsayāhāram īrayan \\ 37 \\

Verse: 38 


Halfverse: ab 
   kaṇṭʰoparodʰa-tr̥ṭ-kāsa-vami-kr̥t gala-śuṇḍikā \
Halfverse: cd 
   tālu-madʰye ni-ruṅ māṃsaṃ saṃhataṃ tālu-saṃhatiḥ \\ 38 \\

Verse: 39 


Halfverse: ab 
   padmākr̥tis tālu-madʰye raktāc cʰvayatʰur arbudam \
Halfverse: cd 
   kaccʰapaḥ kaccʰapākāraś cira-vr̥ddʰiḥ kapʰād a-ruk \\ 39 \\

Verse: 40 


Halfverse: ab 
   kolābʰaḥ śleṣma-medobʰyāṃ puppuṭo nī-rujaḥ stʰiraḥ \
Halfverse: cd 
   pittena pākaḥ pākākʰyaḥ pūyāsrāvī mahā-rujaḥ \\ 40 \\

Verse: 41 


Halfverse: ab 
   vāta-pitta-jvarāyāsais tālu-śoṣas tad-āhvayaḥ \
Halfverse: cd 
   jihvā-prabandʰa-jāḥ kaṇṭʰe dāruṇā mārga-rodʰinaḥ \\ 41 \\

Verse: 42 


Halfverse: ab 
   māṃsāṅkurāḥ śīgʰra-cayā rohiṇī śīgʰra-kāriṇī \
Halfverse: cd 
   kaṇṭʰāsya-śoṣa-kr̥d vātāt sā hanu-śrotra-ruk-karī \\ 42 \\

Halfverse: bV 
      rohiṇī sāśu-kāriṇī


Verse: 43 


Halfverse: ab 
   pittāj jvaroṣā-tr̥ṇ-moha-kaṇṭʰa-dʰūmāyanānvitā \
Halfverse: cd 
   kṣipra-jā kṣipra-pākāti-rāgiṇī sparśanā-sahā \\ 43 \\

Verse: 44 


Halfverse: ab 
   kapʰena piccʰilā pāṇḍur asr̥jā spʰoṭakācitā \
Halfverse: cd 
   taptāṅgāra-nibʰā karṇa-ruk-karī pitta-jākr̥tiḥ \\ 44 \\

Verse: 45 


Halfverse: ab 
   gambʰīra-pākā nicayāt sarva-liṅga-samanvitā \
Halfverse: cd 
   doṣaiḥ kapʰolbaṇaiḥ śopʰaḥ kola-vad gratʰitonnataḥ \\ 45 \\

Verse: 46 


Halfverse: ab 
   śūka-kaṇṭaka-vat kaṇṭʰe śālūko mārga-rodʰanaḥ \
Halfverse: cd 
   vr̥ndo vr̥ttonnato dāha-jvara-kr̥d gala-pārśva-gaḥ \\ 46 \\

Verse: 47 


Halfverse: ab 
   hanu-saṃdʰy-āśritaḥ kaṇṭʰe kārpāsī-pʰala-saṃnibʰaḥ \
Halfverse: cd 
   piccʰilo manda-ruk śopʰaḥ kaṭʰinas tuṇḍikerikā \\ 47 \\

Halfverse: bV 
      karpāsī-pʰala-saṃnibʰaḥ


Verse: 48 


Halfverse: ab 
   bāhyāntaḥ śvayatʰur gʰoro gala-mārgārgalopamaḥ \
Halfverse: cd 
   galaugʰo mūrdʰa-guru-tā-tandrā-lālā-jvara-pradaḥ \\ 48 \\

Verse: 49 


Halfverse: ab 
   valayaṃ nāti-ruk śopʰas tad-vad evāyatonnataḥ \
Halfverse: cd 
   māṃsa-kīlo gale doṣair eko ʼneko ʼtʰa-vā ʼlpa-ruk \\ 49 \\

Verse: 50 


Halfverse: ab 
   kr̥ccʰroccʰvāsābʰyavahr̥tiḥ pr̥tʰu-mūlo gilāyukaḥ \
Halfverse: cd 
   bʰūri-māṃsāṅkura-vr̥tā tīvra-tr̥ḍ-jvara-mūrdʰa-ruk \\ 50 \\

Halfverse: bV 
      pr̥tʰu-mūlo galāyukaḥ


Verse: 51 


Halfverse: ab 
   śata-gʰnī nicitā vartiḥ śata-gʰnīvāti-ruk-karī \
Halfverse: cd 
   vyāpta-sarva-galaḥ śīgʰra-janma-pāko mahā-rujaḥ \\ 51 \\

Halfverse: aV 
      śata-gʰnī-nicitevāntaḥ
Halfverse: bV2 
      śata-gʰnī cāti-ruk-karī


Verse: 52 


Halfverse: ab 
   pūti-pūya-nibʰa-srāvī śvayatʰur gala-vidradʰiḥ \
Halfverse: cd 
   jihvāvasāne kaṇṭʰādāv a-pākaṃ śvayatʰuṃ malāḥ \\ 52 \\

Verse: 53 


Halfverse: ab 
   janayanti stʰiraṃ raktaṃ nī-rujaṃ tad galārbudam \\ 53ab \\

Halfverse: bV 
      nī-rujaṃ taṃ galārbudam


Halfverse: cd 
   pavana-śleṣma-medobʰir gala-gaṇḍo bʰaved bahiḥ \\ 53cd \\

Halfverse: ef 
   vardʰamānaḥ sa kālena muṣka-val lambate ʼti-ruk \\ 53ef \\

Halfverse: fV 
      muṣka-val lambate ni-ruk


Verse: 54 


Halfverse: ab 
   kr̥ṣṇo ʼruṇo vā todāḍʰyaḥ sa vātāt kr̥ṣṇa-rāji-mān \
Halfverse: cd 
   vr̥ddʰas tālu-gale śoṣaṃ kuryāc ca vi-rasāsya-tām \\ 54 \\

Verse: 55 


Halfverse: ab 
   stʰiraḥ sa-varṇaḥ kaṇḍū-mān śīta-sparśo guruḥ kapʰāt \
Halfverse: cd 
   vr̥ddʰas tālu-gale lepaṃ kuryāc ca madʰurāsya-tām \\ 55 \\

Halfverse: cV 
      vr̥ddʰas tālu-gale śopʰaṃ


Verse: 56 


Halfverse: ab 
   medasaḥ śleṣma-vad dʰāni-vr̥ddʰyoḥ so ʼnuvidʰīyate \
Halfverse: cd 
   dehaṃ vr̥ddʰaś ca kurute gale śabdaṃ svare ʼlpa-tām \\ 56 \\

Verse: 57 


Halfverse: ab 
   śleṣma-ruddʰānila-gatiḥ śuṣka-kaṇṭʰo hata-svaraḥ \
Halfverse: cd 
   tāmyan prasaktaṃ śvasiti yena sa svara-hānilāt \\ 57 \\

Verse: 58 


Halfverse: ab 
   karoti vadanasyāntar vraṇān sarva-saro ʼnilaḥ \
Halfverse: cd 
   saṃcāriṇo ʼruṇān rūkṣān oṣṭʰau tāmrau cala-tvacau \\ 58 \\

Verse: 59 


Halfverse: ab 
   jihvā śītā-sahā gurvī spʰuṭitā kaṇṭakācitā \
Halfverse: cd 
   vivr̥ṇoti ca kr̥ccʰreṇa mukʰaṃ pāko mukʰasya saḥ \\ 59 \\

Halfverse: dV 
      mukʰaṃ pāko mukʰasya ca


Verse: 60 


Halfverse: ab 
   adʰaḥ pratihato vāyur arśo-gulma-kapʰādibʰiḥ \
Halfverse: cd 
   yāty ūrdʰvaṃ vaktra-daurgandʰyaṃ kurvann ūrdʰva-gudas tu saḥ \\ 60 \\

Halfverse: dV 
      kurvann ūrdʰva-gadas tu saḥ


Verse: 61 


Halfverse: ab 
   mukʰasya pitta-je pāke dāhoṣe tikta-vaktra-tā \
Halfverse: cd 
   kṣārokṣita-kṣata-samā vraṇās tad-vac ca rakta-je \\ 61 \\

Verse: 62 


Halfverse: ab 
   kapʰa-je madʰurāsya-tvaṃ kaṇḍū-mat-piccʰilā vraṇāḥ \
Halfverse: cd 
   antaḥ-kapolam āśritya śyāva-pāṇḍu kapʰo ʼrbudam \\ 62 \\

Halfverse: dV 
      śyāvaṃ pāṇḍu kapʰo ʼrbudam


Verse: 63 


Halfverse: ab 
   kuryāt tad gʰaṭṭitaṃ cʰinnaṃ mr̥ditaṃ ca vivardʰate \
Halfverse: cd 
   mukʰa-pāko bʰavet sāsraiḥ sarvaiḥ sarvākr̥tir malaiḥ \\ 63 \\

Halfverse: aV 
      kuryāt tat pāṭitaṃ cʰinnaṃ
Halfverse: aV2 
      kuryāt tad vyadʰitaṃ cʰinnaṃ


Verse: 64 


Halfverse: ab 
   pūty-āsya-tā ca tair eva danta-kāṣṭʰādi-vidviṣaḥ \
Halfverse: cd 
   oṣṭʰe gaṇḍe dvi-je mūle jihvāyāṃ tāluke gale \\ 64 \\

Verse: 65 


Halfverse: ab 
   vaktre sarva-tra cety uktāḥ pañca-saptatir āmayāḥ \
Halfverse: cd 
   ekā-daśaiko daśa ca trayo-daśa tatʰā ca ṣaṭ \\ 65 \\

Verse: 66 


Halfverse: ab 
   aṣṭāv aṣṭā-daśāṣṭau ca kramāt teṣv an-upakramāḥ \
Halfverse: cd 
   karālo māṃsa-raktauṣṭʰāv arbudāni jalād vinā \\ 66 \\

Halfverse: bV 
      kramād eṣv an-upakramāḥ


Verse: 67 


Halfverse: ab 
   kaccʰapas tālu-piṭikā galaugʰaḥ suṣiro mahān \
Halfverse: cd 
   svara-gʰnordʰva-guda-śyāva-śata-gʰnī-valayālasāḥ \\ 67 \\

Halfverse: cV 
      svara-gʰnordʰva-gada-śyāva-


Verse: 68 


Halfverse: ab 
   nāḍy-oṣṭʰa-kopau nicayād raktāt sarvaiś ca rohiṇī \
Halfverse: cd 
   daśane spʰuṭite danta-bʰedaḥ pakvopa-jihvikā \\ 68 \\

Verse: 69 


Halfverse: ab 
   gala-gaṇḍaḥ svara-bʰraṃśī kr̥ccʰroccʰvāso ʼti-vatsaraḥ \
Halfverse: cd 
   yāpyas tu harṣo bʰedaś ca śeṣāñ cʰastrauṣadʰair jayet \\ 69 \\

Halfverse: aV 
      gala-gaṇḍaḥ svara-bʰraṃśaḥ






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.