TITUS
Varahamihira, Brhajjataka
Part No. 7
Previous part

Chapter: 7 
āyur dāya


Verse: 1a    maya-yavana-maṇittʰa-śakti-pūrvair divasa-kara-ādiṣu vatsarāḥ pradiṣṭāḥ /
Verse: 1b    
nava-titʰi-viṣaya-aśvi-bʰūta-rudra-daśa-sahitā daśabʰiḥ sva-tuṅga-bʰeṣu // (puṣpita-agrā)
Verse: 2a    
nīce ato ardʰaṃ hrasati hi-tataś ca antarastʰe anupāto horā tv aṃśa-pratimam apare rāśi-tulyaṃ vadanti /
Verse: 2b    
hitvā vakraṃ ripu-graha-gatair hīyate sva-tri-bʰāgaḥ sūrya-uccʰinna-dyutiṣu ca dalaṃ projihya-śukra-arka-putrau // (meṃ krāṃ)
Verse: 3a    
sarva-ardʰa-tri-caraṇa-pañca-ṣaṣṭa-bʰāgāḥ kṣīyante vyaya-bʰavanād asatsu vāmam /
Verse: 3b    
satsv ardʰaṃ hrasati tatʰā eka-rāśigānām eka-aṃśaṃ harati balī tatʰā āha-satyaḥ // (praharṣiṇī)
Verse: 4a    
sārdʰa-udita-udita-nava-aṃśa-hatāt samastād bʰāgo aṣṭa-yukta-śata-saṃkʰyam upaito nāśam /
Verse: 4b    
krūre vilagna-sahite vidʰinā tv anena-saumya-īkṣite dalam ataḥ pralayaṃ prayāti // (vasantatilakā)
Verse: 5a    
samā ṣaṣṭir dvigʰnā manuja-kariṇāṃ pañca-ca-niśā hayānāṃ dvātriṃśat kʰara-karabʰayoḥ pañcaka-kr̥tiḥ
Verse: 5b    
virūpā apy āyur vr̥ṣa-mahiṣayor dvādaśa-śunāṃ smr̥taṃ cʰāga-ādīnāṃ daśaka-sahitāḥ ṣaṭ ca parama // (śikʰariṇī)
Verse: 6a    
animiṣa-parama-aṃśake vilagne śaśi-tanaye gavi-pañca-vargaḷipte /
Verse: 6b    
bʰavati hi-parama-āyuṣaḥ pramāṇaṃ yadi-sakalaḥ sahitāḥ sva-tuṅga-bʰeṣu // (puṣpitāgrā)
Verse: 7a    
āyur dāyaṃ viṣṇu-gupto api-ca-evaṃ deva-svāmī siddʰasenaś ca cakre /
Verse: 7b    
doṣaś ca eṣāṃ jāyate aṣṭāv ariṣṭaṃ hitvā na āyur viṃśateḥ syād adʰastāt // (śālinī)
Verse: 8a    
yasmin yoge pūrṇam āyuḥ pradiṣṭaṃ tasmin proktaṃ cakra-vartitvam anyaiḥ
Verse: 8b    
pratyakṣo ayaṃ doṣaḥ paro api-jīvaty āyuḥ pūrṇam artʰair vinā api // (śālinī)
Verse: 9a    
sva-matena-kila-āha-jīva-śarmā graha-dāyaṃ parama-āyusaḥ svara-aṃśam /
Verse: 9b    
graha-bʰukta-nava-aṃśa-rāśi-tulyaṃ bahu-sāmyaṃ samupaiti satya-vākyam // (upaccʰandasikā)
Verse: 10a    
satya-ukte graham iṣṭaṃḷiptī kr̥tvā śata-dvayena-āptam /
Verse: 10b    
maṇḍala-bʰāga-viśuddʰe abdāḥ syuḥ śeṣāt tu māsa-ādyāḥ // (āryā)
Verse: 11a    
sva-tuṅga-vakra-upagatais tri-saṃguṇaṃ dvir uttama-sva-aṃśaka-bʰa-tri-bʰhāgagaiḥ //
Verse: 11b    
iyān viśeṣas tu bʰadatta-bʰāṣite sa-mānam anyat pratʰame apy udīritam // (vaṃśastʰa)
Verse: 12a    
kiṃ tv atra-bʰa-aṃśa-pratimaṃ dadāti vīrya-anvitā rāśi-samaṃ ca horā /
Verse: 12b    
krūra-udaye ca upacayaḥ sa-na-atra-kāryaṃ ca na abdaiḥ pratʰama-upadiṣṭaiḥ // (indravajrā)
Verse: 13a    
satya-upadeśo varam atra-kintu kurvanty ayogyaṃ bahu-vargaṇābʰiḥ /
Verse: 13b    
ācāryakatvaṃ ca bahu-gʰnatāyām ekaṃ tu yad bʰūri-tad eva-kāryam // (indravajrā)
Verse: 14a    
guru-śaśi-sahite kulīraḷagne śaśi-tanaye bʰr̥guje ca kendra-yāte /
Verse: 14b    
bʰava-ripu-sahaja-upagaiś ca śeṣair amitam iha-āyur anukramād vinā syāt // (puṣpitāgrā) E7


Next part



This text is part of the TITUS edition of Varahamihira, Brhajjataka.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.