TITUS
Varahamihira, Brhajjataka
Part No. 7
Chapter: 7
āyur
dāya
Verse: 1a
maya-yavana-maṇittʰa-śakti-pūrvair
divasa-kara-ādiṣu
vatsarāḥ
pradiṣṭāḥ
/
Verse: 1b
nava-titʰi-viṣaya-aśvi-bʰūta-rudra-daśa-sahitā
daśabʰiḥ
sva-tuṅga-bʰeṣu
//
(puṣpita-agrā)
Verse: 2a
nīce
ato
ardʰaṃ
hrasati
hi-tataś
ca
antarastʰe
anupāto
horā
tv
aṃśa-pratimam
apare
rāśi-tulyaṃ
vadanti
/
Verse: 2b
hitvā
vakraṃ
ripu-graha-gatair
hīyate
sva-tri-bʰāgaḥ
sūrya-uccʰinna-dyutiṣu
ca
dalaṃ
projihya-śukra-arka-putrau
//
(meṃ
krāṃ)
Verse: 3a
sarva-ardʰa-tri-caraṇa-pañca-ṣaṣṭa-bʰāgāḥ
kṣīyante
vyaya-bʰavanād
asatsu
vāmam
/
Verse: 3b
satsv
ardʰaṃ
hrasati
tatʰā
eka-rāśigānām
eka-aṃśaṃ
harati
balī
tatʰā
āha-satyaḥ
//
(praharṣiṇī)
Verse: 4a
sārdʰa-udita-udita-nava-aṃśa-hatāt
samastād
bʰāgo
aṣṭa-yukta-śata-saṃkʰyam
upaito
nāśam
/
Verse: 4b
krūre
vilagna-sahite
vidʰinā
tv
anena-saumya-īkṣite
dalam
ataḥ
pralayaṃ
prayāti
//
(vasantatilakā)
Verse: 5a
samā
ṣaṣṭir
dvigʰnā
manuja-kariṇāṃ
pañca-ca-niśā
hayānāṃ
dvātriṃśat
kʰara-karabʰayoḥ
pañcaka-kr̥tiḥ
Verse: 5b
virūpā
sā
apy
āyur
vr̥ṣa-mahiṣayor
dvādaśa-śunāṃ
smr̥taṃ
cʰāga-ādīnāṃ
daśaka-sahitāḥ
ṣaṭ
ca
parama
//
(śikʰariṇī)
Verse: 6a
animiṣa-parama-aṃśake
vilagne
śaśi-tanaye
gavi-pañca-vargaḷipte
/
Verse: 6b
bʰavati
hi-parama-āyuṣaḥ
pramāṇaṃ
yadi-sakalaḥ
sahitāḥ
sva-tuṅga-bʰeṣu
//
(puṣpitāgrā)
Verse: 7a
āyur
dāyaṃ
viṣṇu-gupto
api-ca-evaṃ
deva-svāmī
siddʰasenaś
ca
cakre
/
Verse: 7b
doṣaś
ca
eṣāṃ
jāyate
aṣṭāv
ariṣṭaṃ
hitvā
na
āyur
viṃśateḥ
syād
adʰastāt
//
(śālinī)
Verse: 8a
yasmin
yoge
pūrṇam
āyuḥ
pradiṣṭaṃ
tasmin
proktaṃ
cakra-vartitvam
anyaiḥ
Verse: 8b
pratyakṣo
ayaṃ
doṣaḥ
paro
api-jīvaty
āyuḥ
pūrṇam
artʰair
vinā
api
//
(śālinī)
Verse: 9a
sva-matena-kila-āha-jīva-śarmā
graha-dāyaṃ
parama-āyusaḥ
svara-aṃśam
/
Verse: 9b
graha-bʰukta-nava-aṃśa-rāśi-tulyaṃ
bahu-sāmyaṃ
samupaiti
satya-vākyam
//
(upaccʰandasikā)
Verse: 10a
satya-ukte
graham
iṣṭaṃḷiptī
kr̥tvā
śata-dvayena-āptam
/
Verse: 10b
maṇḍala-bʰāga-viśuddʰe
abdāḥ
syuḥ
śeṣāt
tu
māsa-ādyāḥ
//
(āryā)
Verse: 11a
sva-tuṅga-vakra-upagatais
tri-saṃguṇaṃ
dvir
uttama-sva-aṃśaka-bʰa-tri-bʰhāgagaiḥ
//
Verse: 11b
iyān
viśeṣas
tu
bʰadatta-bʰāṣite
sa-mānam
anyat
pratʰame
apy
udīritam
//
(vaṃśastʰa)
Verse: 12a
kiṃ
tv
atra-bʰa-aṃśa-pratimaṃ
dadāti
vīrya-anvitā
rāśi-samaṃ
ca
horā
/
Verse: 12b
krūra-udaye
ca
upacayaḥ
sa-na-atra-kāryaṃ
ca
na
abdaiḥ
pratʰama-upadiṣṭaiḥ
//
(indravajrā)
Verse: 13a
satya-upadeśo
varam
atra-kintu
kurvanty
ayogyaṃ
bahu-vargaṇābʰiḥ
/
Verse: 13b
ācāryakatvaṃ
ca
bahu-gʰnatāyām
ekaṃ
tu
yad
bʰūri-tad
eva-kāryam
//
(indravajrā)
Verse: 14a
guru-śaśi-sahite
kulīraḷagne
śaśi-tanaye
bʰr̥guje
ca
kendra-yāte
/
Verse: 14b
bʰava-ripu-sahaja-upagaiś
ca
śeṣair
amitam
iha-āyur
anukramād
vinā
syāt
//
(puṣpitāgrā)
E7
This text is part of the
TITUS
edition of
Varahamihira, Brhajjataka
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.