TITUS
Varahamihira, Brhajjataka
Part No. 8
Chapter: 8
daśa-antardaśā
Verse: 1a
udaya-ravi-śaśa-aṅka-prāṇi-kendra-ādi-saṃstʰāḥ
/
pratʰama-vayasi-madʰye
antye
ca
dadyuḥ
pʰalāni
/
Verse: 1b
na
hi-na-pʰala-vipākaḥ
kendra-saṃstʰa-ādya-bʰāve
bʰavati
hi-pʰala-paktiḥ
pūrvam
āpoklime
api
//
(malīnī)
Verse: 2a
āyuḥ
kr̥taṃ
yena-hi-yat
tad
eva-kalpyā
daśa-sā
prabalasya-pūrvām
/
Verse: 2b
sāmye
bahūnāṃ
bahu-varṣadasya-teṣāṃ
ca
sāmye
pratʰama-uditasya
//
(indravajrā)
Verse: 3a
eka-r̥kṣago
ardʰam
apahr̥tya-dadāti
tu
svaṃ
try
aṃśaṃ
tri-koṇa-gr̥hagaḥ
smaragaḥ
svara-aṃśam
/
Verse: 3b
pādaṃ
pʰalasya-caturasra-gataḥ
sa-horas
tv
evaṃ
paraspara-gatāḥ
paripācayanti
//
(vasantatilakā)
Verse: 4a
stʰāna-anyatʰā
etāni-sa-varṇayitvā
sarvāṇy
adʰaś
cʰeda-vivarjitāni
/
Verse: 4b
daśa-abda-piṇḍe
guṇakā
yatʰā
aṃśaṃ
cʰedas
tad
aikyena-daśa-aprabʰedaḥ
//
(indravajrā)
Verse: 5a
samyag
balinaḥ
sva-tuṅga-bʰāge
sampūrṇā
bala-varjitasya-riktā
/
Verse: 5b
nīca-aṃśa-gatasya-śatru-bʰāge
jñeya-aniṣṭa-pʰalā
daśā
prasūtau
//
(vaitālīya)
Verse: 6a
bʰraṣṭasya-tuṅgād
avarohi-saṃjñā
madʰyā
bʰavet
sā
suhr̥d
ucca-bʰāge
/
Verse: 6b
arohiṇī
nimna-paricyutasya-nīca-ari-bʰa-aṃśeṣv
adʰamā
bʰave
sā
//
(indravajrā)
Verse: 7a
nīca-ari-bʰa-aṃśe
samavastʰitasya-śaste
gr̥he
gr̥he
miśra-pʰalā
pradiṣṭā
/
Verse: 7b
saṃjñā
anurūpāṇi-pʰalāny
atʰa-eṣāṃ
daśāsu-vakṣyāmi-yatʰā
upayogam
//
(upajātikā)
Verse: 8a
ubʰaye
adʰama-madʰya-pūjitā
dreṣkāṇaiś
cara-bʰeṣu
ca
utkramāt
/
Verse: 8b
aśubʰa-iṣṭa-samāḥ
stʰire
kramād
dʰorāyāḥ
parikalpitā
daśā
//
(vaitālīya)
Verse: 9a
ekaṃ
dvau
nava-viṃśatir
dʰr̥ti-kr̥tī
pañcāśad
eṣāṃ
kramāc
candra-āra-induja-śukra-jīva-dinakrid
daivā
kariṇāṃ
samāḥ
/
Verse: 9b
svaiḥ
svaiḥ
puṣṭa-pʰalāni-sarga-janitaiḥ
paktir
daśāyāḥ
kramād
anteḷagna-daśā
śubʰa-iti
yavanā
na
iccʰanti
ke
cit
tatʰā
//
(śā
vi)
Verse: 10a
pāka-svāminiḷagnage
suhr̥di-vā
varge
asya-saumye
api-vā
prārabdʰā
śubʰadā
daśā
tridaśa-ṣaḍḷābʰeṣu
vā
pākape
/
Verse: 10b
mitra-ucca-upacayas
tri-koṇa-madane
pāka-īśvarasya-stʰitaś
candraḥ
sat
pʰala-bodʰanāni-kurute
pāpāni-ca-ato
anyatʰā
//
(śā
vi)
Verse: 11a
prārabdʰā
himagau
daśā
sva-gr̥hage
māna-artʰa-saukʰya-āvahā
kauje
dūṣayati
striyaṃ
budʰa-gr̥he
vidyā
suhr̥d
vittadā
/
Verse: 11b
durga-araṇya-patʰa-ālaye
kr̥ṣi-karī
siṃhe
sita-r̥kṣe
annadā
kustrīdā
mr̥ga-kumbʰayor
guru-gr̥he
māna-artʰa-saukʰya-āvahā
//
(śā
vi)
Verse: 12a
sauryāṃ
svan
nakʰa-danta-carma-kanaka-kraurya-adʰva-bʰūpa-āhavais
takṣṇyaṃ
dairyam
ajasram
udyama-ratiḥ
kʰyātiḥ
pratāpa-unnatiḥ
/
Verse: 12b
bʰārya-putra-dʰana-ari-śastra-hutabʰug
bʰūpa-udbʰavā
vyāpada-styāgī
pāpa-ratiḥ
sva-bʰr̥tya-kalaho
hr̥t
kroḍa-pīḍā
āmayāḥ
//
(śā
vi)
Verse: 13a
indoḥ
prāpya-daśāṃ
pʰalāniḷabʰate
mantra-dvijāty
udbʰavani-īkṣu
kṣīra-vikāra-vastra-kusuma-krīḍā
tila-anna-śramaiḥ
/
Verse: 13b
nidrā
alasya-mr̥du-dvija-amara-ratiḥ
strī
janma-medʰāvitā
kīrty
artʰa-upacakṣayau
ca
balibʰir
vairaṃ
sva-pakṣeṇa-ca
//
(śā
vi)
Verse: 14a
bʰaumasya-ari-vimarda-bʰūpa-sahaja-kṣity
āvika-ajair
dʰanaṃ
pradveṣaḥ
suta-mitra-dāra-sahajair
vidvad
guru-dveṣṭr̥tā
/
Verse: 14b
tr̥ṣṇa-asr̥g
jvara-pitta-bʰaṅga-janitā
rogāḥ
para-strī
kr̥tāḥ
prītiḥ
pāpa-ratair
adʰarma-niratiḥ
pāruṣya-taikṣṇyāni-ca
//
(śā
vi)
Verse: 15a
baudʰyāṃ
dautya-suhr̥d
guru-dvija-dʰanaṃ
vidvat
praśaṃsā
yaśo
yukti-dravya-suvarṇa-vesara-mahī
saubʰāgya-saukʰya-āptayaḥ
/
Verse: 15b
hāsya-upāsana-kauśalaṃ
mati-cayo
dʰarma-kriyā
siddʰayaḥ
pāruṣyaṃ
śrama-bandʰa-mānasa-śucaḥ
pīḍā
ca
dʰātu-trayāt
//
(śā
vi)
Verse: 16a
jaivyāṃ
māna-guṇa-udayo
mati-cayaḥ
kāntiḥ
pratāpa-unnatir
māhātmya-udyama-mantra-nīti-nr̥
pati-svādʰyāya-mantrair
dʰanam
/
Verse: 16b
hema-aśva-ātmaja-kuñjara-ambara-cayaḥ
prītiś
ca
sad
bʰūmipaiḥ
/
sūkṣmya-ūha-gahana-āśramaḥ
śravaṇa-rug
vairaṃ
vidʰarma-āśritaiḥ
//
(śā
vi)
Verse: 17a
śaukyāṃ
gīta-ratiḥ
pramoda-surabʰi-dravya-anna-pāna-ambara-strī
ratna-dyuti-manmatʰa-upakaraṇa-jñāna-iṣṭa-mitra-āgamāḥ
/
Verse: 17b
kauśalyaṃ
kraya-vikraye
kr̥ṣi-nidʰi-prāptir
dʰanasya-āgamo
/
vr̥nda-ūrvī
īśa-niṣāda-dʰarma-rahitair
vairaṃ
śucaḥ
snehataḥ
//
(śā
vi)
Verse: 18a
saurīṃ
prāpya-kʰara-uṣṭra-pakṣi-mahiṣī
vr̥ddʰa-aṅganā
avāptayaḥ
/
śreṇī
grāma-puradʰi-kāra-janitā
pūjā
kudʰānya-āgamaḥ
/
Verse: 18b
śleṣma-īrṣya-anila-kopa-moha-malina-vyāpatti-tandra-āśramān
/
bʰr̥tya-apatya-kalatra-bʰartsanam
api-prāpnoti
ca
vyaṅgayatām
//
(śā
vi)
Verse: 19a
daśāsu
śastāsu
śubʰāni-kurvanty
aniṣṭa-saṃjñā
sva-śubʰāni-ca-evam
/
Verse: 19b
miśrāsu
niśrāṇi-daśā
pʰalāni-horā
pʰalaṃḷagna-pateḥ
sa-mānam
//
(upajātikā)
Verse: 20a
saṃjñā
adʰyāye
yasya-yad
ravya-muktaṃ
karma-āajīvo
yaś
ca
yasya-upadiṣṭaḥ
/
Verse: 20b
bʰāva-stʰāna-āloka-yoga-udbʰavaṃ
ca
tat
tat
sarvaṃ
tasya-yojyaṃ
daśāyām
//
(śālinī)
Verse: 21a
cʰāyāṃ
mahā
bʰūta-kr̥tāṃ
ca
sarve
abʰivyañjayanti
sva-daśām
avāpya
/
Verse: 21b
kv
ambv
agni-vāyv
ambarajān
guṇāṃś
ca
nāsā
āsya-dr̥k
tvak
cʰravaṇa-anumeyāt
//
(indravajrā)
Verse: 22a
śubʰa-pʰalada-daśāyā
tādr̥g
eva-antara-ātmā
/
bahu
janayati
puṃsāṃ
sakʰyam
artʰa-āgamaṃ
ca
Verse: 22b
katʰita-pʰala-vipākais
tarkayed
vartamānāṃ
/
pariṇamati
pʰala-āptiḥ
svapna-cintā
sva-vīrjaiḥ
//
(mālinī)
Verse: 23a
eka-grahasya-sadr̥śe
pʰalayor
virodʰe
/
nāśaṃ
vaded
yad
adʰikaṃ
paripacyate
tat
/
Verse: 23b
na
anyo
grahaḥ
sadr̥śam
anya-pʰalaṃ
hinasti
/
svāṃ
svāṃ
daśām
upagatāḥ
sa-pʰala-pradā
syuḥ
//
(vasantatilakā)
E8
This text is part of the
TITUS
edition of
Varahamihira, Brhajjataka
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.