TITUS
Varahamihira, Brhajjataka
Part No. 8
Previous part

Chapter: 8 
daśa-antardaśā


Verse: 1a    udaya-ravi-śaśa-aṅka-prāṇi-kendra-ādi-saṃstʰāḥ / pratʰama-vayasi-madʰye antye ca dadyuḥ pʰalāni /
Verse: 1b    
na hi-na-pʰala-vipākaḥ kendra-saṃstʰa-ādya-bʰāve bʰavati hi-pʰala-paktiḥ pūrvam āpoklime api // (malīnī)
Verse: 2a    
āyuḥ kr̥taṃ yena-hi-yat tad eva-kalpyā daśa-sā prabalasya-pūrvām /
Verse: 2b    
sāmye bahūnāṃ bahu-varṣadasya-teṣāṃ ca sāmye pratʰama-uditasya // (indravajrā)
Verse: 3a    
eka-r̥kṣago ardʰam apahr̥tya-dadāti tu svaṃ try aṃśaṃ tri-koṇa-gr̥hagaḥ smaragaḥ svara-aṃśam /
Verse: 3b    
pādaṃ pʰalasya-caturasra-gataḥ sa-horas tv evaṃ paraspara-gatāḥ paripācayanti // (vasantatilakā)
Verse: 4a    
stʰāna-anyatʰā etāni-sa-varṇayitvā sarvāṇy adʰaś cʰeda-vivarjitāni /
Verse: 4b    
daśa-abda-piṇḍe guṇakā yatʰā aṃśaṃ cʰedas tad aikyena-daśa-aprabʰedaḥ // (indravajrā)
Verse: 5a    
samyag balinaḥ sva-tuṅga-bʰāge sampūrṇā bala-varjitasya-riktā /
Verse: 5b    
nīca-aṃśa-gatasya-śatru-bʰāge jñeya-aniṣṭa-pʰalā daśā prasūtau // (vaitālīya)
Verse: 6a    
bʰraṣṭasya-tuṅgād avarohi-saṃjñā madʰyā bʰavet suhr̥d ucca-bʰāge /
Verse: 6b    
arohiṇī nimna-paricyutasya-nīca-ari-bʰa-aṃśeṣv adʰamā bʰave // (indravajrā)
Verse: 7a    
nīca-ari-bʰa-aṃśe samavastʰitasya-śaste gr̥he gr̥he miśra-pʰalā pradiṣṭā /
Verse: 7b    
saṃjñā anurūpāṇi-pʰalāny atʰa-eṣāṃ daśāsu-vakṣyāmi-yatʰā upayogam // (upajātikā)
Verse: 8a    
ubʰaye adʰama-madʰya-pūjitā dreṣkāṇaiś cara-bʰeṣu ca utkramāt /
Verse: 8b    
aśubʰa-iṣṭa-samāḥ stʰire kramād dʰorāyāḥ parikalpitā daśā // (vaitālīya)
Verse: 9a    
ekaṃ dvau nava-viṃśatir dʰr̥ti-kr̥tī pañcāśad eṣāṃ kramāc candra-āra-induja-śukra-jīva-dinakrid daivā kariṇāṃ samāḥ /
Verse: 9b    
svaiḥ svaiḥ puṣṭa-pʰalāni-sarga-janitaiḥ paktir daśāyāḥ kramād anteḷagna-daśā śubʰa-iti yavanā na iccʰanti ke cit tatʰā // (śā vi)
Verse: 10a    
pāka-svāminiḷagnage suhr̥di-vā varge asya-saumye api-vā prārabdʰā śubʰadā daśā tridaśa-ṣaḍḷābʰeṣu pākape /
Verse: 10b    
mitra-ucca-upacayas tri-koṇa-madane pāka-īśvarasya-stʰitaś candraḥ sat pʰala-bodʰanāni-kurute pāpāni-ca-ato anyatʰā // (śā vi)
Verse: 11a    
prārabdʰā himagau daśā sva-gr̥hage māna-artʰa-saukʰya-āvahā kauje dūṣayati striyaṃ budʰa-gr̥he vidyā suhr̥d vittadā /
Verse: 11b    
durga-araṇya-patʰa-ālaye kr̥ṣi-karī siṃhe sita-r̥kṣe annadā kustrīdā mr̥ga-kumbʰayor guru-gr̥he māna-artʰa-saukʰya-āvahā // (śā vi)
Verse: 12a    
sauryāṃ svan nakʰa-danta-carma-kanaka-kraurya-adʰva-bʰūpa-āhavais takṣṇyaṃ dairyam ajasram udyama-ratiḥ kʰyātiḥ pratāpa-unnatiḥ /
Verse: 12b    
bʰārya-putra-dʰana-ari-śastra-hutabʰug bʰūpa-udbʰavā vyāpada-styāgī pāpa-ratiḥ sva-bʰr̥tya-kalaho hr̥t kroḍa-pīḍā āmayāḥ // (śā vi)
Verse: 13a    
indoḥ prāpya-daśāṃ pʰalāniḷabʰate mantra-dvijāty udbʰavani-īkṣu kṣīra-vikāra-vastra-kusuma-krīḍā tila-anna-śramaiḥ /
Verse: 13b    
nidrā alasya-mr̥du-dvija-amara-ratiḥ strī janma-medʰāvitā kīrty artʰa-upacakṣayau ca balibʰir vairaṃ sva-pakṣeṇa-ca // (śā vi)
Verse: 14a    
bʰaumasya-ari-vimarda-bʰūpa-sahaja-kṣity āvika-ajair dʰanaṃ pradveṣaḥ suta-mitra-dāra-sahajair vidvad guru-dveṣṭr̥tā /
Verse: 14b    
tr̥ṣṇa-asr̥g jvara-pitta-bʰaṅga-janitā rogāḥ para-strī kr̥tāḥ prītiḥ pāpa-ratair adʰarma-niratiḥ pāruṣya-taikṣṇyāni-ca // (śā vi)
Verse: 15a    
baudʰyāṃ dautya-suhr̥d guru-dvija-dʰanaṃ vidvat praśaṃsā yaśo yukti-dravya-suvarṇa-vesara-mahī saubʰāgya-saukʰya-āptayaḥ /
Verse: 15b    
hāsya-upāsana-kauśalaṃ mati-cayo dʰarma-kriyā siddʰayaḥ pāruṣyaṃ śrama-bandʰa-mānasa-śucaḥ pīḍā ca dʰātu-trayāt // (śā vi)
Verse: 16a    
jaivyāṃ māna-guṇa-udayo mati-cayaḥ kāntiḥ pratāpa-unnatir māhātmya-udyama-mantra-nīti-nr̥ pati-svādʰyāya-mantrair dʰanam /
Verse: 16b    
hema-aśva-ātmaja-kuñjara-ambara-cayaḥ prītiś ca sad bʰūmipaiḥ / sūkṣmya-ūha-gahana-āśramaḥ śravaṇa-rug vairaṃ vidʰarma-āśritaiḥ // (śā vi)
Verse: 17a    
śaukyāṃ gīta-ratiḥ pramoda-surabʰi-dravya-anna-pāna-ambara-strī ratna-dyuti-manmatʰa-upakaraṇa-jñāna-iṣṭa-mitra-āgamāḥ /
Verse: 17b    
kauśalyaṃ kraya-vikraye kr̥ṣi-nidʰi-prāptir dʰanasya-āgamo / vr̥nda-ūrvī īśa-niṣāda-dʰarma-rahitair vairaṃ śucaḥ snehataḥ // (śā vi)
Verse: 18a    
saurīṃ prāpya-kʰara-uṣṭra-pakṣi-mahiṣī vr̥ddʰa-aṅganā avāptayaḥ / śreṇī grāma-puradʰi-kāra-janitā pūjā kudʰānya-āgamaḥ /
Verse: 18b    
śleṣma-īrṣya-anila-kopa-moha-malina-vyāpatti-tandra-āśramān / bʰr̥tya-apatya-kalatra-bʰartsanam api-prāpnoti ca vyaṅgayatām // (śā vi)
Verse: 19a    
daśāsu śastāsu śubʰāni-kurvanty aniṣṭa-saṃjñā sva-śubʰāni-ca-evam /
Verse: 19b    
miśrāsu niśrāṇi-daśā pʰalāni-horā pʰalaṃḷagna-pateḥ sa-mānam // (upajātikā)
Verse: 20a    
saṃjñā adʰyāye yasya-yad ravya-muktaṃ karma-āajīvo yaś ca yasya-upadiṣṭaḥ /
Verse: 20b    
bʰāva-stʰāna-āloka-yoga-udbʰavaṃ ca tat tat sarvaṃ tasya-yojyaṃ daśāyām // (śālinī)
Verse: 21a    
cʰāyāṃ mahā bʰūta-kr̥tāṃ ca sarve abʰivyañjayanti sva-daśām avāpya /
Verse: 21b    
kv ambv agni-vāyv ambarajān guṇāṃś ca nāsā āsya-dr̥k tvak cʰravaṇa-anumeyāt // (indravajrā)
Verse: 22a    
śubʰa-pʰalada-daśāyā tādr̥g eva-antara-ātmā / bahu janayati puṃsāṃ sakʰyam artʰa-āgamaṃ ca
Verse: 22b    
katʰita-pʰala-vipākais tarkayed vartamānāṃ / pariṇamati pʰala-āptiḥ svapna-cintā sva-vīrjaiḥ // (mālinī)
Verse: 23a    
eka-grahasya-sadr̥śe pʰalayor virodʰe / nāśaṃ vaded yad adʰikaṃ paripacyate tat /
Verse: 23b    
na anyo grahaḥ sadr̥śam anya-pʰalaṃ hinasti / svāṃ svāṃ daśām upagatāḥ sa-pʰala-pradā syuḥ // (vasantatilakā) E8


Next part



This text is part of the TITUS edition of Varahamihira, Brhajjataka.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.