TITUS
Varahamihira, Brhajjataka
Part No. 9
Previous part

Chapter: 9 
aṣṭakavarga


Verse: 1a    svād arkaḥ pratʰama-āya-bandʰu-nidʰana-dvy ājñā tapo dyūnago vakrāt svād iva-tadvad eva-ravijāc cʰukrāt smara-antya-ariṣu /
Verse: 1b    
jīvād dʰarma-suta-āya-śatruṣu daśa-try āya-arigaḥ śītagor eṣu eva-antya-tapaḥ suteṣu ca budʰālḷagnāt sa-bandʰv antyagaḥ // (śā vi)
Verse: 2a    
lagnāt ṣaṭ tri-daśa-āyagaḥ sa-dʰana-dʰī dʰarmeṣu cārāc cʰaśī svāt sa-asta-ādiṣu sa-aṣṭa-saptasu raveḥ ṣaṭ try āya-dʰīstʰo yamāt /
Verse: 2b    
dʰī try āya-aṣṭama-kaṇṭakeṣu śaśijāj jīvād vyaya-āya-aṣṭagaḥ kendrastʰaś ca sitāt tu dʰarma-sukʰa-dʰī try āya-āspada-anaṅgagaḥ // (śā vi)
Verse: 3a    
vakras tu upacayeṣv ināt sa-tanayeṣv ādya-adʰikeṣu udayāc / candrād dig vipʰaleṣu kendra-nidʰana-prāpty artʰagaḥ svāc cʰubʰaḥ /
Verse: 3b    
dʰarma-āya-aṣṭama-kendrago arka-tanayāj jñāt ṣaṭ tri-dʰīḷābʰagaḥ / śukrāt ṣaḍ vyayaḷābʰa-mr̥tyuṣu guroḥ karmāny alābʰa-ariṣu // (śā vi)
Verse: 4a    
dvy ādya-āya-aṣṭa-tapaḥ sukʰeṣu bʰr̥gujāt sa-try ātmajeṣv indujaḥ sa-ājñā asteṣu yama-arayor vyaya-ripu-prāpty aṣṭago vāk pateḥ /
Verse: 4b    
dʰarma-āya-ari-suta-vyayeṣu savituḥ svāt sa-ādya-karma-trigaḥ ṣaṭ sva-āya-aṣṭa-sukʰa-āspadeṣu himagoḥ sa-ādyeṣuḷagnāc cʰubʰaḥ // (śā vi)
Verse: 5a    
dik sva-ādya-aṣṭama-dāya-bandʰuṣu kujāt svāt trikeṣv aṅgirāḥ sūryāt satri-naveṣu dʰī sva-nava-digḷābʰa-arigo bʰārgavāt /
Verse: 5b    
jāyā āya-ratʰa-nava-ātmajeṣu himagor mandāt tri-ṣaḍ dʰī vyaye dig dʰī ṣaṭ sva-sukʰa-āya-pūrva-navago jñāt sa-smaraś ca udayāt // (śā vi)
Verse: 6a    
lagnād ā sutaḷābʰa-randʰra-navagaḥ sa-antyaḥ śaśa-aṅkāt sitaḥ svāt sa-ājñeṣu sukʰa-tri-dʰī nava-daśa-ccʰidra-āptigaḥ sūryajāt /
Verse: 6b    
randʰra-āya-vyago raver nava-daśa-prāpty aṣṭa-dʰīstʰo guror jñād dʰī try āya-nava-arigas tri-nava-ṣaṭ putra-āyasa-antyaḥ kujāt // (śā vi)
Verse: 7a    
manda-svāt tri-suta-āya-śatruṣu śubʰaḥ sa-ājñā antyago bʰūmijāt kendra-āya-aṣṭa-dʰaneṣv inād upacayeṣv ādye sukʰe ca udayāt /
Verse: 7b    
dʰarma-āya-ari-daśa-antya-mr̥tyuṣu budʰāc candrāt trī ṣaḍḷābʰagaḥ ṣaṣṭʰa-āya-antya-gataḥ sitās sura-guroḥ prāpty antya-dʰī śatruṣu // (śā vi)
Verse: 8a    
iti nigaditam iṣṭaṃ na iṣṭam anyad viśeṣād adʰika-pʰala-vipākaṃ janma-bʰāt tatra-dadyuḥ /
Verse: 8b    
upacaya-gr̥ha-mitra-sva-uccagaiḥ puṣṭam iṣṭaṃ av apacaya-gr̥ha-nīca-āra-atigair na iṣṭa-sampat // (mālinī) E9


Next part



This text is part of the TITUS edition of Varahamihira, Brhajjataka.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.