TITUS
Varahamihira, Brhajjataka
Part No. 9
Chapter: 9
aṣṭakavarga
Verse: 1a
svād
arkaḥ
pratʰama-āya-bandʰu-nidʰana-dvy
ājñā
tapo
dyūnago
vakrāt
svād
iva-tadvad
eva-ravijāc
cʰukrāt
smara-antya-ariṣu
/
Verse: 1b
jīvād
dʰarma-suta-āya-śatruṣu
daśa-try
āya-arigaḥ
śītagor
eṣu
eva-antya-tapaḥ
suteṣu
ca
budʰālḷagnāt
sa-bandʰv
antyagaḥ
//
(śā
vi)
Verse: 2a
lagnāt
ṣaṭ
tri-daśa-āyagaḥ
sa-dʰana-dʰī
dʰarmeṣu
cārāc
cʰaśī
svāt
sa-asta-ādiṣu
sa-aṣṭa-saptasu
raveḥ
ṣaṭ
try
āya-dʰīstʰo
yamāt
/
Verse: 2b
dʰī
try
āya-aṣṭama-kaṇṭakeṣu
śaśijāj
jīvād
vyaya-āya-aṣṭagaḥ
kendrastʰaś
ca
sitāt
tu
dʰarma-sukʰa-dʰī
try
āya-āspada-anaṅgagaḥ
//
(śā
vi)
Verse: 3a
vakras
tu
upacayeṣv
ināt
sa-tanayeṣv
ādya-adʰikeṣu
udayāc
/
candrād
dig
vipʰaleṣu
kendra-nidʰana-prāpty
artʰagaḥ
svāc
cʰubʰaḥ
/
Verse: 3b
dʰarma-āya-aṣṭama-kendrago
arka-tanayāj
jñāt
ṣaṭ
tri-dʰīḷābʰagaḥ
/
śukrāt
ṣaḍ
vyayaḷābʰa-mr̥tyuṣu
guroḥ
karmāny
alābʰa-ariṣu
//
(śā
vi)
Verse: 4a
dvy
ādya-āya-aṣṭa-tapaḥ
sukʰeṣu
bʰr̥gujāt
sa-try
ātmajeṣv
indujaḥ
sa-ājñā
asteṣu
yama-arayor
vyaya-ripu-prāpty
aṣṭago
vāk
pateḥ
/
Verse: 4b
dʰarma-āya-ari-suta-vyayeṣu
savituḥ
svāt
sa-ādya-karma-trigaḥ
ṣaṭ
sva-āya-aṣṭa-sukʰa-āspadeṣu
himagoḥ
sa-ādyeṣuḷagnāc
cʰubʰaḥ
//
(śā
vi)
Verse: 5a
dik
sva-ādya-aṣṭama-dāya-bandʰuṣu
kujāt
svāt
trikeṣv
aṅgirāḥ
sūryāt
satri-naveṣu
dʰī
sva-nava-digḷābʰa-arigo
bʰārgavāt
/
Verse: 5b
jāyā
āya-ratʰa-nava-ātmajeṣu
himagor
mandāt
tri-ṣaḍ
dʰī
vyaye
dig
dʰī
ṣaṭ
sva-sukʰa-āya-pūrva-navago
jñāt
sa-smaraś
ca
udayāt
//
(śā
vi)
Verse: 6a
lagnād
ā
sutaḷābʰa-randʰra-navagaḥ
sa-antyaḥ
śaśa-aṅkāt
sitaḥ
svāt
sa-ājñeṣu
sukʰa-tri-dʰī
nava-daśa-ccʰidra-āptigaḥ
sūryajāt
/
Verse: 6b
randʰra-āya-vyago
raver
nava-daśa-prāpty
aṣṭa-dʰīstʰo
guror
jñād
dʰī
try
āya-nava-arigas
tri-nava-ṣaṭ
putra-āyasa-antyaḥ
kujāt
//
(śā
vi)
Verse: 7a
manda-svāt
tri-suta-āya-śatruṣu
śubʰaḥ
sa-ājñā
antyago
bʰūmijāt
kendra-āya-aṣṭa-dʰaneṣv
inād
upacayeṣv
ādye
sukʰe
ca
udayāt
/
Verse: 7b
dʰarma-āya-ari-daśa-antya-mr̥tyuṣu
budʰāc
candrāt
trī
ṣaḍḷābʰagaḥ
ṣaṣṭʰa-āya-antya-gataḥ
sitās
sura-guroḥ
prāpty
antya-dʰī
śatruṣu
//
(śā
vi)
Verse: 8a
iti
nigaditam
iṣṭaṃ
na
iṣṭam
anyad
viśeṣād
adʰika-pʰala-vipākaṃ
janma-bʰāt
tatra-dadyuḥ
/
Verse: 8b
upacaya-gr̥ha-mitra-sva-uccagaiḥ
puṣṭam
iṣṭaṃ
av
apacaya-gr̥ha-nīca-āra-atigair
na
iṣṭa-sampat
//
(mālinī)
E9
This text is part of the
TITUS
edition of
Varahamihira, Brhajjataka
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.