TITUS
Varahamihira, Brhajjataka
Part No. 10
Chapter: 10
karma-ājīva
Verse: 1a
artʰa-āptiḥ
pitr̥
pitr̥
patni-śatru-mitra-bʰrātr̥
strī
mr̥taka-janād
divā
kara-ādyaiḥ
/
Verse: 1b
horā
indvor
daśama-gatair
vikalpanīyā
bʰa-indv
arka-āspada-patiga-aṃśa-nātʰa-vr̥ttyā
//
(praharṣiṇī)
Verse: 2a
arka-aṃśe
tr̥ṇa-kanaka-arṇa-bʰeṣaja-ādyaiś
candra-aṃśe
kr̥ṣi-jalaja-aṅganā
āśrayāc
ca
/
Verse: 2b
dʰātv
agni-praharaṇa-sāhasaiḥ
kuja-aṃśe
saumya-aṃśeḷipi-gaṇitā
ādi-kāvya-śilpaiḥ
//
(praharṣiṇī)
Verse: 3a
jīva-aṃśe
dvija-vibudʰa-ākara-ādi-dʰarmaiḥ
kāvya-aṃśe
maṇi-rajata-ādi-go
mahiṣyaiḥ
/
Verse: 3b
saura-aṃśe
śrama-vadʰa-bʰāra-nīca-śilpaiḥ
karma-īśa-adʰyuṣita-nava-aṃśa-karma-siddʰiḥ
//
(praharṣiṇī)
Verse: 4a
mitra-ari-sva-gr̥ha-gatair
grahais
tato
artʰaṃ
tuṅgastʰe
balini-ca-bʰās
kare
sva-vīryāt
/
Verse: 4b
āyastʰair
udaya-dʰana-āśritaiś
ca
saumyaiḥ
saṃcintyaṃ
bala-sahitair
anekadʰā
svam
//
(praharṣiṇī)
E10
This text is part of the
TITUS
edition of
Varahamihira, Brhajjataka
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.