TITUS
Varahamihira, Brhajjataka
Part No. 10
Previous part

Chapter: 10 
karma-ājīva


Verse: 1a    artʰa-āptiḥ pitr̥ pitr̥ patni-śatru-mitra-bʰrātr̥ strī mr̥taka-janād divā kara-ādyaiḥ /
Verse: 1b    
horā indvor daśama-gatair vikalpanīyā bʰa-indv arka-āspada-patiga-aṃśa-nātʰa-vr̥ttyā // (praharṣiṇī)
Verse: 2a    
arka-aṃśe tr̥ṇa-kanaka-arṇa-bʰeṣaja-ādyaiś candra-aṃśe kr̥ṣi-jalaja-aṅganā āśrayāc ca /
Verse: 2b    
dʰātv agni-praharaṇa-sāhasaiḥ kuja-aṃśe saumya-aṃśeḷipi-gaṇitā ādi-kāvya-śilpaiḥ // (praharṣiṇī)
Verse: 3a    
jīva-aṃśe dvija-vibudʰa-ākara-ādi-dʰarmaiḥ kāvya-aṃśe maṇi-rajata-ādi-go mahiṣyaiḥ /
Verse: 3b    
saura-aṃśe śrama-vadʰa-bʰāra-nīca-śilpaiḥ karma-īśa-adʰyuṣita-nava-aṃśa-karma-siddʰiḥ // (praharṣiṇī)
Verse: 4a    
mitra-ari-sva-gr̥ha-gatair grahais tato artʰaṃ tuṅgastʰe balini-ca-bʰās kare sva-vīryāt /
Verse: 4b    
āyastʰair udaya-dʰana-āśritaiś ca saumyaiḥ saṃcintyaṃ bala-sahitair anekadʰā svam // (praharṣiṇī) E10


Next part



This text is part of the TITUS edition of Varahamihira, Brhajjataka.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.