TITUS
Varahamihira, Brhajjataka
Part No. 11
Chapter: 11
rāja-yoga
Verse: 1a
prāhur
yavanāḥ
sva-tuṅgagaiḥ
krūraiḥ
krūra-matir
mahīpatiḥ
/
Verse: 1b
krūrais
tu
na
jīva-śarmaṇaḥ
pakṣe
kṣity
adʰipaḥ
prajāyate
//
(vaitālīya)
Verse: 2a
vakra-arkaja-arka-gurubʰiḥ
sakalais
tribʰiś
ca
sva-ucceṣu
ṣoḍaśa-nr̥pāḥ
katʰita-ekalagne
/
Verse: 2b
dvy
eka-āśriteṣu
ca
tatʰā
ekatame
vilagne
sva-kṣetrage
śaśini-ṣoḍaśa-bʰūmipāḥ
syuḥ
//
(vasantatilakā)
Verse: 3a
varga-uttama-gateḷagne
candre
vā
candra-varjitaḥ
/
Verse: 3b
catura-ādyair
grahair
dr̥ṣṭe
nr̥pā
dvāviṃśatiḥ
smr̥tāḥ
//
(anuṣṭubʰ)
Verse: 4a
yame
kumbʰe
arke
aje
gavi-śaśini-tair
eva-tanugair
nr̥
yuktiṃ
saha-alistʰaiḥ
śaśija-guru-vakrair
nr̥
patayaḥ
/
Verse: 4b
yama-indū
tuṅge
aṅge
savitr̥
śaśijau
ṣaṣṭʰa-bʰavane
tulā
aja-indu-kṣetraiḥ
sa-sita-kuja-jīvaiś
ca
narapau
//
(śikʰariṇī)
Verse: 5a
kuje
tuṅge
arka-indvor
dʰanuṣi-yamaḷagne
ca
kupatiḥ
patir
bʰūmeś
ca
anyaḥ
kṣiti-suta-vilagne
sa-śaśini
/
Verse: 5b
sa-candre
saure
aste
sura-pati-gurau
cāpa-dʰarage
sva-tuṅgastʰe
bʰānāv
udayam
upayāte
kṣiti-patiḥ
//
(śikʰariṇī)
Verse: 6a
vr̥ṣe
sa-indauḷagne
savitr̥
guru-tīkṣṇa-aṃśu-tanayaiḥ
suhr̥j
jāyā
kʰastʰair
bʰavati
niyamān
mānava-patiḥ
/
Verse: 6b
mr̥ge
mandeḷagne
sahaja-ripu-dʰarma-vyaya-gataiḥ
śaśa-aṅka-ādyaiḥ
kʰyātaḥ
pr̥tʰu-guṇa-yaśāḥ
puṅgala-patiḥ
//
(śikʰariṇī)
Verse: 7a
haye
sa-indau
jīve
mr̥ga-mukʰa-gate
bʰūmi-tanaye
sva-tuṅgastʰauḷagne
bʰr̥guja-śaśijāv
atra-nr̥
patī
/
Verse: 7b
sutastʰau
vakra-arkī
guru-śaśi-sitāś
ca
api-hibuke
budʰe
kanyāḷagne
bʰavati
hi-nr̥po
anyo
api-guṇavān
//
(śikʰariṇī)
Verse: 8a
jʰaṣe
sa-indauḷagne
gʰaṭa-mr̥ga-mr̥ga-indreṣu
sahitair
yama-āra-arkair
yo
abʰūt
sa-kʰalu-manujaḥ
śāsti-vasudʰām
/
Verse: 8b
aje
sāre
mūrtau
śaśi-gr̥ha-gate
ca
amara-gurau
/
surejye
vāḷagne
dʰaraṇi-patir
anyo
api-guṇavān
//
(śikʰariṇī)
Verse: 9a
karkiṇiḷagne
tatstʰe
jīve
candra-sita-jñair
āya-prāptaiḥ
/
Verse: 9b
meṣa-gate
arke
jātaṃ
vidyād
vikrama-yuktaṃ
pr̥tʰvī
nātʰam
//
(vidyun
mālā)
Verse: 10a
mr̥ga-mukʰe
arka-tanayas
tanu-saṃstʰaḥ
kriya-kulīra-harayo
adʰipa-yuktāḥ
/
Verse: 10b
mitʰuna-tauli-sahitau
budʰa-śukrau
yadi-tadā
pr̥tʰu-yaśāḥ
pr̥tʰivī
īśaḥ
//
(drutavilambitā)
Verse: 11a
sva-ucca-saṃstʰe
budʰeḷagne
bʰr̥gau
meṣu
uraṇa-āśrite
/
Verse: 11b
sa-jīve
aste
niśā
nātʰe
rājā
manda-ārayoḥ
sute
//
(anuṣṭubʰ)
Verse: 12a
api-kʰala-kula-jātā
mānavā
rājya-bʰājaḥ
kim
uta-nr̥pa-kula-uttʰāḥ
prokta-bʰū
pāla-yogaiḥ
/
Verse: 12b
nr̥
pati-kula-samuttʰāḥ
pārtʰivā
vakṣyamāṇair
bʰavati
nr̥
pati-tulyas
teṣv
abʰū
pāla-putraḥ
//
(mālinī)
Verse: 13a
ucca-sva-tri-koṇagair
balastʰais
try
ādyair
bʰū
pati-vaṃśajā
nara-indrāḥ
/
Verse: 13b
pañca-ādibʰir
anya-vaṃśa-jātā
hīnair
vitta-yutā
na
bʰūmi-pālāḥ
//
(aupaccʰandasika)
Verse: 14a
lekʰāstʰe
arke
aja-indauḷagne
bʰaume
sva-ucce
kumbʰe
mande
/
Verse: 14b
cāpa-prāpte
jīve
rājñaḥ
putraṃ
vindyāt
pr̥tʰvī
nātʰam
//
(vidyun
mālā)
Verse: 15a
sva-r̥kṣe
śukre
pātālastʰe
dʰarma-stʰānaṃ
prāpte
candre
/
Verse: 15b
duścikya-aṅga-prāpti-prāptaiḥ
śeṣair
jātaḥ
svāmī
bʰūmeḥ
//
(vidyunmala)
Verse: 16a
saumye
vīrya-yute
tanu-yukte
vīrya-āḍʰye
ca
śubʰe
śubʰa-yāte
/
Verse: 16b
dʰarma-artʰa-upacayeṣv
avaśeṣair
dʰarma-ātmā
nr̥pajaḥ
pr̥tʰivī
īśaḥ
//
(navamālikā)
Verse: 17a
vr̥ṣa-udaye
mūrti-dʰana-ariḷābʰagaiḥ
śaśa-aṅka-jīva-arka-suta-aparair
nr̥paḥ
/
Verse: 17b
sukʰe
gurau
kʰe
śaśi-tīkṣṇa-dīdʰitī
yama-udayeḷābʰa-gatair
nr̥po
aparaiḥ
//
(vaṃśastʰa)
Verse: 18a
meṣu
uraṇāya-tanugāḥ
śaśi-manda-jīvā
jña-ārau
dʰane
sita-ravī
hibuke
nara-indram
/
Verse: 18b
vakra-asitau
śaśi-surejya-sita-arka-saumyā
horā
sukʰa-asta-śubʰa-kʰa-āpti-gatāḥ
prajā
īśam
//
(vasnatatilakā)
Verse: 19a
karmaḷagna-yuta-pāka-daśāyāṃ
rājyaḷabdʰir
atʰa-vā
prabalasya
/
Verse: 19b
śatru-nīca-gr̥ha-yāta-daśāyāṃ
ccʰidra-saṃśraya-daśā
parikalpyā
//
(svagatā)
Verse: 20a
guru-sita-budʰaḷagne
saptamastʰe
arka-putre
viyati-divasa-nātʰe
bʰogināṃ
janma-vindyāt
/
Verse: 20b
śubʰa-bala-yuta-kendraiḥ
krūra-saṃstʰaiś
ca
pāpair
vrajati
śabara-dasyu-svāmitām
artʰa-bʰāk
ca
//
(mālinī)
E11
This text is part of the
TITUS
edition of
Varahamihira, Brhajjataka
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.