TITUS
Varahamihira, Brhajjataka
Part No. 11
Previous part

Chapter: 11 
rāja-yoga


Verse: 1a    prāhur yavanāḥ sva-tuṅgagaiḥ krūraiḥ krūra-matir mahīpatiḥ /
Verse: 1b    
krūrais tu na jīva-śarmaṇaḥ pakṣe kṣity adʰipaḥ prajāyate // (vaitālīya)
Verse: 2a    
vakra-arkaja-arka-gurubʰiḥ sakalais tribʰiś ca sva-ucceṣu ṣoḍaśa-nr̥pāḥ katʰita-ekalagne /
Verse: 2b    
dvy eka-āśriteṣu ca tatʰā ekatame vilagne sva-kṣetrage śaśini-ṣoḍaśa-bʰūmipāḥ syuḥ // (vasantatilakā)
Verse: 3a    
varga-uttama-gateḷagne candre candra-varjitaḥ /
Verse: 3b    
catura-ādyair grahair dr̥ṣṭe nr̥pā dvāviṃśatiḥ smr̥tāḥ // (anuṣṭubʰ)
Verse: 4a    
yame kumbʰe arke aje gavi-śaśini-tair eva-tanugair nr̥ yuktiṃ saha-alistʰaiḥ śaśija-guru-vakrair nr̥ patayaḥ /
Verse: 4b    
yama-indū tuṅge aṅge savitr̥ śaśijau ṣaṣṭʰa-bʰavane tulā aja-indu-kṣetraiḥ sa-sita-kuja-jīvaiś ca narapau // (śikʰariṇī)
Verse: 5a    
kuje tuṅge arka-indvor dʰanuṣi-yamaḷagne ca kupatiḥ patir bʰūmeś ca anyaḥ kṣiti-suta-vilagne sa-śaśini /
Verse: 5b    
sa-candre saure aste sura-pati-gurau cāpa-dʰarage sva-tuṅgastʰe bʰānāv udayam upayāte kṣiti-patiḥ // (śikʰariṇī)
Verse: 6a    
vr̥ṣe sa-indauḷagne savitr̥ guru-tīkṣṇa-aṃśu-tanayaiḥ suhr̥j jāyā kʰastʰair bʰavati niyamān mānava-patiḥ /
Verse: 6b    
mr̥ge mandeḷagne sahaja-ripu-dʰarma-vyaya-gataiḥ śaśa-aṅka-ādyaiḥ kʰyātaḥ pr̥tʰu-guṇa-yaśāḥ puṅgala-patiḥ // (śikʰariṇī)
Verse: 7a    
haye sa-indau jīve mr̥ga-mukʰa-gate bʰūmi-tanaye sva-tuṅgastʰauḷagne bʰr̥guja-śaśijāv atra-nr̥ patī /
Verse: 7b    
sutastʰau vakra-arkī guru-śaśi-sitāś ca api-hibuke budʰe kanyāḷagne bʰavati hi-nr̥po anyo api-guṇavān // (śikʰariṇī)
Verse: 8a    
jʰaṣe sa-indauḷagne gʰaṭa-mr̥ga-mr̥ga-indreṣu sahitair yama-āra-arkair yo abʰūt sa-kʰalu-manujaḥ śāsti-vasudʰām /
Verse: 8b    
aje sāre mūrtau śaśi-gr̥ha-gate ca amara-gurau / surejye vāḷagne dʰaraṇi-patir anyo api-guṇavān // (śikʰariṇī)
Verse: 9a    
karkiṇiḷagne tatstʰe jīve candra-sita-jñair āya-prāptaiḥ /
Verse: 9b    
meṣa-gate arke jātaṃ vidyād vikrama-yuktaṃ pr̥tʰvī nātʰam // (vidyun mālā)
Verse: 10a    
mr̥ga-mukʰe arka-tanayas tanu-saṃstʰaḥ kriya-kulīra-harayo adʰipa-yuktāḥ /
Verse: 10b    
mitʰuna-tauli-sahitau budʰa-śukrau yadi-tadā pr̥tʰu-yaśāḥ pr̥tʰivī īśaḥ // (drutavilambitā)
Verse: 11a    
sva-ucca-saṃstʰe budʰeḷagne bʰr̥gau meṣu uraṇa-āśrite /
Verse: 11b    
sa-jīve aste niśā nātʰe rājā manda-ārayoḥ sute // (anuṣṭubʰ)
Verse: 12a    
api-kʰala-kula-jātā mānavā rājya-bʰājaḥ kim uta-nr̥pa-kula-uttʰāḥ prokta-bʰū pāla-yogaiḥ /
Verse: 12b    
nr̥ pati-kula-samuttʰāḥ pārtʰivā vakṣyamāṇair bʰavati nr̥ pati-tulyas teṣv abʰū pāla-putraḥ // (mālinī)
Verse: 13a    
ucca-sva-tri-koṇagair balastʰais try ādyair bʰū pati-vaṃśajā nara-indrāḥ /
Verse: 13b    
pañca-ādibʰir anya-vaṃśa-jātā hīnair vitta-yutā na bʰūmi-pālāḥ // (aupaccʰandasika)
Verse: 14a    
lekʰāstʰe arke aja-indauḷagne bʰaume sva-ucce kumbʰe mande /
Verse: 14b    
cāpa-prāpte jīve rājñaḥ putraṃ vindyāt pr̥tʰvī nātʰam // (vidyun mālā)
Verse: 15a    
sva-r̥kṣe śukre pātālastʰe dʰarma-stʰānaṃ prāpte candre /
Verse: 15b    
duścikya-aṅga-prāpti-prāptaiḥ śeṣair jātaḥ svāmī bʰūmeḥ // (vidyunmala)
Verse: 16a    
saumye vīrya-yute tanu-yukte vīrya-āḍʰye ca śubʰe śubʰa-yāte /
Verse: 16b    
dʰarma-artʰa-upacayeṣv avaśeṣair dʰarma-ātmā nr̥pajaḥ pr̥tʰivī īśaḥ // (navamālikā)
Verse: 17a    
vr̥ṣa-udaye mūrti-dʰana-ariḷābʰagaiḥ śaśa-aṅka-jīva-arka-suta-aparair nr̥paḥ /
Verse: 17b    
sukʰe gurau kʰe śaśi-tīkṣṇa-dīdʰitī yama-udayeḷābʰa-gatair nr̥po aparaiḥ // (vaṃśastʰa)
Verse: 18a    
meṣu uraṇāya-tanugāḥ śaśi-manda-jīvā jña-ārau dʰane sita-ravī hibuke nara-indram /
Verse: 18b    
vakra-asitau śaśi-surejya-sita-arka-saumyā horā sukʰa-asta-śubʰa-kʰa-āpti-gatāḥ prajā īśam // (vasnatatilakā)
Verse: 19a    
karmaḷagna-yuta-pāka-daśāyāṃ rājyaḷabdʰir atʰa-vā prabalasya /
Verse: 19b    
śatru-nīca-gr̥ha-yāta-daśāyāṃ ccʰidra-saṃśraya-daśā parikalpyā // (svagatā)
Verse: 20a    
guru-sita-budʰaḷagne saptamastʰe arka-putre viyati-divasa-nātʰe bʰogināṃ janma-vindyāt /
Verse: 20b    
śubʰa-bala-yuta-kendraiḥ krūra-saṃstʰaiś ca pāpair vrajati śabara-dasyu-svāmitām artʰa-bʰāk ca // (mālinī) E11


Next part



This text is part of the TITUS edition of Varahamihira, Brhajjataka.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.