TITUS
Varahamihira, Brhajjataka
Part No. 12
Chapter: 12
nābʰasayoga
Verse: 1a
nava-dig
vasavas
trika-agni-vedair
guṇitā
dvi-tri-catur
vikalpajāḥ
syuḥ
/
Verse: 1b
yavanais
tri-guṇā
hi-ṣaṭ
śatī
sā
katʰitā
vistarato
agra-tat
samāḥ
syuḥ
//
(aupaccʰandasika)
Verse: 2a
rajjur
muśalaṃ
nalaś
cara-ādyaiḥ
satyaś
ca
āśrayaja-āñja-gāda-yogān
/
Verse: 2b
kendraiḥ
sad
asad
yutair
dala-ākʰyau
srak
sarpau
katʰitau
parāśareṇa
//
(aupaccʰandasika)
Verse: 3a
yogā
vrajanty
āśrayajāḥ
samatvaṃ
yava-abja-vajra-aṇḍaja-golaka-ādyaiḥ
/
Verse: 3b
kendra-upagaiḥ
prokta-pʰalau
dala-ākʰyāv
ity
āhur
anye
na
pr̥tʰak
pʰalau
tau
//
(upajātikā)
Verse: 4a
āsanna-kendra-bʰavana-dvayagair
gadā
ākʰyas
tanu-astageṣu
śakaṭaṃ
vihagaḥ
kʰa-bandʰvoḥ
/
Verse: 4b
śr̥ṅgāṭakaṃ
navama-pañcamaḷagna-saṃstʰairḷagna-anyagair
halam
iti
pravadanti
taj
jñāḥ
//
(vasantatilakā)
Verse: 5a
śakaṭa-aṇḍaja-vac
cʰubʰa-aśubair
vajraṃ
tad
viparītagair
yavaḥ
//
Verse: 5b
kamalaṃ
tu
vimiśra-saṃstʰitair
vā
api-tad
yadi-kendra-bāhyataḥ
//
(vaitālīyā)
Verse: 6a
pūrva-śāstra-anusāreṇa-mayā
vajra-ādayaḥ
kr̥tāḥ
/
Verse: 6b
cauturtʰe
bʰavane
sūryāj
jña-sitau
bʰavataḥ
katʰam
//
(anuṣṭubʰ)
Verse: 7a
kaṇṭaka-ādi-pravr̥ttais
tu
catur
gr̥ha-gatair
grahaiḥ
/
Verse: 7b
yūpeṣu
śakti-daṇḍa-ākʰyā
horā
ādyaiḥ
kaṇṭakaiḥ
kramāt
//
(anuṣṭubʰ)
Verse: 8a
nau
kūṭa-ccʰatra-cāpāni-tadvat
sapta-r̥kṣa-saṃstʰitaiḥ
/
Verse: 8b
ardʰa-candras
tu
nāv
ādyaiḥ
proktas
tv
anya-r̥kṣa-saṃstʰitaiḥ
//
(anuṣṭubʰ)
Verse: 9a
eka-antara-gatair
artʰāt
samudraḥ
ṣaḍ
gr̥ha-āśritaiḥ
/
Verse: 9b
vilagna-ādi-stʰitaiś
cakram
ity
ākr̥tija-saṃgrahaḥ
//
(anuṣṭubʰ)
Verse: 10a
saṃkʰyā
yogāḥ
syuḥ
sapta-sapta-r̥kṣa-saṃstʰir
eka-apāyād
vallakī
dāminī
ca
Verse: 10b
pāśaḥ
kedāraḥ
śūla-yogo
yugaṃ
ca
golaś
ca
anyān
pūrvam
uktān
vihāya
//
(śālinī)
Verse: 11a
īrṣyur
videśa-nirato
adʰva-ruciś
ca
rajjvāṃ
mānī
dʰanī
ca
muśale
bahu-kr̥tya-saktaḥ
/
Verse: 11b
vyaṅgaḥ
stʰira-āḍʰya-nipuṇo
nalajaḥ
srag
uttʰo
bʰogā
anvito
bʰuja-gajo
bahu-duḥkʰa-bʰāk
syāt
//
(vaṃ
ti)
Verse: 12a
āśraya-uktās
tu
vipʰalā
bʰavanty
anyair
vimiśritāḥ
/
Verse: 12b
miśrā
yais
te
pʰalaṃ
dadyur
amiśrāḥ
sva-pʰala-pradāḥ
//
(anuṣṭubʰ)
Verse: 13a
yajv
artʰa-bʰāk
satatam
artʰa-rucir
gadāyāṃ
tad
vr̥tti-bʰuk
śakaṭajaḥ
sarujaḥ
kudāraḥ
/
Verse: 13b
dūto
aṭanaḥ
kalaha-kr̥d
vihage
pradiṣṭaḥ
śr̥ṅgāṭake
cira-sukʰī
kr̥ṣikr̥d
dʰalākṣye
//
(vasantatilakā-
)
Verse: 14a
vajre
antya-pūrva-sukʰinaḥ
subʰago
atiśūro
vīrya-anvito
apy
atʰa-yave
sukʰito
vayo
antaḥ
/
Verse: 14b
vikʰyāta-kīrty
amita-saukʰya-guṇaś
ca
padme
vāpyāṃ
tanu-stʰira-sukʰo
nidʰi-kr̥n
na
dātā
//
(vasantatilakā)
Verse: 15a
tyāga-ātmavān
kratu-varair
yajate
ca
yūpe
hiṃsro
atʰa-gupty
adʰikr̥taḥ
śarakr̥c
cʰara-ākʰye
/
Verse: 15b
nīco
alasaḥ
sukʰa-dʰanair
viyutaś
ca
śaktau
daṇḍe
priyair
virahitaḥ
puruṣa-antya-vr̥ttiḥ
//
(vasantatilakā)
Verse: 16a
kīrtyā
yutaś
cala-sukʰaḥ
kr̥paṇaś
ca
naujaḥ
kūṭe
anr̥ta-plavana-bandʰanapaś
ca
jātaḥ
/
Verse: 16b
cʰatra-udbʰavaḥ
sva-jana-saukʰya-karo
antya-saukʰyaḥ
śūraś
ca
kārmuka-bʰavaḥ
pratʰama-antya-saukʰyaḥ
//
(vasantatilakā)
Verse: 17a
ardʰa-indujaḥ
subʰaga-kānta-vapuḥ
pradʰānas
toya-ālaye
nara-pati-pratimas
tu
bʰogī
/
Verse: 17b
cakre
nara-indra-mukuṭa-dyuti-rañjita-aṅgʰrir
vīṇā
udbʰavaś
ca
nipuṇaḥ
priya-gīta-nr̥tyaḥ
//
(vasantatilakā)
Verse: 18a
dātā
anya-kārya-nirataḥ
paśupaś
ca
dāmni-pāśe
dʰana-arjana-viśīla-sa-bʰr̥tya-bandʰuḥ
/
Verse: 18b
kedārajaḥ
kr̥ṣi-karaḥ
subahu-upayoṣyaḥ
śūraḥ
kṣato
dʰana-rucir
vidʰanaś
ca
śūle
//
(vasantatilakā)
Verse: 19a
dʰana-virahitaḥ
pākʰaṇḍī
vā
yuge
tv
atʰa-golake
vidʰana-malino
jñāna-upetaḥ
kuśilpyalaso
aṭanaḥ
/
Verse: 19b
iti
nigaditā
yogāḥ
sārddʰaṃ
pʰalair
iha-nābʰasā
niyata-pʰaladāś
cintyā
hy
ete
samasta-daśāsv
api
//
(hariṇī)
E12
This text is part of the
TITUS
edition of
Varahamihira, Brhajjataka
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.