TITUS
Varahamihira, Brhajjataka
Part No. 12
Previous part

Chapter: 12 
nābʰasayoga


Verse: 1a    nava-dig vasavas trika-agni-vedair guṇitā dvi-tri-catur vikalpajāḥ syuḥ /
Verse: 1b    
yavanais tri-guṇā hi-ṣaṭ śatī katʰitā vistarato agra-tat samāḥ syuḥ // (aupaccʰandasika)
Verse: 2a    
rajjur muśalaṃ nalaś cara-ādyaiḥ satyaś ca āśrayaja-āñja-gāda-yogān /
Verse: 2b    
kendraiḥ sad asad yutair dala-ākʰyau srak sarpau katʰitau parāśareṇa // (aupaccʰandasika)
Verse: 3a    
yogā vrajanty āśrayajāḥ samatvaṃ yava-abja-vajra-aṇḍaja-golaka-ādyaiḥ /
Verse: 3b    
kendra-upagaiḥ prokta-pʰalau dala-ākʰyāv ity āhur anye na pr̥tʰak pʰalau tau // (upajātikā)
Verse: 4a    
āsanna-kendra-bʰavana-dvayagair gadā ākʰyas tanu-astageṣu śakaṭaṃ vihagaḥ kʰa-bandʰvoḥ /
Verse: 4b    
śr̥ṅgāṭakaṃ navama-pañcamaḷagna-saṃstʰairḷagna-anyagair halam iti pravadanti taj jñāḥ // (vasantatilakā)
Verse: 5a    
śakaṭa-aṇḍaja-vac cʰubʰa-aśubair vajraṃ tad viparītagair yavaḥ //
Verse: 5b    
kamalaṃ tu vimiśra-saṃstʰitair api-tad yadi-kendra-bāhyataḥ // (vaitālīyā)
Verse: 6a    
pūrva-śāstra-anusāreṇa-mayā vajra-ādayaḥ kr̥tāḥ /
Verse: 6b    
cauturtʰe bʰavane sūryāj jña-sitau bʰavataḥ katʰam // (anuṣṭubʰ)
Verse: 7a    
kaṇṭaka-ādi-pravr̥ttais tu catur gr̥ha-gatair grahaiḥ /
Verse: 7b    
yūpeṣu śakti-daṇḍa-ākʰyā horā ādyaiḥ kaṇṭakaiḥ kramāt // (anuṣṭubʰ)
Verse: 8a    
nau kūṭa-ccʰatra-cāpāni-tadvat sapta-r̥kṣa-saṃstʰitaiḥ /
Verse: 8b    
ardʰa-candras tu nāv ādyaiḥ proktas tv anya-r̥kṣa-saṃstʰitaiḥ // (anuṣṭubʰ)
Verse: 9a    
eka-antara-gatair artʰāt samudraḥ ṣaḍ gr̥ha-āśritaiḥ /
Verse: 9b    
vilagna-ādi-stʰitaiś cakram ity ākr̥tija-saṃgrahaḥ // (anuṣṭubʰ)
Verse: 10a    
saṃkʰyā yogāḥ syuḥ sapta-sapta-r̥kṣa-saṃstʰir eka-apāyād vallakī dāminī ca
Verse: 10b    
pāśaḥ kedāraḥ śūla-yogo yugaṃ ca golaś ca anyān pūrvam uktān vihāya // (śālinī)
Verse: 11a    
īrṣyur videśa-nirato adʰva-ruciś ca rajjvāṃ mānī dʰanī ca muśale bahu-kr̥tya-saktaḥ /
Verse: 11b    
vyaṅgaḥ stʰira-āḍʰya-nipuṇo nalajaḥ srag uttʰo bʰogā anvito bʰuja-gajo bahu-duḥkʰa-bʰāk syāt // (vaṃ ti)
Verse: 12a    
āśraya-uktās tu vipʰalā bʰavanty anyair vimiśritāḥ /
Verse: 12b    
miśrā yais te pʰalaṃ dadyur amiśrāḥ sva-pʰala-pradāḥ // (anuṣṭubʰ)
Verse: 13a    
yajv artʰa-bʰāk satatam artʰa-rucir gadāyāṃ tad vr̥tti-bʰuk śakaṭajaḥ sarujaḥ kudāraḥ /
Verse: 13b    
dūto aṭanaḥ kalaha-kr̥d vihage pradiṣṭaḥ śr̥ṅgāṭake cira-sukʰī kr̥ṣikr̥d dʰalākṣye // (vasantatilakā-)
Verse: 14a    
vajre antya-pūrva-sukʰinaḥ subʰago atiśūro vīrya-anvito apy atʰa-yave sukʰito vayo antaḥ /
Verse: 14b    
vikʰyāta-kīrty amita-saukʰya-guṇaś ca padme vāpyāṃ tanu-stʰira-sukʰo nidʰi-kr̥n na dātā // (vasantatilakā)
Verse: 15a    
tyāga-ātmavān kratu-varair yajate ca yūpe hiṃsro atʰa-gupty adʰikr̥taḥ śarakr̥c cʰara-ākʰye /
Verse: 15b    
nīco alasaḥ sukʰa-dʰanair viyutaś ca śaktau daṇḍe priyair virahitaḥ puruṣa-antya-vr̥ttiḥ // (vasantatilakā)
Verse: 16a    
kīrtyā yutaś cala-sukʰaḥ kr̥paṇaś ca naujaḥ kūṭe anr̥ta-plavana-bandʰanapaś ca jātaḥ /
Verse: 16b    
cʰatra-udbʰavaḥ sva-jana-saukʰya-karo antya-saukʰyaḥ śūraś ca kārmuka-bʰavaḥ pratʰama-antya-saukʰyaḥ // (vasantatilakā)
Verse: 17a    
ardʰa-indujaḥ subʰaga-kānta-vapuḥ pradʰānas toya-ālaye nara-pati-pratimas tu bʰogī /
Verse: 17b    
cakre nara-indra-mukuṭa-dyuti-rañjita-aṅgʰrir vīṇā udbʰavaś ca nipuṇaḥ priya-gīta-nr̥tyaḥ // (vasantatilakā)
Verse: 18a    
dātā anya-kārya-nirataḥ paśupaś ca dāmni-pāśe dʰana-arjana-viśīla-sa-bʰr̥tya-bandʰuḥ /
Verse: 18b    
kedārajaḥ kr̥ṣi-karaḥ subahu-upayoṣyaḥ śūraḥ kṣato dʰana-rucir vidʰanaś ca śūle // (vasantatilakā)
Verse: 19a    
dʰana-virahitaḥ pākʰaṇḍī yuge tv atʰa-golake vidʰana-malino jñāna-upetaḥ kuśilpyalaso aṭanaḥ /
Verse: 19b    
iti nigaditā yogāḥ sārddʰaṃ pʰalair iha-nābʰasā niyata-pʰaladāś cintyā hy ete samasta-daśāsv api // (hariṇī) E12


Next part



This text is part of the TITUS edition of Varahamihira, Brhajjataka.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.