TITUS
Varahamihira, Brhajjataka
Part No. 13
Previous part

Chapter: 13 
candrayoga


Verse: 1a    adʰama-sama-variṣṭʰāny arka-kendra-ādi-saṃstʰe śaśini-vinaya-vitta-jñāna-dʰī naipuṇāni /
Verse: 1b    
ahani-niśi-ca-candre sve adʰimitra-aṃśake sura-guru-sita-dr̥ṣṭe vittavān syāt sukʰī ca // (mālinī)
Verse: 2a    
saumyaiḥ smara-ari-nidʰaneṣv adʰiyoga-indos tasmiṃś camūpa-saciva-kṣiti-pāla-janma /
Verse: 2b    
sampanna-saukʰya-vibʰavā hata-śatravaś ca dīrgʰa-āyuṣo vigata-roga-bʰayāś ca jātāḥ // (vasantatilakā-)
Verse: 3a    
hitvā arkaṃ sunapʰā anapʰā durudʰurāḥ sva-antya-ubʰayastʰair grahaiḥ śīta-aṃśoḥ katʰito anyatʰā tu bahubʰiḥ kemadrumo anyais tv asau /
Verse: 3b    
kendre śīta-kare atʰa-vā graha-yute kemadrumo na iṣyate ke cit kendra-nava-aṃśakeṣu ca vadanty uktiḥ prasiddʰā na te // (śā vi)
Verse: 4a    
triṃśat sa-rūpāḥ sunapʰā anapʰā ākʰyāḥ ṣaṣṭitrayaṃ daurudʰure prabʰedāḥ /
Verse: 4b    
iccʰā vikalpaiḥ kramaśo abʰinīya-nīte nivr̥ttiḥ punar anya-nītiḥ // (indravajrā)
Verse: 5a    
svayam adʰigata-vittaḥ pārtʰivas tat samo bʰavati hi-sunapʰāyāṃ dʰī dʰana-kʰyātimāṃś ca /
Verse: 5b    
prabʰura-gada-śarīraḥ śīlavān kʰyāta-kīrtir viṣaya-sukʰa-suveṣo nirvr̥taś ca anapʰāyām // (mālinī)
Verse: 6a    
utpanna-bʰoga-sukʰa-bʰug dʰana-vāhana-āḍʰyas tyāga-anvito durudʰurā prabʰavaḥ subʰr̥tyaḥ /
Verse: 6b    
kemadrume malina-duḥkʰita-nīca-niḥsvāḥ preṣyāḥ kʰalāś ca nr̥pater api-vaṃśa-jātāḥ // (vasantatilakā)
Verse: 7a    
utsāha-śaurya-dʰana-sāhasa-vān mahījaḥ saumyaḥ paṭuḥ suvacano nipuṇaḥ kalāsu /
Verse: 7b    
jīvo artʰa-dʰarma-sukʰa-bʰāṅ nr̥pa-pūjitaś ca kāmī bʰr̥gur bahu-dʰano viṣaya-upabʰoktā // (vasantatilakā)
Verse: 8a    
para-vibʰava-pariccʰada-upabʰoktā ravi-tanayo bahu-kāryakr̥d gaṇeśaḥ /
Verse: 8b    
aśubʰa-kr̥d uḍupo ahni-dr̥śya-mūrtir galita-tanuś ca śubʰo anyatʰā anyad ūhyam // (puṣpitāgrā)
Verse: 9a    
lagnād atīva-vasumān vasumāñ cʰaśa-aṅkāt saumya-grahair upacaya-upagataiḥ samastaiḥ /
Verse: 9b    
dvābʰyāṃ samo alpa-vasumāṃś ca tad ūnatāyām anyeṣv asatsv api-pʰaleṣv idam utkaṭena // (vasantatilakā) E13


Next part



This text is part of the TITUS edition of Varahamihira, Brhajjataka.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.