TITUS
Varahamihira, Brhajjataka
Part No. 13
Chapter: 13
candrayoga
Verse: 1a
adʰama-sama-variṣṭʰāny
arka-kendra-ādi-saṃstʰe
śaśini-vinaya-vitta-jñāna-dʰī
naipuṇāni
/
Verse: 1b
ahani-niśi-ca-candre
sve
adʰimitra-aṃśake
vā
sura-guru-sita-dr̥ṣṭe
vittavān
syāt
sukʰī
ca
//
(mālinī)
Verse: 2a
saumyaiḥ
smara-ari-nidʰaneṣv
adʰiyoga-indos
tasmiṃś
camūpa-saciva-kṣiti-pāla-janma
/
Verse: 2b
sampanna-saukʰya-vibʰavā
hata-śatravaś
ca
dīrgʰa-āyuṣo
vigata-roga-bʰayāś
ca
jātāḥ
//
(vasantatilakā-
)
Verse: 3a
hitvā
arkaṃ
sunapʰā
anapʰā
durudʰurāḥ
sva-antya-ubʰayastʰair
grahaiḥ
śīta-aṃśoḥ
katʰito
anyatʰā
tu
bahubʰiḥ
kemadrumo
anyais
tv
asau
/
Verse: 3b
kendre
śīta-kare
atʰa-vā
graha-yute
kemadrumo
na
iṣyate
ke
cit
kendra-nava-aṃśakeṣu
ca
vadanty
uktiḥ
prasiddʰā
na
te
//
(śā
vi)
Verse: 4a
triṃśat
sa-rūpāḥ
sunapʰā
anapʰā
ākʰyāḥ
ṣaṣṭitrayaṃ
daurudʰure
prabʰedāḥ
/
Verse: 4b
iccʰā
vikalpaiḥ
kramaśo
abʰinīya-nīte
nivr̥ttiḥ
punar
anya-nītiḥ
//
(indravajrā)
Verse: 5a
svayam
adʰigata-vittaḥ
pārtʰivas
tat
samo
vā
bʰavati
hi-sunapʰāyāṃ
dʰī
dʰana-kʰyātimāṃś
ca
/
Verse: 5b
prabʰura-gada-śarīraḥ
śīlavān
kʰyāta-kīrtir
viṣaya-sukʰa-suveṣo
nirvr̥taś
ca
anapʰāyām
//
(mālinī)
Verse: 6a
utpanna-bʰoga-sukʰa-bʰug
dʰana-vāhana-āḍʰyas
tyāga-anvito
durudʰurā
prabʰavaḥ
subʰr̥tyaḥ
/
Verse: 6b
kemadrume
malina-duḥkʰita-nīca-niḥsvāḥ
preṣyāḥ
kʰalāś
ca
nr̥pater
api-vaṃśa-jātāḥ
//
(vasantatilakā)
Verse: 7a
utsāha-śaurya-dʰana-sāhasa-vān
mahījaḥ
saumyaḥ
paṭuḥ
suvacano
nipuṇaḥ
kalāsu
/
Verse: 7b
jīvo
artʰa-dʰarma-sukʰa-bʰāṅ
nr̥pa-pūjitaś
ca
kāmī
bʰr̥gur
bahu-dʰano
viṣaya-upabʰoktā
//
(vasantatilakā)
Verse: 8a
para-vibʰava-pariccʰada-upabʰoktā
ravi-tanayo
bahu-kāryakr̥d
gaṇeśaḥ
/
Verse: 8b
aśubʰa-kr̥d
uḍupo
ahni-dr̥śya-mūrtir
galita-tanuś
ca
śubʰo
anyatʰā
anyad
ūhyam
//
(puṣpitāgrā)
Verse: 9a
lagnād
atīva-vasumān
vasumāñ
cʰaśa-aṅkāt
saumya-grahair
upacaya-upagataiḥ
samastaiḥ
/
Verse: 9b
dvābʰyāṃ
samo
alpa-vasumāṃś
ca
tad
ūnatāyām
anyeṣv
asatsv
api-pʰaleṣv
idam
utkaṭena
//
(vasantatilakā)
E13
This text is part of the
TITUS
edition of
Varahamihira, Brhajjataka
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.