TITUS
Varahamihira, Brhajjataka
Part No. 14
Previous part

Chapter: 14 
dvi-grahayoga


Verse: 1a    tigma-aṃśur janayaty uṣeśa-sahito yantra-aśma-kāraṃ naraṃ bʰaumena-agʰarataṃ budʰena-nipuṇaṃ dʰī kīrti-saukʰya-anvitam /
Verse: 1b    
krūraṃ vāk patinā anya-kārya-nirataṃ śukreṇa-raṅga-āyudʰairḷabdʰasvaṃ ravijena-dʰātu-kuśalaṃ bʰa-aṇḍa-prakāreṣu // (śā vi)
Verse: 2a    
kūṭa-stry āsava-kumbʰa-paṇyam aśivaṃ mātuḥ sa-vakraḥ śaśī / sa-jñaḥ praśrita-vākyam artʰa-nipuṇaṃ saubʰāgya-kīrtyā anvitam /
Verse: 2b    
vikrāntaṃ kula-mukʰyam astʰira-matiṃ vitta-īśvaraṃ sa-aṅgirā / vastrāṇāṃ sa-sitaḥ kriyā ādi-kuśalaṃ sa-arkiḥ punarbʰū sutam // (śā vi)
Verse: 3a    
mūla-ādi-sneha-kūṭair vyavaharati vaṇig bāhu-yoddʰā sa-saumye / puryadʰyakṣaḥ sa-jīve bʰavati nara-patiḥ prāpta-vitto dvijo /
Verse: 3b    
gopo mallo atʰa-dakṣaḥ para-yuvati-rato dyūta-kr̥t sāsurejye duḥkʰa-ārto asatya-saṃdʰaḥ sa-savitr̥ tanaye bʰūmije ninditaś ca // (śa-vi)
Verse: 4a    
saumye raṅga-caro br̥haspati-yute gīta-priyo nr̥tyavid vāgmī bʰū gaṇapaḥ sitena-mr̥dunā māyā paṭurḷaṅgʰakaḥ /
Verse: 4b    
sad vidyo dʰana-dāravān bahu-guṇaḥ śukreṇa-yukte gurau jñeyaḥ śmaśru-karo asitena-gʰaṭakr̥j jāto anna-kāro api-vā // (śā vi)
Verse: 5a    
asita-sita-samāgame alpa-cakṣur yuvati-samāśraya-sampravr̥ddʰa-vittaḥ /
Verse: 5b    
bʰavati caḷipi-pustaka-citra-vettā katʰita-pʰalaiḥ parato vikalpanīyāḥ // (puṣpitāgrā) E14


Next part



This text is part of the TITUS edition of Varahamihira, Brhajjataka.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.