TITUS
Varahamihira, Brhajjataka
Part No. 14
Chapter: 14
dvi-grahayoga
Verse: 1a
tigma-aṃśur
janayaty
uṣeśa-sahito
yantra-aśma-kāraṃ
naraṃ
bʰaumena-agʰarataṃ
budʰena-nipuṇaṃ
dʰī
kīrti-saukʰya-anvitam
/
Verse: 1b
krūraṃ
vāk
patinā
anya-kārya-nirataṃ
śukreṇa-raṅga-āyudʰairḷabdʰasvaṃ
ravijena-dʰātu-kuśalaṃ
bʰa-aṇḍa-prakāreṣu
vā
//
(śā
vi)
Verse: 2a
kūṭa-stry
āsava-kumbʰa-paṇyam
aśivaṃ
mātuḥ
sa-vakraḥ
śaśī
/
sa-jñaḥ
praśrita-vākyam
artʰa-nipuṇaṃ
saubʰāgya-kīrtyā
anvitam
/
Verse: 2b
vikrāntaṃ
kula-mukʰyam
astʰira-matiṃ
vitta-īśvaraṃ
sa-aṅgirā
/
vastrāṇāṃ
sa-sitaḥ
kriyā
ādi-kuśalaṃ
sa-arkiḥ
punarbʰū
sutam
//
(śā
vi)
Verse: 3a
mūla-ādi-sneha-kūṭair
vyavaharati
vaṇig
bāhu-yoddʰā
sa-saumye
/
puryadʰyakṣaḥ
sa-jīve
bʰavati
nara-patiḥ
prāpta-vitto
dvijo
vā
/
Verse: 3b
gopo
mallo
atʰa-dakṣaḥ
para-yuvati-rato
dyūta-kr̥t
sāsurejye
duḥkʰa-ārto
asatya-saṃdʰaḥ
sa-savitr̥
tanaye
bʰūmije
ninditaś
ca
//
(śa-vi)
Verse: 4a
saumye
raṅga-caro
br̥haspati-yute
gīta-priyo
nr̥tyavid
vāgmī
bʰū
gaṇapaḥ
sitena-mr̥dunā
māyā
paṭurḷaṅgʰakaḥ
/
Verse: 4b
sad
vidyo
dʰana-dāravān
bahu-guṇaḥ
śukreṇa-yukte
gurau
jñeyaḥ
śmaśru-karo
asitena-gʰaṭakr̥j
jāto
anna-kāro
api-vā
//
(śā
vi)
Verse: 5a
asita-sita-samāgame
alpa-cakṣur
yuvati-samāśraya-sampravr̥ddʰa-vittaḥ
/
Verse: 5b
bʰavati
caḷipi-pustaka-citra-vettā
katʰita-pʰalaiḥ
parato
vikalpanīyāḥ
//
(puṣpitāgrā)
E14
This text is part of the
TITUS
edition of
Varahamihira, Brhajjataka
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.