TITUS
Mahabharata
Part No. 2
Previous part

Chapter: 2 
Adhyāya 2


Verse: 1  {R̥ṣayaḥ ūcuḥ}
Halfverse: a    
samantapañcakam iti   yad uktaṃ sūtanandana
   
samanta-pañcakam iti   yad uktaṃ sūta-nandana /
Halfverse: c    
etat sarvaṃ yatʰānyāyaṃ   śrotum iccʰāmahe vayam
   
etat sarvaṃ yatʰā-nyāyaṃ   śrotum iccʰāmahe vayam /1/

Verse: 2 
{Sūta uvāca}
Halfverse: a    
śuśrūṣā yadi vo viprā   bruvataś ca katʰāḥ śubʰāḥ
   
śuśrūṣā yadi vo viprā   bruvataś ca katʰāḥ śubʰāḥ /
Halfverse: c    
samantapañcakākʰyaṃ ca   śrotum arhatʰa sattamāḥ
   
samanta-pañcaka_ākʰyaṃ ca   śrotum arhatʰa sattamāḥ /2/

Verse: 3 
Halfverse: a    
tretā dvāparayoḥ saṃdʰau   rāmaḥ śastrabʰr̥tāṃ varaḥ
   
tretā dvāparayoḥ saṃdʰau   rāmaḥ śastra-bʰr̥tāṃ varaḥ /
Halfverse: c    
asakr̥t pārtʰivaṃ kṣatraṃ   jagʰānāmarṣa coditaḥ
   
asakr̥t pārtʰivaṃ kṣatraṃ   jagʰāna_amarṣa coditaḥ /3/

Verse: 4 
Halfverse: a    
sa sarvaṃ kṣatram utsādya   svavīryeṇānala dyutiḥ
   
sa sarvaṃ kṣatram utsādya   sva-vīryeṇa_anala dyutiḥ /
Halfverse: c    
samantapañcake pañca   cakāra rudʰirahradān
   
samanta-pañcake pañca   cakāra rudʰira-hradān /4/

Verse: 5 
Halfverse: a    
sa teṣu rudʰirāmbʰaḥsu   hradeṣu krodʰamūrccʰitaḥ
   
sa teṣu rudʰira_ambʰaḥsu   hradeṣu krodʰa-mūrccʰitaḥ /
Halfverse: c    
pitr̥̄n saṃtarpayām āsa   rudʰireṇeti naḥ śrutam
   
pitr̥̄n saṃtarpayām āsa   rudʰireṇa_iti naḥ śrutam /5/

Verse: 6 
Halfverse: a    
atʰarcīkādayo 'bʰyetya   pitaro brāhmaṇarṣabʰam
   
atʰa-r̥cīka_ādayo_abʰyetya   pitaro brāhmaṇa-r̥ṣabʰam /
Halfverse: c    
taṃ kṣamasveti siṣidʰus   tataḥ sa virarāma ha
   
taṃ kṣamasva_iti siṣidʰus   tataḥ sa virarāma ha /6/

Verse: 7 
Halfverse: a    
teṣāṃ samīpe yo deśo   hradānāṃ rudʰirāmbʰasām
   
teṣāṃ samīpe yo deśo   hradānāṃ rudʰira_ambʰasām /
Halfverse: c    
samantapañcakam iti   puṇyaṃ tatparikīrtitam
   
samanta-pañcakam iti   puṇyaṃ tat-parikīrtitam /7/

Verse: 8 
Halfverse: a    
yena liṅgena yo deśo   yuktaḥ samupalakṣyate
   
yena liṅgena yo deśo   yuktaḥ samupalakṣyate /
Halfverse: c    
tenaiva nāmnā taṃ deśaṃ   vācyam āhur manīṣiṇaḥ
   
tena_eva nāmnā taṃ deśaṃ   vācyam āhur manīṣiṇaḥ /8/

Verse: 9 
Halfverse: a    
antare caiva saṃprāpte   kalidvāparayor abʰūt
   
antare caiva saṃprāpte   kali-dvāparayor abʰūt /
Halfverse: c    
samantapañcake yuddʰaṃ   kurupāṇḍavasenayoḥ
   
samanta-pañcake yuddʰaṃ   kuru-pāṇḍava-senayoḥ /9/

Verse: 10 
Halfverse: a    
tasmin paramadʰarmiṣṭʰe   deśe bʰūdoṣa varjite
   
tasmin parama-dʰarmiṣṭʰe   deśe bʰū-doṣa varjite /
Halfverse: c    
aṣṭādaśa samājagmur   akṣauhiṇyo yuyutsayā
   
aṣṭādaśa samājagmur   akṣauhiṇyo yuyutsayā /10/

Verse: 11 
Halfverse: a    
evaṃ nāmābʰinirvr̥ttaṃ   tasya deśasya vai dvijāḥ
   
evaṃ nāma_abʰinirvr̥ttaṃ   tasya deśasya vai dvijāḥ /
Halfverse: c    
puṇyaś ca ramaṇīyaś ca   sa deśo vaḥ prakīrtitaḥ
   
puṇyaś ca ramaṇīyaś ca   sa deśo vaḥ prakīrtitaḥ /11/

Verse: 12 
Halfverse: a    
tad etat katʰitaṃ sarvaṃ   mayā vo munisattamāḥ
   
tad etat katʰitaṃ sarvaṃ   mayā vo muni-sattamāḥ /
Halfverse: c    
yatʰā deśaḥ sa vikʰyātas   triṣu lokeṣu viśrutaḥ
   
yatʰā deśaḥ sa vikʰyātas   triṣu lokeṣu viśrutaḥ /12/

Verse: 13 
{R̥ṣayaḥ ūcuḥ}
Halfverse: a    
akṣauhiṇya iti proktaṃ   yat tvayā sūtanandana
   
akṣauhiṇya\ iti proktaṃ   yat tvayā sūta-nandana /
Halfverse: c    
etad iccʰāmahe śrotuṃ   sarvam eva yatʰātatʰam
   
etad iccʰāmahe śrotuṃ   sarvam eva yatʰā-tatʰam /13/

Verse: 14 
Halfverse: a    
akṣauhiṇyāḥ parīmāṇaṃ   ratʰāśvanaradantinām
   
akṣauhiṇyāḥ parīmāṇaṃ   ratʰa_aśva-nara-dantinām /
Halfverse: c    
yatʰāvac caiva no brūhi   sarvaṃ hi viditaṃ tava
   
yatʰāvac caiva no brūhi   sarvaṃ hi viditaṃ tava /14/

Verse: 15 
{Sūta uvāca}
Halfverse: a    
eko ratʰo jagaś caiko   narāḥ pañca padātayaḥ
   
eko ratʰo jagaś ca_eko   narāḥ pañca padātayaḥ /
Halfverse: c    
trayaś ca turagās tajjñaiḥ   pattir ity abʰidʰīyate
   
trayaś ca turagās tajjñaiḥ   pattir ity abʰidʰīyate /15/

Verse: 16 
Halfverse: a    
pattiṃ tu triguṇām etām   āhuḥ senā mukʰaṃ budʰāḥ
   
pattiṃ tu tri-guṇām etām   āhuḥ senā mukʰaṃ budʰāḥ /
Halfverse: c    
trīṇi senā mukʰāny eko   gulma ity abʰidʰīyate
   
trīṇi senā mukʰāny eko   gulma\ ity abʰidʰīyate /16/

Verse: 17 
Halfverse: a    
trayo gulmā gaṇo nāma   vāhinī tu gaṇās trayaḥ
   
trayo gulmā gaṇo nāma   vāhinī tu gaṇās trayaḥ /
Halfverse: c    
smr̥tās tisras tu vāhinyaḥ   pr̥taneti vicakṣaṇaiḥ
   
smr̥tās tisras tu vāhinyaḥ   pr̥tanā_iti vicakṣaṇaiḥ /17/

Verse: 18 
Halfverse: a    
camūs tu pr̥tanās tisras   tisraś camvas tv anīkinī
   
camūs tu pr̥tanās tisras   tisraś camvas tv anīkinī /
Halfverse: c    
anīkinīṃ daśaguṇāṃ   prāhur akṣauhiṇīṃ budʰāḥ
   
anīkinīṃ daśa-guṇāṃ   prāhur akṣauhiṇīṃ budʰāḥ /18/

Verse: 19 
Halfverse: a    
akṣauhiṇyāḥ prasaṃkʰyānaṃ   ratʰānāṃ dvijasattamāḥ
   
akṣauhiṇyāḥ prasaṃkʰyānaṃ   ratʰānāṃ dvija-sattamāḥ /
Halfverse: c    
saṃkʰyā gaṇita tattvajñaiḥ   sahasrāṇy ekaviṃśatiḥ
   
saṃkʰyā gaṇita tattvajñaiḥ   sahasrāṇy eka-viṃśatiḥ /19/

Verse: 20 
Halfverse: a    
śatāny upari caivāṣṭau   tatʰā bʰūyaś ca saptatiḥ
   
śatāny upari caiva_aṣṭau   tatʰā bʰūyaś ca saptatiḥ /
Halfverse: c    
gajānāṃ tu parīmāṇam   etad evātra nirdiśet
   
gajānāṃ tu parīmāṇam   etad eva_atra nirdiśet /20/

Verse: 21 
Halfverse: a    
jñeyaṃ śatasahasraṃ tu   sahasrāṇi tatʰā nava
   
jñeyaṃ śata-sahasraṃ tu   sahasrāṇi tatʰā nava /
Halfverse: c    
narāṇām api pañcāśac   cʰatāni trīṇi cānagʰāḥ
   
narāṇām api pañcāśat   śatāni trīṇi ca_anagʰāḥ /21/

Verse: 22 
Halfverse: a    
pañca ṣaṣṭisahasrāṇi   tatʰāśvānāṃ śatāni ca
   
pañca ṣaṣṭi-sahasrāṇi   tatʰā_aśvānāṃ śatāni ca /
Halfverse: c    
daśottarāṇi ṣaṭ prāhur   yatʰāvad iha saṃkʰyayā
   
daśa_uttarāṇi ṣaṭ prāhur   yatʰāvad iha saṃkʰyayā /22/

Verse: 23 
Halfverse: a    
etām akṣauhiṇīṃ prāhuḥ   saṃkʰyā tattvavido janāḥ
   
etām akṣauhiṇīṃ prāhuḥ   saṃkʰyā tattvavido janāḥ /
Halfverse: c    
yāṃ vaḥ katʰitavān asmi   vistareṇa dvijottamāḥ
   
yāṃ vaḥ katʰitavān asmi   vistareṇa dvija_uttamāḥ /23/

Verse: 24 
Halfverse: a    
etayā saṃkʰyayā hy āsan   kurupāṇḍavasenayoḥ
   
etayā saṃkʰyayā hy āsan   kuru-pāṇḍava-senayoḥ /
Halfverse: c    
akṣauhiṇyo dvijaśreṣṭʰāḥ   piṇḍenāṣṭādaśaiva tāḥ
   
akṣauhiṇyo dvija-śreṣṭʰāḥ   piṇḍena_aṣṭādaśa_eva tāḥ /24/

Verse: 25 
Halfverse: a    
sametās tatra vai deśe   tatraiva nidʰanaṃ gatāḥ
   
sametās tatra vai deśe   tatra_eva nidʰanaṃ gatāḥ /
Halfverse: c    
kauravān kāraṇaṃ kr̥tvā   kālenādbʰuta karmaṇā
   
kauravān kāraṇaṃ kr̥tvā   kālena_adbʰuta karmaṇā /25/

Verse: 26 
Halfverse: a    
ahāni yuyudʰe bʰīṣmo   daśaiva paramāstravit
   
ahāni yuyudʰe bʰīṣmo   daśa_eva parama_astravit /
Halfverse: c    
ahāni pañca droṇas tu   rarakṣa kuru vāhinīm
   
ahāni pañca droṇas tu   rarakṣa kuru vāhinīm /26/

Verse: 27 
Halfverse: a    
ahanī yuyudʰe dve tu   karṇaḥ parabalārdanaḥ
   
ahanī yuyudʰe dve tu   karṇaḥ para-bala_ardanaḥ /
Halfverse: c    
śalyo 'rdʰadivasaṃ tv āsīd   gadā yuddʰam ataḥ param
   
śalyo_ardʰa-divasaṃ tv āsīd   gadā yuddʰam ataḥ param /27/

Verse: 28 
Halfverse: a    
tasyaiva tu dinasyānte   hārdikya drauṇi gautamāḥ
   
tasya_eva tu dinasya_ante   hārdikya drauṇi gautamāḥ /
Halfverse: c    
prasuptaṃ niśi viśvastaṃ   jagʰnur yaudʰiṣṭʰiraṃ balam
   
prasuptaṃ niśi viśvastaṃ   jagʰnur yaudʰiṣṭʰiraṃ balam /28/

Verse: 29 
Halfverse: a    
yat tu śaunaka satre tu   bʰāratākʰyāna vistaram
   
yat tu śaunaka satre tu   bʰārata_ākʰyāna vistaram /
Halfverse: c    
ākʰyāsye tatra paulomam   ākʰyānaṃ cāditaḥ param
   
ākʰyāsye tatra paulomam   ākʰyānaṃ ca_āditaḥ param /29/

Verse: 30 
Halfverse: a    
vicitrārtʰapadākʰyānam   anekasamayānvitam
   
vicitra_artʰa-pada_ākʰyānam   aneka-samaya_anvitam /
Halfverse: c    
abʰipannaṃ naraiḥ prājñair   vairāgyam iva mokṣibʰiḥ
   
abʰipannaṃ naraiḥ prājñair   vairāgyam iva mokṣibʰiḥ /30/

Verse: 31 
Halfverse: a    
ātmeva veditavyeṣu   priyeṣv iva ca jīvitam
   
ātmā_iva veditavyeṣu   priyeṣv iva ca jīvitam /
Halfverse: c    
itihāsaḥ pradʰānārtʰaḥ   śreṣṭʰaḥ sarvāgameṣv ayam
   
itihāsaḥ pradʰāna_artʰaḥ   śreṣṭʰaḥ sarva_āgameṣv ayam /31/

Verse: 32 
Halfverse: a    
itihāsottame hy asminn   arpitā buddʰir uttamā
   
itihāsa_uttame hy asminn   arpitā buddʰir uttamā /
Halfverse: c    
kʰaravyañjanayoḥ kr̥tsnā   lokavedāśrayeva vāk
   
kʰara-vyañjanayoḥ kr̥tsnā   loka-veda_āśrayā_iva vāk /32/

Verse: 33 
Halfverse: a    
asya prajñābʰipannasya   vicitrapadaparvaṇaḥ
   
asya prajñā_abʰipannasya   vicitra-pada-parvaṇaḥ /
Halfverse: c    
bʰāratasyetihāsasya   śrūyatāṃ parva saṃgrahaḥ
   
bʰāratasya_itihāsasya   śrūyatāṃ parva saṃgrahaḥ /33/

Verse: 34 
Halfverse: a    
parvānukramaṇī pūrvaṃ   dvitīyaṃ parva saṃgrahaḥ
   
parva_anukramaṇī pūrvaṃ   dvitīyaṃ parva saṃgrahaḥ /
Halfverse: c    
pauṣyaṃ paulomam āstīkam   ādivaṃśāvatāraṇam
   
pauṣyaṃ paulomam āstīkam   ādi-vaṃśa_avatāraṇam /34/

Verse: 35 
Halfverse: a    
tataḥ saṃbʰava parvoktam   adbʰutaṃ devanirmitam
   
tataḥ saṃbʰava parva_uktam   adbʰutaṃ deva-nirmitam /
Halfverse: c    
dāho jatu gr̥hasyātra   haiḍimbaṃ parva cocyate
   
dāho jatu gr̥hasya_atra   haiḍimbaṃ parva ca_ucyate /35/

Verse: 36 
Halfverse: a    
tato bakavadʰaḥ parva   parva caitraratʰaṃ tataḥ
   
tato baka-vadʰaḥ parva   parva caitraratʰaṃ tataḥ /
Halfverse: c    
tataḥ svayaṃvaraṃ devyāḥ   pāñcālyāḥ parva cocyate
   
tataḥ svayaṃ-varaṃ devyāḥ   pāñcālyāḥ parva ca_ucyate /36/

Verse: 37 
Halfverse: a    
kṣatradʰarmeṇa nirmitya   tato vaivāhikaṃ smr̥tam
   
kṣatra-dʰarmeṇa nirmitya   tato vaivāhikaṃ smr̥tam /
Halfverse: c    
vidurāgamanaṃ parva   rājyalambʰas tatʰaiva ca
   
vidura_āgamanaṃ parva   rājya-lambʰas tatʰā_eva ca /37/

Verse: 38 
Halfverse: a    
arjunasya vanevāsaḥ   subʰadrāharaṇaṃ tataḥ
   
arjunasya vane-vāsaḥ   subʰadrā_āharaṇaṃ tataḥ /
Halfverse: c    
subʰadrāharaṇād ūrdʰvaṃ   jñeyaṃ haraṇahārikam
   
subʰadrā_āharaṇād ūrdʰvaṃ   jñeyaṃ haraṇa-hārikam /38/

Verse: 39 
Halfverse: a    
tataḥ kʰāṇḍava dāhākʰyaṃ   tatraiva maya darśanam
   
tataḥ kʰāṇḍava dāha_ākʰyaṃ   tatra_eva maya darśanam /
Halfverse: c    
sabʰā parva tataḥ proktaṃ   mantraparva tataḥ param
   
sabʰā parva tataḥ proktaṃ   mantra-parva tataḥ param /39/

Verse: 40 
Halfverse: a    
jarāsaṃdʰa vadʰaḥ parva   parva dig vijayas tatʰā
   
jarāsaṃdʰa vadʰaḥ parva   parva dig vijayas tatʰā /
Halfverse: c    
parva dig vijayād ūrdʰvaṃ   rājasūyikam ucyate
   
parva dig vijayād ūrdʰvaṃ   rāja-sūyikam ucyate /40/

Verse: 41 
Halfverse: a    
tataś cārgʰābʰiharaṇaṃ   śiśupāla vadʰas tataḥ
   
tataś ca_argʰa_abʰiharaṇaṃ   śiśu-pāla vadʰas tataḥ /
Halfverse: c    
dyūtaparva tataḥ proktam   anudyūtam ataḥ param
   
dyūta-parva tataḥ proktam   anudyūtam ataḥ param /41/

Verse: 42 
Halfverse: a    
tata āraṇyakaṃ parva   kirmīravadʰa eva ca
   
tata\ āraṇyakaṃ parva   kirmīra-vadʰa\ eva ca /
Halfverse: c    
īśvarārjunayor yuddʰaṃ   parva kairāta saṃjñitam
   
īśvara_arjunayor yuddʰaṃ   parva kairāta saṃjñitam /42/

Verse: 43 
Halfverse: a    
indralokābʰigamanaṃ   parva jñeyam ataḥ param
   
indra-loka_abʰigamanaṃ   parva jñeyam ataḥ param /
Halfverse: c    
tīrtʰayātrā tataḥ parva   kururājasya dʰīmataḥ
   
tīrtʰa-yātrā tataḥ parva   kuru-rājasya dʰīmataḥ /43/

Verse: 44 
Halfverse: a    
jaṭāsuravadʰaḥ parva   yakṣayuddʰam ataḥ param
   
jaṭā_asura-vadʰaḥ parva   yakṣa-yuddʰam ataḥ param /
Halfverse: c    
tatʰaivājagaraṃ parva   vijñeyaṃ tadanantaram
   
tatʰaiva_ājagaraṃ parva   vijñeyaṃ tad-anantaram /44/

Verse: 45 
Halfverse: a    
mārkaṇḍeya samasyā ca   parvoktaṃ tadanantaram
   
mārkaṇḍeya samasyā ca   parva_uktaṃ tad-anantaram /
Halfverse: c    
saṃvādaś ca tataḥ parva   draupadī satyabʰāmayoḥ
   
saṃvādaś ca tataḥ parva   draupadī satya-bʰāmayoḥ /45/

Verse: 46 
Halfverse: a    
gʰoṣayātrā tataḥ parva   mr̥gasvapnabʰayaṃ tataḥ
   
gʰoṣa-yātrā tataḥ parva   mr̥ga-svapna-bʰayaṃ tataḥ /
Halfverse: c    
vrīhi drauṇikam ākʰyānaṃ   tato 'nantaram ucyate
   
vrīhi drauṇikam ākʰyānaṃ   tato_anantaram ucyate /46/

Verse: 47 
Halfverse: a    
draupadī haraṇaṃ parva   saindʰavena vanāt tataḥ
   
draupadī haraṇaṃ parva   saindʰavena vanāt tataḥ /
Halfverse: c    
kuṇḍalāharaṇaṃ parva   tataḥ param ihocyate
   
kuṇḍala_āharaṇaṃ parva   tataḥ param iha_ucyate /47/

Verse: 48 
Halfverse: a    
āraṇeyaṃ tataḥ parva   vairāṭaṃ tadanantaram
   
āraṇeyaṃ tataḥ parva   vairāṭaṃ tad-anantaram /
Halfverse: c    
kīcakānāṃ vadʰaḥ parva   parva gograhaṇaṃ tataḥ
   
kīcakānāṃ vadʰaḥ parva   parva go-grahaṇaṃ tataḥ /48/

Verse: 49 
Halfverse: a    
abʰimanyunā ca vairāṭyāḥ   parva vaivāhikaṃ smr̥tam
   
abʰimanyunā ca vairāṭyāḥ   parva vaivāhikaṃ smr̥tam / q
Halfverse: c    
udyogaparva vijñeyam   ata ūrdʰvaṃ mahādbʰutam
   
udyoga-parva vijñeyam   ata\ ūrdʰvaṃ mahā_adbʰutam /49/

Verse: 50 
Halfverse: a    
tataḥ saṃjaya yānākʰyaṃ   parva jñeyam ataḥ param
   
tataḥ saṃjaya yāna_ākʰyaṃ   parva jñeyam ataḥ param /
Halfverse: c    
prajāgaraṃ tataḥ parva   dʰr̥tarāṣṭrasya cintayā
   
prajāgaraṃ tataḥ parva   dʰr̥ta-rāṣṭrasya cintayā /50/

Verse: 51 
Halfverse: a    
parva sānatsujātaṃ ca   guhyam adʰyātmadarśanam
   
parva sānatsujātaṃ ca   guhyam adʰyātma-darśanam /
Halfverse: c    
yānasaṃdʰis tataḥ parva   bʰagavad yānam eva ca
   
yāna-saṃdʰis tataḥ parva   bʰagavad yānam eva ca /51/

Verse: 52 
Halfverse: a    
jñeyaṃ vivāda parvātra   karṇasyāpi mahātmanaḥ
   
jñeyaṃ vivāda parva_atra   karṇasya_api mahātmanaḥ /
Halfverse: c    
niryāṇaṃ parva ca tataḥ   kurupāṇḍavasenayoḥ
   
niryāṇaṃ parva ca tataḥ   kuru-pāṇḍava-senayoḥ /52/

Verse: 53 
Halfverse: a    
ratʰātiratʰa saṃkʰyā ca   parvoktaṃ tadanantaram
   
ratʰa_atiratʰa saṃkʰyā ca   parva_uktaṃ tad-anantaram /
Halfverse: c    
ulūka dūtāgamanaṃ   parvāmarṣa vivardʰanam
   
ulūka dūta_āgamanaṃ   parva_amarṣa vivardʰanam /53/

Verse: 54 
Halfverse: a    
ambopākʰyānam api ca   parva jñeyam ataḥ param
   
ambā_upākʰyānam api ca   parva jñeyam ataḥ param /
Halfverse: c    
bʰīṣmābʰiṣecanaṃ parva   jñeyam adbʰutakāraṇam
   
bʰīṣma_abʰiṣecanaṃ parva   jñeyam adbʰuta-kāraṇam /54/

Verse: 55 
Halfverse: a    
jambū kʰaṇḍa vinirmāṇaṃ   parvoktaṃ tadanantaram
   
jambū kʰaṇḍa vinirmāṇaṃ   parva_uktaṃ tad-anantaram /
Halfverse: c    
bʰūmiparva tato jñeyaṃ   dvīpavistara kīrtanam
   
bʰūmi-parva tato jñeyaṃ   dvīpa-vistara kīrtanam /55/

Verse: 56 
Halfverse: a    
parvoktaṃ bʰagavad gītā   parva bʰīsma vadʰas tataḥ
   
parva_uktaṃ bʰagavad gītā   parva bʰīsma vadʰas tataḥ /
Halfverse: c    
droṇābʰiṣekaḥ parvoktaṃ   saṃśaptaka vadʰas tataḥ
   
droṇa_abʰiṣekaḥ parva_uktaṃ   saṃśaptaka vadʰas tataḥ /56/

Verse: 57 
Halfverse: a    
abʰimanyuvadʰaḥ parva   pratijñā parva cocyate
   
abʰimanyu-vadʰaḥ parva   pratijñā parva ca_ucyate /
Halfverse: c    
jayadratʰavadʰaḥ parva   gʰaṭotkaca vadʰas tataḥ
   
jayad-ratʰa-vadʰaḥ parva   gʰaṭa_utkaca vadʰas tataḥ /57/

Verse: 58 
Halfverse: a    
tato droṇa vadʰaḥ parva   vijñeyaṃ lomaharṣaṇam
   
tato droṇa vadʰaḥ parva   vijñeyaṃ loma-harṣaṇam /
Halfverse: c    
mokṣo nārāyaṇāstrasya   parvānantaram ucyate
   
mokṣo nārāyaṇa_astrasya   parva_anantaram ucyate /58/

Verse: 59 
Halfverse: a    
karṇa parva tato jñeyaṃ   śalya parva tataḥ param
   
karṇa parva tato jñeyaṃ   śalya parva tataḥ param /
Halfverse: c    
hrada praveśanaṃ parva   gadā yuddʰam ataḥ param
   
hrada praveśanaṃ parva   gadā yuddʰam ataḥ param /59/

Verse: 60 
Halfverse: a    
sārasvataṃ tataḥ parva   tīrtʰavaṃśaguṇānvitam
   
sārasvataṃ tataḥ parva   tīrtʰa-vaṃśa-guṇa_anvitam /
Halfverse: c    
ata ūrdʰvaṃ tu bībʰatsaṃ   parva sauptikam ucyate
   
ata\ ūrdʰvaṃ tu bībʰatsaṃ   parva sauptikam ucyate /60/ q

Verse: 61 
Halfverse: a    
aiṣīkaṃ parva nirdiṣṭam   ata ūrdʰvaṃ sudāruṇam
   
aiṣīkaṃ parva nirdiṣṭam   ata\ ūrdʰvaṃ sudāruṇam /
Halfverse: c    
jalapradānikaṃ parva   strī parva ca tataḥ param
   
jala-pradānikaṃ parva   strī parva ca tataḥ param /61/

Verse: 62 
Halfverse: a    
śrāddʰaparva tato jñeyaṃ   kurūṇām aurdʰvadehikam
   
śrāddʰa-parva tato jñeyaṃ   kurūṇām aurdʰvadehikam /
Halfverse: c    
ābʰiṣecanikaṃ parva   dʰarmarājasya dʰīmataḥ
   
ābʰiṣecanikaṃ parva   dʰarma-rājasya dʰīmataḥ /62/

Verse: 63 
Halfverse: a    
cārvāka nigrahaḥ parva   rakṣaso brahmarūpiṇaḥ
   
cārvāka nigrahaḥ parva   rakṣaso brahma-rūpiṇaḥ /
Halfverse: c    
pravibʰāgo gr̥hāṇāṃ ca   parvoktaṃ tadanantaram
   
pravibʰāgo gr̥hāṇāṃ ca   parva_uktaṃ tad-anantaram /63/

Verse: 64 
Halfverse: a    
śānti parva tato yatra   rājadʰarmānukīrtanam
   
śānti parva tato yatra   rāja-dʰarma_anukīrtanam /
Halfverse: c    
āpad dʰarmaś ca parvoktaṃ   mokṣadʰarmas tataḥ param
   
āpad dʰarmaś ca parva_uktaṃ   mokṣa-dʰarmas tataḥ param /64/

Verse: 65 
Halfverse: a    
tataḥ parva parijñeyam   ānuśāsanikaṃ param
   
tataḥ parva parijñeyam   ānuśāsanikaṃ param /
Halfverse: c    
svargārohaṇikaṃ parva   tato bʰīṣmasya dʰīmataḥ
   
svarga_ārohaṇikaṃ parva   tato bʰīṣmasya dʰīmataḥ /65/

Verse: 66 
Halfverse: a    
tato ''śvamedʰikaṃ parva   sarvapāpapraṇāśanam
   
tato_āśvamedʰikaṃ parva    arva -āpa -raṇāśanaṃm/
Halfverse: c    
anugītā tataḥ parva   jñeyam adʰyātmavācakam
   
anugītā tataḥ parva   jñeyam adʰyātma-vācakam /66/

Verse: 67 
Halfverse: a    
parva cāśramavāsākʰyaṃ   putradarśanam eva ca
   
parva ca_āśrama-vāsa_ākʰyaṃ   putra-darśanam eva ca /
Halfverse: c    
nāradāgamanaṃ parva   tataḥ param ihocyate
   
nārada_āgamanaṃ parva   tataḥ param iha_ucyate /67/

Verse: 68 
Halfverse: a    
mausalaṃ parva ca tato   gʰoraṃ samanuvarṇyate
   
mausalaṃ parva ca tato   gʰoraṃ samanuvarṇyate /
Halfverse: c    
mahāprastʰānikaṃ parva   svargārohaṇikaṃ tataḥ
   
mahā-prastʰānikaṃ parva   svarga_ārohaṇikaṃ tataḥ /68/

Verse: 69 
Halfverse: a    
hari vaṃśas tataḥ parva   purāṇaṃ kʰila saṃjñitam
   
hari vaṃśas tataḥ parva   purāṇaṃ kʰila saṃjñitam /
Halfverse: c    
bʰaviṣyat parva cāpy uktaṃ   kʰileṣv evādbʰutaṃ mahat
   
bʰaviṣyat parva ca_apy uktaṃ   kʰileṣv eva_adbʰutaṃ mahat /69/

Verse: 70 
Halfverse: a    
etat parva śataṃ pūrṇaṃ   vyāsenoktaṃ mahātmanā
   
etat parva śataṃ pūrṇaṃ   vyāsena_uktaṃ mahātmanā /
Halfverse: c    
yatʰāvat sūtaputreṇa   lomaharṣaṇinā punaḥ
   
yatʰāvat sūta-putreṇa   loma-harṣaṇinā punaḥ /70/

Verse: 71 
Halfverse: a    
katʰitaṃ naimiṣāraṇye   parvāṇy aṣṭādaśaiva tu
   
katʰitaṃ naimiṣa_araṇye   parvāṇy aṣṭādaśa_eva tu /
Halfverse: c    
samāso bʰāratasyāyaṃ   tatroktaḥ parva saṃgrahaḥ
   
samāso bʰāratasya_ayaṃ   tatra_uktaḥ parva saṃgrahaḥ /71/

Verse: 72 
Halfverse: a    
pauṣye parvaṇi māhātmyam   uttaṅkasyopavarṇitam
   
pauṣye parvaṇi māhātmyam   uttaṅkasya_upavarṇitam /
Halfverse: c    
paulome bʰr̥guvaṃśasya   vistāraḥ parikīrtitaḥ
   
paulome bʰr̥gu-vaṃśasya   vistāraḥ parikīrtitaḥ /72/

Verse: 73 
Halfverse: a    
āstīke sarvanāgānāṃ   garuḍasya ca saṃbʰavaḥ
   
āstīke sarva-nāgānāṃ   garuḍasya ca saṃbʰavaḥ /
Halfverse: c    
kṣīrodamatʰanaṃ caiva   janmoccʰaiḥ śravasas tatʰā
   
kṣīra_uda-matʰanaṃ caiva   janma_uccʰaiḥ śravasas tatʰā /73/

Verse: 74 
Halfverse: a    
yajataḥ sarpasatreṇa   rājñaḥ pārikṣitasya ca
   
yajataḥ sarpa-satreṇa   rājñaḥ pārikṣitasya ca /
Halfverse: c    
katʰeyam abʰinirvr̥ttā   bʰāratānāṃ mahātmanām
   
katʰā_iyam abʰinirvr̥ttā   bʰāratānāṃ mahātmanām /74/

Verse: 75 
Halfverse: a    
vividʰāḥ saṃbʰavā rājñām   uktāḥ saṃbʰava parvaṇi
   
vividʰāḥ saṃbʰavā rājñām   uktāḥ saṃbʰava parvaṇi /
Halfverse: c    
anyeṣāṃ caiva viprāṇām   r̥ṣer dvaipāyanasya ca
   
anyeṣāṃ caiva viprāṇām   r̥ṣer dvaipāyanasya ca /75/

Verse: 76 
Halfverse: a    
aṃśāvataraṇaṃ cātra   devānāṃ parikīrtitam
   
aṃśa_avataraṇaṃ ca_atra   devānāṃ parikīrtitam /
Halfverse: c    
daityānāṃ dānavānāṃ ca   yakṣāṇāṃ ca mahaujasām
   
daityānāṃ dānavānāṃ ca   yakṣāṇāṃ ca mahā_ojasām /76/

Verse: 77 
Halfverse: a    
nāgānām atʰa sarpāṇāṃ   gandʰarvāṇāṃ patatriṇām
   
nāgānām atʰa sarpāṇāṃ   gandʰarvāṇāṃ patatriṇām /
Halfverse: c    
anyeṣāṃ caiva bʰūtānāṃ   vividʰānāṃ samudbʰavaḥ
   
anyeṣāṃ caiva bʰūtānāṃ   vividʰānāṃ samudbʰavaḥ /77/

Verse: 78 
Halfverse: a    
vasūnāṃ punar utpattir   bʰāgīratʰyāṃ mahātmanām
   
vasūnāṃ punar utpattir   bʰāgīratʰyāṃ mahātmanām /
Halfverse: c    
śaṃtanor veśmani punas   teṣāṃ cārohaṇaṃ divi
   
śaṃtanor veśmani punas   teṣāṃ ca_ārohaṇaṃ divi /78/

Verse: 79 
Halfverse: a    
tejo 'ṃśānāṃ ca saṃgʰātād   bʰīṣmasyāpy atra saṃbʰavaḥ
   
tejo_aṃśānāṃ ca saṃgʰātād   bʰīṣmasya_apy atra saṃbʰavaḥ /
Halfverse: c    
rājyān nivartanaṃ caiva   brahmacarya vrate stʰitiḥ
   
rājyān nivartanaṃ caiva   brahma-carya vrate stʰitiḥ /79/

Verse: 80 
Halfverse: a    
pratijñā pālanaṃ caiva   rakṣā citrāṅgadasya ca
   
pratijñā pālanaṃ caiva   rakṣā citra_aṅgadasya ca /
Halfverse: c    
hate citrāṅgade caiva   rakṣā bʰrātur yavīyasaḥ
   
hate citra_aṅgade caiva   rakṣā bʰrātur yavīyasaḥ /80/

Verse: 81 
Halfverse: a    
vicitravīryasya tatʰā   rājye saṃpratipādanam
   
vicitra-vīryasya tatʰā   rājye saṃpratipādanam /
Halfverse: c    
dʰarmasya nr̥ṣu saṃbʰūtir   aṇī māṇḍavya śāpajā
   
dʰarmasya nr̥ṣu saṃbʰūtir   aṇī māṇḍavya śāpajā /81/

Verse: 82 
Halfverse: a    
kr̥ṣṇadvaipāyanāc caiva   prasūtir varadānajā
   
kr̥ṣṇa-dvaipāyanāc caiva   prasūtir vara-dāna-jā /
Halfverse: c    
dʰr̥tarāṣṭrasya pāṇḍoś ca   pāṇḍavānāṃ ca saṃbʰavaḥ
   
dʰr̥tarāṣṭrasya pāṇḍoś ca   pāṇḍavānāṃ ca saṃbʰavaḥ /82/

Verse: 83 
Halfverse: a    
vāraṇāvata yātrā ca   mantro duryodʰanasya ca
   
vāraṇāvata yātrā ca   mantro duryodʰanasya ca /
Halfverse: c    
vidurasya ca vākyena   suruṅgopakrama kriyā
   
vidurasya ca vākyena   suruṅga_upakrama kriyā /83/

Verse: 84 
Halfverse: a    
pāṇḍavānāṃ vane gʰore   hiḍimbāyāś ca darśanam
   
pāṇḍavānāṃ vane gʰore   hiḍimbāyāś ca darśanam /
Halfverse: c    
gʰaṭotkacasya cotpattir   atraiva parikīrtitā
   
gʰaṭa_utkacasya ca_utpattir   atra_eva parikīrtitā /84/

Verse: 85 
Halfverse: a    
ajñātacaryā pāṇḍūnāṃ   vāso brāhmaṇa veśmani
   
ajñāta-caryā pāṇḍūnāṃ   vāso brāhmaṇa veśmani /
Halfverse: c    
bakasya nidʰanaṃ caiva   nāgarāṇāṃ ca vismayaḥ
   
bakasya nidʰanaṃ caiva   nāgarāṇāṃ ca vismayaḥ /85/

Verse: 86 
Halfverse: a    
aṅgāraparṇaṃ nirjitya   gaṅgākūle 'rjunas tadā
   
aṅgāra-parṇaṃ nirjitya   gaṅgā-kūle_arjunas tadā /
Halfverse: c    
bʰrātr̥bʰiḥ sahitaḥ sarvaiḥ   pāñcālān abʰito yayau
   
bʰrātr̥bʰiḥ sahitaḥ sarvaiḥ   pāñcālān abʰito yayau /86/

Verse: 87 
Halfverse: a    
tāpatyam atʰa vāsiṣṭʰam   aurvaṃ cākʰyānam uttamam
   
tāpatyam atʰa vāsiṣṭʰam   aurvaṃ ca_ākʰyānam uttamam /
Halfverse: c    
pañcendrāṇām upākʰyānam   atraivādbʰutam ucyate
   
pañca_indrāṇām upākʰyānam   atra_eva_adbʰutam ucyate /87/

Verse: 88 
Halfverse: a    
pañcānām ekapatnītve   vimarśo drupadasya ca
   
pañcānām eka-patnītve   vimarśo drupadasya ca /
Halfverse: c    
draupadyā deva vihito   vivāhaś cāpy amānuṣaḥ
   
draupadyā deva vihito   vivāhaś ca_apy amānuṣaḥ /88/

Verse: 89 
Halfverse: a    
vidurasya ca saṃprāptir   darśanaṃ keśavasya ca
   
vidurasya ca saṃprāptir   darśanaṃ keśavasya ca /
Halfverse: c    
kʰāṇḍava prastʰavāsaś ca   tatʰā rājyārdʰa śāsanam
   
kʰāṇḍava prastʰa-vāsaś ca   tatʰā rājya_ardʰa śāsanam /89/

Verse: 90 
Halfverse: a    
nāradasyājñayā caiva   draupadyāḥ samayakriyā
   
nāradasya_ājñayā caiva   draupadyāḥ samaya-kriyā /
Halfverse: c    
sundopasundayos tatra   upākʰyānaṃ prakīrtitam
   
sunda_upasundayos tatra upākʰyānaṃ prakīrtitam /90/

Verse: 91 
Halfverse: a    
pārtʰasya vanavāsaś ca   ulūpyā patʰi saṃgamaḥ
   
pārtʰasya vana-vāsaś ca ulūpyā patʰi saṃgamaḥ /
Halfverse: c    
puṇyatīrtʰānusaṃyānaṃ   babʰru vāhana janma ca
   
puṇya-tīrtʰa_anusaṃyānaṃ   babʰru vāhana janma ca /91/

Verse: 92 
Halfverse: a    
dvārakāyāṃ subʰadrā ca   kāmayānena kāminī
   
dvārakāyāṃ subʰadrā ca   kāma-yānena kāminī /
Halfverse: c    
vāsudevasyānumate   prāptā caiva kirīṭinā
   
vāsudevasya_anumate   prāptā caiva kirīṭinā /92/

Verse: 93 
Halfverse: a    
haraṇaṃ gr̥hya saṃprāpte   kr̥ṣṇe devakinandane
   
haraṇaṃ gr̥hya saṃprāpte   kr̥ṣṇe devaki-nandane /
Halfverse: c    
saṃprāptiś cakradʰanuṣoḥ   kʰāṇḍavasya ca dāhanam
   
saṃprāptiś cakra-dʰanuṣoḥ   kʰāṇḍavasya ca dāhanam /93/

Verse: 94 
Halfverse: a    
abʰimanyoḥ subʰadrāyāṃ   janma cottamatejasaḥ
   
abʰimanyoḥ subʰadrāyāṃ   janma ca_uttama-tejasaḥ /
Halfverse: c    
mayasya mokṣo jvalanād   bʰujaṃgasya ca mokṣaṇam
   
mayasya mokṣo jvalanād   bʰujaṃgasya ca mokṣaṇam /
Halfverse: e    
maharṣer mandapālasya   śārṅgyaṃ tanayasaṃbʰavaḥ
   
maharṣer manda-pālasya   śārṅgyaṃ tanaya-saṃbʰavaḥ /94/

Verse: 95 
Halfverse: a    
ity etad ādʰi parvoktaṃ   pratʰamaṃ bahuvistaram
   
ity etad ādʰi parva_uktaṃ   pratʰamaṃ bahu-vistaram /
Halfverse: c    
adʰyāyānāṃ śate dve tu   saṃkʰāte paramarṣiṇā
   
adʰyāyānāṃ śate dve tu   saṃkʰāte parama-r̥ṣiṇā /
Halfverse: e    
aṣṭādaśaiva cādʰyāyā   vyāsenottama tejasā
   
aṣṭādaśa_eva ca_adʰyāyā   vyāsena_uttama tejasā /95/

Verse: 96 
Halfverse: a    
sapta ślokasahasrāṇi   tatʰā nava śatāni ca
   
sapta śloka-sahasrāṇi   tatʰā nava śatāni ca /
Halfverse: c    
ślokāś ca caturāśītir   dr̥ṣṭo grantʰo mahātmanā
   
ślokāś ca catur-āśītir   dr̥ṣṭo grantʰo mahātmanā /96/

Verse: 97 
Halfverse: a    
dvitīyaṃ tu sabʰā parva   bahu vr̥ttāntam ucyate
   
dvitīyaṃ tu sabʰā parva   bahu vr̥tta_antam ucyate /
Halfverse: c    
sabʰā kriyā pāṇḍavānāṃ   kiṃkarāṇāṃ ca darśanam
   
sabʰā kriyā pāṇḍavānāṃ   kiṃkarāṇāṃ ca darśanam /97/

Verse: 98 
Halfverse: a    
lokapāla sabʰākʰyānaṃ   nāradād deva darśanāt
   
loka-pāla sabʰā_ākʰyānaṃ   nāradād deva darśanāt /
Halfverse: c    
rājasūyasya cārambʰo   jarāsaṃdʰa vadʰas tatʰā
   
rāja-sūyasya ca_ārambʰo   jarā-saṃdʰa vadʰas tatʰā /98/

Verse: 99 
Halfverse: a    
girivraje niruddʰānāṃ   rājñāṃ kr̥ṣṇena mokṣaṇam
   
giri-vraje niruddʰānāṃ   rājñāṃ kr̥ṣṇena mokṣaṇam /
Halfverse: c    
rājasūye 'rgʰa saṃvāde   śiśupāla vadʰas tatʰā
   
rāja-sūye_argʰa saṃvāde   śiśu-pāla vadʰas tatʰā /99/

Verse: 100 
Halfverse: a    
yajñe vibʰūtiṃ tāṃ dr̥ṣṭvā   duḥkʰāmarṣānvitasya ca
   
yajñe vibʰūtiṃ tāṃ dr̥ṣṭvā   duḥkʰa_amarṣa_anvitasya ca /
Halfverse: c    
duryodʰanasyāvahāso   bʰīmena ca sabʰā tale
   
duryodʰanasya_avahāso   bʰīmena ca sabʰā tale /100/

Verse: 101 
Halfverse: a    
yatrāsya manyur udbʰūto   yena dyūtam akārayat
   
yatra_asya manyur udbʰūto   yena dyūtam akārayat /
Halfverse: c    
yatra dʰarmasutaṃ dyūte   śakuniḥ kitavo 'jayat
   
yatra dʰarma-sutaṃ dyūte   śakuniḥ kitavo_ajayat /101/

Verse: 102 
Halfverse: a    
yatra dyūtārṇave magnān   draupadī naur ivārṇavāt
   
yatra dyūta_arṇave magnān   draupadī naur iva_arṇavāt /
Halfverse: c    
tārayām āsa tāṃs tīrṇāñ   jñātvā duryodʰano nr̥paḥ
   
tārayām āsa tāṃs tīrṇān   jñātvā duryodʰano nr̥paḥ /
Halfverse: e    
punar eva tato dyūte   samāhvayata pāṇḍavān
   
punar eva tato dyūte   samāhvayata pāṇḍavān /102/

Verse: 103 
Halfverse: a    
etat sarvaṃ sabʰā parva   samākʰyātaṃ mahātmanā
   
etat sarvaṃ sabʰā parva   samākʰyātaṃ mahātmanā /
Halfverse: c    
adʰyāyāḥ saptatir jñeyās   tatʰā dvau cātra saṃkʰyayā
   
adʰyāyāḥ saptatir jñeyās   tatʰā dvau ca_atra saṃkʰyayā /103/

Verse: 104 
Halfverse: a    
ślokānāṃ dve sahasre tu   pañca ślokaśatāni ca
   
ślokānāṃ dve sahasre tu   pañca śloka-śatāni ca /
Halfverse: c    
ślokāś caikādaśa jñeyāḥ   parvaṇy asmin prakīrtitāḥ
   
ślokāś ca_ekādaśa jñeyāḥ   parvaṇy asmin prakīrtitāḥ /104/

Verse: 105 
Halfverse: a    
ataḥ paraṃ tr̥tīyaṃ tu   jñeyam āraṇyakaṃ mahat
   
ataḥ paraṃ tr̥tīyaṃ tu   jñeyam āraṇyakaṃ mahat /
Halfverse: c    
paurānugamanaṃ caiva   dʰarmaputrasya dʰīmataḥ
   
paura_anugamanaṃ caiva   dʰarma-putrasya dʰīmataḥ /105/

Verse: 106 
Halfverse: a    
vr̥ṣṇīnām āgamo yatra   pāñcālānāṃ ca sarvaśaḥ
   
vr̥ṣṇīnām āgamo yatra   pāñcālānāṃ ca sarvaśaḥ /
Halfverse: c    
yatra saubʰavadʰākʰyānaṃ   kirmīravadʰa eva ca
   
yatra saubʰa-vadʰa_ākʰyānaṃ   kirmīra-vadʰa\ eva ca /
Halfverse: e    
astrahetor vivāsaś ca   pārtʰasyāmita tejasaḥ
   
astra-hetor vivāsaś ca   pārtʰasya_amita tejasaḥ /106/

Verse: 107 
Halfverse: a    
mahādevena yuddʰaṃ ca   kirāta vapuṣā saha
   
mahā-devena yuddʰaṃ ca   kirāta vapuṣā saha /
Halfverse: c    
darśanaṃ lokapālānāṃ   svargārohaṇam eva ca
   
darśanaṃ loka-pālānāṃ   svarga_ārohaṇam eva ca /107/

Verse: 108 
Halfverse: a    
darśanaṃ br̥hadaśvasya   maharṣer bʰāvitātmanaḥ
   
darśanaṃ br̥had-aśvasya   maharṣer bʰāvita_ātmanaḥ /
Halfverse: c    
yudʰiṣṭʰirasya cārtasya   vyasane paridevanam
   
yudʰiṣṭʰirasya ca_ārtasya   vyasane paridevanam /108/

Verse: 109 
Halfverse: a    
nalopākʰyānam atraiva   dʰarmiṣṭʰaṃ karuṇodayam
   
nala_upākʰyānam atra_eva   dʰarmiṣṭʰaṃ karuṇa_udayam /
Halfverse: c    
damayantyāḥ stʰitir yatra   nalasya vyasanāgame
   
damayantyāḥ stʰitir yatra   nalasya vyasana_āgame /109/

Verse: 110 
Halfverse: a    
vanavāsa gatānāṃ ca   pāṇḍavānāṃ mahātmanām
   
vana-vāsa gatānāṃ ca   pāṇḍavānāṃ mahātmanām /
Halfverse: c    
svarge pravr̥ttir ākʰyātā   lomaśenārjunasya vai
   
svarge pravr̥ttir ākʰyātā   lomaśena_arjunasya vai /110/

Verse: 111 
Halfverse: a    
tīrtʰayātrā tatʰaivātra   pāṇḍavānāṃ mahātmanām
   
tīrtʰa-yātrā tatʰaiva_atra   pāṇḍavānāṃ mahātmanām /
Halfverse: c    
jaṭāsurasya tatraiva   vadʰaḥ samupavarṇyate
   
jaṭā_asurasya tatraiva   vadʰaḥ samupavarṇyate /111/

Verse: 112 
Halfverse: a    
niyukto bʰīmasenaś ca   draupadyā gandʰamādane
   
niyukto bʰīmasenaś ca   draupadyā gandʰa-mādane /
Halfverse: c    
yatra mandārapuṣpārtʰaṃ   nalinīṃ tām adʰarṣayat
   
yatra mandāra-puṣpa_artʰaṃ   nalinīṃ tām adʰarṣayat /112/

Verse: 113 
Halfverse: a    
yatrāsya sumahad yuddʰam   abʰavat saha rākṣasaiḥ
   
yatra_asya sumahad yuddʰam   abʰavat saha rākṣasaiḥ /
Halfverse: c    
yakṣaiś cāpi mahāvīryair   maṇimat pramukʰais tatʰā
   
yakṣaiś ca_api mahā-vīryair   maṇimat pramukʰais tatʰā /113/

Verse: 114 
Halfverse: a    
āgastyam api cākʰyānaṃ   yatra vātāpi bʰakṣaṇam
   
āgastyam api ca_ākʰyānaṃ   yatra vātāpi bʰakṣaṇam /
Halfverse: c    
lopāmudrābʰigamanam   apatyārtʰam r̥ṣer api
   
lopāmudrā_abʰigamanam   apatya_artʰam r̥ṣer api /114/

Verse: 115 
Halfverse: a    
tataḥ śyenakapotīyam   upākʰyānam anantaram
   
tataḥ śyena-kapotīyam   upākʰyānam anantaram /
Halfverse: c    
indro 'gnir yatra dʰarmaś ca   ajijñāsañ śibiṃ nr̥pam
   
indro_agnir yatra dʰarmaś ca ajijñāsan śibiṃ nr̥pam /115/

Verse: 116 
Halfverse: a    
r̥śya śr̥ṅgasya caritaṃ   kaumāra brahmacāriṇaḥ
   
r̥śya śr̥ṅgasya caritaṃ   kaumāra brahma-cāriṇaḥ /
Halfverse: c    
jāmadagnyasya rāmasya   caritaṃ bʰūri tejasaḥ
   
jāmadagnyasya rāmasya   caritaṃ bʰūri tejasaḥ /116/

Verse: 117 
Halfverse: a    
kārtavīrya vadʰo yatra   haihayānāṃ ca varṇyate
   
kārtavīrya vadʰo yatra   haihayānāṃ ca varṇyate /
Halfverse: c    
saukanyam api cākʰyānaṃ   cyavano yatra bʰārgavaḥ
   
saukanyam api ca_ākʰyānaṃ   cyavano yatra bʰārgavaḥ /117/

Verse: 118 
Halfverse: a    
śaryāti yajñe nāsatyau   kr̥tavān somapītʰinau
   
śaryāti yajñe nāsatyau   kr̥tavān soma-pītʰinau /
Halfverse: c    
tābʰyāṃ ca yatra sa munir   yauvanaṃ pratipāditaḥ
   
tābʰyāṃ ca yatra sa munir   yauvanaṃ pratipāditaḥ /118/

Verse: 119 
Halfverse: a    
jantūpākʰyānam atraiva   yatra putreṇa somakaḥ
   
jantu_upākʰyānam atra_eva   yatra putreṇa somakaḥ /
Halfverse: c    
putrārtʰam ayajad rājā   lebʰe putraśataṃ ca saḥ
   
putra_artʰam ayajad rājā   lebʰe putra-śataṃ ca saḥ /119/

Verse: 120 
Halfverse: a    
aṣṭāvakrīyam atraiva   vivāde yatra bandinam
   
aṣṭāvakrīyam atra_eva   vivāde yatra bandinam /
Halfverse: c    
vijitya sāgaraṃ prāptaṃ   pitaraṃ labdʰavān r̥ṣiḥ
   
vijitya sāgaraṃ prāptaṃ   pitaraṃ labdʰavān r̥ṣiḥ /120/

Verse: 121 
Halfverse: a    
avāpya divyāny astrāṇi   gurvartʰe savyasācinā
   
avāpya divyāny astrāṇi   gurv-artʰe savya-sācinā /
Halfverse: c    
nivātakavacair yuddʰaṃ   hiraṇyapuravāsibʰiḥ
   
nivāta-kavacair yuddʰaṃ   hiraṇya-pura-vāsibʰiḥ /121/

Verse: 122 
Halfverse: a    
samāgamaś ca pārtʰasya   bʰrātr̥bʰir gandʰamādane
   
samāgamaś ca pārtʰasya   bʰrātr̥bʰir gandʰa-mādane /
Halfverse: c    
gʰoṣayātrā ca gandʰarvair   yatra yuddʰaṃ kirīṭinaḥ
   
gʰoṣa-yātrā ca gandʰarvair   yatra yuddʰaṃ kirīṭinaḥ /122/

Verse: 123 
Halfverse: a    
punarāgamanaṃ caiva   teṣāṃ dvaitavanaṃ saraḥ
   
punar-āgamanaṃ caiva   teṣāṃ dvaitavanaṃ saraḥ /
Halfverse: c    
jayadratʰenāpahāro   draupadyāś cāśramāntarāt
   
jayadratʰena_apahāro   draupadyāś ca_āśrama_antarāt /123/

Verse: 124 
Halfverse: a    
yatrainam anvayād bʰīmo   vāyuvegasamo jave
   
yatra_enam anvayād bʰīmo   vāyu-vega-samo jave /
Halfverse: c    
mārkaṇḍeya samasyāyām   upākʰyānāni bʰāgaśaḥ
   
mārkaṇḍeya samasyāyām   upākʰyānāni bʰāgaśaḥ /124/

Verse: 125 
Halfverse: a    
saṃdarśanaṃ ca kr̥ṣṇasya   saṃvādaś caiva satyayā
   
saṃdarśanaṃ ca kr̥ṣṇasya   saṃvādaś caiva satyayā /
Halfverse: c    
vrīhi drauṇikam ākʰyānam   aindradyumnaṃ tatʰaiva ca
   
vrīhi drauṇikam ākʰyānam   aindradyumnaṃ tatʰaiva ca /125/

Verse: 126 
Halfverse: a    
sāvitry auddālakīyaṃ ca   vainyopākʰyānam eva ca
   
sāvitry auddālakīyaṃ ca   vainya_upākʰyānam eva ca /
Halfverse: c    
rāmāyaṇam upākʰyānam   atraiva bahuvistaram
   
rāmāyaṇam upākʰyānam   atra_eva bahu-vistaram /126/

Verse: 127 
Halfverse: a    
karṇasya parimoṣo 'tra   kuṇḍalābʰyāṃ puraṃdarāt
   
karṇasya parimoṣo_atra   kuṇḍalābʰyāṃ puraṃdarāt /
Halfverse: c    
āraṇeyam upākʰyānaṃ   yatra dʰarmo 'nvaśāt sutam
   
āraṇeyam upākʰyānaṃ   yatra dʰarmo_anvaśāt sutam /
Halfverse: e    
jagmur labdʰavarā yatra   pāṇḍavāḥ paścimāṃ diśam
   
jagmur labdʰa-varā yatra   pāṇḍavāḥ paścimāṃ diśam /127/

Verse: 128 
Halfverse: a    
etad āraṇyakaṃ parva   tr̥tīyaṃ parikīrtitam
   
etad āraṇyakaṃ parva   tr̥tīyaṃ parikīrtitam /
Halfverse: c    
atrādʰyāya śate dve tu   saṃkʰyāte paramarṣiṇā
   
atra_adʰyāya śate dve tu   saṃkʰyāte parama-r̥ṣiṇā /
Halfverse: e    
ekona saptatiś caiva   tatʰādʰyāyāḥ prakīrtitāḥ
   
eka_ūna saptatiś caiva   tatʰā_adʰyāyāḥ prakīrtitāḥ /128/

Verse: 129 
Halfverse: a    
ekādaśa sahasrāṇi   ślokānāṃ ṣaṭśatāni ca
   
ekādaśa sahasrāṇi   ślokānāṃ ṣaṭ-śatāni ca /
Halfverse: c    
catuḥṣaṣṭis tatʰā ślokāḥ   parvaitat parikīrtitam
   
catuḥ-ṣaṣṭis tatʰā ślokāḥ   parva_etat parikīrtitam /129/

Verse: 130 
Halfverse: a    
ataḥ paraṃ nibodʰedaṃ   vairāṭaṃ parva vistaram
   
ataḥ paraṃ nibodʰa_idaṃ   vairāṭaṃ parva vistaram /
Halfverse: c    
virāṭa nagaraṃ gatvā   śmaśāne vipulāṃ śamīm
   
virāṭa nagaraṃ gatvā   śmaśāne vipulāṃ śamīm /
Halfverse: e    
dr̥ṣṭvā saṃnidadʰus tatra   pāṇḍavā āyudʰāny uta
   
dr̥ṣṭvā saṃnidadʰus tatra   pāṇḍavā\ āyudʰāny uta /130/

Verse: 131 
Halfverse: a    
yatra praviśya nagaraṃ   cʰadmabʰir nyavasanta te
   
yatra praviśya nagaraṃ   cʰadmabʰir nyavasanta te /
Halfverse: c    
durātmano vadʰo yatra   kīcakasya vr̥kodarāt
   
durātmano vadʰo yatra   kīcakasya vr̥kodarāt /131/

Verse: 132 
Halfverse: a    
gograhe yatra pārtʰena   nirjitāḥ kuravo yudʰi
   
go-grahe yatra pārtʰena   nirjitāḥ kuravo yudʰi /
Halfverse: c    
godʰanaṃ ca virāṭasya   mokṣitaṃ yatra pāṇḍavaiḥ
   
go-dʰanaṃ ca virāṭasya   mokṣitaṃ yatra pāṇḍavaiḥ /132/

Verse: 133 
Halfverse: a    
virāṭenottarā dattā   snuṣā yatra kirīṭinaḥ
   
virāṭena_uttarā dattā   snuṣā yatra kirīṭinaḥ /
Halfverse: c    
abʰimanyuṃ samuddiśya   saubʰadram arigʰātinam
   
abʰimanyuṃ samuddiśya   saubʰadram ari-gʰātinam /133/

Verse: 134 
Halfverse: a    
caturtʰam etad vipulaṃ   vairāṭaṃ parva varṇitam
   
caturtʰam etad vipulaṃ   vairāṭaṃ parva varṇitam /
Halfverse: c    
atrāpi parisaṃkʰyātam   adʰyāyānāṃ mahātmanā
   
atra_api parisaṃkʰyātam   adʰyāyānāṃ mahātmanā /134/

Verse: 135 
Halfverse: a    
saptaṣaṣṭiratʰo pūrṇā   ślokāgram api me śr̥ṇu
   
sapta-ṣaṣṭi-ratʰo pūrṇā   śloka_agram api me śr̥ṇu /
Halfverse: c    
ślokānāṃ dve sahasre tu   ślokāḥ pañcāśad eva tu
   
ślokānāṃ dve sahasre tu   ślokāḥ pañcāśad eva tu /
Halfverse: e    
parvaṇy asmin samākʰyātāḥ   saṃkʰyayā paramarṣiṇā
   
parvaṇy asmin samākʰyātāḥ   saṃkʰyayā parama-r̥ṣiṇā /135/

Verse: 136 
Halfverse: a    
udyogaparva vijñeyaṃ   pañcamaṃ śr̥ṇvataḥ param
   
udyoga-parva vijñeyaṃ   pañcamaṃ śr̥ṇvataḥ param /
Halfverse: c    
upaplavye niviṣṭeṣu   pāṇḍaveṣu jigīṣayā
   
upaplavye niviṣṭeṣu   pāṇḍaveṣu jigīṣayā /
Halfverse: e    
duryodʰano 'rjunaś caiva   vāsudevam upastʰitau
   
duryodʰano_arjunaś caiva   vāsudevam upastʰitau /136/

Verse: 137 
Halfverse: a    
sāhāyyam asmin samare   bʰavān nau kartum arhati
   
sāhāyyam asmin samare   bʰavān nau kartum arhati /
Halfverse: c    
ity ukte vacane kr̥ṣṇo   yatrovāca mahāmatiḥ
   
ity ukte vacane kr̥ṣṇo   yatra_uvāca mahā-matiḥ /137/

Verse: 138 
Halfverse: a    
ayudʰyamānam ātmānaṃ   mantriṇaṃ puruṣarṣabʰau
   
ayudʰyamānam ātmānaṃ   mantriṇaṃ puruṣa-r̥ṣabʰau /
Halfverse: c    
akṣauhiṇīṃ sainyasya   kasya kiṃ dadāmy aham
   
akṣauhiṇīṃ sainyasya   kasya kiṃ dadāmy aham /138/

Verse: 139 
Halfverse: a    
vavre duryodʰanaḥ sainyaṃ   mandātmā yatra durmatiḥ
   
vavre duryodʰanaḥ sainyaṃ   manda_ātmā yatra durmatiḥ /
Halfverse: c    
ayudʰyamānaṃ sacivaṃ   vavre kr̥ṣṇaṃ dʰanaṃjayaḥ
   
ayudʰyamānaṃ sacivaṃ   vavre kr̥ṣṇaṃ dʰanaṃjayaḥ /139/

Verse: 140 
Halfverse: a    
saṃjayaṃ preṣayām āsa   śamārtʰaṃ pāṇḍavān prati
   
saṃjayaṃ preṣayām āsa   śama_artʰaṃ pāṇḍavān prati /
Halfverse: c    
yatra dūtaṃ mahārājo   dʰr̥tarāṣṭraḥ pratāpavān
   
yatra dūtaṃ mahā-rājo   dʰr̥ta-rāṣṭraḥ pratāpavān /140/

Verse: 141 
Halfverse: a    
śrutvā ca pāṇḍavān yatra   vāsudeva purogamān
   
śrutvā ca pāṇḍavān yatra   vāsudeva purogamān /
Halfverse: c    
prajāgaraḥ saṃprajajñe   dʰr̥tarāṣṭrasya cintayā
   
prajāgaraḥ saṃprajajñe   dʰr̥ta-rāṣṭrasya cintayā /141/

Verse: 142 
Halfverse: a    
viduro yatra vākyāni   vicitrāṇi hitāni ca
   
viduro yatra vākyāni   vicitrāṇi hitāni ca /
Halfverse: c    
śrāvayām āsa rājānaṃ   dʰr̥tarāṣṭraṃ manīṣiṇam
   
śrāvayām āsa rājānaṃ   dʰr̥ta-rāṣṭraṃ manīṣiṇam /142/

Verse: 143 
Halfverse: a    
tatʰā sanatsujātena   yatrādʰyātmam anuttamam
   
tatʰā sanatsujātena   yatra_adʰyātmam anuttamam /
Halfverse: c    
manastāpānvito rājā   śrāvitaḥ śokalālasaḥ
   
manas-tāpa_anvito rājā   śrāvitaḥ śoka-lālasaḥ /143/

Verse: 144 
Halfverse: a    
prabʰāte rājasamitau   saṃjayo yatra cābʰibʰoḥ
   
prabʰāte rāja-samitau   saṃjayo yatra ca_abʰibʰoḥ /
Halfverse: c    
aikātmyaṃ vāsudevasya   proktavān arjunasya ca
   
aikātmyaṃ vāsudevasya   proktavān arjunasya ca /144/

Verse: 145 
Halfverse: a    
yatra kr̥ṣṇo dayāpannaḥ   saṃdʰim iccʰan mahāyaśāḥ
   
yatra kr̥ṣṇo dayā_āpannaḥ   saṃdʰim iccʰan mahā-yaśāḥ /
Halfverse: c    
svayam āgāc cʰamaṃ kartuṃ   nagaraṃ nāgasāhvayam
   
svayam āgāt śamaṃ kartuṃ   nagaraṃ nāga-sāhvayam /145/

Verse: 146 
Halfverse: a    
pratyākʰyānaṃ ca kr̥ṣṇasya   rājñā duryodʰanena vai
   
pratyākʰyānaṃ ca kr̥ṣṇasya   rājñā duryodʰanena vai /
Halfverse: c    
śamārtʰaṃ yācamānasya   pakṣayor ubʰayor hitam
   
śama_artʰaṃ yācamānasya   pakṣayor ubʰayor hitam /146/

Verse: 147 
Halfverse: a    
karṇa duryodʰanādīnāṃ   duṣṭaṃ vijñāya mantritam
   
karṇa duryodʰana_ādīnāṃ   duṣṭaṃ vijñāya mantritam /
Halfverse: c    
yogeśvaratvaṃ kr̥ṣṇena   yatra rājasu darśitam
   
yoga_īśvaratvaṃ kr̥ṣṇena   yatra rājasu darśitam /147/

Verse: 148 
Halfverse: a    
ratʰam āropya kr̥ṣṇena   yatra karṇo 'numantritaḥ
   
ratʰam āropya kr̥ṣṇena   yatra karṇo_anumantritaḥ /
Halfverse: c    
upāyapūrvaṃ śauṇḍīryāt   pratyākʰyātaś ca tena saḥ
   
upāya-pūrvaṃ śauṇḍīryāt   pratyākʰyātaś ca tena saḥ /148/

Verse: 149 
Halfverse: a    
tataś cāpy abʰiniryātrā   ratʰāśvanaradantinām
   
tataś ca_apy abʰiniryātrā   ratʰa_aśva-nara-dantinām /
Halfverse: c    
nagarād dʰāstina purād   balasaṃkʰyānam eva ca
   
nagarādd^hāstina purād   bala-saṃkʰyānam eva ca /149/

Verse: 150 
Halfverse: a    
yatra rājñā ulūkasya   preṣaṇaṃ pāṇḍavān prati
   
yatra rājñā\ ulūkasya   preṣaṇaṃ pāṇḍavān prati / ՙ
Halfverse: c    
śvo bʰāvini mahāyuddʰe   dūtyena krūra vādinā
   
śvo bʰāvini mahā-yuddʰe   dūtyena krūra vādinā /
Halfverse: e    
ratʰātiratʰa saṃkʰyānam   ambopākʰyānam eva ca
   
ratʰa_atiratʰa saṃkʰyānam   amba_upākʰyānam eva ca /150/

Verse: 151 
Halfverse: a    
etat subahu vr̥ttāntaṃ   pañcamaṃ parva bʰārate
   
etat subahu vr̥tta_antaṃ   pañcamaṃ parva bʰārate /
Halfverse: c    
udyogaparva nirdiṣṭaṃ   saṃdʰi vigrahasaṃśritam
   
udyoga-parva nirdiṣṭaṃ   saṃdʰi vigraha-saṃśritam /151/

Verse: 152 
Halfverse: a    
adʰyāyāḥ saṃkʰyayā tv atra   ṣaḍ aśīti śataṃ smr̥tam {!}
   
adʰyāyāḥ saṃkʰyayā tv atra   ṣaḍ aśīti śataṃ smr̥tam / {!}
Halfverse: c    
ślokānāṃ ṣaṭ sahasrāṇi   tāvanty eva śatāni ca
   
ślokānāṃ ṣaṭ sahasrāṇi   tāvanty eva śatāni ca /152/

Verse: 153 
Halfverse: a    
ślokāś ca navatiḥ proktās   tatʰaivāṣṭau mahātmanā
   
ślokāś ca navatiḥ proktās   tatʰaiva_aṣṭau mahātmanā /
Halfverse: c    
vyāsenodāra matinā   parvaṇy asmiṃs tapodʰanāḥ
   
vyāsena_udāra matinā   parvaṇy asmiṃs tapo-dʰanāḥ /153/

Verse: 154 
Halfverse: a    
ata ūrdʰvaṃ vicitrārtʰaṃ   bʰīṣma parva pracakṣate
   
ata\ ūrdʰvaṃ vicitra_artʰaṃ   bʰīṣma parva pracakṣate /
Halfverse: c    
jambū kʰaṇḍa vinirmāṇaṃ   yatroktaṃ saṃjayena ha
   
jambū kʰaṇḍa vinirmāṇaṃ   yatra_uktaṃ saṃjayena ha /154/

Verse: 155 
Halfverse: a    
yatra yuddʰam abʰūd gʰoraṃ   daśāhāny atidāruṇam
   
yatra yuddʰam abʰūd gʰoraṃ   daśa_ahāny atidāruṇam /
Halfverse: c    
yatra yaudʰiṣṭʰiraṃ sainyaṃ   viṣādam agamat param
   
yatra yaudʰiṣṭʰiraṃ sainyaṃ   viṣādam agamat param /155/

Verse: 156 
Halfverse: a    
kaśmalaṃ yatra pārtʰasya   vāsudevo mahāmatiḥ
   
kaśmalaṃ yatra pārtʰasya   vāsudevo mahā-matiḥ /
Halfverse: c    
mohajaṃ nāśayām āsa   hetubʰir mokṣadarśanaiḥ
   
mohajaṃ nāśayām āsa   hetubʰir mokṣa-darśanaiḥ /156/

Verse: 157 
Halfverse: a    
śikʰaṇḍinaṃ puraskr̥tya   yatra pārtʰo mahādʰanuḥ
   
śikʰaṇḍinaṃ puras-kr̥tya   yatra pārtʰo mahā-dʰanuḥ /
Halfverse: c    
vinigʰnan niśitair bāṇai   ratʰād bʰīṣmam apātayat
   
vinigʰnan niśitair bāṇai   ratʰād bʰīṣmam apātayat /157/

Verse: 158 
Halfverse: a    
ṣaṣṭʰam etan mahāparva   bʰārate parikīrtitam
   
ṣaṣṭʰam etan mahā-parva   bʰārate parikīrtitam /
Halfverse: c    
adʰyāyānāṃ śataṃ proktaṃ   sapta daśa tatʰāpare
   
adʰyāyānāṃ śataṃ proktaṃ   sapta daśa tatʰā_apare /158/

Verse: 159 
Halfverse: a    
pañca ślokasahasrāṇi   saṃkʰyayāṣṭau śatāni ca
   
pañca śloka-sahasrāṇi   saṃkʰyayā_aṣṭau śatāni ca /
Halfverse: c    
ślokāś ca caturāśītiḥ   parvaṇy asmin prakīrtitāḥ
   
ślokāś ca catur-āśītiḥ   parvaṇy asmin prakīrtitāḥ /
Halfverse: e    
vyāsena vedaviduṣā   saṃkʰyātā bʰīṣma parvaṇi
   
vyāsena veda-viduṣā   saṃkʰyātā bʰīṣma parvaṇi /159/

Verse: 160 
Halfverse: a    
droṇa parva tataś citraṃ   bahu vr̥ttāntam ucyate
   
droṇa parva tataś citraṃ   bahu vr̥tta_antam ucyate /
Halfverse: c    
yatra saṃśaptakāḥ pārtʰam   apaninyū raṇājirāt
   
yatra saṃśaptakāḥ pārtʰam   apaninyū raṇa_ajirāt /160/

Verse: 161 
Halfverse: a    
bʰaga datto mahārājo   yatra śakrasamo yudʰi
   
bʰaga datto mahā-rājo   yatra śakra-samo yudʰi /
Halfverse: c    
supratīkena nāgena   saha śastaḥ kirīṭinā
   
supratīkena nāgena   saha śastaḥ kirīṭinā /161/

Verse: 162 
Halfverse: a    
yatrābʰimanyuṃ bahavo   jagʰnur lokamahāratʰāḥ
   
yatra_abʰimanyuṃ bahavo   jagʰnur loka-mahā-ratʰāḥ /
Halfverse: c    
jayadratʰamukʰā bālaṃ   śūram aprāptayauvanam
   
jayad-ratʰa-mukʰā bālaṃ   śūram aprāpta-yauvanam /162/

Verse: 163 
Halfverse: a    
hate 'bʰimanyau kruddʰena   yatra pārtʰena saṃyuge
   
hate_abʰimanyau kruddʰena   yatra pārtʰena saṃyuge /
Halfverse: c    
akṣauhiṇīḥ sapta hatvā   hato rājā jayadratʰaḥ
   
akṣauhiṇīḥ sapta hatvā   hato rājā jayadratʰaḥ /
Halfverse: e    
saṃśaptakāvaśeṣaṃ ca   kr̥taṃ niḥśeṣam āhave
   
saṃśaptaka_avaśeṣaṃ ca   kr̥taṃ niḥśeṣam āhave /163/

Verse: 164 
Halfverse: a    
alambusaḥ śrutāyuś ca   jalasaṃdʰaś ca vīryavān
   
alambusaḥ śruta_āyuś ca   jala-saṃdʰaś ca vīryavān /
Halfverse: c    
saumadattir virāṭaś ca   drupadaś ca mahāratʰaḥ
   
saumadattir virāṭaś ca   drupadaś ca mahā-ratʰaḥ /
Halfverse: e    
gʰaṭotkacādayaś cānye   nihatā droṇa parvaṇi
   
gʰaṭa_utkaca_ādayaś ca_anye   nihatā droṇa parvaṇi /164/

Verse: 165 
Halfverse: a    
aśvattʰāmāpi cātraiva   droṇe yudʰi nipātite
   
aśvattʰāmā_api ca_atra_eva   droṇe yudʰi nipātite /
Halfverse: c    
astraṃ prāduś cakārograṃ   nārāyaṇam amarṣitaḥ
   
astraṃ prāduś cakāra_ugraṃ   nārāyaṇam amarṣitaḥ /165/

Verse: 166 
Halfverse: a    
saptamaṃ bʰārate parva   mahad etad udāhr̥tam
   
saptamaṃ bʰārate parva   mahad etad udāhr̥tam /
Halfverse: c    
atra te pr̥tʰivīpālāḥ   prāyaśo nidʰanaṃ gatāḥ
   
atra te pr̥tʰivī-pālāḥ   prāyaśo nidʰanaṃ gatāḥ /
Halfverse: e    
droṇa parvaṇi ye śūrā   nirdiṣṭāḥ puruṣarṣabʰāḥ
   
droṇa parvaṇi ye śūrā   nirdiṣṭāḥ puruṣa-r̥ṣabʰāḥ /166/

Verse: 167 
Halfverse: a    
adʰyāyānāṃ śataṃ proktam   adʰyāyāḥ saptatis tatʰā
   
adʰyāyānāṃ śataṃ proktam   adʰyāyāḥ saptatis tatʰā /
Halfverse: c    
aṣṭau ślokasahasrāṇi   tatʰā nava śatāni ca
   
aṣṭau śloka-sahasrāṇi   tatʰā nava śatāni ca /167/

Verse: 168 
Halfverse: a    
ślokā nava tatʰaivātra   saṃkʰyātās tattvadarśinā
   
ślokā nava tatʰaiva_atra   saṃkʰyātās tattva-darśinā /
Halfverse: c    
pārāśaryeṇa muninā   saṃcintya droṇa parvaṇi
   
pārāśaryeṇa muninā   saṃcintya droṇa parvaṇi /168/

Verse: 169 
Halfverse: a    
ataḥ paraṃ karṇa parva   procyate paramādbʰutam
   
ataḥ paraṃ karṇa parva   procyate parama_adbʰutam /
Halfverse: c    
sāratʰye viniyogaś ca   madrarājasya dʰīmataḥ
   
sāratʰye viniyogaś ca   madra-rājasya dʰīmataḥ /
Halfverse: e    
ākʰyātaṃ yatra paurāṇaṃ   tripurasya nipātanam
   
ākʰyātaṃ yatra paurāṇaṃ   tri-purasya nipātanam /169/

Verse: 170 
Halfverse: a    
prayāṇe paruṣaś cātra   saṃvādaḥ karṇa śalyayoḥ
   
prayāṇe paruṣaś ca_atra   saṃvādaḥ karṇa śalyayoḥ / ՙ
Halfverse: c    
haṃsakākīyam ākʰyānam   atraivākṣepa saṃhitam
   
haṃsa-kākīyam ākʰyānam   atra_eva_ākṣepa saṃhitam /170/

Verse: 171 
Halfverse: a    
anyonyaṃ prati ca krodʰo   yudʰiṣṭʰira kirīṭinoḥ
   
anyonyaṃ prati ca krodʰo   yudʰiṣṭʰira kirīṭinoḥ /
Halfverse: c    
dvairatʰe yatra pārtʰena   hataḥ karṇo mahāratʰaḥ
   
dvairatʰe yatra pārtʰena   hataḥ karṇo mahā-ratʰaḥ /171/

Verse: 172 
Halfverse: a    
aṣṭamaṃ parva nirdiṣṭam   etad bʰārata cintakaiḥ
   
aṣṭamaṃ parva nirdiṣṭam   etad bʰārata cintakaiḥ /
Halfverse: c    
ekona saptatiḥ proktā   adʰyāyāḥ karṇa parvaṇi
   
ekona saptatiḥ proktā adʰyāyāḥ karṇa parvaṇi / ՙ
Halfverse: e    
catvāry eva sahasrāṇi   nava ślokaśatāni ca
   
catvāry eva sahasrāṇi   nava śloka-śatāni ca /172/

Verse: 173 
Halfverse: a    
ataḥ paraṃ vicitrārtʰaṃ   śakya parva prakīrtitam
   
ataḥ paraṃ vicitra_artʰaṃ   śakya parva prakīrtitam /
Halfverse: c    
hatapravīre sainye tu   netā madreśvaro 'bʰavat
   
hata-pravīre sainye tu   netā madra_īśvaro_abʰavat /173/

Verse: 174 
Halfverse: a    
vr̥ttāni ratʰayuddʰāni   kīrtyante yatra bʰāgaśaḥ
   
vr̥ttāni ratʰa-yuddʰāni   kīrtyante yatra bʰāgaśaḥ /
Halfverse: c    
vināśaḥ kurumukʰyānāṃ   śalya parvaṇi kīrtyate
   
vināśaḥ kuru-mukʰyānāṃ   śalya parvaṇi kīrtyate /174/

Verse: 175 
Halfverse: a    
śalyasya nidʰanaṃ cātra   dʰarmarājān mahāratʰāt
   
śalyasya nidʰanaṃ ca_atra   dʰarma-rājān mahā-ratʰāt /
Halfverse: c    
gadā yuddʰaṃ tu tumulam   atraiva parikīrtitam
   
gadā yuddʰaṃ tu tumulam   atra_eva parikīrtitam /
Halfverse: e    
sarasvatyāś ca tīrtʰānāṃ   puṇyatā parikīrtitā
   
sarasvatyāś ca tīrtʰānāṃ   puṇyatā parikīrtitā /175/

Verse: 176 
Halfverse: a    
navamaṃ parva nirdiṣṭam   etad adbʰutam artʰavat
   
navamaṃ parva nirdiṣṭam   etad adbʰutam artʰavat /
Halfverse: c    
ekona ṣaṣṭir adʰyāyās   tatra saṃkʰyā viśāradaiḥ
   
ekona ṣaṣṭir adʰyāyās   tatra saṃkʰyā viśāradaiḥ /176/

Verse: 177 
Halfverse: a    
saṃkʰyātā bahu vr̥ttāntāḥ   ślokāgraṃ cātra śasyate
   
saṃkʰyātā bahu vr̥tta_antāḥ   śloka_agraṃ ca_atra śasyate /
Halfverse: c    
trīṇi ślokasahasrāṇi   dve śate viṃśatis tatʰā
   
trīṇi śloka-sahasrāṇi   dve śate viṃśatis tatʰā /
Halfverse: e    
muninā saṃpraṇītāni   kauravāṇāṃ yaśo bʰr̥tām
   
muninā saṃpraṇītāni   kauravāṇāṃ yaśo bʰr̥tām /177/

Verse: 178 
Halfverse: a    
ataḥ paraṃ pravakṣyāmi   sauptikaṃ parva dāruṇam
   
ataḥ paraṃ pravakṣyāmi   sauptikaṃ parva dāruṇam /
Halfverse: c    
bʰagnoruṃ yatra rājānaṃ   duryodʰanam amarṣaṇam
   
bʰagna_ūruṃ yatra rājānaṃ   duryodʰanam amarṣaṇam /178/

Verse: 179 
Halfverse: a    
vyapayāteṣu pārtʰeṣu   trayas te 'bʰyāyayū ratʰāḥ
   
vyapayāteṣu pārtʰeṣu   trayas te_abʰyāyayū ratʰāḥ /
Halfverse: c    
kr̥tavarmā kr̥po drauṇiḥ   sāyāhne rudʰirokṣitāḥ
   
kr̥ta-varmā kr̥po drauṇiḥ   sāya_ahne rudʰira_ukṣitāḥ /179/

Verse: 180 
Halfverse: a    
pratijajñe dr̥ḍʰakrodʰo   drauṇir yatra mahāratʰaḥ
   
pratijajñe dr̥ḍʰa-krodʰo   drauṇir yatra mahā-ratʰaḥ /
Halfverse: c    
ahatvā sarvapāñcālān   dʰr̥ṣṭadyumnapurogamān
   
ahatvā sarva-pāñcālān   dʰr̥ṣṭa-dyumna-puro-gamān /
Halfverse: e    
pāṇḍavāṃś ca sahāmātyān   na vimokṣyāmi daṃśanam
   
pāṇḍavāṃś ca sahāmātyān   na vimokṣyāmi daṃśanam /180/

Verse: 181 
Halfverse: a    
prasuptān niśi viśvastān   yatra te puruṣarṣabʰāḥ
   
prasuptān niśi viśvastān   yatra te puruṣa-r̥ṣabʰāḥ /
Halfverse: c    
pāñcālān saparīvārāñ   jagʰnur drauṇi purogamāḥ
   
pāñcālān saparīvārān   jagʰnur drauṇi puro-gamāḥ /181/

Verse: 182 
Halfverse: a    
yatrāmucyanta pārtʰās te   pañca kr̥ṣṇa balāśrayāt
   
yatra_amucyanta pārtʰās te   pañca kr̥ṣṇa bala_āśrayāt /
Halfverse: c    
sātyakiś ca maheṣvāsaḥ   śeṣāś ca nidʰanaṃ gatāḥ
   
sātyakiś ca mahā_iṣvāsaḥ   śeṣāś ca nidʰanaṃ gatāḥ /182/

Verse: 183 
Halfverse: a    
draupadī putraśokārtā   pitr̥bʰrātr̥vadʰārditā
   
draupadī putra-śoka_ārtā   pitr̥-bʰrātr̥-vadʰa_arditā /
Halfverse: c    
kr̥tānaśana saṃkalpā   yatra bʰartr̥̄n upāviśat
   
kr̥ta_anaśana saṃkalpā   yatra bʰartr̥̄n upāviśat /183/

Verse: 184 
Halfverse: a    
draupadī vacanād yatra   bʰīmo bʰīmaparākramaḥ
   
draupadī vacanād yatra   bʰīmo bʰīma-parākramaḥ /
Halfverse: c    
anvadʰāvata saṃkruddʰo   bʰaradvājaṃ guroḥ sutam
   
anvadʰāvata saṃkruddʰo   bʰaradvājaṃ guroḥ sutam /184/

Verse: 185 
Halfverse: a    
bʰīmasena bʰayād yatra   daivenābʰipracoditaḥ
   
bʰīmasena bʰayād yatra   daivena_abʰipracoditaḥ /
Halfverse: c    
apāṇḍavāyeti ruṣā   drauṇir astram avāsr̥jat
   
apāṇḍavāya_iti ruṣā   drauṇir astram avāsr̥jat /185/

Verse: 186 
Halfverse: a    
maivam ity abravīt kr̥ṣṇaḥ   śamayaṃs tasya tad vacaḥ
   
_evam ity abravīt kr̥ṣṇaḥ   śamayaṃs tasya tad vacaḥ /
Halfverse: c    
yatrāstram astreṇa ca tac   cʰamayām āsa pʰālgunaḥ
   
yatra_astram astreṇa ca tat   śamayām āsa pʰālgunaḥ /186/

Verse: 187 
Halfverse: a    
drauṇi dvaipāyanādīnāṃ   śāpāś cānyonya kāritāḥ
   
drauṇi dvaipāyana_ādīnāṃ   śāpāś ca_anyonya kāritāḥ /
Halfverse: c    
toyakarmaṇi sarveṣāṃ   rājñām udakadānike
   
toya-karmaṇi sarveṣāṃ   rājñām udaka-dānike /187/

Verse: 188 
Halfverse: a    
gūḍʰotpannasya cākʰyānaṃ   karṇasya pr̥tʰayātmanaḥ
   
gūḍʰa_utpannasya ca_ākʰyānaṃ   karṇasya pr̥tʰayā_ātmanaḥ /
Halfverse: c    
sutasyaitad iha proktaṃ   daśamaṃ parva sauptikam
   
sutasya_etad iha proktaṃ   daśamaṃ parva sauptikam /188/

Verse: 189 
Halfverse: a    
aṣṭādaśāsminn adʰyāyāḥ   parvaṇy uktā mahātmanā
   
aṣṭādaśa_asminn adʰyāyāḥ   parvaṇy uktā mahātmanā /
Halfverse: c    
ślokāgram atra katʰitaṃ   śatāny aṣṭau tatʰaiva ca
   
śloka_agram atra katʰitaṃ   śatāny aṣṭau tatʰaiva ca /189/

Verse: 190 
Halfverse: a    
ślokāś ca saptatiḥ proktā   yatʰāvad abʰisaṃkʰyayā
   
ślokāś ca saptatiḥ proktā   yatʰāvad abʰisaṃkʰyayā /
Halfverse: c    
sauptikaiṣīka saṃbandʰe   parvaṇy amitabuddʰinā
   
sauptika_aiṣīka saṃbandʰe   parvaṇy amita-buddʰinā /190/

Verse: 191 
Halfverse: a    
ata ūrdʰvam idaṃ prāhuḥ   strī parva karuṇodayam
   
ata\ ūrdʰvam idaṃ prāhuḥ   strī parva karuṇa_udayam /
Halfverse: c    
vilāpo vīra patnīnāṃ   yatrātikaruṇaḥ smr̥taḥ
   
vilāpo vīra patnīnāṃ   yatra_atikaruṇaḥ smr̥taḥ /
Halfverse: e    
krodʰāveśaḥ prasādaś ca   gāndʰārī dʰr̥tarāṣṭrayoḥ
   
krodʰa_āveśaḥ prasādaś ca   gāndʰārī dʰr̥tarāṣṭrayoḥ /191/

Verse: 192 
Halfverse: a    
yatra tān kṣatriyāñ śūrān   diṣṭāntān anivartinaḥ
   
yatra tān kṣatriyān śūrān   diṣṭa_antān anivartinaḥ /
Halfverse: c    
putrān bʰrātr̥̄n pitr̥̄ṃś caiva   dadr̥śur nihatān raṇe
   
putrān bʰrātr̥̄n pitr̥̄ṃś caiva   dadr̥śur nihatān raṇe /192/

Verse: 193 
Halfverse: a    
yatra rājā mahāprājñaḥ   sarvadʰarmabʰr̥tāṃ varaḥ
   
yatra rājā mahā-prājñaḥ   sarva-dʰarma-bʰr̥tāṃ varaḥ /
Halfverse: c    
rājñāṃ tāni śarīrāṇi   dāhayām āsa śāstrataḥ
   
rājñāṃ tāni śarīrāṇi   dāhayām āsa śāstrataḥ /193/

Verse: 194 
Halfverse: a    
etad ekādaśaṃ proktaṃ   parvātikaruṇaṃ mahat
   
etad ekādaśaṃ proktaṃ   parva_atikaruṇaṃ mahat /
Halfverse: c    
sapta viṃśatir adʰyāyāḥ   parvaṇy asminn udāhr̥tāḥ
   
sapta viṃśatir adʰyāyāḥ   parvaṇy asminn udāhr̥tāḥ /194/

Verse: 195 
Halfverse: a    
ślokāḥ saptaśataṃ cātra   pañca saptatir ucyate
   
ślokāḥ sapta-śataṃ ca_atra   pañca saptatir ucyate /
Halfverse: c    
saṃkʰayā bʰāratākʰyānaṃ   kartrā hy atra mahātmanā
   
saṃkʰayā bʰārata_ākʰyānaṃ   kartrā hy atra mahātmanā /
Halfverse: e    
praṇītaṃ sajjana mano   vaiklavyāśru pravartakam
   
praṇītaṃ sajjana mano   vaiklavya_aśru pravartakam /195/

Verse: 196 
Halfverse: a    
ataḥ paraṃ śānti parva   dvādaśaṃ buddʰivardʰanam
   
ataḥ paraṃ śānti parva   dvādaśaṃ buddʰi-vardʰanam /
Halfverse: c    
yatra nirvedam āpanno   dʰarmarājo yudʰiṣṭʰiraḥ
   
yatra nirvedam āpanno   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: e    
gʰātayitvā pitr̥̄n bʰrātr̥̄n   putrān saṃbandʰibāndʰavān
   
gʰātayitvā pitr̥̄n bʰrātr̥̄n   putrān saṃbandʰi-bāndʰavān /196/

Verse: 197 
Halfverse: a    
śānti parvaṇi dʰarmāś ca   vyākʰyātāḥ śaratalpikāḥ
   
śānti parvaṇi dʰarmāś ca   vyākʰyātāḥ śara-talpikāḥ /
Halfverse: c    
rājabʰir veditavyā ye   saṃyan nayabubʰutsubʰiḥ
   
rājabʰir veditavyā ye   saṃyan naya-bubʰutsubʰiḥ /197/

Verse: 198 
Halfverse: a    
āpad dʰarmāś ca tatraiva   kālahetu pradarśakāḥ
   
āpad dʰarmāś ca tatra_eva   kāla-hetu pradarśakāḥ /
Halfverse: c    
yān buddʰvā puruṣaḥ samyak   sarvajñatvam avāpnuyāt
   
yān buddʰvā puruṣaḥ samyak   sarvajñatvam avāpnuyāt /
Halfverse: e    
mokṣadʰarmāś ca katʰitā   vicitrā bahuvistarāḥ
   
mokṣa-dʰarmāś ca katʰitā   vicitrā bahu-vistarāḥ /198/

Verse: 199 
Halfverse: a    
dvādaśaṃ parva nirdiṣṭam   etat prājñajanapriyam
   
dvādaśaṃ parva nirdiṣṭam   etat prājña-jana-priyam /
Halfverse: c    
parvaṇy atra parijñeyam   adʰyāyānāṃ śatatrayam
   
parvaṇy atra parijñeyam   adʰyāyānāṃ śata-trayam /
Halfverse: e    
triṃśac caiva tatʰādʰyāyā   nava caiva tapodʰanāḥ
   
triṃśac caiva tatʰā_adʰyāyā   nava caiva tapo-dʰanāḥ /199/

Verse: 200 
Halfverse: a    
ślokānāṃ tu sahasrāṇi   kīrtitāni caturdaśa
   
ślokānāṃ tu sahasrāṇi   kīrtitāni caturdaśa /
Halfverse: c    
pañca caiva śatāny āhuḥ   pañcaviṃśatisaṃkʰyayā
   
pañca caiva śatāny āhuḥ   pañca-viṃśati-saṃkʰyayā /200/ ՙ

Verse: 201 
Halfverse: a    
ata ūrdʰvaṃ tu vijñeyam   ānuśāsanam uttamam
   
ata\ ūrdʰvaṃ tu vijñeyam   ānuśāsanam uttamam /
Halfverse: c    
yatra prakr̥tim āpannaḥ   śrutvā dʰarmaviniścayam
   
yatra prakr̥tim āpannaḥ   śrutvā dʰarma-viniścayam /
Halfverse: e    
bʰīṣmād bʰāgīratʰī putrāt   kururājo yudʰiṣṭʰiraḥ
   
bʰīṣmād bʰāgīratʰī putrāt   kuru-rājo yudʰiṣṭʰiraḥ /201/

Verse: 202 
Halfverse: a    
vyavahāro 'tra kārtsnyena   dʰarmārtʰīyo nidarśitaḥ
   
vyavahāro_atra kārtsnyena   dʰarma_artʰīyo nidarśitaḥ /
Halfverse: c    
vividʰānāṃ ca dānānāṃ   pʰalayogāḥ pr̥tʰagvidʰāḥ
   
vividʰānāṃ ca dānānāṃ   pʰala-yogāḥ pr̥tʰag-vidʰāḥ /202/

Verse: 203 
Halfverse: a    
tatʰā pātraviśeṣāś ca   dānānāṃ ca paro vidʰiḥ
   
tatʰā pātra-viśeṣāś ca   dānānāṃ ca paro vidʰiḥ /
Halfverse: c    
ācāra vidʰiyogaś ca   satyasya ca parā gatiḥ
   
ācāra vidʰi-yogaś ca   satyasya ca parā gatiḥ /203/

Verse: 204 
Halfverse: a    
etat subahu vr̥ttāntam   uttamaṃ cānuśāsanam
   
etat subahu vr̥tta_antam   uttamaṃ ca_anuśāsanam /
Halfverse: c    
bʰīṣmasyātraiva saṃprāptiḥ   svargasya parikīrtitā
   
bʰīṣmasya_atra_eva saṃprāptiḥ   svargasya parikīrtitā /204/

Verse: 205 
Halfverse: a    
etat trayodaśaṃ parva   dʰarmaniścaya kārakam
   
etat trayodaśaṃ parva   dʰarma-niścaya kārakam /
Halfverse: c    
adʰyāyānāṃ śataṃ cātra   ṣaṭ catvāriṃśad eva ca
   
adʰyāyānāṃ śataṃ ca_atra   ṣaṭ catvāriṃśad eva ca /
Halfverse: e    
ślokānāṃ tu sahasrāṇi   ṣaṭ saptaiva śatāni ca
   
ślokānāṃ tu sahasrāṇi   ṣaṭ sapta_eva śatāni ca /205/

Verse: 206 
Halfverse: a    
tato ''śvamedʰikaṃ nāma   parva proktaṃ caturdaśam
   
tato_āśvamedʰikaṃ nāma    arva proktaṃ catur -aśaṃm/
Halfverse: c    
tat saṃvartamaruttīyaṃ   yatrākʰyānam anuttamam
   
tat saṃvarta-maruttīyaṃ   yatra_ākʰyānam anuttamam /206/

Verse: 207 
Halfverse: a    
suvarṇakośasaṃprāptir   janma coktaṃ parikṣitaḥ
   
suvarṇa-kośa-saṃprāptir   janma ca_uktaṃ parikṣitaḥ /
Halfverse: c    
dagdʰasyāstrāgninā pūrvaṃ   kr̥ṣṇāt saṃjīvanaṃ punaḥ
   
dagdʰasya_astra_agninā pūrvaṃ   kr̥ṣṇāt saṃjīvanaṃ punaḥ /207/

Verse: 208 
Halfverse: a    
caryāyāṃ hayam utsr̥ṣṭaṃ   pāṇḍavasyānugaccʰataḥ
   
caryāyāṃ hayam utsr̥ṣṭaṃ   pāṇḍavasya_anugaccʰataḥ /
Halfverse: c    
tatra tatra ca yuddʰāni   rājaputrair amarṣaṇaiḥ
   
tatra tatra ca yuddʰāni   rāja-putrair amarṣaṇaiḥ /208/

Verse: 209 
Halfverse: a    
citrāṅgadāyāḥ putreṇa   putrikāyā dʰanaṃjayaḥ
   
citra_aṅgadāyāḥ putreṇa   putrikāyā dʰanaṃjayaḥ /
Halfverse: c    
saṃgrāme babʰru vāhena   saṃśayaṃ cātra darśitaḥ
   
saṃgrāme babʰru vāhena   saṃśayaṃ ca_atra darśitaḥ /
Halfverse: e    
aśvamedʰe mahāyajñe   nakulākʰyānam eva ca
   
aśva-medʰe mahā-yajñe   nakula_ākʰyānam eva ca /209/

Verse: 210 
Halfverse: a    
ity āśvamedʰikaṃ parva   proktam etan mahādbʰutam
   
ity āśvamedʰikaṃ parva   proktam etan mahā_adbʰutam /
Halfverse: c    
atrādʰyāya śataṃ triṃśat   trayo 'dʰyāyāś ca śabditāḥ
   
atra_adʰyāya śataṃ triṃśat   trayo_adʰyāyāś ca śabditāḥ /210/

Verse: 211 
Halfverse: a    
trīṇi ślokasahasrāṇi   tāvanty eva śatāni ca
   
trīṇi śloka-sahasrāṇi   tāvanty eva śatāni ca /
Halfverse: c    
viṃśatiś ca tatʰā ślokāḥ   saṃkʰyātās tattvadarśinā
   
viṃśatiś ca tatʰā ślokāḥ   saṃkʰyātās tattva-darśinā /211/

Verse: 212 
Halfverse: a    
tata āśramavāsākyaṃ   parva pañcadaśaṃ smr̥tam
   
tata\ āśrama-vāsa_ākyaṃ   parva pañca-daśaṃ smr̥tam /
Halfverse: c    
yatra rājyaṃ parityajya   gāndʰārī sahito nr̥paḥ
   
yatra rājyaṃ parityajya   gāndʰārī sahito nr̥paḥ /
Halfverse: e    
dʰr̥tarāṣṭrāśrama padaṃ   viduraś ca jagāma ha
   
dʰr̥tarāṣṭra_āśrama padaṃ   viduraś ca jagāma ha /212/

Verse: 213 
Halfverse: a    
yaṃ dr̥ṣṭvā prastʰitaṃ sādʰvī   pr̥tʰāpy anuyayau tadā
   
yaṃ dr̥ṣṭvā prastʰitaṃ sādʰvī   pr̥tʰā_apy anuyayau tadā /
Halfverse: c    
putrarājyaṃ parityajya   guruśuśrūṣaṇe ratā
   
putra-rājyaṃ parityajya   guru-śuśrūṣaṇe ratā /213/

Verse: 214 
Halfverse: a    
yatra rājā hatān putrān   pautrān anyāṃś ca pārtʰivān
   
yatra rājā hatān putrān   pautrān anyāṃś ca pārtʰivān /
Halfverse: c    
lokāntara gatān vīrān   apaśyat punarāgatān
   
loka_antara gatān vīrān   apaśyat punar-āgatān /214/

Verse: 215 
Halfverse: a    
r̥ṣeḥ prasādāt kr̥ṣṇasya   dr̥ṣṭvāścaryam anuttamam
   
r̥ṣeḥ prasādāt kr̥ṣṇasya   dr̥ṣṭvā_āścaryam anuttamam /
Halfverse: c    
tyaktvā śokaṃ sadāraś ca   siddʰiṃ paramikāṃ gataḥ
   
tyaktvā śokaṃ sadāraś ca   siddʰiṃ paramikāṃ gataḥ /215/

Verse: 216 
Halfverse: a    
yatra dʰarmaṃ samāśritya   viduraḥ sugatiṃ gataḥ
   
yatra dʰarmaṃ samāśritya   viduraḥ sugatiṃ gataḥ /
Halfverse: c    
saṃjayaś ca mahāmātro   vidvān gāvalgaṇir vaśī
   
saṃjayaś ca mahā-mātro   vidvān gāvalgaṇir vaśī /216/

Verse: 217 
Halfverse: a    
dadarśa nāradaṃ yatra   dʰarmarājo yudʰiṣṭʰiraḥ
   
dadarśa nāradaṃ yatra   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
nāradāc caiva śuśrāva   vr̥ṣṇīnāṃ kadanaṃ mahat
   
nāradāc caiva śuśrāva   vr̥ṣṇīnāṃ kadanaṃ mahat /217/

Verse: 218 
Halfverse: a    
etad āśramavāsākʰyaṃ   pūrvoktaṃ sumahādbʰutam
   
etad āśrama-vāsa_ākʰyaṃ   pūrva_uktaṃ sumahā_adbʰutam /
Halfverse: c    
dvicatvāriṃśad adʰyāyāḥ   parvaitad abʰisaṃkʰyayā
   
dvi-catvāriṃśad adʰyāyāḥ   parva_etad abʰisaṃkʰyayā /218/

Verse: 219 
Halfverse: a    
sahasram ekaṃ ślokānāṃ   pañca ślokaśatāni ca
   
sahasram ekaṃ ślokānāṃ   pañca śloka-śatāni ca /
Halfverse: c    
ṣaḍ eva ca tatʰā ślokāḥ   saṃkʰyātās tattvadarśinā
   
ṣaḍ eva ca tatʰā ślokāḥ   saṃkʰyātās tattva-darśinā /219/

Verse: 220 
Halfverse: a    
ataḥ paraṃ nibodʰedaṃ   mausalaṃ parva dāruṇam
   
ataḥ paraṃ nibodʰa_idaṃ   mausalaṃ parva dāruṇam /
Halfverse: c    
yatra te puruṣavyāgʰrāḥ   śastrasparśa sahā yudʰi
   
yatra te puruṣa-vyāgʰrāḥ   śastra-sparśa sahā yudʰi /
Halfverse: e    
brahmadaṇḍaviniṣpiṣṭāḥ   samīpe lavaṇāmbʰasaḥ
   
brahma-daṇḍa-viniṣpiṣṭāḥ   samīpe lavaṇa_ambʰasaḥ /220/

Verse: 221 
Halfverse: a    
āpāne pānagalitā   daivenābʰipracoditāḥ
   
āpāne pāna-galitā   daivena_abʰipracoditāḥ /
Halfverse: c    
erakā rūpibʰir vajrair   nijagʰnur itaretaram
   
erakā rūpibʰir vajrair   nijagʰnur itaretaram /221/

Verse: 222 
Halfverse: a    
yatra sarvakṣayaṃ kr̥tvā   tāv ubʰau rāma keśavau
   
yatra sarva-kṣayaṃ kr̥tvā   tāv ubʰau rāma keśavau /
Halfverse: c    
nāticakramatuḥ kālaṃ   prāptaṃ sarvaharaṃ samam
   
na_aticakramatuḥ kālaṃ   prāptaṃ sarva-haraṃ samam /222/

Verse: 223 
Halfverse: a    
yatrārjuno dvāravatīm   etya vr̥ṣṇivinākr̥tām
   
yatra_arjuno dvāravatīm   etya vr̥ṣṇi-vinākr̥tām /
Halfverse: c    
dr̥ṣṭvā viṣādam agamat   parāṃ cārtiṃ nararṣabʰaḥ
   
dr̥ṣṭvā viṣādam agamat   parāṃ ca_ārtiṃ nara-r̥ṣabʰaḥ /223/

Verse: 224 
Halfverse: a    
sa satkr̥tya yaduśreṣṭʰaṃ   mātulaṃ śaurim ātmanaḥ
   
sa sat-kr̥tya yadu-śreṣṭʰaṃ   mātulaṃ śaurim ātmanaḥ /
Halfverse: c    
dadarśa yaduvīrāṇām   āpane vaiśasaṃ mahat
   
dadarśa yadu-vīrāṇām   āpane vaiśasaṃ mahat /224/

Verse: 225 
Halfverse: a    
śarīraṃ vāsudevasya   rāmasya ca mahātmanaḥ
   
śarīraṃ vāsudevasya   rāmasya ca mahātmanaḥ /
Halfverse: c    
saṃskāraṃ lambʰayām āsa   vr̥ṣṇīnāṃ ca pradʰānataḥ
   
saṃskāraṃ lambʰayām āsa   vr̥ṣṇīnāṃ ca pradʰānataḥ /225/

Verse: 226 
Halfverse: a    
sa vr̥ddʰabālam ādāya   dvāravatyās tato janam
   
sa vr̥ddʰa-bālam ādāya   dvāravatyās tato janam /
Halfverse: c    
dadarśāpadi kaṣṭāyāṃ   gāṇḍīvasya parābʰavam
   
dadarśa_āpadi kaṣṭāyāṃ   gāṇḍīvasya parābʰavam /226/

Verse: 227 
Halfverse: a    
sarveṣāṃ caiva divyānām   astrāṇām aprasannatām
   
sarveṣāṃ caiva divyānām   astrāṇām aprasannatām /
Halfverse: c    
nāśaṃ vr̥ṣṇikalatrāṇāṃ   prabʰāvānām anityatām
   
nāśaṃ vr̥ṣṇi-kalatrāṇāṃ   prabʰāvānām anityatām /227/

Verse: 228 
Halfverse: a    
dr̥ṣṭvā nivedam āpanno   vyāsa vākyapracoditaḥ
   
dr̥ṣṭvā nivedam āpanno   vyāsa vākya-pracoditaḥ /
Halfverse: c    
dʰarmarājaṃ samāsādya   saṃnyāsaṃ samarocayat
   
dʰarma-rājaṃ samāsādya   saṃnyāsaṃ samarocayat /228/

Verse: 229 
Halfverse: a    
ity etan mausalaṃ parva   ṣoḍaśaṃ parikīrtitam
   
ity etan mausalaṃ parva   ṣoḍaśaṃ parikīrtitam /
Halfverse: c    
adʰyāyāṣṭau samākʰyātāḥ   ślokānāṃ ca śatatrayam
   
adʰyāya_aṣṭau samākʰyātāḥ   ślokānāṃ ca śata-trayam /229/

Verse: 230 
Halfverse: a    
mahāprastʰānikaṃ tasmād   ūrdʰvaṃ sapta daśaṃ smr̥tam
   
mahā-prastʰānikaṃ tasmād   ūrdʰvaṃ sapta daśaṃ smr̥tam /
Halfverse: c    
yatra rājyaṃ parityajya   pāṇḍavāḥ puruṣarṣabʰāḥ
   
yatra rājyaṃ parityajya   pāṇḍavāḥ puruṣa-r̥ṣabʰāḥ /
Halfverse: e    
draupadyā sahitā devyā   siddʰiṃ paramikāṃ gatāḥ
   
draupadyā sahitā devyā   siddʰiṃ paramikāṃ gatāḥ /230/

Verse: 231 
Halfverse: a    
atrādʰyāyās trayaḥ proktāḥ   ślokānāṃ ca śataṃ tatʰā
   
atra_adʰyāyās trayaḥ proktāḥ   ślokānāṃ ca śataṃ tatʰā /
Halfverse: c    
viṃśatiś ca tatʰā ślokāḥ   saṃkʰyātās tattvadarśinā
   
viṃśatiś ca tatʰā ślokāḥ   saṃkʰyātās tattva-darśinā /231/

Verse: 232 
Halfverse: a    
svargaparva tato jñeyaṃ   divyaṃ yat tad amānuṣam
   
svarga-parva tato jñeyaṃ   divyaṃ yat tad amānuṣam /
Halfverse: c    
adʰyāyāḥ pañca saṃkʰyātā   parvaitad abʰisaṃkʰyayā
   
adʰyāyāḥ pañca saṃkʰyātā   parva_etad abʰisaṃkʰyayā /
Halfverse: e    
ślokānāṃ dve śate caiva   prasaṃkʰyāte tapodʰanāḥ
   
ślokānāṃ dve śate caiva   prasaṃkʰyāte tapo-dʰanāḥ /232/

Verse: 233 
Halfverse: a    
aṣṭādaśaivam etāni   parvāṇy uktāny aśeṣataḥ
   
aṣṭādaśa_evam etāni   parvāṇy uktāny aśeṣataḥ /
Halfverse: c    
kʰileṣu harivaṃśaś ca   bʰaviṣyac ca prakīrtitam
   
kʰileṣu harivaṃśaś ca   bʰaviṣyac ca prakīrtitam /233/

Verse: 234 
Halfverse: a    
etad akʰilam ākʰyātaṃ   bʰārataṃ parva saṃgrahāt
   
etad akʰilam ākʰyātaṃ   bʰārataṃ parva saṃgrahāt /
Halfverse: c    
aṣṭādaśa samājagmur   akṣauhiṇyo yuyutsayā
   
aṣṭādaśa samājagmur   akṣauhiṇyo yuyutsayā /
Halfverse: e    
tan mahad dāruṇaṃ yuddʰam   ahāny aṣṭādaśābʰavat
   
tan mahad dāruṇaṃ yuddʰam   ahāny aṣṭādaśa_abʰavat /234/

Verse: 235 
Halfverse: a    
yo vidyāc caturo vedān   sāṅgopaniṣadān dvijaḥ
   
yo vidyāc caturo vedān   sāṅga_upaniṣadān dvijaḥ /
Halfverse: c    
na cākʰyānam idaṃ vidyān   naiva sa syād vicakṣaṇaḥ
   
na ca_ākʰyānam idaṃ vidyān   na_eva sa syād vicakṣaṇaḥ /235/

Verse: 236 
Halfverse: a    
śrutvā tv idam upākʰyānaṃ   śrāvyam anyan na rocate
   
śrutvā tv idam upākʰyānaṃ   śrāvyam anyan na rocate /
Halfverse: c    
puṃskokilarutaṃ śrutvā   rūkṣā dʰvāṅkṣasya vāg iva
   
puṃs-kokila-rutaṃ śrutvā   rūkṣā dʰvāṅkṣasya vāg iva /236/

Verse: 237 
Halfverse: a    
itihāsottamād asmāj   jāyante kavi buddʰayaḥ
   
itihāsa_uttamād asmāj   jāyante kavi buddʰayaḥ /
Halfverse: c    
pañcabʰya iva bʰūtebʰyo   lokasaṃvidʰayas trayaḥ
   
pañcabʰya\ iva bʰūtebʰyo   loka-saṃvidʰayas trayaḥ /237/ ՙ

Verse: 238 
Halfverse: a    
asyākʰyānasya viṣaye   purāṇaṃ vartate dvijāḥ
   
asya_ākʰyānasya viṣaye   purāṇaṃ vartate dvijāḥ /
Halfverse: c    
antarikṣasya viṣaye   prajā iva caturvidʰāḥ
   
antarikṣasya viṣaye   prajā\ iva catur-vidʰāḥ /238/

Verse: 239 
Halfverse: a    
kriyā guṇānāṃ sarveṣām   idam ākʰyānam āśrayaḥ
   
kriyā guṇānāṃ sarveṣām   idam ākʰyānam āśrayaḥ /
Halfverse: c    
indriyāṇāṃ samastānāṃ   citrā iva manaḥ kriyāḥ
   
indriyāṇāṃ samastānāṃ   citrā\ iva manaḥ kriyāḥ /239/

Verse: 240 
Halfverse: a    
anāśrityaitad ākʰyānaṃ   katʰā bʰuvi na vidyate
   
anāśritya_etad ākʰyānaṃ   katʰā bʰuvi na vidyate /
Halfverse: c    
āhāram anapāśritya   śarīrasyeva dʰāraṇam
   
āhāram anapāśritya   śarīrasya_iva dʰāraṇam /240/

Verse: 241 
Halfverse: a    
idaṃ sarvaiḥ kavi varair   ākʰyānam upajīvyate
   
idaṃ sarvaiḥ kavi varair   ākʰyānam upajīvyate /
Halfverse: c    
udayaprepsubʰir bʰr̥tyair   abʰijāta iveśvaraḥ
   
udaya-prepsubʰir bʰr̥tyair   abʰijāta\ iva_īśvaraḥ /241/


Verse: 242 
Halfverse: a    
dvaipāyanauṣṭʰa puṭaniḥsr̥tam aprameyaṃ; puṇyaṃ pavitram atʰa pāpaharaṃ śivaṃ ca
   
dvaipāyana_oṣṭʰa puṭa-niḥsr̥tam aprameyaṃ   puṇyaṃ pavitram atʰa pāpa-haraṃ śivaṃ ca / q
Halfverse: c    
yo bʰārataṃ samadʰigaccʰati vācyamānaṃ; kiṃ tasya puṣkara jalair abʰiṣecanena
   
yo bʰārataṃ samadʰigaccʰati vācyamānaṃ   kiṃ tasya puṣkara jalair abʰiṣecanena /242/ q

Verse: 243 
Halfverse: a    
ākʰyānaṃ tad idam anuttamaṃ mahārtʰaṃ; vinyastaṃ mahad iha parva saṃgraheṇa
   
ākʰyānaṃ tad idam anuttamaṃ mahā_artʰaṃ   vinyastaṃ mahad iha parva saṃgraheṇa / q
Halfverse: c    
śrutvādau bʰavati nr̥ṇāṃ sukʰāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yatʰā plavena
   
śrutva_ādau bʰavati nr̥ṇāṃ sukʰa_avagāhaṃ   vistīrṇaṃ lavaṇa-jalaṃ yatʰā plavena /243/ (E)243



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.