TITUS
Mahabharata
Part No. 3
Previous part

Chapter: 3 
Adhyāya 3


Verse: 1  {Sūta uvāca}
Halfverse: A    
janamejayaḥ pārikṣitaḥ saha bʰrātr̥bʰiḥ kurukṣetre dīrgʰasattram upāste
   
janamejayaḥ pārikṣitaḥ saha bʰrātr̥bʰiḥ kuru-kṣetre dīrgʰa-sattram upāste / q
Halfverse: B    
tasya bʰrātaras trayaḥ śrutasenograseno bʰīmasena iti
   
tasya bʰrātaras trayaḥ śrutasena_ugraseno bʰīmasena\ iti /1/ q

Verse: 2 
Halfverse: A    
teṣu tat satram upāsīneṣu tatra śvābʰyāgaccʰat sārameyaḥ
   
teṣu tat satram upāsīneṣu tatra śvā_abʰyāgaccʰat sārameyaḥ / q
Halfverse: B    
sajanamejayasya bʰrātr̥bʰir abʰihato rorūyamāṇo mātuḥ samīpam upāgaccʰat
   
sa-janamejayasya bʰrātr̥bʰir abʰihato rorūyamāṇo mātuḥ samīpam upāgaccʰat /2/ q

Verse: 3 
Halfverse: A    
taṃ mātā rorūyamāṇam uvāca
   
taṃ mātā rorūyamāṇam uvāca /
Halfverse: B    
kiṃ rodiṣi
   
kiṃ rodiṣi /
Halfverse: C    
kenāsy abʰihata iti
   
kena_asy abʰihata\ iti /3/ q

Verse: 4 
Halfverse: A    
sa evam ukto mātaraṃ pratyuvāca
   
sa\ evam ukto mātaraṃ pratyuvāca /
Halfverse: B    
janamejayasya bʰrātr̥bʰir abʰihato 'smīti
   
janamejayasya bʰrātr̥bʰir abʰihato_asmi_iti /4/ q

Verse: 5 
Halfverse: A    
taṃ mātā pratyuvāca
   
taṃ mātā pratyuvāca /
Halfverse: B    
vyaktaṃ tvayā tatrāparāddʰaṃ yenāsy abʰihata iti
   
vyaktaṃ tvayā tatra_aparāddʰaṃ yena_asy abʰihata\ iti /5/ q

Verse: 6 
Halfverse: A    
sa tāṃ punar uvāca
   
sa tāṃ punar uvāca /
Halfverse: B    
nāparādʰyāmi kiṃ cit
   
na_aparādʰyāmi kiṃcit /
Halfverse: C    
nāvekṣe havīṃṣi nāvaliha iti
   
na_avekṣe havīṃṣi na_avaliha iti /6/ q

Verse: 7 
Halfverse: A    
tac cʰrutvā tasya mātā saramā putraśokārtā tat satram upāgaccʰad yatra sajanamejayaḥ saha bʰrātr̥bʰir dīrgʰasatram upāste
   
tat śrutvā tasya mātā saramā putra-śoka_ārtā tat satram upāgaccʰad yatra sa-janamejayaḥ saha bʰrātr̥bʰir dīrgʰa-satram upāste /7/ q

Verse: 8 
Halfverse: A    
sa tayā kruddʰayā tatroktaḥ
   
sa tayā kruddʰayā tatra_uktaḥ /
Halfverse: B    
ayaṃ me putro na kiṃ cid aparādʰyati
   
ayaṃ me putro na kiṃcid aparādʰyati /
Halfverse: C    
kimartʰam abʰihata iti
   
kim-artʰam abʰihata\ iti /
Halfverse: D    
yasmāc cāyam abʰihato 'napakārī tasmād adr̥ṣṭaṃ tvāṃ bʰayam āgamiṣyatīti
   
yasmāc ca_ayam abʰihato_ _anapakārī tasmād adr̥ṣṭaṃ tvāṃ bʰayam āgamiṣyati_iti /8/ q

Verse: 9 
Halfverse: A    
sajanamejaya evam ukto deva śunyā saramayā dr̥ḍʰaṃ saṃbʰrānto viṣaṇṇaś cāsīt
   
sa-janamejaya\ evam ukto deva śunyā saramayā dr̥ḍʰaṃ saṃbʰrānto viṣaṇṇaś ca_āsīt /9/ q

Verse: 10 
Halfverse: A    
sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anviccʰamānaḥ paraṃ yatnam akarod yo me pāpakr̥tyāṃ śamayed iti
   
sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anviccʰamānaḥ paraṃ yatnam akarod yo me pāpa-kr̥tyāṃ śamayed iti /10/ q

Verse: 11 
Halfverse: A    
sa kadā cin mr̥gayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃś cit svaviṣayoddeśe āśramam apaśyat
   
sa kadācin mr̥gayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃścit sva-viṣaya_uddeśe\ āśramam apaśyat /11/ q

Verse: 12 
Halfverse: A    
tatra kaś cid r̥ṣir āsāṃ cakre śrutaśravā nāma
   
tatra kaścid r̥ṣir āsāṃ cakre śruta-śravā nāma /
Halfverse: B    
tasyābʰimataḥ putra āste somaśravā nāma
   
tasya_abʰimataḥ putra\ āste soma-śravā nāma /12/ q

Verse: 13 
Halfverse: A    
tasya taṃ putram abʰigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre
   
tasya taṃ putram abʰigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre /13/ q

Verse: 14 
Halfverse: A    
sa namaskr̥tya tam r̥ṣim uvāca
   
sa namas-kr̥tya tam r̥ṣim uvāca /
Halfverse: B    
bʰagavann ayaṃ tava putro mama purohito 'stv iti
   
bʰagavann ayaṃ tava putro mama purohito_astv iti /14/ q

Verse: 15 
Halfverse: A    
sa evam uktaḥ pratyuvāca
   
sa\ evam uktaḥ pratyuvāca / <15aՙ>
Halfverse: B    
bʰo janamejaya putro 'yaṃ mama sarpyāṃ jātaḥ
   
bʰo janamejaya putro_ _ayaṃ mama sarpyāṃ jātaḥ /
Halfverse: C    
mahātapasvī svādʰyāyasaṃpanno mat tapo vīryasaṃbʰr̥to mac cʰukraṃ pītavatyās tasyāḥ kukṣau saṃvr̥ddʰaḥ
   
mahā-tapasvī svādʰyāya-saṃpanno mat tapo vīrya-saṃbʰr̥to mat śukraṃ pītavatyās tasyāḥ kukṣau saṃvr̥ddʰaḥ /
Halfverse: D    
samartʰo 'yaṃ bʰavataḥ sarvāḥ pāpakr̥tyāḥ śamayitum antareṇa mahādeva kr̥tyām
   
samartʰo_ayaṃ bʰavataḥ sarvāḥ pāpa-kr̥tyāḥ śamayitum antareṇa mahā-deva kr̥tyām /
Halfverse: E    
asya tv ekam upāṃśu vratam
   
asya tv ekam upāṃśu vratam /
Halfverse: F    
yad enaṃ kaś cid brāhmaṇaḥ kaṃ cid artʰam abʰiyācet taṃ tasmai dadyād ayam
   
yad enaṃ kaścid brāhmaṇaḥ kaṃcid artʰam abʰiyācet taṃ tasmai dadyād ayam /
Halfverse: G    
yady etad utsahase tato nayasvainam iti
   
yady etad utsahase tato nayasva_enam iti /15/ q

Verse: 16 
Halfverse: A    
tenaivam utko janamejayas taṃ pratyuvāca
   
tena_evam utko janamejayas taṃ pratyuvāca /
Halfverse: B    
bʰagavaṃs tatʰā bʰaviṣyatīti
   
bʰagavaṃs tatʰā bʰaviṣyati_iti /16/ q

Verse: 17 
Halfverse: A    
sa taṃ purohitam upādāyopāvr̥tto bʰrātr̥̄n uvāca
   
sa taṃ purohitam upādāya_upāvr̥tto bʰrātr̥̄n uvāca /
Halfverse: B    
mayāyaṃ vr̥ta upādʰyāyaḥ
   
mayā_ayaṃ vr̥ta\ upādʰyāyaḥ /
Halfverse: C    
yad ayaṃ brūyāt tat kāryam avicārayadbʰir iti
   
yad ayaṃ brūyāt tat kāryam avicārayadbʰir iti /17/ q

Verse: 18 
Halfverse: A    
tenaivam uktā bʰrātaras tasya tatʰā cakruḥ
   
tena_evam uktā bʰrātaras tasya tatʰā cakruḥ /
Halfverse: B    
sa tatʰā bʰrātr̥̄n saṃdiśya takṣaśilāṃ pratyabʰipratastʰe
   
sa tatʰā bʰrātr̥̄n saṃdiśya takṣaśilāṃ pratyabʰipratastʰe /
Halfverse: C    
taṃ ca deśaṃ vaśe stʰāpayām āsa
   
taṃ ca deśaṃ vaśe stʰāpayām āsa /18/ q

Verse: 19 
Halfverse: A    
etasminn antare kaś cid r̥ṣir dʰaumyo nāmāyodaḥ
   
etasminn antare kaścid r̥ṣir dʰaumyo nāma_āyodaḥ /
Halfverse: B    
tasya śiṣyās trayo babʰūvur upamanyur āruṇir vedaś ceti
   
tasya śiṣyās trayo babʰūvur upamanyur āruṇir vedaś ca_iti // q

Verse: 20 
Halfverse: A    
sa ekaṃ śiṣyam āruṇiṃ pāñcālyaṃ preṣayām āsa
   
sa\ ekaṃ śiṣyam āruṇiṃ pāñcālyaṃ preṣayām āsa /
Halfverse: B    
gaccʰa kedārakʰaṇḍaṃ badʰāneti
   
gaccʰa kedāra-kʰaṇḍaṃ badʰāna_iti /20/ ՙ

Verse: 21 
Halfverse: A    
sa upādʰyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakʰaṇḍaṃ baddʰuṃ nāśaknot
   
sa\ upādʰyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedāra-kʰaṇḍaṃ baddʰuṃ na_aśaknot /21/ ՙ

Verse: 22 
Halfverse: A    
sa kliśyamāno 'paśyad upāyam {!}
   
sa kliśyamāno_apaśyad upāyam / {!}
Halfverse: B    
bʰavatv evaṃ kariṣyāmīti
   
bʰavatv evaṃ kariṣyāmi_iti /22/ q

Verse: 23 
Halfverse: A    
sa tatra saṃviveśa kedārakʰaṇḍe
   
sa tatra saṃviveśa kedāra-kʰaṇḍe /
Halfverse: B    
śayāne tasmiṃs tad udakaṃ tastʰau
   
śayāne tasmiṃs tad udakaṃ tastʰau /23/ q

Verse: 24 
Halfverse: A    
tataḥ kadā cid upādʰyāya āyodo dʰaumyaḥ śiṣyān apr̥ccʰat
   
tataḥ kadācid upādʰyāya āyodo dʰaumyaḥ śiṣyān apr̥ccʰat /
Halfverse: B    
kva āruṇiḥ pāñcālyo gata iti
   
kva\ āruṇiḥ pāñcālyo gata iti /24/ ՙ

Verse: 25 
Halfverse: A    
te pratyūcuḥ
   
te pratyūcuḥ /
Halfverse: B    
bʰagavataiva preṣito gaccʰa kedārakʰaṇḍaṃ badʰāneti
   
bʰagavatā_eva preṣito gaccʰa kedāra-kʰaṇḍaṃ badʰāna_iti /25/ q

Verse: 26 
Halfverse: A    
sa evam uktas tāñ śiṣyān pratyuvāca
   
sa\ evam uktas tān śiṣyān pratyuvāca /
Halfverse: B    
tasmāt sarve tatra gaccʰāmo yatra sa iti
   
tasmāt sarve tatra gaccʰāmo yatra sa\ iti /26/ q

Verse: 27 
Halfverse: A    
sa tatra gatvā tasyāhvānāya śabdaṃ cakāra
   
sa tatra gatvā tasya_āhvānāya śabdaṃ cakāra /
Halfverse: B    
bʰo āruṇe pāñcālya kvāsi
   
bʰo\ āruṇe pāñcālya kva_asi /
Halfverse: C    
vatsaihīti
   
vatsa_ehi_iti /27/ ՙ

Verse: 28 
Halfverse: A    
sa tac cʰrutvā āruṇir upādʰyāya vākyaṃ tasmāt kedārakʰaṇḍāt sahasottʰāya tam upādʰyāyam upatastʰe
   
sa tat śrutvā\ āruṇir upādʰyāya vākyaṃ tasmāt kedāra-kʰaṇḍāt sahasā_uttʰāya tam upādʰyāyam upatastʰe / <28aq>
Halfverse: B    
provāca cainam
   
provāca ca_enam /
Halfverse: C    
ayam asmy atra kedārakʰaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddʰuṃ saṃviṣṭo bʰagavac cʰabdaṃ śrutvaiva sahasā vidārya kedārakʰaṇḍaṃ bʰagavantam upastʰitaḥ
   
ayam asmy atra kedāra-kʰaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddʰuṃ saṃviṣṭo bʰagavat śabdaṃ śrutvā_eva sahasā vidārya kedāra-kʰaṇḍaṃ bʰagavantam upastʰitaḥ / {28bq}
Halfverse: D    
tad abʰivādaye bʰagavantam
   
tad abʰivādaye bʰagavantam /
Halfverse: E    
ājñāpayatu bʰavān
   
ājñāpayatu bʰavān /
Halfverse: F    
kiṃ karavāṇīti
   
kiṃ karavāṇi_iti /28/ q

Verse: 29 
Halfverse: A    
tam upādʰyāyo 'bravīt
   
tam upādʰyāyo_abravīt /
Halfverse: B    
yasmād bʰavān kedārakʰaṇḍam avadāryottʰitas tasmād bʰavān uddālaka eva nāmnā bʰaviṣyatīti
   
yasmād bʰavān kedāra-kʰaṇḍam avadārya_uttʰitas tasmād bʰavān uddālaka\ eva nāmnā bʰaviṣyati_iti /29/ q

Verse: 30 
Halfverse: A    
sa upādʰyāyenānugr̥hītaḥ
   
sa\ upādʰyāyena_anugr̥hītaḥ /
Halfverse: B    
yasmāt tvayā madvaco 'nuṣṭʰitaṃ tasmāc cʰreyo 'vāpsyasīti
   
yasmāt tvayā mad-vaco_anuṣṭʰitaṃ tasmāt śreyo_avāpsyasi_iti /
Halfverse: C    
sarve ca te vedāḥ pratibʰāsyanti sarvāṇi ca dʰarmaśāstrāṇīti
   
sarve ca te vedāḥ pratibʰāsyanti sarvāṇi ca dʰarma-śāstrāṇi_iti /30/ q

Verse: 31 
Halfverse: A    
sa evam ukta upādʰyāyeneṣṭaṃ deśaṃ jagāma
   
sa\ evam ukta\ upādʰyāyena_iṣṭaṃ deśaṃ jagāma /31/ ՙ

Verse: 32 
Halfverse: A    
atʰāparaḥ śiṣyas tasyaivāyodasya daumyasyopamanyur nāma
   
atʰa_aparaḥ śiṣyas tasya_eva_āyodasya daumyasya_upamanyur nāma /32/ q

Verse: 33 
Halfverse: A    
tam upādʰyāyaḥ preṣayām āsa
   
tam upādʰyāyaḥ preṣayām āsa /
Halfverse: B    
vatsopamanyo rakṣasveti
   
vatsa_upamanyo gā\ rakṣasva_iti /33/ q

Verse: 34 
Halfverse: A    
sa upādʰyāya vacanād arakṣad gāḥ
   
sa\ upādʰyāya vacanād arakṣad gāḥ /
Halfverse: B    
sa cāhani rakṣitvā divasakṣaye 'bʰyāgamyopādʰyāyasyāgrataḥ stʰitvā namaś cakre
   
sa ca_ahani gā\ rakṣitvā divasa-kṣaye_abʰyāgamya_upādʰyāyasya_agrataḥ stʰitvā namaś cakre /34/ q

Verse: 35 
Halfverse: A    
tam upādʰyāyaḥ pīvānam apaśyat
   
tam upādʰyāyaḥ pīvānam apaśyat /
Halfverse: B    
uvāca cainam
   
uvāca ca_enam /
Halfverse: C    
vatsopamanyo kena vr̥ttiṃ kalpayasi
   
vatsa_upamanyo kena vr̥ttiṃ kalpayasi /
Halfverse: D    
pīvān asi dr̥ḍʰam iti
   
pīvān asi dr̥ḍʰam iti /35/ q

Verse: 36 
Halfverse: A    
sa upādʰyāyaṃ pratyuvāca
   
sa\ upādʰyāyaṃ pratyuvāca /
Halfverse: B    
bʰaikṣeṇa vr̥ttiṃ kalpayāmīti
   
bʰaikṣeṇa vr̥ttiṃ kalpayāmi_iti /36/ q

Verse: 37 
Halfverse: A    
tam upādʰyāyaḥ pratyuvāca
   
tam upādʰyāyaḥ pratyuvāca /
Halfverse: B    
mamānivedya bʰaikṣaṃ nopayoktavyam iti
   
mama_anivedya bʰaikṣaṃ na_upayoktavyam iti /37/ q

Verse: 38 
Halfverse: A    
sa tatʰety uktvā punar arakṣad gāḥ
   
sa tatʰā_ity uktvā punar arakṣad gāḥ /
Halfverse: B    
rakṣitvā cāgamya tatʰaivopādʰyāyasyāgrataḥ stʰitvā namaś cakre
   
rakṣitvā ca_āgamya tatʰaiva_upādʰyāyasya_agrataḥ stʰitvā namaś cakre /38/ q

Verse: 39 
Halfverse: A    
tam upādʰyāyas tatʰāpi pīvānam eva dr̥ṣṭvovāca
   
tam upādʰyāyas tatʰā_api pīvānam eva dr̥ṣṭvā_uvāca /
Halfverse: B    
vatsopamanyo sarvam aśeṣatas te bʰaikṣaṃ gr̥hṇāmi
   
vatsa_upamanyo sarvam aśeṣatas te bʰaikṣaṃ gr̥hṇāmi /
Halfverse: C    
kenedānīṃ vr̥ttiṃ kalpayasīti
   
kena_idānīṃ vr̥ttiṃ kalpayasi_iti /39/ q

Verse: 40 
Halfverse: A    
sa evam ukta upādʰyāyena pratyuvāca
   
sa\ evam ukta\ upādʰyāyena pratyuvāca /
Halfverse: B    
bʰagavate nivedya pūrvam aparaṃ carāmi
   
bʰagavate nivedya pūrvam aparaṃ carāmi /
Halfverse: C    
tena vr̥ttiṃ kalpayāmīti
   
tena vr̥ttiṃ kalpayāmi_iti /40/ q

Verse: 41 
Halfverse: A    
tam upādʰyāyaḥ pratyuvāca
   
tam upādʰyāyaḥ pratyuvāca /
Halfverse: B    
naiṣā nyāyyā guruvr̥ttiḥ
   
na_eṣā nyāyyā guru-vr̥ttiḥ /
Halfverse: C    
anyeṣām api vr̥ttyuparodʰaṃ karoṣy evaṃ vartamānaḥ
   
anyeṣām api vr̥tty-uparodʰaṃ karoṣy evaṃ vartamānaḥ /
Halfverse: D    
lubdʰo 'sīti
   
lubdʰo_asi_iti /41/ q

Verse: 42 
Halfverse: A    
sa tatʰety uktvā arakṣat
   
sa\ tatʰā_ity uktvā gā\ arakṣat /
Halfverse: B    
rakṣitvā ca punar upādʰyāya gr̥ham āgamyopādʰyāyasyāgrataḥ stʰitvā namaś cakre
   
rakṣitvā\ ca punar upādʰyāya gr̥ham āgamya_upādʰyāyasya_agrataḥ stʰitvā namaś cakre /42/ ՙ

Verse: 43 
Halfverse: A    
tam upādʰyāyas tatʰāpi pīvānam eva dr̥ṣṭvā punar uvāca
   
tam upādʰyāyas tatʰā_api pīvānam eva dr̥ṣṭvā punar uvāca /
Halfverse: B    
ahaṃ te sarvaṃ bʰaikṣaṃ gr̥hṇāmi na cānyac carasi
   
ahaṃ te sarvaṃ bʰaikṣaṃ gr̥hṇāmi na ca_anyac carasi /
Halfverse: C    
pīvān asi
   
pīvān asi /
Halfverse: D    
kena vr̥ttiṃ kalpayasīti
   
kena vr̥ttiṃ kalpayasi_iti /43/ q

Verse: 44 
Halfverse: A    
sa upādʰyāyaṃ pratyuvāca
   
sa\ upādʰyāyaṃ pratyuvāca /
Halfverse: B    
bʰo etāsāṃ gavāṃ payasā vr̥ttiṃ kalpayāmīti
   
bʰo\ etāsāṃ gavāṃ payasā vr̥ttiṃ kalpayāmi_iti /44/ q

Verse: 45 
Halfverse: A    
tam upādʰyāyaḥ pratyuvāca
   
tam upādʰyāyaḥ pratyuvāca /
Halfverse: B    
naitan nyāyyaṃ paya upayoktuṃ bʰavato mayānanujñātam iti
   
na_etan nyāyyaṃ paya\ upayoktuṃ bʰavato mayā_ananujñātam iti /45/ q

Verse: 46 
Halfverse: A    
sa tatʰeti pratijñāya rakṣitvā punar upādʰyāya gr̥hān etya puror agrataḥ stʰitvā namaś cakre
   
sa tatʰā_iti pratijñāya rakṣitvā punar upādʰyāya gr̥hān etya puror agrataḥ stʰitvā namaś cakre /46/ q

Verse: 47 
Halfverse: A    
tam upādʰyāyaḥ pīvānam evāpaśyat
   
tam upādʰyāyaḥ pīvānam eva_apaśyat /
Halfverse: B    
uvāca cainam
   
uvāca ca_enam /
Halfverse: C    
bʰaikṣaṃ nāśnāsi na cānyac carasi
   
bʰaikṣaṃ na_aśnāsi na ca_anyac carasi /
Halfverse: D    
payo na pibasi
   
payo na pibasi /
Halfverse: E    
pīvān asi
   
pīvān asi /
Halfverse: F    
kena vr̥ttiṃ kalpayasīti
   
kena vr̥ttiṃ kalpayasi_iti /47/ q

Verse: 48 
Halfverse: A    
sa evam ukta upādʰyāyaṃ pratyuvāca
   
sa\ evam ukta\ upādʰyāyaṃ pratyuvāca /
Halfverse: B    
bʰoḥ pʰenaṃ pibāmi yam ime vatsā mātr̥̄ṇāṃ stanaṃ pibanta udgirantīti
   
bʰoḥ pʰenaṃ pibāmi yam ime vatsā mātr̥̄ṇāṃ stanaṃ pibanta\ udgiranti_iti /48/ q

Verse: 49 
Halfverse: A    
tam upādʰyāyaḥ pratyuvāca
   
tam upādʰyāyaḥ pratyuvāca /
Halfverse: B    
ete tvad anukampayā guṇavanto vatsāḥ prabʰūtataraṃ pʰenam udgiranti
   
ete tvad anukampayā guṇavanto vatsāḥ prabʰūtataraṃ pʰenam udgiranti /
Halfverse: C    
tad evam api vatsānāṃ vr̥ttyuparodʰaṃ karoṣy evaṃ vartamānaḥ
   
tad evam api vatsānāṃ vr̥tty-uparodʰaṃ karoṣy evaṃ vartamānaḥ /
Halfverse: D    
pʰenam api bʰavān na pātum arhatīti
   
pʰenam api bʰavān na pātum arhati_iti /49/ q

Verse: 50 
Halfverse: A    
sa tatʰeti pratijñāya nirāhāras arakṣat
   
sa tatʰā_iti pratijñāya nirāhāras gā\ arakṣat /
Halfverse: B    
tatʰā pratiṣiddʰo bʰaikṣaṃ nāśnāti na cānyac carati
   
tatʰā pratiṣiddʰo bʰaikṣaṃ na_aśnāti na ca_anyac carati /
Halfverse: C    
payo na pibati
   
payo na pibati /
Halfverse: D    
pʰenaṃ nopayuṅkte
   
pʰenaṃ na_upayuṅkte /50/ q

Verse: 51 
Halfverse: A    
sa kadā cid araṇye kṣudʰārto 'rkapatrāṇy abʰakṣayat
   
sa kadācid araṇye kṣudʰā_ārto_ _arka-patrāṇy abʰakṣayat /51/ q

Verse: 52 
Halfverse: A    
sa tair arkapatrair bʰakṣitaiḥ kṣāra kaṭūṣṇa vipākibʰiś cakṣuṣy upahato 'ndʰo 'bʰavat
   
sa tair arka-patrair bʰakṣitaiḥ kṣāra kaṭu_uṣṇa vipākibʰiś cakṣuṣy upahato_andʰo_abʰavat /
Halfverse: B    
so 'ndʰo 'pi caṅkramyamāṇaḥ kūpe 'patat
   
so_andʰo_api caṅkramyamāṇaḥ kūpe_apatat /52/ q

Verse: 53 
Halfverse: A    
atʰa tasminn anāgaccʰaty upādʰyāyaḥ śiṣyān avocat
   
atʰa tasminn anāgaccʰaty upādʰyāyaḥ śiṣyān avocat /
Halfverse: B    
mayopamanyuḥ sarvataḥ pratiṣiddʰaḥ
   
mayā_upamanyuḥ sarvataḥ pratiṣiddʰaḥ /
Halfverse: C    
sa niyataṃ kupitaḥ
   
sa niyataṃ kupitaḥ /
Halfverse: D    
tato nāgaccʰati ciragataś ceti
   
tato na_āgaccʰati cira-gataś ca_iti /53/ q

Verse: 54 
Halfverse: A    
sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre
   
sa\ evam uktvā gatvā_araṇyam upamanyor āhvānaṃ cakre /
Halfverse: B    
bʰo upamanyo kvāsi
   
bʰo\ upamanyo kva_asi /
Halfverse: C    
vatsaihīti
   
vatsa_ehi_iti /54/ q

Verse: 55 
Halfverse: A    
sa tadāhvānam upādʰyāyāc cʰrutvā pratyuvācoccaiḥ
   
sa tad-āhvānam upādʰyāyāt śrutvā pratyuvāca_uccaiḥ /
Halfverse: B    
ayam asmi bʰo upādʰyāya kūpe patita iti
   
ayam asmi bʰo\ upādʰyāya kūpe patita\ iti /55/ q

Verse: 56 
Halfverse: A    
tam upādʰyāyaḥ pratyuvāca
   
tam upādʰyāyaḥ pratyuvāca /
Halfverse: B    
katʰam asi kūpe patita iti
   
katʰam asi kūpe patita iti /56/ q

Verse: 57 
Halfverse: A    
sa taṃ pratyuvāca
   
sa taṃ pratyuvāca /
Halfverse: B    
arkapatrāṇi bʰakṣayitvāndʰī bʰūto 'smi
   
arka-patrāṇi bʰakṣayitvā_andʰī bʰūto_asmi /
Halfverse: C    
ataḥ kūpe patita iti
   
ataḥ kūpe patita\ iti /57/ q

Verse: 58 
Halfverse: A    
tam upādʰyāyaḥ pratyuvāca
   
tam upādʰyāyaḥ pratyuvāca /
Halfverse: B    
aśvinau stuhi
   
aśvinau stuhi /
Halfverse: C    
tau tvāṃ cakṣuṣmantaṃ kariṣyato deva bʰiṣajāv iti
   
tau tvāṃ cakṣuṣmantaṃ kariṣyato deva bʰiṣajāv iti /58/ q

Verse: 59 
Halfverse: A    
sa evam ukta upādʰyāyena stotuṃ pracakrame devāv aśvinau vāgbʰir r̥gbʰiḥ
   
sa\ evam ukta\ upādʰyāyena stotuṃ pracakrame devāv aśvinau vāgbʰir r̥gbʰiḥ /59/ q


Verse: 60 
Halfverse: a    
prapūrvagau pūrvajau citrabʰānū; girā śaṃsāmi tapanāv anantau
   
pra-pūrvagau pūrvajau citra-bʰānū   girā śaṃsāmi tapanāv anantau / q
Halfverse: c    
divyau suparṇau virajau vimānāv; adʰikṣiyantau bʰuvanāni viśvā
   
divyau suparṇau virajau vimānāv   adʰikṣiyantau bʰuvanāni viśvā /60/

Verse: 61 
Halfverse: a    
hiraṇmayau śakunī sāmparāyau; nāsatya dasrau sunasau vaijayantau
   
hiraṇmayau śakunī sāmparāyau   nāsatya dasrau sunasau vaijayantau / q
Halfverse: c    
śukraṃ vayantau tarasā suvemāv; abʰi vyayantāv asitaṃ vivasvat
   
śukraṃ vayantau tarasā suvemāv   abʰi vyayantāv asitaṃ vivasvat /61/

Verse: 62 
Halfverse: a    
grastāṃ suparṇasya balena vartikām; amuñcatām aśvinau saubʰagāya
   
grastāṃ suparṇasya balena vartikām   amuñcatām aśvinau saubʰagāya / q
Halfverse: c    
tāvat suvr̥ttāv anamanta māyayā; sattamā aruṇā udāvahan
   
tāvat suvr̥ttāv anamanta māyayā   sattamā gā\ aruṇā\ udāvahan /62/ ՙ

Verse: 63 
Halfverse: a    
ṣaṣṭiś ca gāvas triśatāś ca dʰenava; ekaṃ vatsaṃ suvate taṃ duhanti
   
ṣaṣṭiś ca gāvas triśatāś ca dʰenava   ekaṃ vatsaṃ suvate taṃ duhanti /
Halfverse: c    
nānā goṣṭʰā vihitā ekadohanās; tāv aśvinau duhato gʰarmam uktʰyam
   
nānā goṣṭʰā vihitā\ eka-dohanās   tāv aśvinau duhato gʰarmam uktʰyam /63/ q

Verse: 64 
Halfverse: a    
ekāṃ nābʰiṃ saptaśatā arāḥ śritāḥ; pradʰiṣv anyā viṃśatir arpitā arāḥ
   
ekāṃ nābʰiṃ sapta-śatā\ arāḥ śritāḥ   pradʰiṣv anyā viṃśatir arpitā\ arāḥ /
Halfverse: c    
anemi cakraṃ parivartate 'jaraṃ; māyāśvinau samanakti carṣaṇī
   
anemi cakraṃ parivartate_ajaraṃ   māyā_aśvinau samanakti carṣaṇī /64/ q

Verse: 65 
Halfverse: a    
ekaṃ cakraṃ vartate dvādaśāraṃ; pradʰi ṣaṇ ṇābʰim ekākṣam amr̥tasya dʰāraṇam {!}
   
ekaṃ cakraṃ vartate dvādaśa_araṃ   pradʰi ṣaṇ ṇābʰim eka_akṣam amr̥tasya dʰāraṇam / q {!}
Halfverse: c    
yasmin devā adʰi viśve viṣaktās; tāv aśvinau muñcato viṣīdatam
   
yasmin devā\ adʰi viśve viṣaktās   tāv aśvinau muñcato viṣīdatam /65/ q

Verse: 66 
Halfverse: a    
aśvināv indram amr̥taṃ vr̥ttabʰūyau; tirodʰattām aśvinau dāsapatnī
   
aśvināv indram amr̥taṃ vr̥tta-bʰūyau   tirodʰattām aśvinau dāsa-patnī / q
Halfverse: c    
bʰittvā girim aśvinau gām udācarantau; tad vr̥ṣṭam ahnā pratʰitā valasya
   
bʰittvā girim aśvinau gām udācarantau   tad vr̥ṣṭam ahnā pratʰitā valasya /66/ q

Verse: 67 
Halfverse: a    
yuvāṃ diśo janayatʰo daśāgre; samānaṃ mūrdʰni ratʰayā viyanti
   
yuvāṃ diśo janayatʰo daśa_agre   samānaṃ mūrdʰni ratʰayā viyanti /
Halfverse: c    
tāsāṃ yātam r̥ṣayo 'nuprayānti; devā manuṣyāḥ kṣitim ācaranti
   
tāsāṃ yātam r̥ṣayo_anuprayānti   devā manuṣyāḥ kṣitim ācaranti /67/ ՙ

Verse: 68 
Halfverse: a    
yuvāṃ varṇān vikurutʰo viśvarūpāṃs; te 'dʰikṣiyanti bʰuvanāni viśvā
   
yuvāṃ varṇān vikurutʰo viśva-rūpāṃs   te_adʰikṣiyanti bʰuvanāni viśvā / q
Halfverse: c    
te bʰānavo 'py anusr̥tāś caranti; devā manuṣyāḥ kṣitim ācaranti
   
te bʰānavo_apy anusr̥tāś caranti   devā manuṣyāḥ kṣitim ācaranti /68/

Verse: 69 
Halfverse: a    
tau nāsatyāv aśvināv āmahe vāṃ; srajaṃ ca yāṃ bibʰr̥tʰaḥ puṣkarasya
   
tau nāsatyāv aśvināv āmahe vāṃ   srajaṃ ca yāṃ bibʰr̥tʰaḥ puṣkarasya /
Halfverse: c    
tau nāsatyāv amr̥tāvr̥tāvr̥dʰāv; r̥te devās tat prapadena sūte
   
tau nāsatyāv amr̥ta_āvr̥ta_āvr̥dʰāv   r̥te devās tat prapadena sūte /69/ q

Verse: 70 
Halfverse: a    
mukʰena garbʰaṃ labʰatāṃ yuvānau; gatāsur etat prapadena sūte
   
mukʰena garbʰaṃ labʰatāṃ yuvānau   gata_asur etat prapadena sūte /
Halfverse: c    
sadyo jāto mātaram atti garbʰas tāv; aśvinau muñcatʰo jīvase gāḥ
   
sadyo jāto mātaram atti garbʰas tāv   aśvinau muñcatʰo jīvase gāḥ /70/


Verse: 71 
Halfverse: A    
evaṃ tenābʰiṣṭutāv aśvināv ājagmatuḥ
   
evaṃ tena_abʰiṣṭutāv aśvināv ājagmatuḥ /
Halfverse: B    
āhatuś cainam
   
āhatuś ca_enam /
Halfverse: C    
prītau svaḥ
   
prītau svaḥ /
Halfverse: D    
eṣa te 'pūpaḥ
   
eṣa te_apūpaḥ /
Halfverse: E    
aśānainam iti
   
aśāna_enam iti /71/ q

Verse: 72 
Halfverse: A    
sa evam utaḥ pratyuvāca
   
sa\ evam utaḥ pratyuvāca /
Halfverse: B    
nānr̥tam ūcatur bʰavantau
   
na_anr̥tam ūcatur bʰavantau /
Halfverse: C    
na tv aham etam apūpam upayoktum utsahe anivedya gurava iti
   
na tv aham etam apūpam upayoktum utsahe\ anivedya gurava\ iti /72/ q

Verse: 73 
Halfverse: A    
tatas tam aśvināv ūcatuḥ
   
tatas tam aśvināv ūcatuḥ /
Halfverse: B    
āvābʰyāṃ purastād bʰavata upādʰyāyenaivam evābʰiṣṭutābʰyām apūpaḥ prītābʰyāṃ dattaḥ
   
āvābʰyāṃ purastād bʰavata upādʰyāyena_evam eva_abʰiṣṭutābʰyām apūpaḥ prītābʰyāṃ dattaḥ /
Halfverse: C    
upayuktaś ca sa tenānivedya gurave
   
upayuktaś ca sa tena_anivedya gurave /
Halfverse: D    
tvam api tatʰaiva kuruṣva yatʰā kr̥tam upādʰyāyeneti
   
tvam api tatʰaiva kuruṣva yatʰā kr̥tam upādʰyāyena_iti /73/ q

Verse: 74 
Halfverse: A    
sa evam uktaḥ punar eva pratyuvācaitau
   
sa\ evam uktaḥ punar eva pratyuvāca_etau /
Halfverse: B    
pratyanunaye bʰavantāv aśvinau
   
pratyanunaye bʰavantāv aśvinau /
Halfverse: C    
notsahe 'ham anivedyopādʰyāyāyopayoktum iti
   
na_utsahe_aham anivedya_upādʰyāyāya_upayoktum iti /74/ ՙ

Verse: 75 
Halfverse: A    
tam aśvināv āhatuḥ
   
tam aśvināv āhatuḥ /
Halfverse: B    
prītau svas tavānayā guruvr̥ttyā
   
prītau svas tava_anayā guru-vr̥ttyā /
Halfverse: C    
upādʰyāyasya te kārṣṇāyasā dantāḥ
   
upādʰyāyasya te kārṣṇāyasā dantāḥ /
Halfverse: D    
bʰavato hiraṇmayā bʰaviṣyanti
   
bʰavato hiraṇmayā bʰaviṣyanti /
Halfverse: E    
cakṣuṣmāṃś ca bʰaviṣyasi
   
cakṣuṣmāṃś ca bʰaviṣyasi /
Halfverse: F    
śreyaś cāvāpsyasīti
   
śreyaś ca_avāpsyasi_iti /75/ q

Verse: 76 
Halfverse: A    
sa evam ukto 'śvibʰyāṃ labdʰacakṣur upādʰyāya sakāśam āgamyopādʰyāyam abʰivādyācacakṣe
   
sa\ evam ukto_aśvibʰyāṃ labdʰa-cakṣur upādʰyāya sakāśam āgamya_upādʰyāyam abʰivādya_ācacakṣe /
Halfverse: B    
sa cāsya prītimān abʰūt
   
sa ca_asya prītimān abʰūt /76/ q

Verse: 77 
Halfverse: A    
āha cainam
   
āha ca_enam /
Halfverse: B    
yatʰāśvināv āhatus tatʰā tvaṃ śreyo 'vāpsyasīti
   
yatʰā_aśvināv āhatus tatʰā tvaṃ śreyo_avāpsyasi_iti /
Halfverse: C    
sarve ca te vedāḥ pratibʰāsyantīti
   
sarve ca te vedāḥ pratibʰāsyanti_iti /77/ q

Verse: 78 
Halfverse: A    
eṣā tasyāpi parīkṣopamanyoḥ
   
eṣā tasya_api parīkṣā_upamanyoḥ /78/ q

Verse: 79 
Halfverse: A    
atʰāparaḥ śiṣyas tasyaivāyodasya dʰaumyasya vedo nāma
   
atʰa_aparaḥ śiṣyas tasya_eva_āyodasya dʰaumyasya vedo nāma /79/ q

Verse: 80 
Halfverse: A    
tam upādʰyāyaḥ saṃdideśa
   
tam upādʰyāyaḥ saṃdideśa /
Halfverse: B    
vatsa veda ihāsyatām
   
vatsa veda\ iha_āsyatām /
Halfverse: C    
bʰavatā madgr̥he kaṃ cit kālaṃ śuśrūṣamāṇena bʰavitavyam
   
bʰavatā mad-gr̥he kaṃcit kālaṃ śuśrūṣamāṇena bʰavitavyam /
Halfverse: D    
śreyas te bʰaviṣyatīti
   
śreyas te bʰaviṣyati_iti /80/ q

Verse: 81 
Halfverse: A    
sa tatʰety uktvā guru kule dīrgʰakālaṃ guruśuśrūṣaṇaparo 'vasat
   
sa tatʰā_ity uktvā guru kule dīrgʰa-kālaṃ guru-śuśrūṣaṇa-paro_avasat /
Halfverse: B    
gaur iva nityaṃ guruṣu dʰūrṣu niyujyamānaḥ śītoṣṇakṣut tr̥ṣṇā duḥkʰasahaḥ sarvatrāpratikūlaḥ
   
gaur iva nityaṃ guruṣu dʰūrṣu niyujyamānaḥ śīta_uṣṇa-kṣut tr̥ṣṇā duḥkʰa-sahaḥ sarvatra_apratikūlaḥ /81/ q

Verse: 82 
Halfverse: A    
tasya mahatā kālena guruḥ paritoṣaṃ jagāma
   
tasya mahatā kālena guruḥ paritoṣaṃ jagāma /
Halfverse: B    
tatparitoṣāc ca śreyaḥ sarvajñatāṃ cāvāpa
   
tat-paritoṣāc ca śreyaḥ sarvajñatāṃ ca_avāpa /
Halfverse: C    
eṣā tasyāpi parīkṣā vedasya
   
eṣā tasya_api parīkṣā vedasya /82/ q

Verse: 83 
Halfverse: A    
sa upādʰyāyenānujñātaḥ samāvr̥ttas tasmād guru kulavāsād gr̥hāśramaṃ pratyapadyata
   
sa\ upādʰyāyena_anujñātaḥ samāvr̥ttas tasmād guru kula-vāsād gr̥ha_āśramaṃ pratyapadyata /
Halfverse: B    
tasyāpi svagr̥he vasatas trayaḥ śiṣyā babʰūvuḥ
   
tasya_api sva-gr̥he vasatas trayaḥ śiṣyā babʰūvuḥ /83/ q

Verse: 84 
Halfverse: A    
sa śiṣyān na kiṃ cid uvāca
   
sa śiṣyān na kiṃcid uvāca /
Halfverse: B    
karma kriyatāṃ guruśuśrūṣā veti
   
karma kriyatāṃ guru-śuśrūṣā _iti /
Halfverse: C    
duḥkʰābʰijño hi guru kulavāsasya śiṣyān parikleśena yojayituṃ neyeṣa
   
duḥkʰa_abʰijño hi guru kula-vāsasya śiṣyān parikleśena yojayituṃ na_iyeṣa /84/ q

Verse: 85 
Halfverse: A    
atʰa kasya cit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaś ca kṣatriyāv upetyopādʰyāyaṃ varayāṃ cakratuḥ
   
atʰa kasyacit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaś ca kṣatriyāv upetya_upādʰyāyaṃ varayāṃ cakratuḥ /85/ q

Verse: 86 
Halfverse: A    
sa kadā cid yājya kāryeṇābʰiprastʰita uttaṅkaṃ nāma śiṣyaṃ niyojayām āsa
   
sa kadācid yājya kāryeṇa_abʰiprastʰita uttaṅkaṃ nāma śiṣyaṃ niyojayām āsa / q
Halfverse: B    
bʰo uttaṅka yat kiṃ cid asmad gr̥he parihīyate yad iccʰāmy aham aparihīṇaṃ bʰavatā kriyamāṇam iti
   
bʰo\ uttaṅka yat kiṃcid asmad gr̥he parihīyate yad iccʰāmy aham aparihīṇaṃ bʰavatā kriyamāṇam iti /86/ q

Verse: 87 
Halfverse: A    
sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma
   
sa\ evaṃ pratisamādiśya_uttaṅkaṃ vedaḥ pravāsaṃ jagāma /87/ q

Verse: 88 
Halfverse: A    
atʰottaṅko guruśuśrūṣur guru niyogam anutiṣṭʰamānas tatra guru kule vasati sma
   
atʰa_uttaṅko guru-śuśrūṣur guru niyogam anutiṣṭʰamānas tatra guru kule vasati sma /88/ q

Verse: 89 
Halfverse: A    
sa vasaṃs tatropādʰyāya strībʰiḥ sahitābʰir āhūyoktaḥ
   
sa vasaṃs tatra_upādʰyāya strībʰiḥ sahitābʰir āhūya_uktaḥ /
Halfverse: B    
upādʰyāyinī te r̥tumatī {!}
   
upādʰyāyinī te r̥tumatī / {!}
Halfverse: C    
upādʰyāyaś ca proṣitaḥ
   
upādʰyāyaś ca proṣitaḥ /
Halfverse: D    
asyā yatʰāyam r̥tur vandʰyo na bʰavati tatʰā kriyatām
   
asyā yatʰā_ayam r̥tur vandʰyo na bʰavati tatʰā kriyatām /
Halfverse: E    
etad viṣīdatīti
   
etad viṣīdati_iti /89/ q

Verse: 90 
Halfverse: A    
sa evam uktas tāḥ striyaḥ pratyuvāca
   
sa\ evam uktas tāḥ striyaḥ pratyuvāca /
Halfverse: B    
na mayā strīṇāṃ vacanād idam akāryaṃ kāryam
   
na mayā strīṇāṃ vacanād idam akāryaṃ kāryam /
Halfverse: C    
na hy aham upādʰyāyena saṃdiṣṭaḥ
   
na hy aham upādʰyāyena saṃdiṣṭaḥ /
Halfverse: D    
akāryam api tvayā kāryam iti
   
akāryam api tvayā kāryam iti /90/ q

Verse: 91 
Halfverse: A    
tasya punar upādʰyāyaḥ kālāntareṇa gr̥hān upajagāma tasmāt pravāsāt
   
tasya punar upādʰyāyaḥ kāla_antareṇa gr̥hān upajagāma tasmāt pravāsāt /
Halfverse: B    
sa tadvr̥ttaṃ tasyāśeṣam upalabʰya prītimān abʰūt
   
sa tad-vr̥ttaṃ tasya_aśeṣam upalabʰya prītimān abʰūt /91/ q

Verse: 92 
Halfverse: A    
uvāca cainam
   
uvāca ca_enam /
Halfverse: B    
vatsottaṅka kiṃ te priyaṃ karavāṇīti
   
vatsa_uttaṅka kiṃ te priyaṃ karavāṇi_iti /
Halfverse: C    
dʰarmato hi śuśrūṣito 'smi bʰavatā
   
dʰarmato hi śuśrūṣito_ _asmi bʰavatā /
Halfverse: D    
tena prītiḥ paraspareṇa nau saṃvr̥ddʰā
   
tena prītiḥ paraspareṇa nau saṃvr̥ddʰā /
Halfverse: E    
tad anujāne bʰavantam
   
tad anujāne bʰavantam /
Halfverse: F    
sarvām eva siddʰiṃ prāpsyasi
   
sarvām eva siddʰiṃ prāpsyasi /
Halfverse: G    
gamyatām iti
   
gamyatām iti /92/ q

Verse: 93 
Halfverse: A    
sa evam uktaḥ pratyuvāca
   
sa\ evam uktaḥ pratyuvāca /
Halfverse: B    
kiṃ te priyaṃ karavāṇīti
   
kiṃ te priyaṃ karavāṇi_iti /
Halfverse: C    
evaṃ hy āhuḥ
   
evaṃ hy āhuḥ /93/ q

Verse: 94 
Halfverse: A    
yaś cādʰarmeṇa vibrūyād yaś cādʰarmeṇa pr̥ccʰati
   
yaś ca_adʰarmeṇa vibrūyād yaś ca_adʰarmeṇa pr̥ccʰati /

Verse: 95 
Halfverse: A    
tayor anyataraḥ praiti vidveṣaṃ cādʰigaccʰati
   
tayor anyataraḥ praiti vidveṣaṃ ca_adʰigaccʰati /95/
Halfverse: B    
so 'ham anujñāto bʰavatā iccʰāmīṣṭaṃ te gurvartʰam upahartum iti
   
so_aham anujñāto bʰavatā iccʰāmi_iṣṭaṃ te gurv-artʰam upahartum iti /95/ q

Verse: 96 
Halfverse: A    
tenaivam ukta upādʰyāyaḥ pratyuvāca
   
tena_evam ukta\ upādʰyāyaḥ pratyuvāca /
Halfverse: B    
vatsottaṅka uṣyatāṃ tāvad iti
   
vatsa_uttaṅka\ uṣyatāṃ tāvad iti /96/ q

Verse: 97 
Halfverse: A    
sa kadā cit tam upādʰyāyam āhottaṅkaḥ
   
sa kadācit tam upādʰyāyam āha_uttaṅkaḥ /
Halfverse: B    
ājñāpayatu bʰavān
   
ājñāpayatu bʰavān /
Halfverse: C    
kiṃ te priyam upaharāmi gurvartʰam iti
   
kiṃ te priyam upaharāmi gurv-artʰam iti /97/ q

Verse: 98 
Halfverse: A    
tam upādʰyāyaḥ pratyuvāca
   
tam upādʰyāyaḥ pratyuvāca /
Halfverse: B    
vatsottaṅka bahuśo māṃ codayasi gurvartʰam upahareyam iti
   
vatsa_uttaṅka bahuśo māṃ codayasi gurv-artʰam upahareyam iti /
Halfverse: C    
tad gaccʰa
   
tad gaccʰa /
Halfverse: D    
enāṃ praviśyopādʰyāyanīṃ pr̥ccʰa kim upaharāmīti
   
enāṃ praviśya_upādʰyāyanīṃ pr̥ccʰa kim upaharāmi_iti /
Halfverse: E    
eṣā yad bravīti tad upaharasveti
   
eṣā yad bravīti tad upaharasva_iti /98/ q

Verse: 99 
Halfverse: A    
sa evam uktopādʰyāyenopādʰyāyinīm apr̥ccʰat
   
sa\ evam ukta_upādʰyāyena_upādʰyāyinīm apr̥ccʰat /
Halfverse: B    
bʰavaty upādʰyāyenāsmy anujñāto gr̥haṃ gantum
   
bʰavaty upādʰyāyena_asmy anujñāto gr̥haṃ gantum /
Halfverse: C    
tad iccʰāmīṣṭaṃ te gurvartʰam upahr̥tyānr̥ṇo gantum
   
tad iccʰāmi_iṣṭaṃ te gurv-artʰam upahr̥tya_anr̥ṇo gantum /
Halfverse: D    
tad ājñāpayatu bʰavatī
   
tad ājñāpayatu bʰavatī /
Halfverse: E    
kim upaharāmi gurvartʰam iti
   
kim upaharāmi gurv-artʰam iti /99/ q

Verse: 100 
Halfverse: A    
saivam uktopādʰyāyiny uttaṅkaṃ pratyuvāca
   
_evam uktā_upādʰyāyiny uttaṅkaṃ pratyuvāca /
Halfverse: B    
gaccʰa pauṣyaṃ rājānam
   
gaccʰa pauṣyaṃ rājānam /
Halfverse: C    
bʰikṣasva tasya kṣatriyayā pinaddʰe kuṇḍale
   
bʰikṣasva tasya kṣatriyayā pinaddʰe kuṇḍale /
Halfverse: D    
te ānayasva {!!}
   
te ānayasva / {!!}
Halfverse: E    
itaś caturtʰe 'hani puṇyakaṃ bʰavitā
   
itaś caturtʰe_ahani puṇyakaṃ bʰavitā /
Halfverse: F    
tābʰyām ābaddʰābʰyāṃ brāhmaṇān pariveṣṭum iccʰāmi
   
tābʰyām ābaddʰābʰyāṃ brāhmaṇān pariveṣṭum iccʰāmi /
Halfverse: G    
śobʰamānā yatʰā tābʰyāṃ kuṇḍalābʰyāṃ tasminn ahani saṃpādayasva
   
śobʰamānā yatʰā tābʰyāṃ kuṇḍalābʰyāṃ tasminn ahani saṃpādayasva /
Halfverse: H    
śreyo hi te syāt kṣaṇaṃ kurvata iti
   
śreyo hi te syāt kṣaṇaṃ kurvata iti /100/ q

Verse: 101 
Halfverse: A    
sa evam ukta upādʰyāyinyā prātiṣṭʰatottaṅkaḥ
   
sa\ evam ukta\ upādʰyāyinyā prātiṣṭʰata_uttaṅkaḥ /
Halfverse: B    
sa patʰi gaccʰann apaśyad r̥ṣabʰam atipramāṇaṃ tam adʰirūḍʰaṃ ca puruṣam atipramāṇam eva
   
sa patʰi gaccʰann apaśyad r̥ṣabʰam atipramāṇaṃ tam adʰirūḍʰaṃ ca puruṣam atipramāṇam eva /101/ q

Verse: 102 
Halfverse: A    
sa puruṣa uttaṅkam abʰyabʰāṣata
   
sa puruṣa\ uttaṅkam abʰyabʰāṣata /
Halfverse: B    
uttaṅkaitat purīṣam asya r̥ṣabʰasya bʰakṣasveti
   
uttaṅka_etat purīṣam asya r̥ṣabʰasya bʰakṣasva_iti /102/ q

Verse: 103 
Halfverse: A    
sa evam ukto naiccʰati
   
sa\ evam ukto na_aiccʰati /103/ q

Verse: 104 
Halfverse: A    
tam āha puruṣo bʰūyaḥ
   
tam āha puruṣo bʰūyaḥ /
Halfverse: B    
bʰakṣayasvottaṅka
   
bʰakṣayasva_uttaṅka /
Halfverse: C    
vicāraya
   
vicāraya /
Halfverse: D    
upādʰyāyenāpi te bʰakṣitaṃ pūrvam iti
   
upādʰyāyena_api te bʰakṣitaṃ pūrvam iti /104/ q

Verse: 105 
Halfverse: A    
sa evam ukto bāḍʰam ity uktvā tadā tad r̥ṣabʰasya purīṣaṃ mūtraṃ ca bʰakṣayitvottaṅkaḥ pratastʰe yatra sa kṣatriyaḥ pauṣyaḥ
   
sa\ evam ukto bāḍʰam ity uktvā tadā tad r̥ṣabʰasya purīṣaṃ mūtraṃ ca bʰakṣayitvā_uttaṅkaḥ pratastʰe yatra sa kṣatriyaḥ pauṣyaḥ /105/ q

Verse: 106 
Halfverse: A    
tam upetyāpaśyad uttaṅka āsīnam
   
tam upetya_apaśyad uttaṅka āsīnam /
Halfverse: B    
sa tam upetyāśīrbʰir abʰinandyovāca
   
sa tam upetya_āśīrbʰir abʰinandya_uvāca /
Halfverse: C    
artʰī bʰavantam upagato 'smīti
   
artʰī bʰavantam upagato_ _asmi_iti /106/ q

Verse: 107 
Halfverse: A    
sa enam abʰivādyovāca
   
sa\ enam abʰivādya_uvāca /
Halfverse: B    
bʰagavan pauṣyaḥ kʰalv aham
   
bʰagavan pauṣyaḥ kʰalv aham /
Halfverse: C    
kiṃ karavāṇīti
   
kiṃ karavāṇi_iti /107/ q

Verse: 108 
Halfverse: A    
tam uvācottaṅkaḥ
   
tam uvāca_uttaṅkaḥ /
Halfverse: B    
gurvartʰe kuṇḍalābʰyām artʰy āgato 'smīti ye te kṣatriyayā pinaddʰe kuṇḍale te bʰavān dātum arhatīti
   
gurv-artʰe kuṇḍalābʰyām artʰy āgato_asmi_iti ye te kṣatriyayā pinaddʰe kuṇḍale te bʰavān dātum arhati_iti /108/ q

Verse: 109 
Halfverse: A    
taṃ pauṣyaḥ pratyuvāca
   
taṃ pauṣyaḥ pratyuvāca /
Halfverse: B    
praviśyāntaḥpuraṃ kṣatriyā yācyatām iti
   
praviśya_antaḥpuraṃ kṣatriyā yācyatām iti /109/ q

Verse: 110 
Halfverse: A    
sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat
   
sa tena_evam uktaḥ praviśya_antaḥpuraṃ kṣatriyāṃ na_apaśyat /110/ q

Verse: 111 
Halfverse: A    
sa pauṣyaṃ punar uvāca
   
sa pauṣyaṃ punar uvāca /
Halfverse: B    
na yuktaṃ bʰavatā vayam anr̥tenopacaritum
   
na yuktaṃ bʰavatā vayam anr̥tena_upacaritum /
Halfverse: C    
na hi te kṣatriyāntaḥpure saṃnihitā
   
na hi te kṣatriyā_antaḥpure saṃnihitā /
Halfverse: D    
naināṃ paśyāmīti
   
na_enāṃ paśyāmi_iti /111/ q

Verse: 112 
Halfverse: A    
sa evam uktaḥ pauṣyas taṃ pratyuvāca
   
sa\ evam uktaḥ pauṣyas taṃ pratyuvāca /
Halfverse: B    
saṃprati bʰavān uccʰiṣṭaḥ
   
saṃprati bʰavān uccʰiṣṭaḥ /
Halfverse: C    
smara tāvat
   
smara tāvat /
Halfverse: D    
na hi kṣatriyā uccʰiṣṭenāśucinā śakyā draṣṭum
   
na hi kṣatriyā\ uccʰiṣṭena_aśucinā śakyā draṣṭum / q
Halfverse: E    
pativratātvād eṣā nāśucer darśanam upaitīti
   
pativratātvād eṣā na_aśucer darśanam upaiti_iti /112/ q

Verse: 113 
Halfverse: A    
atʰaivam ukta uttaṅkaḥ smr̥tvovāca
   
atʰa_evam ukta\ uttaṅkaḥ smr̥tvā_uvāca /
Halfverse: B    
asti kʰalu mayoccʰiṣṭenopaspr̥ṣṭaṃ śīgʰraṃ gaccʰatā ceti
   
asti kʰalu mayā_uccʰiṣṭena_upaspr̥ṣṭaṃ śīgʰraṃ gaccʰatā ca_iti /113/ q

Verse: 114 
Halfverse: A    
taṃ pauṣyaḥ pratyuvāca
   
taṃ pauṣyaḥ pratyuvāca /
Halfverse: B    
etat tad evaṃ hi
   
etat tad evaṃ hi /
Halfverse: C    
na gaccʰatopaspr̥ṣṭaṃ bʰavati na stʰiteneti
   
na gaccʰatā_upaspr̥ṣṭaṃ bʰavati na stʰitena_iti /114/ q

Verse: 115 
Halfverse: A    
atʰottaṅkas tatʰety uktvā prāṅmukʰa upaviśya suprakṣālita pāṇipādavadano 'śabdābʰir hr̥dayaṃgamābʰir adbʰir upaspr̥śya triḥ pītvā dviḥ pramr̥jya kʰāny adbʰir upaspr̥śyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat
   
atʰa_uttaṅkas tatʰā_ity uktvā prāṅ-mukʰa\ upaviśya suprakṣālita pāṇi-pāda-vadano_aśabdābʰir hr̥dayaṃ-gamābʰir adbʰir upaspr̥śya triḥ pītvā dviḥ pramr̥jya kʰāny adbʰir upaspr̥śya_antaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat /115/ q

Verse: 116 
Halfverse: A    
ca dr̥ṣṭvaivottaṅkam abʰyuttʰāyābʰivādyovāca
   
ca dr̥ṣṭvā_eva_uttaṅkam abʰyuttʰāya_abʰivādya_uvāca /
Halfverse: B    
svāgataṃ te bʰagavan
   
svāgataṃ te bʰagavan /
Halfverse: C    
ājñāpaya kiṃ karavāṇīti
   
ājñāpaya kiṃ karavāṇi_iti /116/ q

Verse: 117 
Halfverse: A    
sa tām uvāca
   
sa tām uvāca /
Halfverse: B    
ete kuṇḍale gurvartʰaṃ me bʰikṣite dātum arhasīti
   
ete kuṇḍale gurv-artʰaṃ me bʰikṣite dātum arhasi_iti /117/ q

Verse: 118 
Halfverse: A    
prītā tena tasya sadbʰāvena pātram ayam anatikramaṇīyaś ceti matvā te kuṇḍale avamucyāsmai prāyaccʰat
   
prītā tena tasya sad-bʰāvena pātram ayam anatikramaṇīyaś ca_iti matvā te kuṇḍale\ avamucya_asmai prāyaccʰat /118/ q

Verse: 119 
Halfverse: A    
āha cainam
   
āha ca_enam /
Halfverse: B    
ete kuṇḍale takṣako nāgarājaḥ prārtʰayati
   
ete kuṇḍale takṣako nāga-rājaḥ prārtʰayati /
Halfverse: C    
apramatto netum arhasīti
   
apramatto netum arhasi_iti /119/ q

Verse: 120 
Halfverse: A    
sa evam uktas tāṃ kṣatriyāṃ pratyuvāca
   
sa\ evam uktas tāṃ kṣatriyāṃ pratyuvāca /
Halfverse: B    
bʰavati sunirvr̥ttā bʰava
   
bʰavati sunirvr̥ttā bʰava /
Halfverse: C    
na māṃ śaktas takṣako nāgarājo dʰarṣayitum iti
   
na māṃ śaktas takṣako nāga-rājo dʰarṣayitum iti /120/ q

Verse: 121 
Halfverse: A    
sa evam uktvā tāṃ kṣatriyām āmantrya pauṣya sakāśam āgaccʰat
   
sa\ evam uktvā tāṃ kṣatriyām āmantrya pauṣya sakāśam āgaccʰat /121/ q

Verse: 122 
Halfverse: A    
sa taṃ dr̥ṣṭvovāca
   
sa taṃ dr̥ṣṭvā_uvāca /
Halfverse: B    
bʰoḥ pauṣya prīto 'smīti
   
bʰoḥ pauṣya prīto_asmi_iti /122/ q

Verse: 123 
Halfverse: A    
taṃ pauṣyaḥ pratyuvāca
   
taṃ pauṣyaḥ pratyuvāca /
Halfverse: B    
bʰagavaṃś cirasya pātram āsādyate
   
bʰagavaṃś cirasya pātram āsādyate /
Halfverse: C    
bʰavāṃś ca guṇavān atitʰiḥ
   
bʰavāṃś ca guṇavān atitʰiḥ /
Halfverse: D    
tat kariye śrāddʰam
   
tat kariye śrāddʰam /
Halfverse: E    
kṣaṇaḥ kriyatām iti
   
kṣaṇaḥ kriyatām iti /123/ q

Verse: 124 
Halfverse: A    
tam uttaṅkaḥ pratyuvāca
   
tam uttaṅkaḥ pratyuvāca /
Halfverse: B    
kr̥takṣaṇa evāsmi
   
kr̥ta-kṣaṇa\ eva_asmi /
Halfverse: C    
śīgʰram iccʰāmi yatʰopapannam annam upahr̥taṃ bʰavateti
   
śīgʰram iccʰāmi yatʰā_upapannam annam upahr̥taṃ bʰavatā_iti /124/ q

Verse: 125 
Halfverse: A    
sa tatʰety uktvā yatʰopapannenānnenainaṃ bʰojayām āsa
   
sa tatʰā_ity uktvā yatʰā_upapannena_annena_enaṃ bʰojayām āsa /125/ q

Verse: 126 
Halfverse: A    
atʰottaṅkaḥ śītam annaṃ sakeśaṃ dr̥ṣṭvāśucy etad iti matvā pauṣyam uvāca
   
atʰa_uttaṅkaḥ śītam annaṃ sakeśaṃ dr̥ṣṭvā_aśucy etad iti matvā pauṣyam uvāca /
Halfverse: B    
yasmān me aśucy annaṃ dadāsi tasmad andʰo bʰaviṣyasīti
   
yasmān me\ aśucy annaṃ dadāsi tasmad andʰo bʰaviṣyasi_iti /126/ q

Verse: 127 
Halfverse: A    
taṃ pauṣyaḥ pratyuvāca
   
taṃ pauṣyaḥ pratyuvāca /
Halfverse: B    
yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bʰaviṣyasīti
   
yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bʰaviṣyasi_iti /127/ q

Verse: 128 
Halfverse: A    
so 'tʰa pauṣyas tasyāśuci bʰāvam annasyāgamayām āsa
   
so_atʰa pauṣyas tasya_aśuci bʰāvam annasya_āgamayām āsa /128/ q

Verse: 129 
Halfverse: A    
atʰa tadannaṃ muktakeśyā striyopahr̥taṃ sakeśam aśuci matvottaṅkaṃ prasādayām āsa
   
atʰa tad-annaṃ mukta-keśyā striyā_upahr̥taṃ sakeśam aśuci matvā_uttaṅkaṃ prasādayām āsa /
Halfverse: B    
bʰagavann ajñānād etad annaṃ sakeśam upahr̥taṃ śītaṃ ca
   
bʰagavann ajñānād etad annaṃ sakeśam upahr̥taṃ śītaṃ ca /
Halfverse: C    
tat kṣāmaye bʰavantam
   
tat kṣāmaye bʰavantam /
Halfverse: D    
na bʰaveyam andʰa iti
   
na bʰaveyam andʰa\ iti /129/ q

Verse: 130 
Halfverse: A    
tam uttaṅkaḥ pratyuvāca
   
tam uttaṅkaḥ pratyuvāca /
Halfverse: B    
na mr̥ṣā bravīmi
   
na mr̥ṣā bravīmi /
Halfverse: C    
bʰūtvā tvam andʰo nacirād anandʰo bʰaviṣyasīti
   
bʰūtvā tvam andʰo nacirād anandʰo bʰaviṣyasi_iti /
Halfverse: D    
mamāpi śāpo na bʰaved bʰavatā datta iti
   
mama_api śāpo na bʰaved bʰavatā datta\ iti /130/ q

Verse: 131 
Halfverse: A    
taṃ pauṣyaḥ pratyuvāca
   
taṃ pauṣyaḥ pratyuvāca /
Halfverse: B    
nāhaṃ śaktaḥ śāpaṃ pratyādātum
   
na_ahaṃ śaktaḥ śāpaṃ pratyādātum /
Halfverse: C    
na hi me manyur adyāpy upaśamaṃ gaccʰati
   
na hi me manyur adya_apy upaśamaṃ gaccʰati /
Halfverse: D    
kiṃ caitad bʰavatā na jñāyate yatʰā
   
kiṃ ca_etad bʰavatā na jñāyate yatʰā /131/ q


Verse: 132 
Halfverse: a    
nāvanītaṃ hr̥dayaṃ brāhmaṇasya; vāci kṣuro nihitas tīkṣṇadʰāraḥ
   
nāvanītaṃ hr̥dayaṃ brāhmaṇasya   vāci kṣuro nihitas tīkṣṇa-dʰāraḥ /
Halfverse: c    
viparītam etad ubʰayaṃ kṣatriyasya; vān nāvanītī hr̥dayaṃ tīkṣṇadʰāram
   
viparītam etad ubʰayaṃ kṣatriyasya   vān nāvanītī hr̥dayaṃ tīkṣṇa-dʰāram /132/ q


Verse: 133 
Halfverse: A    
iti
   
iti /
Halfverse: B    
tad evaṃgate na śakto 'haṃ tīkṣṇahr̥dayatvāt taṃ śāpam anyatʰā kartum
   
tad evaṃ-gate na śakto_ _ahaṃ tīkṣṇa-hr̥dayatvāt taṃ śāpam anyatʰā kartum /
Halfverse: C    
gamyatām iti
   
gamyatām iti /133/ q

Verse: 134 
Halfverse: A    
tam uttaṅkaḥ pratyuvāca
   
tam uttaṅkaḥ pratyuvāca /
Halfverse: B    
bʰavatāham annasyāśuci bʰāvam āgamayya pratyanunītaḥ
   
bʰavatā_aham annasya_aśuci bʰāvam āgamayya pratyanunītaḥ /
Halfverse: C    
prāk ca te 'bʰihitam
   
prāk ca te_abʰihitam /
Halfverse: D    
yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bʰaviṣyasīti
   
yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bʰaviṣyasi_iti /
Halfverse: E    
duṣṭe cānne naiṣa mama śāpo bʰaviṣyatīti
   
duṣṭe ca_anne na_eṣa mama śāpo bʰaviṣyati_iti /134/ q

Verse: 135 
Halfverse: A    
sādʰayāmas tāvad ity uktvā prātiṣṭʰatottaṅkas te kuṇḍale gr̥hītvā
   
sādʰayāmas tāvad ity uktvā prātiṣṭʰata_uttaṅkas te kuṇḍale gr̥hītvā /135/ q

Verse: 136 
Halfverse: A    
so 'paśyat patʰi nagnaṃ śramaṇam āgaccʰantaṃ muhur muhur dr̥śyamānam adr̥śyamānaṃ ca
   
so_apaśyat patʰi nagnaṃ śramaṇam āgaccʰantaṃ muhur muhur dr̥śyamānam adr̥śyamānaṃ ca /
Halfverse: B    
atʰottaṅkas te kuṇḍale bʰūmau nikṣipyodakārtʰaṃ pracakrame
   
atʰa_uttaṅkas te kuṇḍale bʰūmau nikṣipya_udaka_artʰaṃ pracakrame /136/ q

Verse: 137 
Halfverse: A    
etasminn antare sa śramaṇas tvaramāṇa upasr̥tya te kuṇḍale gr̥hītvā prādravat
   
etasminn antare sa śramaṇas tvaramāṇa\ upasr̥tya te kuṇḍale gr̥hītvā prādravat /
Halfverse: B    
tam uttaṅko 'bʰisr̥tya jagrāha
   
tam uttaṅko_abʰisr̥tya jagrāha /
Halfverse: C    
sa tad rūpaṃ vihāya takṣaka rūpaṃ kr̥tvā sahasā dʰaraṇyāṃ vivr̥taṃ mahābilaṃ viveśa
   
sa tad rūpaṃ vihāya takṣaka rūpaṃ kr̥tvā sahasā dʰaraṇyāṃ vivr̥taṃ mahā-bilaṃ viveśa /137/ q

Verse: 138 
Halfverse: A    
praviśya ca nāgalokaṃ svabʰavanam agaccʰat
   
praviśya ca nāga-lokaṃ sva-bʰavanam agaccʰat /
Halfverse: B    
tam uttaṅko 'nvāviveśa tenaiva bilena
   
tam uttaṅko_anvāviveśa tena_eva bilena /
Halfverse: C    
praviśya ca nāgān astuvad ebʰiḥ ślokaiḥ
   
praviśya ca nāgān astuvad ebʰiḥ ślokaiḥ /138/ q


Verse: 139 
Halfverse: a    
ya airāvata rājānaḥ   sarpāḥ samitiśobʰanāḥ
   
ya\ airāvata rājānaḥ   sarpāḥ samiti-śobʰanāḥ /
Halfverse: c    
varṣanta iva jīmūtāḥ   savidyutpavaneritāḥ
   
varṣanta\ iva jīmūtāḥ   savidyut-pavana_īritāḥ /139/

Verse: 140 
Halfverse: a    
surūpāś ca virūpāś ca   tatʰā kalmāṣakuṇḍalāḥ
   
surūpāś ca virūpāś ca   tatʰā kalmāṣa-kuṇḍalāḥ /
Halfverse: c    
ādityavan nākapr̥ṣṭʰe   rejur airāvatodbʰavāḥ
   
ādityavan nāka-pr̥ṣṭʰe   rejur airāvata_udbʰavāḥ /140/

Verse: 141 
Halfverse: a    
bahūni nāgavartmāni   gaṅgāyās tīra uttare
   
bahūni nāga-vartmāni   gaṅgāyās tīra\ uttare / ՙ
Halfverse: c    
iccʰet ko 'rkāṃśu senāyāṃ   cartum airāvataṃ vinā
   
iccʰet ko_arka_aṃśu senāyāṃ   cartum airāvataṃ vinā /141/

Verse: 142 
Halfverse: a    
śatāny aśītir aṣṭau ca   sahasrāṇi ca viṃśatiḥ
   
śatāny aśītir aṣṭau ca   sahasrāṇi ca viṃśatiḥ /
Halfverse: c    
sarpāṇāṃ pragrahā yānti   dʰr̥tarāṣṭro yad ejati
   
sarpāṇāṃ pragrahā yānti   dʰr̥tarāṣṭro yad ejati /142/

Verse: 143 
Halfverse: a    
ye cainam upasarpanti   ye ca dūraṃ paraṃ gatāḥ
   
ye ca_enam upasarpanti   ye ca dūraṃ paraṃ gatāḥ /
Halfverse: c    
aham airāvata jyeṣṭʰabʰrātr̥bʰyo   'karavaṃ namaḥ
   
aham airāvata jyeṣṭʰa-bʰrātr̥bʰyo_   _akaravaṃ namaḥ /143/

Verse: 144 
Halfverse: a    
yasya vāsaḥ kurukṣetre   kʰāṇḍave cābʰavat sadā
   
yasya vāsaḥ kuru-kṣetre   kʰāṇḍave ca_abʰavat sadā /
Halfverse: c    
taṃ kādraveyam astauṣaṃ   kuṇḍalārtʰāya takṣakam
   
taṃ kādraveyam astauṣaṃ   kuṇḍala_artʰāya takṣakam /144/

Verse: 145 
Halfverse: a    
takṣakaś cāśvasenaś ca   nityaṃ sahacarāv ubʰau
   
takṣakaś ca_aśvasenaś ca   nityaṃ saha-carāv ubʰau /
Halfverse: c    
kurukṣetre nivasatāṃ   nadīm ikṣumatīm anu
   
kuru-kṣetre nivasatāṃ   nadīm ikṣumatīm anu /145/

Verse: 146 
Halfverse: a    
jagʰanyajas takṣakasya   śrutaseneti yaḥ śrutaḥ
   
jagʰanyajas takṣakasya   śrutasena_iti yaḥ śrutaḥ /
Halfverse: c    
avasadyo mahad dyumni   prārtʰayan nāgamukʰyatām
   
avasadyo mahad dyumni   prārtʰayan nāga-mukʰyatām /
Halfverse: e    
karavāṇi sadā cāhaṃ   namas tasmai mahātmane
   
karavāṇi sadā ca_ahaṃ   namas tasmai mahātmane /146/


Verse: 147 
Halfverse: A    
evaṃ stuvann api nāgān yadā te kuṇḍale nālabʰad atʰāpaśyat striyau tantre adʰiropya paṭaṃ vayantyau
   
evaṃ stuvann api nāgān yadā te kuṇḍale na_ālabʰad atʰa_apaśyat striyau tantre\ adʰiropya paṭaṃ vayantyau /147/ ՙ

Verse: 148 
Halfverse: A    
tasmiṃś ca tantre kr̥ṣṇāḥ sitāś ca tantavaḥ
   
tasmiṃś ca tantre kr̥ṣṇāḥ sitāś ca tantavaḥ /
Halfverse: B    
cakraṃ cāpaśyat ṣaḍbʰiḥ kumāraiḥ parivartyamānam
   
cakraṃ ca_apaśyat ṣaḍbʰiḥ kumāraiḥ parivartyamānam /
Halfverse: C    
puruṣaṃ cāpaśyad darśanīyam
   
puruṣaṃ ca_apaśyad darśanīyam /148/ q

Verse: 149 
Halfverse: A    
sa tān sarvās tuṣṭāvaibʰir mantravādaślokaiḥ
   
sa tān sarvās tuṣṭāva_ebʰir mantra-vāda-ślokaiḥ /149/ q


Verse: 150 
Halfverse: a    
trīṇy arpitāny atra śatāni madʰye; ṣaṣṭiś ca nityaṃ carati dʰruve 'smin
   
trīṇy arpitāny atra śatāni madʰye   ṣaṣṭiś ca nityaṃ carati dʰruve_asmin /
Halfverse: c    
cakre caturviṃśatiparva yoge ṣaḍ; yat kumārāḥ parivartayanti
   
cakre caturviṃśati-parva yoge ṣaḍ   yat kumārāḥ parivartayanti /150/

Verse: 151 
Halfverse: a    
tantraṃ cedaṃ viśvarūpaṃ yuvatyau; vayatas tantūn satataṃ vartayantyau
   
tantraṃ ca_idaṃ viśva-rūpaṃ yuvatyau   vayatas tantūn satataṃ vartayantyau / q
Halfverse: c    
kr̥ṣṇān sitāṃś caiva vivartayantyau; bʰūtāny ajasraṃ bʰuvanāni caiva
   
kr̥ṣṇān sitāṃś caiva vivartayantyau   bʰūtāny ajasraṃ bʰuvanāni caiva /151/

Verse: 152 
Halfverse: a    
vajrasya bʰartā bʰuvanasya goptā; vr̥trasya hantā namucer nihantā
   
vajrasya bʰartā bʰuvanasya goptā   vr̥trasya hantā namucer nihantā /
Halfverse: c    
kr̥ṣṇe vasāno vasane mahātmā; satyānr̥te yo vivinakti loke
   
kr̥ṣṇe vasāno vasane mahātmā   satya_anr̥te yo vivinakti loke /152/

Verse: 153 
Halfverse: a    
yo vājinaṃ garbʰam apāṃ purāṇaṃ; vaiśvānaraṃ vāhanam abʰyupetaḥ
   
yo vājinaṃ garbʰam apāṃ purāṇaṃ   vaiśvānaraṃ vāhanam abʰyupetaḥ /
Halfverse: c    
namaḥ sadāsmai jagad īśvarāya; lokatrayeśāya puraṃdarāya
   
namaḥ sadā_asmai jagad īśvarāya   loka-traya_īśāya puraṃdarāya /153/


Verse: 154 
Halfverse: A    
tataḥ sa enaṃ puruṣaḥ prāha
   
tataḥ sa\ enaṃ puruṣaḥ prāha /
Halfverse: B    
prīto 'smi te 'ham anena stotreṇa
   
prīto_asmi te_aham anena stotreṇa /
Halfverse: C    
kiṃ te priyaṃ karavāṇīti
   
kiṃ te priyaṃ karavāṇi_iti /154/ q

Verse: 155 
Halfverse: A    
sa tam uvāca
   
sa tam uvāca /
Halfverse: B    
nāgā me vaśam īyur iti
   
nāgā me vaśam īyur iti /155/ q

Verse: 156 
Halfverse: A    
sa enaṃ puruṣaḥ punar uvāca
   
sa\ enaṃ puruṣaḥ punar uvāca /
Halfverse: B    
etam aśvam apāne dʰamasveti
   
etam aśvam apāne dʰamasva_iti /156/ q

Verse: 157 
Halfverse: A    
sa tam aśvam apāne 'dʰamat
   
sa tam aśvam apāne_adʰamat /
Halfverse: B    
atʰāśvād dʰamyamānāt sarvasrotobʰyaḥ sadʰūmā arciṣo 'gner niṣpetuḥ
   
atʰa_aśvād dʰamyamānāt sarva-srotobʰyaḥ sadʰūmā\ arciṣo_agner niṣpetuḥ /157/ q

Verse: 158 
Halfverse: A    
tābʰir nāgaloko dʰūpitaḥ
   
tābʰir nāga-loko dʰūpitaḥ /158/ q

Verse: 159 
Halfverse: A    
atʰa sasaṃbʰramas takṣako 'gnitejo bʰayaviṣaṇṇas te kuṇḍale gr̥hītvā sahasā svabʰavanān niṣkramyottaṅkam uvāca
   
atʰa sasaṃbʰramas takṣako_ _agni-tejo bʰaya-viṣaṇṇas te kuṇḍale gr̥hītvā sahasā sva-bʰavanān niṣkramya_uttaṅkam uvāca /
Halfverse: B    
ete kuṇḍale pratigr̥hṇātu bʰavān iti
   
ete kuṇḍale pratigr̥hṇātu bʰavān iti /159/

Verse: 160 
Halfverse: A    
sa te pratijagrāhottaṅkaḥ
   
sa te pratijagrāha_uttaṅkaḥ /
Halfverse: B    
kuṇḍale pratigr̥hyācintayat
   
kuṇḍale pratigr̥hya_acintayat /
Halfverse: C    
adya tat puṇyakam upādʰyāyinyāḥ
   
adya tat puṇyakam upādʰyāyinyāḥ /
Halfverse: D    
dūraṃ cāham abʰyāgataḥ
   
dūraṃ ca_aham abʰyāgataḥ /
Halfverse: E    
katʰaṃ nu kʰalu saṃbʰāvayeyam iti
   
katʰaṃ nu kʰalu saṃbʰāvayeyam iti /160/ q

Verse: 161 
Halfverse: A    
tata enaṃ cintayānam eva sa puruṣa uvāca
   
tata\ enaṃ cintayānam eva sa puruṣa\ uvāca /
Halfverse: B    
uttaṅka enam aśvam adʰiroha
   
uttaṅka\ enam aśvam adʰiroha /
Halfverse: C    
eṣa tvāṃ kṣaṇād evopādʰyāya kulaṃ prāpayiṣyatīti
   
eṣa tvāṃ kṣaṇād eva_upādʰyāya kulaṃ prāpayiṣyati_iti /161/ q

Verse: 162 
Halfverse: A    
sa tatʰety uktvā tam aśvam adʰiruhya pratyājagāmopādʰyāya kulam
   
sa tatʰā_ity uktvā tam aśvam adʰiruhya pratyājagāma_upādʰyāya kulam / q
Halfverse: B    
upādʰyāyinī ca snātā keśān āvapayanty upaviṣṭottaṅko nāgaccʰatīti śāpāyāsya mano dadʰe
   
upādʰyāyinī ca snātā keśān āvapayanty upaviṣṭā_uttaṅko na_āgaccʰati_iti śāpāya_asya mano dadʰe /162/ q

Verse: 163 
Halfverse: A    
atʰottaṅkaḥ praviśyopādʰyāyinīm abʰyavādayat
   
atʰa_uttaṅkaḥ praviśya_upādʰyāyinīm abʰyavādayat /
Halfverse: B    
te cāsyai kuṇḍale prāyaccʰat
   
te ca_asyai kuṇḍale prāyaccʰat /163/

Verse: 164 
Halfverse: A    
cainaṃ pratyuvāca
   
ca_enaṃ pratyuvāca /
Halfverse: B    
uttaṅka deśe kāle 'bʰyāgataḥ
   
uttaṅka deśe kāle_abʰyāgataḥ /
Halfverse: C    
svāgataṃ te vatsa
   
svāgataṃ te vatsa /
Halfverse: D    
manāg asi mayā na śaptaḥ
   
manāg asi mayā na śaptaḥ /
Halfverse: E    
śreyas tavopastʰitam
   
śreyas tava_upastʰitam /
Halfverse: F    
siddʰam āpnuhīti
   
siddʰam āpnuhi_iti /164/ q

Verse: 165 
Halfverse: A    
atʰottaṅka upādʰyāyam abʰyavādayat
   
atʰa_uttaṅka\ upādʰyāyam abʰyavādayat /
Halfverse: B    
tam upādʰyāyaḥ pratyuvāca
   
tam upādʰyāyaḥ pratyuvāca /
Halfverse: C    
vatsottaṅka svāgataṃ te
   
vatsa_uttaṅka svāgataṃ te /
Halfverse: D    
kiṃ ciraṃ kr̥tam iti
   
kiṃ ciraṃ kr̥tam iti /165/ ՙ

Verse: 166 
Halfverse: A    
tam uttaṅka upādʰyāyaṃ pratyuvāca
   
tam uttaṅka\ upādʰyāyaṃ pratyuvāca /
Halfverse: B    
bʰos takṣakeṇa nāgarājena vigʰnaḥ kr̥to 'smin karmaṇi
   
bʰos takṣakeṇa nāga-rājena vigʰnaḥ kr̥to_asmin karmaṇi /
Halfverse: C    
tenāsmi nāgalokaṃ nītaḥ
   
tena_asmi nāga-lokaṃ nītaḥ /166/ q

Verse: 167 
Halfverse: A    
tatra ca mayā dr̥ṣṭe striyau tantre 'dʰiropya paṭaṃ vayantyau
   
tatra ca mayā dr̥ṣṭe striyau tantre_adʰiropya paṭaṃ vayantyau /
Halfverse: B    
tasmiṃś ca tantre kr̥ṣṇāḥ sitāś ca tantavaḥ
   
tasmiṃś ca tantre kr̥ṣṇāḥ sitāś ca tantavaḥ /
Halfverse: C    
kiṃ tat
   
kiṃ tat /167/ q

Verse: 168 
Halfverse: A    
tatra ca mayā cakraṃ dr̥ṣṭaṃ dvādaśāram
   
tatra ca mayā cakraṃ dr̥ṣṭaṃ dvādaśa_aram /
Halfverse: B    
ṣaṭ cainaṃ kumārāḥ parivartayanti
   
ṣaṭ ca_enaṃ kumārāḥ parivartayanti /
Halfverse: C    
tad api kim
   
tad api kim /168/ q

Verse: 169 
Halfverse: A    
puruṣaś cāpi mayā dr̥ṣṭaḥ
   
puruṣaś ca_api mayā dr̥ṣṭaḥ /
Halfverse: B    
sa punaḥ kaḥ
   
sa punaḥ kaḥ /169/ q

Verse: 170 
Halfverse: A    
aśvaś cātipramāṇa yuktaḥ
   
aśvaś ca_atipramāṇa yuktaḥ /
Halfverse: B    
sa cāpi kaḥ
   
sa ca_api kaḥ /170/ q

Verse: 171 
Halfverse: A    
patʰi gaccʰatā mayarṣabʰo dr̥ṣṭaḥ
   
patʰi gaccʰatā mayā-r̥ṣabʰo dr̥ṣṭaḥ /
Halfverse: B    
taṃ ca puruṣo 'dʰirūḍʰaḥ
   
taṃ ca puruṣo_adʰirūḍʰaḥ /
Halfverse: C    
tenāsmi sopacāram uktaḥ
   
tena_asmi sa_upacāram uktaḥ /
Halfverse: D    
uttaṅkāsyarṣabʰasya purīṣaṃ bʰakṣaya
   
uttaṅka_asya-r̥ṣabʰasya purīṣaṃ bʰakṣaya /
Halfverse: E    
upādʰyāyenāpi te bʰakṣitam iti
   
upādʰyāyena_api te bʰakṣitam iti /
Halfverse: F    
tatas tad vacanān mayā tad r̥ṣabʰasya purīṣam upayuktam
   
tatas tad vacanān mayā tad r̥ṣabʰasya purīṣam upayuktam /
Halfverse: G    
tad iccʰāmi bʰavatopadiṣṭaṃ kiṃ tad iti
   
tad iccʰāmi bʰavatā_upadiṣṭaṃ kiṃ tad iti /171/ q

Verse: 172 
Halfverse: A    
tenaivam ukta upādʰyāyaḥ pratyuvāca
   
tena_evam ukta\ upādʰyāyaḥ pratyuvāca /
Halfverse: B    
ye te striyau dʰātā vidʰātā ca
   
ye te striyau dʰātā vidʰātā ca /
Halfverse: C    
ye ca te kr̥ṣṇāḥ sitāś ca tantavas te rātryahanī
   
ye ca te kr̥ṣṇāḥ sitāś ca tantavas te rātry-ahanī /172/ q

Verse: 173 
Halfverse: A    
yad api tac cakraṃ dvādaśāraṃ ṣaṭ kumārāḥ parivartayanti te r̥tavaḥ ṣaṭ saṃvatsaraś cakram {!}
   
yad api tac cakraṃ dvādaśa_araṃ ṣaṭ kumārāḥ parivartayanti te r̥tavaḥ ṣaṭ saṃvatsaraś cakram / {!}
Halfverse: B    
yaḥ puruṣaḥ sa parjanyaḥ
   
yaḥ puruṣaḥ sa parjanyaḥ /
Halfverse: C    
yo 'śvaḥ so 'gniḥ
   
yo_aśvaḥ so_agniḥ /173/ q

Verse: 174 
Halfverse: A    
ya r̥ṣabʰas tvayā patʰi gaccʰatā dr̥ṣṭaḥ sa airāvato nāgarājaḥ
   
ya\ r̥ṣabʰas tvayā patʰi gaccʰatā dr̥ṣṭaḥ sa\ airāvato nāga-rājaḥ /
Halfverse: B    
yaś cainam adʰirūḍʰaḥ sendraḥ
   
yaś ca_enam adʰirūḍʰaḥ sa_indraḥ /
Halfverse: C    
yad api te purīṣaṃ bʰakṣitaṃ tasya r̥ṣabʰasya tad amr̥tam
   
yad api te purīṣaṃ bʰakṣitaṃ tasya\ r̥ṣabʰasya tad amr̥tam /174/ ՙ

Verse: 175 
Halfverse: A    
tena kʰalv asi na vyāpannas tasmin nāgabʰavane
   
tena kʰalv asi na vyāpannas tasmin nāga-bʰavane /
Halfverse: B    
sa cāpi mama sakʰā indraḥ
   
sa ca_api mama sakʰā\ indraḥ /175/ q

Verse: 176 
Halfverse: A    
tad anugrahāt kuṇḍale gr̥hītvā punar abʰyāgato 'si
   
tad anugrahāt kuṇḍale gr̥hītvā punar abʰyāgato_asi /
Halfverse: B    
tat saumya gamyatām
   
tat saumya gamyatām /
Halfverse: C    
anujāne bʰavantam
   
anujāne bʰavantam /
Halfverse: D    
śreyo 'vāpsyasīti
   
śreyo_avāpsyasi_iti /176/ q

Verse: 177 
Halfverse: A    
sa upādʰyāyenānujñāta uttaṅkaḥ kruddʰas takṣakasya praticikīrṣamāṇo hāstinapuraṃ pratastʰe
   
sa\ upādʰyāyena_anujñāta uttaṅkaḥ kruddʰas takṣakasya praticikīrṣamāṇo hāstina-puraṃ pratastʰe /177/ q


Verse: 178 
Halfverse: a    
sa hāstinapuraṃ prāpya   nacirād dvijasattamaḥ
   
sa hāstina-puraṃ prāpya   nacirād dvijasattamaḥ /
Halfverse: c    
samāgaccʰata rājānam   uttaṅko janamejayam
   
samāgaccʰata rājānam   uttaṅko janamejayam /178/

Verse: 179 
Halfverse: a    
purā takṣaśilātas taṃ   nivr̥ttam aparājitam
   
purā takṣaśilātas taṃ   nivr̥ttam aparājitam /
Halfverse: c    
samyag vijayinaṃ dr̥ṣṭvā   samantān mantribʰir vr̥tam
   
samyag vijayinaṃ dr̥ṣṭvā   samantān mantribʰir vr̥tam /179/

Verse: 180 
Halfverse: a    
tasmai jayāśiṣaḥ pūrvaṃ   yatʰānyāyaṃ prayujya saḥ
   
tasmai jaya_āśiṣaḥ pūrvaṃ   yatʰā-nyāyaṃ prayujya saḥ /
Halfverse: c    
uvācainaṃ vacaḥ kāle   śabdasaṃpannayā girā
   
uvāca_enaṃ vacaḥ kāle   śabda-saṃpannayā girā /180/

Verse: 181 
Halfverse: a    
anyasmin karaṇīye tvaṃ   kārye pārtʰiva sattama
   
anyasmin karaṇīye tvaṃ   kārye pārtʰiva sattama /
Halfverse: c    
bālyād ivānyad eva tvaṃ   kuruṣe nr̥pasattama
   
bālyād iva_anyad eva tvaṃ   kuruṣe nr̥pa-sattama /181/

Verse: 182 
Halfverse: a    
evam uktas tu vipreṇa   sa rājā pratyuvāca ha
   
evam uktas tu vipreṇa   sa rājā pratyuvāca ha /
Halfverse: c    
janamejayaḥ prasannātmā   samyak saṃpūjya taṃ munim
   
janamejayaḥ prasanna_ātmā   samyak saṃpūjya taṃ munim /182/ q


Verse: 183 
Halfverse: a    
āsāṃ prajānāṃ paripālanena; svaṃ kṣatradʰarmaṃ paripālayāmi
   
āsāṃ prajānāṃ paripālanena   svaṃ kṣatra-dʰarmaṃ paripālayāmi /
Halfverse: c    
prabrūhi kiṃ kriyatāṃ dvijendra; śuśrūṣur asmy adya vacas tvadīyam
   
prabrūhi kiṃ kriyatāṃ dvija_indra   śuśrūṣur asmy adya vacas tvadīyam /183/

Verse: 184 
Halfverse: a    
sa evam uktas tu nr̥pottamena; dvijottamaḥ puṇyakr̥tāṃ variṣṭʰaḥ
   
sa\ evam uktas tu nr̥pa_uttamena   dvija_uttamaḥ puṇya-kr̥tāṃ variṣṭʰaḥ /
Halfverse: c    
uvāca rājānam adīnasattvaṃ; svam eva kāryaṃ nr̥pateś ca yat tat
   
uvāca rājānam adīna-sattvaṃ   svam eva kāryaṃ nr̥pateś ca yat tat /184/


Verse: 185 
Halfverse: a    
takṣakeṇa narendrendra   yena te hiṃsitaḥ pitā
   
takṣakeṇa nara_indra_indra   yena te hiṃsitaḥ pitā /
Halfverse: c    
tasmai pratikuruṣva tvaṃ   pannagāya durātmane
   
tasmai pratikuruṣva tvaṃ   pannagāya durātmane /185/

Verse: 186 
Halfverse: a    
kāryakālaṃ ca manye 'haṃ   vidʰidr̥ṣṭasya karmaṇaḥ
   
kārya-kālaṃ ca manye_ahaṃ   vidʰi-dr̥ṣṭasya karmaṇaḥ /
Halfverse: c    
tad gaccʰāpacitiṃ rājan   pitus tasya mahātmanaḥ
   
tad gaccʰa_apacitiṃ rājan   pitus tasya mahātmanaḥ /186/

Verse: 187 
Halfverse: a    
tena hy anaparādʰī sa   daṣṭo duṣṭāntar ātmanā
   
tena hy anaparādʰī sa   daṣṭo duṣṭa_antar ātmanā /
Halfverse: c    
pañcatvam agamad rājā   varjāhata iva drumaḥ
   
pañcatvam agamad rājā   varja_āhata\ iva drumaḥ /187/

Verse: 188 
Halfverse: a    
baladarpa samutsiktas   takṣakaḥ pannagādʰamaḥ
   
bala-darpa samutsiktas   takṣakaḥ pannaga_adʰamaḥ /
Halfverse: c    
akāryaṃ kr̥tavān pāpo   yo 'daśat pitaraṃ tava
   
akāryaṃ kr̥tavān pāpo   yo_adaśat pitaraṃ tava /188/

Verse: 189 
Halfverse: a    
rājarṣir vaṃśagoptāram   amara pratimaṃ nr̥pam
   
rāja-r̥ṣir vaṃśa-goptāram   amara pratimaṃ nr̥pam /
Halfverse: c    
jagʰāna kāśyapaṃ caiva   nyavartayata pāpakr̥t
   
jagʰāna kāśyapaṃ caiva   nyavartayata pāpa-kr̥t /189/

Verse: 190 
Halfverse: a    
dagdʰum arhasi taṃ pāpaṃ   jvalite havyavāhane
   
dagdʰum arhasi taṃ pāpaṃ   jvalite havya-vāhane /
Halfverse: c    
sarvasatre mahārāja   tvayi tad dʰi vidʰīyate
   
sarva-satre mahā-rāja   tvayi tadd^hi vidʰīyate /190/

Verse: 191 
Halfverse: a    
evaṃ pituś cāpacitiṃ   gatavāṃs tvaṃ bʰaviṣyasi
   
evaṃ pituś ca_apacitiṃ   gatavāṃs tvaṃ bʰaviṣyasi /
Halfverse: c    
mama priyaṃ ca sumahat   kr̥taṃ rājan bʰaviṣyati
   
mama priyaṃ ca sumahat   kr̥taṃ rājan bʰaviṣyati /191/

Verse: 192 
Halfverse: a    
karmaṇaḥ pr̥tʰivīpāla   mama yena durātmanā
   
karmaṇaḥ pr̥tʰivī-pāla   mama yena durātmanā /
Halfverse: c    
vigʰnaḥ kr̥to mahārāja   gurvartʰaṃ carato 'nagʰa
   
vigʰnaḥ kr̥to mahā-rāja   gurv-artʰaṃ carato_anagʰa /192/

Verse: 193 
Halfverse: a    
etac cʰrutvā tu nr̥patis   takṣakasya cukopa ha
   
etat śrutvā tu nr̥patis   takṣakasya cukopa ha /
Halfverse: c    
uttaṅka vākyahaviṣā   dīpto 'gnir haviṣā yatʰā
   
uttaṅka vākya-haviṣā   dīpto_agnir haviṣā yatʰā /193/

Verse: 194 
Halfverse: a    
apr̥ccʰac ca tadā rājā   mantriṇaḥ svān suduḥkʰitaḥ
   
apr̥ccʰac ca tadā rājā   mantriṇaḥ svān suduḥkʰitaḥ /
Halfverse: c    
uttaṅkasyaiva sāṃnidʰye   pituḥ svargagatiṃ prati
   
uttaṅkasya_eva sāṃnidʰye   pituḥ svarga-gatiṃ prati /194/

Verse: 195 
Halfverse: a    
tadaiva hi sa rājendro   duḥkʰaśokāpluto 'bʰavat
   
tadā_eva hi sa rāja_indro   duḥkʰa-śoka_āpluto_abʰavat /
Halfverse: c    
yadaiva pitaraṃ vr̥ttam   uttaṅkād aśr̥ṇot tadā
   
yadā_eva pitaraṃ vr̥ttam   uttaṅkād aśr̥ṇot tadā /195/ (E)195



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.