TITUS
Mahabharata
Part No. 4
Previous part

Chapter: 4 
Adhyāya 4


Verse: 1 
Halfverse: A    lomaharṣaṇa putra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśa vārṣike satre r̥ṣīn abʰyāgatān upatastʰe
   
loma-harṣaṇa putra\ ugra-śravāḥ sūtaḥ paurāṇiko naimiṣa_araṇye śaunakasya kula-pater dvādaśa vārṣike satre\ r̥ṣīn abʰyāgatān upatastʰe /1/ q

Verse: 2 
Halfverse: A    
paurāṇikaḥ purāṇe kr̥taśramaḥ sa tān kr̥tāñjalir uvāca
   
paurāṇikaḥ purāṇe kr̥ta-śramaḥ sa tān kr̥ta_añjalir uvāca /
Halfverse: B    
kiṃ bʰavantaḥ śrotum iccʰanti
   
kiṃ bʰavantaḥ śrotum iccʰanti /
Halfverse: C    
kim ahaṃ bruvāṇīti
   
kim ahaṃ bruvāṇi_iti /2/ q

Verse: 3 
Halfverse: A    
tam r̥ṣaya ūcuḥ
   
tam r̥ṣaya\ ūcuḥ /
Halfverse: B    
paramaṃ lomaharṣaṇe prakṣyāmas tvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ katʰā yogam
   
paramaṃ loma-harṣaṇe prakṣyāmas tvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ katʰā yogam /
Halfverse: C    
tad bʰagavāṃs tu tāvac cʰaunako 'gniśaraṇam adʰyāste
   
tad bʰagavāṃs tu tāvat śaunako_ _agni-śaraṇam adʰyāste /3/ q


Verse: 4 
Halfverse: a    
yo 'sau divyāḥ katʰā veda   devatāsurasaṃkatʰāḥ
   
yo_asau divyāḥ katʰā veda   devatā_asura-saṃkatʰāḥ /
Halfverse: c    
manuṣyoragagandʰarvakatʰā   veda sa sarvaśaḥ
   
manuṣya_uraga-gandʰarva-katʰā   veda sa sarvaśaḥ /4/

Verse: 5 
Halfverse: a    
sa cāpy asmin makʰe saute   vidvān kulapatir dvijaḥ
   
sa ca_apy asmin makʰe saute   vidvān kula-patir dvijaḥ /
Halfverse: c    
dakṣo dʰr̥tavrato dʰīmāñ   śāstre cāraṇyake guruḥ
   
dakṣo dʰr̥ta-vrato dʰīmān   śāstre ca_āraṇyake guruḥ /5/

Verse: 6 
Halfverse: a    
satyavādī śama paras   tapasvī niyatavrataḥ
   
satya-vādī śama paras   tapasvī niyata-vrataḥ /
Halfverse: c    
sarveṣām eva no mānyaḥ   sa tāvat pratipālyatām
   
sarveṣām eva no mānyaḥ   sa tāvat pratipālyatām /6/

Verse: 7 
Halfverse: a    
tasminn adʰyāsati gurāv   āsanaṃ paramārcitam
   
tasminn adʰyāsati gurāv   āsanaṃ parama_arcitam /
Halfverse: c    
tato vakṣyasi yat tvāṃ sa   prakṣyati dvijasattamaḥ
   
tato vakṣyasi yat tvāṃ sa   prakṣyati dvija-sattamaḥ /7/

Verse: 8 
{Sūta uvāca}
Halfverse: a    
evam astu gurau tasminn   upaviṣṭe mahātmani
   
evam astu gurau tasminn   upaviṣṭe mahātmani /
Halfverse: c    
tena pr̥ṣṭaḥ katʰāḥ puṇyā   vakṣyāmi vividʰāśrayāḥ
   
tena pr̥ṣṭaḥ katʰāḥ puṇyā   vakṣyāmi vividʰa_āśrayāḥ /8/

Verse: 9 
Halfverse: a    
so 'tʰa viprarṣabʰaḥ kāryaṃ   kr̥tvā sarvaṃ yatʰākramam
   
so_atʰa vipra-r̥ṣabʰaḥ kāryaṃ   kr̥tvā sarvaṃ yatʰā-kramam /
Halfverse: c    
devān vāgbʰiḥ pitr̥̄n adbʰis   tarpayitvājagāma ha
   
devān vāgbʰiḥ pitr̥̄n adbʰis   tarpayitvā_ājagāma ha /9/

Verse: 10 
Halfverse: a    
yatra brahmarṣayaḥ siddʰās   ta āsīnā yatavratāḥ
   
yatra brahma-r̥ṣayaḥ siddʰās   ta\ āsīnā yata-vratāḥ /
Halfverse: c    
yajñāyatanam āśritya   sūtaputra puraḥsarāḥ
   
yajña_āyatanam āśritya   sūta-putra puraḥsarāḥ /10/

Verse: 11 
Halfverse: a    
r̥tvikṣv atʰa sadasyeṣu   sa vai gr̥hapatis tataḥ
   
r̥tvikṣv atʰa sadasyeṣu   sa vai gr̥ha-patis tataḥ /
Halfverse: c    
upaviṣṭeṣūpaviṣṭaḥ   śaunako 'tʰābravīd idam
   
upaviṣṭeṣu_upaviṣṭaḥ   śaunako_atʰa_abravīd idam /11/ (E)11




Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.