TITUS
Mahabharata
Part No. 85
Chapter: 85
Adhyāya
85
Verse: 1
{Āstīka
uvāca}
Halfverse: a
yadāvaso
nandane
kāmarūpī
;
saṃvatsarāṇām
ayutaṃ
śatānām
yadā
_avaso
nandane
kāma-rūpī
saṃvatsarāṇām
ayutaṃ
śatānām
/
Halfverse: c
kiṃ
kāraṇaṃ
kārtayugapradʰāna
;
hitvā
tattvaṃ
vasudʰām
anvapadyaḥ
kiṃ
kāraṇaṃ
kārta-yuga-pradʰāna
hitvā
tattvaṃ
vasudʰām
anvapadyaḥ
/1/
Verse: 2
{Yayātir
uvāca}
Halfverse: a
jñātiḥ
suhr̥t
svajano
yo
yatʰeha
;
kṣīṇe
vitte
tyajyate
mānavair
hi
jñātiḥ
suhr̥t
svajano
yo
yatʰā
_iha
kṣīṇe
vitte
tyajyate
mānavair
hi
/
Halfverse: c
tatʰā
tatra
kṣīṇapuṇyaṃ
manuṣyaṃ
;
tyajanti
sadyaḥ
seśvarā
devasaṃgʰāḥ
tatʰā
tatra
kṣīṇa-puṇyaṃ
manuṣyaṃ
tyajanti
sadyaḥ
sa
_īśvarā
deva-saṃgʰāḥ
/2/
q
Verse: 3
{Āstīka
uvāca}
Halfverse: a
katʰaṃ
tasmin
kṣīṇapuṇyā
bʰavanti
;
saṃmuhyate
me
'tra
mano
'timātram
katʰaṃ
tasmin
kṣīṇa-puṇyā
bʰavanti
saṃmuhyate
me
_atra
mano
_atimātram
/
Halfverse: c
kiṃ
viśiṣṭāḥ
kasya
dʰāmopayānti
;
tad
vai
brūhi
kṣetravit
tvaṃ
mato
me
kiṃ
viśiṣṭāḥ
kasya
dʰāma
_upayānti
tad
vai
brūhi
kṣetravit
tvaṃ
mato
me
/3/
Verse: 4
{Yayātir
uvāca}
Halfverse: a
imaṃ
bʰaumaṃ
narakaṃ
te
patanti
;
lālapyamānā
naradeva
sarve
imaṃ
bʰaumaṃ
narakaṃ
te
patanti
lālapyamānā
nara-deva
sarve
/
Halfverse: c
te
kaṅkagomāyu
balāśanārtʰaṃ
;
kṣīṇā
vivr̥ddʰiṃ
bahudʰā
vrajanti
te
kaṅka-gomāyu
bala
_aśana
_artʰaṃ
kṣīṇā
vivr̥ddʰiṃ
bahudʰā
vrajanti
/4/
Verse: 5
Halfverse: a
tasmād
etad
varjanīyaṃ
nareṇa
;
duṣṭaṃ
loke
garhaṇīyaṃ
ca
karma
tasmād
etad
varjanīyaṃ
nareṇa
duṣṭaṃ
loke
garhaṇīyaṃ
ca
karma
/
Halfverse: c
ākʰyātaṃ
te
pārtʰiva
sarvam
etad
;
bʰūyaś
cedānīṃ
vada
kiṃ
te
vadāmi
ākʰyātaṃ
te
pārtʰiva
sarvam
etad
bʰūyaś
ca
_idānīṃ
vada
kiṃ
te
vadāmi
/5/
q
Verse: 6
{Āstīka
uvāca}
Halfverse: a
yadā
tu
tān
vitudante
vayāṃsi
;
tatʰā
gr̥dʰrāḥ
śitikaṇṭʰāḥ
pataṃgāḥ
yadā
tu
tān
vitudante
vayāṃsi
tatʰā
gr̥dʰrāḥ
śiti-kaṇṭʰāḥ
pataṃgāḥ
/
Halfverse: c
katʰaṃ
bʰavanti
katʰam
ābʰavanti
;
na
bʰaumam
anyaṃ
narakaṃ
śr̥ṇomi
katʰaṃ
bʰavanti
katʰam
ābʰavanti
na
bʰaumam
anyaṃ
narakaṃ
śr̥ṇomi
/6/
Verse: 7
{Yayātir
uvāca}
Halfverse: a
ūrdʰvaṃ
dehāt
karmaṇo
jr̥mbʰamāṇād
;
vyaktaṃ
pr̥tʰivyām
anusaṃcaranti
ūrdʰvaṃ
dehāt
karmaṇo
jr̥mbʰamāṇād
vyaktaṃ
pr̥tʰivyām
anusaṃcaranti
/
Halfverse: c
imaṃ
bʰaumaṃ
narakaṃ
te
patanti
;
nāvekṣante
varṣapūgān
anekān
imaṃ
bʰaumaṃ
narakaṃ
te
patanti
na
_avekṣante
varṣa-pūgān
anekān
/7/
Verse: 8
Halfverse: a
ṣaṣṭiṃ
sahasrāṇi
patanti
vyomni
;
tatʰā
aśītiṃ
parivatsarāṇi
ṣaṣṭiṃ
sahasrāṇi
patanti
vyomni
tatʰā\
aśītiṃ
parivatsarāṇi
/
q
Halfverse: c
tān
vai
tudanti
prapatataḥ
prapātaṃ
;
bʰīmā
bʰaumā
rākṣasās
tīkṣṇadaṃṣṭrāḥ
tān
vai
tudanti
prapatataḥ
prapātaṃ
bʰīmā
bʰaumā
rākṣasās
tīkṣṇa-daṃṣṭrāḥ
/8/
q
Verse: 9
{Āstīka
uvāca}
Halfverse: a
yad
enasas
te
patatas
tudanti
;
bʰīmā
bʰaumā
rākṣasās
tīkṣṇadaṃṣṭrāḥ
yad
enasas
te
patatas
tudanti
bʰīmā
bʰaumā
rākṣasās
tīkṣṇa-daṃṣṭrāḥ
/
Halfverse: c
katʰaṃ
bʰavanti
katʰam
ābʰavanti
;
katʰaṃ
bʰūtā
garbʰabʰūtā
bʰavanti
katʰaṃ
bʰavanti
katʰam
ābʰavanti
katʰaṃ
bʰūtā
garbʰa-bʰūtā
bʰavanti
/9/
Verse: 10
{Yayātir
uvāca}
Halfverse: a
asraṃ
retaḥ
puṣpapʰalānupr̥ktam
;
anveti
tad
vai
puruṣeṇa
sr̥ṣṭam
asraṃ
retaḥ
puṣpa-pʰala
_anupr̥ktam
anveti
tad
vai
puruṣeṇa
sr̥ṣṭam
/
Halfverse: c
sa
vai
tasyā
raja
āpadyate
vai
;
sa
garbʰabʰūtaḥ
samupaiti
tatra
sa
vai
tasyā
raja\
āpadyate
vai
sa
garbʰa-bʰūtaḥ
samupaiti
tatra
/10/
Verse: 11
Halfverse: a
vanaspatīṃś
cauṣadʰīś
cāviśanti
;
apo
vāyuṃ
pr̥tʰivīṃ
cāntarikṣam
vanas-patīṃś
ca
_oṣadʰīś
ca
_āviśanti
apo
vāyuṃ
pr̥tʰivīṃ
ca
_antarikṣam
/
q
Halfverse: c
catuṣpadaṃ
dvipadaṃ
cāpi
sarvam
;
evaṃ
bʰūtā
garbʰabʰūtā
bʰavanti
catuṣpadaṃ
dvipadaṃ
ca
_api
sarvam
evaṃ
bʰūtā
garbʰa-bʰūtā
bʰavanti
/11/
Verse: 12
{Āstīka
uvāca}
Halfverse: a
anyad
vapur
vidadʰātīha
garbʰa
;
utāho
svit
svena
kāmena
yāti
anyad
vapur
vidadʰāti
_iha
garbʰa
uta
_aho
svit
svena
kāmena
yāti
/
qՙ
Halfverse: c
āpadyamāno
narayonim
etām
;
ācakṣva
me
saṃśayāt
prabravīmi
āpadyamāno
nara-yonim
etām
ācakṣva
me
saṃśayāt
prabravīmi
/12/
Verse: 13
Halfverse: a
śarīradehādi
samuccʰrayaṃ
ca
;
cakṣuḥ
śrotre
labʰate
kena
saṃjñām
śarīra-deha
_ādi
samuccʰrayaṃ
ca
cakṣuḥ
śrotre
labʰate
kena
saṃjñām
/
Halfverse: c
etat
tattvaṃ
sarvam
ācakṣva
pr̥ṣṭaḥ
;
kṣetrajñaṃ
tvāṃ
tāta
manyāma
sarve
etat
tattvaṃ
sarvam
ācakṣva
pr̥ṣṭaḥ
kṣetrajñaṃ
tvāṃ
tāta
manyāma
sarve
/13/
Verse: 14
{Yayātir
uvāca}
Halfverse: a
vāyuḥ
samutkarṣati
garbʰayonim
;
r̥tau
retaḥ
puṣparasānupr̥ktam
vāyuḥ
samutkarṣati
garbʰa-yonim
r̥tau
retaḥ
puṣpa-rasa
_anupr̥ktam
/
Halfverse: c
sa
tatra
tanmātra
kr̥tādʰikāraḥ
;
krameṇa
saṃvardʰayatīha
garbʰam
sa
tatra
tanmātra
kr̥ta
_adʰikāraḥ
krameṇa
saṃvardʰayati
_iha
garbʰam
/14/
Verse: 15
Halfverse: a
sa
jāyamāno
vigr̥hīta
gātraḥ
;
ṣaḍ
jñānaniṣṭʰāyatano
manuṣyaḥ
sa
jāyamāno
vigr̥hīta
gātraḥ
ṣaḍ
jñāna-niṣṭʰa
_āyatano
manuṣyaḥ
/
Halfverse: c
sa
śrotrābʰyāṃ
vedayatīha
śabdaṃ
;
sarvaṃ
rūpaṃ
paśyati
cakṣuṣā
ca
sa
śrotrābʰyāṃ
vedayati
_iha
śabdaṃ
sarvaṃ
rūpaṃ
paśyati
cakṣuṣā
ca
/15/
Verse: 16
Halfverse: a
gʰrāṇena
gandʰaṃ
jihvayātʰo
rasaṃ
ca
;
tvacā
sparśaṃ
manasā
veda
bʰāvam
gʰrāṇena
gandʰaṃ
jihvayā
_atʰo
rasaṃ
ca
tvacā
sparśaṃ
manasā
veda
bʰāvam
/
q
Halfverse: c
ity
aṣṭakehopacitiṃ
ca
viddʰi
;
mahātmanaḥ
prāṇabʰr̥taḥ
śarīre
ity
aṣṭaka
_iha
_upacitiṃ
ca
viddʰi
mahātmanaḥ
prāṇa-bʰr̥taḥ
śarīre
/16/
Verse: 17
{Āstīka
uvāca}
Halfverse: a
yaḥ
saṃstʰitaḥ
puruṣo
dahyate
vā
;
nikʰanyate
vāpi
nigʰr̥ṣyate
vā
yaḥ
saṃstʰitaḥ
puruṣo
dahyate
vā
nikʰanyate
vā
_api
nigʰr̥ṣyate
vā
/
q
Halfverse: c
abʰāva
bʰūtaḥ
sa
vināśam
etya
;
kenātmānaṃ
cetayate
purastāt
abʰāva
bʰūtaḥ
sa
vināśam
etya
kena
_ātmānaṃ
cetayate
purastāt
/17/
Verse: 18
{Yayātir
uvāca}
Halfverse: a
hitvā
so
'sūn
suptavan
niṣṭʰanitvā
;
purodʰāya
sukr̥taṃ
duṣkr̥taṃ
ca
hitvā
so
_asūn
suptavan
niṣṭʰanitvā
purodʰāya
sukr̥taṃ
duṣkr̥taṃ
ca
/
q
Halfverse: c
anyāṃ
yoniṃ
pavanāgrānusārī
;
hitvā
dehaṃ
bʰajate
rājasiṃha
anyāṃ
yoniṃ
pavana
_agra
_anusārī
hitvā
dehaṃ
bʰajate
rāja-siṃha
/18/
Verse: 19
Halfverse: a
puṇyāṃ
yoniṃ
puṇyakr̥to
vrajanti
;
pāpāṃ
yoniṃ
pāpakr̥to
vrajanti
puṇyāṃ
yoniṃ
puṇya-kr̥to
vrajanti
pāpāṃ
yoniṃ
pāpa-kr̥to
vrajanti
/
Halfverse: c
kīṭāḥ
pataṃgāś
ca
bʰavanti
pāpā
;
na
me
vivakṣāsti
mahānubʰāva
kīṭāḥ
pataṃgāś
ca
bʰavanti
pāpā
na
me
vivakṣā
_asti
mahā
_anubʰāva
/19/
Verse: 20
Halfverse: a
catuṣpadā
dvipadāḥ
ṣaṭpadāś
ca
;
tatʰā
bʰūtā
garbʰabʰūtā
bʰavanti
catuṣpadā
dvipadāḥ
ṣaṭpadāś
ca
tatʰā
bʰūtā
garbʰa-bʰūtā
bʰavanti
/
Halfverse: c
ākʰyātam
etan
nikʰilena
sarvaṃ
;
bʰūyas
tu
kiṃ
pr̥ccʰasi
rājasiṃha
ākʰyātam
etan
nikʰilena
sarvaṃ
bʰūyas
tu
kiṃ
pr̥ccʰasi
rāja-siṃha
/20/
Verse: 21
{Āstīka
uvāca}
Halfverse: a
kiṃsvit
kr̥tvā
labʰate
tāta
lokān
;
martyaḥ
śreṣṭʰāṃs
tapasā
vidyayā
vā
kiṃsvit
kr̥tvā
labʰate
tāta
lokān
martyaḥ
śreṣṭʰāṃs
tapasā
vidyayā
vā
/
Halfverse: c
tan
me
pr̥ṣṭaḥ
śaṃsa
sarvaṃ
yatʰāvac
;
cʰubʰām̐l
lokān
yena
gaccʰet
krameṇa
tan
me
pr̥ṣṭaḥ
śaṃsa
sarvaṃ
yatʰāvat
śubʰām̐l
lokān
yena
gaccʰet
krameṇa
/21/
Verse: 22
{Yayātir
uvāca}
Halfverse: a
tapaś
ca
dānaṃ
ca
śamo
damaś
ca
;
hrīr
ārjavaṃ
sarvabʰūtānukampā
tapaś
ca
dānaṃ
ca
śamo
damaś
ca
hrīr
ārjavaṃ
sarva-bʰūta
_anukampā
/
Halfverse: c
naśyanti
mānena
tamo
'bʰibʰūtāḥ
;
puṃsaḥ
sadaiveti
vadanti
santaḥ
naśyanti
mānena
tamo
_abʰibʰūtāḥ
puṃsaḥ
sadā
_eva
_iti
vadanti
santaḥ
/22/
Verse: 23
Halfverse: a
adʰīyānaḥ
paṇḍitaṃ
manyamāno
;
yo
vidyayā
hanti
yaśaḥ
pareṣām
adʰīyānaḥ
paṇḍitaṃ
manyamāno
yo
vidyayā
hanti
yaśaḥ
pareṣām
/
Halfverse: c
tasyāntavantaś
ca
bʰavanti
lokā
;
na
cāsya
tad
brahma
pʰalaṃ
dadāti
tasya
_antavantaś
ca
bʰavanti
lokā
na
ca
_asya
tad
brahma
pʰalaṃ
dadāti
/23/
Verse: 24
Halfverse: a
catvāri
karmāṇy
abʰayaṃkarāṇi
;
bʰayaṃ
prayaccʰanty
ayatʰā
kr̥tāni
catvāri
karmāṇy
abʰayaṃ-karāṇi
bʰayaṃ
prayaccʰanty
ayatʰā
kr̥tāni
/
Halfverse: c
mānāgnihotram
uta
mānamaunaṃ
;
mānenādʰītam
uta
mānayajñaḥ
māna
_agnihotram
uta
māna-maunaṃ
mānena
_adʰītam
uta
māna-yajñaḥ
/24/
Verse: 25
Halfverse: a
na
mānyamāno
mudam
ādadīta
;
na
saṃtāpaṃ
prāpnuyāc
cāvamānāt
na
mānyamāno
mudam
ādadīta
na
saṃtāpaṃ
prāpnuyāc
ca
_avamānāt
/
Halfverse: c
santaḥ
sataḥ
pūjayantīha
loke
;
nāsādʰavaḥ
sādʰubuddʰiṃ
labʰante
santaḥ
sataḥ
pūjayanti
_iha
loke
na
_asādʰavaḥ
sādʰu-buddʰiṃ
labʰante
/25/
Verse: 26
Halfverse: a
iti
dadyād
iti
yajed
ity
adʰīyīta
me
vratam
iti
dadyād
iti
yajed
ity
adʰīyīta
me
vratam
/
Halfverse: c
ity
asminn
abʰayāny
āhus
tāni
varjyāni
nityaśaḥ
ity
asminn
abʰayāny
āhus
tāni
varjyāni
nityaśaḥ
/26/
Verse: 27
Halfverse: a
yenāśrayaṃ
vedayante
purāṇaṃ
;
manīṣiṇo
mānasamānabʰaktam
yena
_āśrayaṃ
vedayante
purāṇaṃ
manīṣiṇo
mānasa-māna-bʰaktam
/
Halfverse: c
tan
niḥśreyas
taijasaṃ
rūpam
etya
;
parāṃ
śāntiṃ
prāpnuyuḥ
pretya
ceha
tan
niḥśreyas
taijasaṃ
rūpam
etya
parāṃ
śāntiṃ
prāpnuyuḥ
pretya
ca
_iha
/27/
(E)27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.