TITUS
Mahabharata
Part No. 85
Previous part

Chapter: 85 
Adhyāya 85


Verse: 1  {Āstīka uvāca}
Halfverse: a    
yadāvaso nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām
   
yadā_avaso nandane kāma-rūpī   saṃvatsarāṇām ayutaṃ śatānām /
Halfverse: c    
kiṃ kāraṇaṃ kārtayugapradʰāna; hitvā tattvaṃ vasudʰām anvapadyaḥ
   
kiṃ kāraṇaṃ kārta-yuga-pradʰāna   hitvā tattvaṃ vasudʰām anvapadyaḥ /1/

Verse: 2 
{Yayātir uvāca}
Halfverse: a    
jñātiḥ suhr̥t svajano yo yatʰeha; kṣīṇe vitte tyajyate mānavair hi
   
jñātiḥ suhr̥t svajano yo yatʰā_iha   kṣīṇe vitte tyajyate mānavair hi /
Halfverse: c    
tatʰā tatra kṣīṇapuṇyaṃ manuṣyaṃ; tyajanti sadyaḥ seśvarā devasaṃgʰāḥ
   
tatʰā tatra kṣīṇa-puṇyaṃ manuṣyaṃ   tyajanti sadyaḥ sa_īśvarā deva-saṃgʰāḥ /2/ q

Verse: 3 
{Āstīka uvāca}
Halfverse: a    
katʰaṃ tasmin kṣīṇapuṇyā bʰavanti; saṃmuhyate me 'tra mano 'timātram
   
katʰaṃ tasmin kṣīṇa-puṇyā bʰavanti   saṃmuhyate me_atra mano_atimātram /
Halfverse: c    
kiṃ viśiṣṭāḥ kasya dʰāmopayānti; tad vai brūhi kṣetravit tvaṃ mato me
   
kiṃ viśiṣṭāḥ kasya dʰāma_upayānti   tad vai brūhi kṣetravit tvaṃ mato me /3/

Verse: 4 
{Yayātir uvāca}
Halfverse: a    
imaṃ bʰaumaṃ narakaṃ te patanti; lālapyamānā naradeva sarve
   
imaṃ bʰaumaṃ narakaṃ te patanti   lālapyamānā nara-deva sarve /
Halfverse: c    
te kaṅkagomāyu balāśanārtʰaṃ; kṣīṇā vivr̥ddʰiṃ bahudʰā vrajanti
   
te kaṅka-gomāyu bala_aśana_artʰaṃ   kṣīṇā vivr̥ddʰiṃ bahudʰā vrajanti /4/

Verse: 5 
Halfverse: a    
tasmād etad varjanīyaṃ nareṇa; duṣṭaṃ loke garhaṇīyaṃ ca karma
   
tasmād etad varjanīyaṃ nareṇa   duṣṭaṃ loke garhaṇīyaṃ ca karma /
Halfverse: c    
ākʰyātaṃ te pārtʰiva sarvam etad; bʰūyaś cedānīṃ vada kiṃ te vadāmi
   
ākʰyātaṃ te pārtʰiva sarvam etad   bʰūyaś ca_idānīṃ vada kiṃ te vadāmi /5/ q

Verse: 6 
{Āstīka uvāca}
Halfverse: a    
yadā tu tān vitudante vayāṃsi; tatʰā gr̥dʰrāḥ śitikaṇṭʰāḥ pataṃgāḥ
   
yadā tu tān vitudante vayāṃsi   tatʰā gr̥dʰrāḥ śiti-kaṇṭʰāḥ pataṃgāḥ /
Halfverse: c    
katʰaṃ bʰavanti katʰam ābʰavanti; na bʰaumam anyaṃ narakaṃ śr̥ṇomi
   
katʰaṃ bʰavanti katʰam ābʰavanti   na bʰaumam anyaṃ narakaṃ śr̥ṇomi /6/

Verse: 7 
{Yayātir uvāca}
Halfverse: a    
ūrdʰvaṃ dehāt karmaṇo jr̥mbʰamāṇād; vyaktaṃ pr̥tʰivyām anusaṃcaranti
   
ūrdʰvaṃ dehāt karmaṇo jr̥mbʰamāṇād   vyaktaṃ pr̥tʰivyām anusaṃcaranti /
Halfverse: c    
imaṃ bʰaumaṃ narakaṃ te patanti; nāvekṣante varṣapūgān anekān
   
imaṃ bʰaumaṃ narakaṃ te patanti   na_avekṣante varṣa-pūgān anekān /7/

Verse: 8 
Halfverse: a    
ṣaṣṭiṃ sahasrāṇi patanti vyomni; tatʰā aśītiṃ parivatsarāṇi
   
ṣaṣṭiṃ sahasrāṇi patanti vyomni   tatʰā\ aśītiṃ parivatsarāṇi / q
Halfverse: c    
tān vai tudanti prapatataḥ prapātaṃ; bʰīmā bʰaumā rākṣasās tīkṣṇadaṃṣṭrāḥ
   
tān vai tudanti prapatataḥ prapātaṃ   bʰīmā bʰaumā rākṣasās tīkṣṇa-daṃṣṭrāḥ /8/ q

Verse: 9 
{Āstīka uvāca}
Halfverse: a    
yad enasas te patatas tudanti; bʰīmā bʰaumā rākṣasās tīkṣṇadaṃṣṭrāḥ
   
yad enasas te patatas tudanti   bʰīmā bʰaumā rākṣasās tīkṣṇa-daṃṣṭrāḥ /
Halfverse: c    
katʰaṃ bʰavanti katʰam ābʰavanti; katʰaṃ bʰūtā garbʰabʰūtā bʰavanti
   
katʰaṃ bʰavanti katʰam ābʰavanti   katʰaṃ bʰūtā garbʰa-bʰūtā bʰavanti /9/

Verse: 10 
{Yayātir uvāca}
Halfverse: a    
asraṃ retaḥ puṣpapʰalānupr̥ktam; anveti tad vai puruṣeṇa sr̥ṣṭam
   
asraṃ retaḥ puṣpa-pʰala_anupr̥ktam   anveti tad vai puruṣeṇa sr̥ṣṭam /
Halfverse: c    
sa vai tasyā raja āpadyate vai; sa garbʰabʰūtaḥ samupaiti tatra
   
sa vai tasyā raja\ āpadyate vai   sa garbʰa-bʰūtaḥ samupaiti tatra /10/

Verse: 11 
Halfverse: a    
vanaspatīṃś cauṣadʰīś cāviśanti; apo vāyuṃ pr̥tʰivīṃ cāntarikṣam
   
vanas-patīṃś ca_oṣadʰīś ca_āviśanti   apo vāyuṃ pr̥tʰivīṃ ca_antarikṣam / q
Halfverse: c    
catuṣpadaṃ dvipadaṃ cāpi sarvam; evaṃ bʰūtā garbʰabʰūtā bʰavanti
   
catuṣpadaṃ dvipadaṃ ca_api sarvam   evaṃ bʰūtā garbʰa-bʰūtā bʰavanti /11/

Verse: 12 
{Āstīka uvāca}
Halfverse: a    
anyad vapur vidadʰātīha garbʰa; utāho svit svena kāmena yāti
   
anyad vapur vidadʰāti_iha garbʰa   uta_aho svit svena kāmena yāti /
Halfverse: c    
āpadyamāno narayonim etām; ācakṣva me saṃśayāt prabravīmi
   
āpadyamāno nara-yonim etām   ācakṣva me saṃśayāt prabravīmi /12/

Verse: 13 
Halfverse: a    
śarīradehādi samuccʰrayaṃ ca; cakṣuḥ śrotre labʰate kena saṃjñām
   
śarīra-deha_ādi samuccʰrayaṃ ca   cakṣuḥ śrotre labʰate kena saṃjñām /
Halfverse: c    
etat tattvaṃ sarvam ācakṣva pr̥ṣṭaḥ; kṣetrajñaṃ tvāṃ tāta manyāma sarve
   
etat tattvaṃ sarvam ācakṣva pr̥ṣṭaḥ   kṣetrajñaṃ tvāṃ tāta manyāma sarve /13/

Verse: 14 
{Yayātir uvāca}
Halfverse: a    
vāyuḥ samutkarṣati garbʰayonim; r̥tau retaḥ puṣparasānupr̥ktam
   
vāyuḥ samutkarṣati garbʰa-yonim   r̥tau retaḥ puṣpa-rasa_anupr̥ktam /
Halfverse: c    
sa tatra tanmātra kr̥tādʰikāraḥ; krameṇa saṃvardʰayatīha garbʰam
   
sa tatra tanmātra kr̥ta_adʰikāraḥ   krameṇa saṃvardʰayati_iha garbʰam /14/

Verse: 15 
Halfverse: a    
sa jāyamāno vigr̥hīta gātraḥ; ṣaḍ jñānaniṣṭʰāyatano manuṣyaḥ
   
sa jāyamāno vigr̥hīta gātraḥ   ṣaḍ jñāna-niṣṭʰa_āyatano manuṣyaḥ /
Halfverse: c    
sa śrotrābʰyāṃ vedayatīha śabdaṃ; sarvaṃ rūpaṃ paśyati cakṣuṣā ca
   
sa śrotrābʰyāṃ vedayati_iha śabdaṃ   sarvaṃ rūpaṃ paśyati cakṣuṣā ca /15/

Verse: 16 
Halfverse: a    
gʰrāṇena gandʰaṃ jihvayātʰo rasaṃ ca; tvacā sparśaṃ manasā veda bʰāvam
   
gʰrāṇena gandʰaṃ jihvayā_atʰo rasaṃ ca   tvacā sparśaṃ manasā veda bʰāvam / q
Halfverse: c    
ity aṣṭakehopacitiṃ ca viddʰi; mahātmanaḥ prāṇabʰr̥taḥ śarīre
   
ity aṣṭaka_iha_upacitiṃ ca viddʰi   mahātmanaḥ prāṇa-bʰr̥taḥ śarīre /16/

Verse: 17 
{Āstīka uvāca}
Halfverse: a    
yaḥ saṃstʰitaḥ puruṣo dahyate ; nikʰanyate vāpi nigʰr̥ṣyate
   
yaḥ saṃstʰitaḥ puruṣo dahyate    nikʰanyate _api nigʰr̥ṣyate / q
Halfverse: c    
abʰāva bʰūtaḥ sa vināśam etya; kenātmānaṃ cetayate purastāt
   
abʰāva bʰūtaḥ sa vināśam etya   kena_ātmānaṃ cetayate purastāt /17/

Verse: 18 
{Yayātir uvāca}
Halfverse: a    
hitvā so 'sūn suptavan niṣṭʰanitvā; purodʰāya sukr̥taṃ duṣkr̥taṃ ca
   
hitvā so_asūn suptavan niṣṭʰanitvā   purodʰāya sukr̥taṃ duṣkr̥taṃ ca / q
Halfverse: c    
anyāṃ yoniṃ pavanāgrānusārī; hitvā dehaṃ bʰajate rājasiṃha
   
anyāṃ yoniṃ pavana_agra_anusārī   hitvā dehaṃ bʰajate rāja-siṃha /18/

Verse: 19 
Halfverse: a    
puṇyāṃ yoniṃ puṇyakr̥to vrajanti; pāpāṃ yoniṃ pāpakr̥to vrajanti
   
puṇyāṃ yoniṃ puṇya-kr̥to vrajanti   pāpāṃ yoniṃ pāpa-kr̥to vrajanti /
Halfverse: c    
kīṭāḥ pataṃgāś ca bʰavanti pāpā; na me vivakṣāsti mahānubʰāva
   
kīṭāḥ pataṃgāś ca bʰavanti pāpā   na me vivakṣā_asti mahā_anubʰāva /19/

Verse: 20 
Halfverse: a    
catuṣpadā dvipadāḥ ṣaṭpadāś ca; tatʰā bʰūtā garbʰabʰūtā bʰavanti
   
catuṣpadā dvipadāḥ ṣaṭpadāś ca   tatʰā bʰūtā garbʰa-bʰūtā bʰavanti /
Halfverse: c    
ākʰyātam etan nikʰilena sarvaṃ; bʰūyas tu kiṃ pr̥ccʰasi rājasiṃha
   
ākʰyātam etan nikʰilena sarvaṃ   bʰūyas tu kiṃ pr̥ccʰasi rāja-siṃha /20/

Verse: 21 
{Āstīka uvāca}
Halfverse: a    
kiṃsvit kr̥tvā labʰate tāta lokān; martyaḥ śreṣṭʰāṃs tapasā vidyayā
   
kiṃsvit kr̥tvā labʰate tāta lokān   martyaḥ śreṣṭʰāṃs tapasā vidyayā /
Halfverse: c    
tan me pr̥ṣṭaḥ śaṃsa sarvaṃ yatʰāvac; cʰubʰām̐l lokān yena gaccʰet krameṇa
   
tan me pr̥ṣṭaḥ śaṃsa sarvaṃ yatʰāvat   śubʰām̐l lokān yena gaccʰet krameṇa /21/

Verse: 22 
{Yayātir uvāca}
Halfverse: a    
tapaś ca dānaṃ ca śamo damaś ca; hrīr ārjavaṃ sarvabʰūtānukampā
   
tapaś ca dānaṃ ca śamo damaś ca   hrīr ārjavaṃ sarva-bʰūta_anukampā /
Halfverse: c    
naśyanti mānena tamo 'bʰibʰūtāḥ; puṃsaḥ sadaiveti vadanti santaḥ
   
naśyanti mānena tamo_abʰibʰūtāḥ   puṃsaḥ sadā_eva_iti vadanti santaḥ /22/

Verse: 23 
Halfverse: a    
adʰīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām
   
adʰīyānaḥ paṇḍitaṃ manyamāno   yo vidyayā hanti yaśaḥ pareṣām /
Halfverse: c    
tasyāntavantaś ca bʰavanti lokā; na cāsya tad brahma pʰalaṃ dadāti
   
tasya_antavantaś ca bʰavanti lokā   na ca_asya tad brahma pʰalaṃ dadāti /23/

Verse: 24 
Halfverse: a    
catvāri karmāṇy abʰayaṃkarāṇi; bʰayaṃ prayaccʰanty ayatʰā kr̥tāni
   
catvāri karmāṇy abʰayaṃ-karāṇi   bʰayaṃ prayaccʰanty ayatʰā kr̥tāni /
Halfverse: c    
mānāgnihotram uta mānamaunaṃ; mānenādʰītam uta mānayajñaḥ
   
māna_agnihotram uta māna-maunaṃ   mānena_adʰītam uta māna-yajñaḥ /24/

Verse: 25 
Halfverse: a    
na mānyamāno mudam ādadīta; na saṃtāpaṃ prāpnuyāc cāvamānāt
   
na mānyamāno mudam ādadīta   na saṃtāpaṃ prāpnuyāc ca_avamānāt /
Halfverse: c    
santaḥ sataḥ pūjayantīha loke; nāsādʰavaḥ sādʰubuddʰiṃ labʰante
   
santaḥ sataḥ pūjayanti_iha loke   na_asādʰavaḥ sādʰu-buddʰiṃ labʰante /25/


Verse: 26 
Halfverse: a    
iti dadyād iti yajed   ity adʰīyīta me vratam
   
iti dadyād iti yajed   ity adʰīyīta me vratam /
Halfverse: c    
ity asminn abʰayāny āhus   tāni varjyāni nityaśaḥ
   
ity asminn abʰayāny āhus   tāni varjyāni nityaśaḥ /26/


Verse: 27 
Halfverse: a    
yenāśrayaṃ vedayante purāṇaṃ; manīṣiṇo mānasamānabʰaktam
   
yena_āśrayaṃ vedayante purāṇaṃ   manīṣiṇo mānasa-māna-bʰaktam /
Halfverse: c    
tan niḥśreyas taijasaṃ rūpam etya; parāṃ śāntiṃ prāpnuyuḥ pretya ceha
   
tan niḥśreyas taijasaṃ rūpam etya   parāṃ śāntiṃ prāpnuyuḥ pretya ca_iha /27/ (E)27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.