TITUS
Mahabharata
Part No. 86
Previous part

Chapter: 86 
Adhyāya 86


Verse: 1  {Āstīka uvāca}
Halfverse: a    
caran gr̥hastʰaḥ katʰam eti devān; katʰaṃ bʰikṣuḥ katʰam ācārya karmā
   
caran gr̥hastʰaḥ katʰam eti devān   katʰaṃ bʰikṣuḥ katʰam ācārya karmā /
Halfverse: c    
vānaprastʰaḥ satpatʰe saṃniviṣṭo; bahūny asmin saṃprati vedayanti
   
vānaprastʰaḥ sat-patʰe saṃniviṣṭo   bahūny asmin saṃprati vedayanti /1/

Verse: 2 
{Yayātir uvāca}
Halfverse: a    
āhūtādʰyāyī guru karma svacodyaḥ; pūrvottʰāyī caramaṃ copaśāyī
   
āhūta_adʰyāyī guru karma sva-codyaḥ   pūrva_uttʰāyī caramaṃ ca_upaśāyī /
Halfverse: c    
mr̥dur dānto dʰr̥timān apramattaḥ; svādʰyāyaśīlaḥ sidʰyati brahma cārī
   
mr̥dur dānto dʰr̥timān apramattaḥ   svādʰyāya-śīlaḥ sidʰyati brahma cārī /2/ q

Verse: 3 
Halfverse: a    
dʰarmāgataṃ prāpya dʰanaṃ yajeta; dadyāt sadaivātitʰīn bʰojayec ca
   
dʰarma_āgataṃ prāpya dʰanaṃ yajeta   dadyāt sadā_eva_atitʰīn bʰojayec ca /
Halfverse: c    
anādadānaś ca parair adattaṃ; saiṣā gr̥hastʰopaniṣat purāṇī
   
anādadānaś ca parair adattaṃ   _eṣā gr̥hastʰa_upaniṣat purāṇī /3/

Verse: 4 
Halfverse: a    
svavīryajīvī vr̥jinān nivr̥tto; dātā parebʰyo na paropatāpī
   
sva-vīrya-jīvī vr̥jinān nivr̥tto   dātā parebʰyo na para_upatāpī /
Halfverse: c    
tādr̥n muniḥ siddʰim upaiti mukʰyāṃ; vasann araṇye niyatāhāra ceṣṭaḥ
   
tādr̥n muniḥ siddʰim upaiti mukʰyāṃ   vasann araṇye niyata_āhāra ceṣṭaḥ /4/ q

Verse: 5 
Halfverse: a    
aśilpa jīvī nagr̥haś ca nityaṃ; jitendriyaḥ sarvato vipramuktaḥ
   
aśilpa jīvī nagr̥haś ca nityaṃ   jita_indriyaḥ sarvato vipramuktaḥ /
Halfverse: c    
anoka sārī lagʰur alpacāraś; caran deśān ekacaraḥ sa bʰikṣuḥ
   
anoka sārī lagʰur alpa-cāraś   caran deśān eka-caraḥ sa bʰikṣuḥ /5/

Verse: 6 
Halfverse: a    
rātryā yayā cābʰijitāś ca lokā; bʰavanti kāmā vijitāḥ sukʰāś ca
   
rātryā yayā ca_abʰijitāś ca lokā   bʰavanti kāmā vijitāḥ sukʰāś ca /
Halfverse: c    
tām eva rātriṃ prayatena vidvān; araṇyasaṃstʰo bʰavituṃ yatātmā
   
tām eva rātriṃ prayatena vidvān   araṇya-saṃstʰo bʰavituṃ yata_ātmā /6/

Verse: 7 
Halfverse: a    
daśaiva pūrvān daśa cāparāṃs tu; jñātīn sahātmānam atʰaika viṃśam
   
daśa_eva pūrvān daśa ca_aparāṃs tu   jñātīn sahātmānam atʰa_eka viṃśam /
Halfverse: c    
araṇyavāsī sukr̥te dadʰāti; vimucyāraṇye svaśarīradʰātūn
   
araṇya-vāsī sukr̥te dadʰāti   vimucya_araṇye sva-śarīra-dʰātūn /7/


Verse: 8 
{Āstīka uvāca}
Halfverse: a    
katisvid eva munayo   maunāni kati cāpy uta
   
katisvid eva munayo   maunāni kati ca_apy uta /
Halfverse: c    
bʰavantīti tad ācakṣva   śrotum iccʰāmahe vayam
   
bʰavanti_iti tad ācakṣva   śrotum iccʰāmahe vayam /8/

Verse: 9 
{Yayātir uvāca}
Halfverse: a    
araṇye vasato yasya   grāmo bʰavati pr̥ṣṭʰataḥ
   
araṇye vasato yasya   grāmo bʰavati pr̥ṣṭʰataḥ /
Halfverse: c    
grāme vasato 'raṇyaṃ   sa muniḥ syāj janādʰipa
   
grāme vasato_araṇyaṃ   sa muniḥ syāj jana_adʰipa /9/

Verse: 10 
{Āstīka uvāca}
Halfverse: a    
katʰaṃsvid vasato 'raṇye   grāmo bʰavati pr̥ṣṭʰataḥ
   
katʰaṃsvid vasato_araṇye   grāmo bʰavati pr̥ṣṭʰataḥ /
Halfverse: c    
grāme vasato 'raṇyaṃ   katʰaṃ bʰavati pr̥ṣṭʰataḥ
   
grāme vasato_araṇyaṃ   katʰaṃ bʰavati pr̥ṣṭʰataḥ /10/

Verse: 11 
{Yayātir uvāca}
Halfverse: a    
na grāmyam upayuñjīta   ya āraṇyo munir bʰavet
   
na grāmyam upayuñjīta   ya\ āraṇyo munir bʰavet /
Halfverse: c    
tatʰāsya vasato 'raṇye   grāmo bʰavati pr̥ṣṭʰataḥ
   
tatʰā_asya vasato_araṇye   grāmo bʰavati pr̥ṣṭʰataḥ /11/

Verse: 12 
Halfverse: a    
anagnir aniketaś ca   agotra caraṇo muniḥ
   
anagnir aniketaś ca agotra caraṇo muniḥ /
Halfverse: c    
kaupīnāccʰādanaṃ yāvat   tāvad iccʰec ca cīvaram
   
kaupīna_āccʰādanaṃ yāvat   tāvad iccʰec ca cīvaram /12/

Verse: 13 
Halfverse: a    
yāvat prāṇābʰisaṃdʰānaṃ   tāvad iccʰec ca bʰojanam
   
yāvat prāṇa_abʰisaṃdʰānaṃ   tāvad iccʰec ca bʰojanam /
Halfverse: c    
tatʰāsya vasato grāme   'raṇyaṃ bʰavati pr̥ṣṭʰataḥ
   
tatʰā_asya vasato grāme_   _araṇyaṃ bʰavati pr̥ṣṭʰataḥ /13/

Verse: 14 
Halfverse: a    
yas tu kāmān parityajya   tyaktakarmā jitendriyaḥ
   
yas tu kāmān parityajya   tyakta-karmā jita_indriyaḥ /
Halfverse: c    
ātiṣṭʰeta munir maunaṃ   sa loke siddʰim āpnuyāt
   
ātiṣṭʰeta munir maunaṃ   sa loke siddʰim āpnuyāt /14/

Verse: 15 
Halfverse: a    
dʰautadantaṃ kr̥ttanakʰaṃ   sadā snātam alaṃkr̥tam
   
dʰauta-dantaṃ kr̥tta-nakʰaṃ   sadā snātam alaṃkr̥tam /
Halfverse: c    
asitaṃ sitakarmastʰaṃ   kas taṃ nārcitum arhati
   
asitaṃ sita-karmastʰaṃ   kas taṃ na_arcitum arhati /15/

Verse: 16 
Halfverse: a    
tapasā karśitaḥ kṣāmaḥ   kṣīṇamāṃsāstʰi śoṇitaḥ
   
tapasā karśitaḥ kṣāmaḥ   kṣīṇa-māṃsa_astʰi śoṇitaḥ /
Halfverse: c    
yadā bʰavati nirdvandvo   munir maunaṃ samāstʰitaḥ
   
yadā bʰavati nirdvandvo   munir maunaṃ samāstʰitaḥ /
Halfverse: e    
atʰa lokam imaṃ jitvā   lokaṃ vijayate param
   
atʰa lokam imaṃ jitvā   lokaṃ vijayate param /16/

Verse: 17 
Halfverse: a    
āsyena tu yadāhāraṃ   govan mr̥gayate muniḥ
   
āsyena tu yadā_āhāraṃ   govan mr̥gayate muniḥ /
Halfverse: c    
atʰāsya lokaḥ pūrvo yaḥ   so 'mr̥tatvāya kalpate
   
atʰa_asya lokaḥ pūrvo yaḥ   so_amr̥tatvāya kalpate /17/ (E)17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.