TITUS
Mahabharata
Part No. 86
Chapter: 86
Adhyāya
86
Verse: 1
{Āstīka
uvāca}
Halfverse: a
caran
gr̥hastʰaḥ
katʰam
eti
devān
;
katʰaṃ
bʰikṣuḥ
katʰam
ācārya
karmā
caran
gr̥hastʰaḥ
katʰam
eti
devān
katʰaṃ
bʰikṣuḥ
katʰam
ācārya
karmā
/
Halfverse: c
vānaprastʰaḥ
satpatʰe
saṃniviṣṭo
;
bahūny
asmin
saṃprati
vedayanti
vānaprastʰaḥ
sat-patʰe
saṃniviṣṭo
bahūny
asmin
saṃprati
vedayanti
/1/
Verse: 2
{Yayātir
uvāca}
Halfverse: a
āhūtādʰyāyī
guru
karma
svacodyaḥ
;
pūrvottʰāyī
caramaṃ
copaśāyī
āhūta
_adʰyāyī
guru
karma
sva-codyaḥ
pūrva
_uttʰāyī
caramaṃ
ca
_upaśāyī
/
Halfverse: c
mr̥dur
dānto
dʰr̥timān
apramattaḥ
;
svādʰyāyaśīlaḥ
sidʰyati
brahma
cārī
mr̥dur
dānto
dʰr̥timān
apramattaḥ
svādʰyāya-śīlaḥ
sidʰyati
brahma
cārī
/2/
q
Verse: 3
Halfverse: a
dʰarmāgataṃ
prāpya
dʰanaṃ
yajeta
;
dadyāt
sadaivātitʰīn
bʰojayec
ca
dʰarma
_āgataṃ
prāpya
dʰanaṃ
yajeta
dadyāt
sadā
_eva
_atitʰīn
bʰojayec
ca
/
Halfverse: c
anādadānaś
ca
parair
adattaṃ
;
saiṣā
gr̥hastʰopaniṣat
purāṇī
anādadānaś
ca
parair
adattaṃ
sā
_eṣā
gr̥hastʰa
_upaniṣat
purāṇī
/3/
Verse: 4
Halfverse: a
svavīryajīvī
vr̥jinān
nivr̥tto
;
dātā
parebʰyo
na
paropatāpī
sva-vīrya-jīvī
vr̥jinān
nivr̥tto
dātā
parebʰyo
na
para
_upatāpī
/
Halfverse: c
tādr̥n
muniḥ
siddʰim
upaiti
mukʰyāṃ
;
vasann
araṇye
niyatāhāra
ceṣṭaḥ
tādr̥n
muniḥ
siddʰim
upaiti
mukʰyāṃ
vasann
araṇye
niyata
_āhāra
ceṣṭaḥ
/4/
q
Verse: 5
Halfverse: a
aśilpa
jīvī
nagr̥haś
ca
nityaṃ
;
jitendriyaḥ
sarvato
vipramuktaḥ
aśilpa
jīvī
nagr̥haś
ca
nityaṃ
jita
_indriyaḥ
sarvato
vipramuktaḥ
/
Halfverse: c
anoka
sārī
lagʰur
alpacāraś
;
caran
deśān
ekacaraḥ
sa
bʰikṣuḥ
anoka
sārī
lagʰur
alpa-cāraś
caran
deśān
eka-caraḥ
sa
bʰikṣuḥ
/5/
Verse: 6
Halfverse: a
rātryā
yayā
cābʰijitāś
ca
lokā
;
bʰavanti
kāmā
vijitāḥ
sukʰāś
ca
rātryā
yayā
ca
_abʰijitāś
ca
lokā
bʰavanti
kāmā
vijitāḥ
sukʰāś
ca
/
Halfverse: c
tām
eva
rātriṃ
prayatena
vidvān
;
araṇyasaṃstʰo
bʰavituṃ
yatātmā
tām
eva
rātriṃ
prayatena
vidvān
araṇya-saṃstʰo
bʰavituṃ
yata
_ātmā
/6/
Verse: 7
Halfverse: a
daśaiva
pūrvān
daśa
cāparāṃs
tu
;
jñātīn
sahātmānam
atʰaika
viṃśam
daśa
_eva
pūrvān
daśa
ca
_aparāṃs
tu
jñātīn
sahātmānam
atʰa
_eka
viṃśam
/
Halfverse: c
araṇyavāsī
sukr̥te
dadʰāti
;
vimucyāraṇye
svaśarīradʰātūn
araṇya-vāsī
sukr̥te
dadʰāti
vimucya
_araṇye
sva-śarīra-dʰātūn
/7/
Verse: 8
{Āstīka
uvāca}
Halfverse: a
katisvid
eva
munayo
maunāni
kati
cāpy
uta
katisvid
eva
munayo
maunāni
kati
ca
_apy
uta
/
Halfverse: c
bʰavantīti
tad
ācakṣva
śrotum
iccʰāmahe
vayam
bʰavanti
_iti
tad
ācakṣva
śrotum
iccʰāmahe
vayam
/8/
Verse: 9
{Yayātir
uvāca}
Halfverse: a
araṇye
vasato
yasya
grāmo
bʰavati
pr̥ṣṭʰataḥ
araṇye
vasato
yasya
grāmo
bʰavati
pr̥ṣṭʰataḥ
/
Halfverse: c
grāme
vā
vasato
'raṇyaṃ
sa
muniḥ
syāj
janādʰipa
grāme
vā
vasato
_araṇyaṃ
sa
muniḥ
syāj
jana
_adʰipa
/9/
Verse: 10
{Āstīka
uvāca}
Halfverse: a
katʰaṃsvid
vasato
'raṇye
grāmo
bʰavati
pr̥ṣṭʰataḥ
katʰaṃsvid
vasato
_araṇye
grāmo
bʰavati
pr̥ṣṭʰataḥ
/
Halfverse: c
grāme
vā
vasato
'raṇyaṃ
katʰaṃ
bʰavati
pr̥ṣṭʰataḥ
grāme
vā
vasato
_araṇyaṃ
katʰaṃ
bʰavati
pr̥ṣṭʰataḥ
/10/
Verse: 11
{Yayātir
uvāca}
Halfverse: a
na
grāmyam
upayuñjīta
ya
āraṇyo
munir
bʰavet
na
grāmyam
upayuñjīta
ya\
āraṇyo
munir
bʰavet
/
Halfverse: c
tatʰāsya
vasato
'raṇye
grāmo
bʰavati
pr̥ṣṭʰataḥ
tatʰā
_asya
vasato
_araṇye
grāmo
bʰavati
pr̥ṣṭʰataḥ
/11/
Verse: 12
Halfverse: a
anagnir
aniketaś
ca
agotra
caraṇo
muniḥ
anagnir
aniketaś
ca
agotra
caraṇo
muniḥ
/
Halfverse: c
kaupīnāccʰādanaṃ
yāvat
tāvad
iccʰec
ca
cīvaram
kaupīna
_āccʰādanaṃ
yāvat
tāvad
iccʰec
ca
cīvaram
/12/
Verse: 13
Halfverse: a
yāvat
prāṇābʰisaṃdʰānaṃ
tāvad
iccʰec
ca
bʰojanam
yāvat
prāṇa
_abʰisaṃdʰānaṃ
tāvad
iccʰec
ca
bʰojanam
/
Halfverse: c
tatʰāsya
vasato
grāme
'raṇyaṃ
bʰavati
pr̥ṣṭʰataḥ
tatʰā
_asya
vasato
grāme
_
_araṇyaṃ
bʰavati
pr̥ṣṭʰataḥ
/13/
Verse: 14
Halfverse: a
yas
tu
kāmān
parityajya
tyaktakarmā
jitendriyaḥ
yas
tu
kāmān
parityajya
tyakta-karmā
jita
_indriyaḥ
/
Halfverse: c
ātiṣṭʰeta
munir
maunaṃ
sa
loke
siddʰim
āpnuyāt
ātiṣṭʰeta
munir
maunaṃ
sa
loke
siddʰim
āpnuyāt
/14/
Verse: 15
Halfverse: a
dʰautadantaṃ
kr̥ttanakʰaṃ
sadā
snātam
alaṃkr̥tam
dʰauta-dantaṃ
kr̥tta-nakʰaṃ
sadā
snātam
alaṃkr̥tam
/
Halfverse: c
asitaṃ
sitakarmastʰaṃ
kas
taṃ
nārcitum
arhati
asitaṃ
sita-karmastʰaṃ
kas
taṃ
na
_arcitum
arhati
/15/
Verse: 16
Halfverse: a
tapasā
karśitaḥ
kṣāmaḥ
kṣīṇamāṃsāstʰi
śoṇitaḥ
tapasā
karśitaḥ
kṣāmaḥ
kṣīṇa-māṃsa
_astʰi
śoṇitaḥ
/
Halfverse: c
yadā
bʰavati
nirdvandvo
munir
maunaṃ
samāstʰitaḥ
yadā
bʰavati
nirdvandvo
munir
maunaṃ
samāstʰitaḥ
/
Halfverse: e
atʰa
lokam
imaṃ
jitvā
lokaṃ
vijayate
param
atʰa
lokam
imaṃ
jitvā
lokaṃ
vijayate
param
/16/
Verse: 17
Halfverse: a
āsyena
tu
yadāhāraṃ
govan
mr̥gayate
muniḥ
āsyena
tu
yadā
_āhāraṃ
govan
mr̥gayate
muniḥ
/
Halfverse: c
atʰāsya
lokaḥ
pūrvo
yaḥ
so
'mr̥tatvāya
kalpate
atʰa
_asya
lokaḥ
pūrvo
yaḥ
so
_amr̥tatvāya
kalpate
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.