TITUS
Mahabharata
Part No. 87
Chapter: 87
Adhyāya
87
Verse: 1
{Āstīka
uvāca}
Halfverse: a
kataras
tv
etayoḥ
pūrvaṃ
devānām
eti
sātmyatām
kataras
tv
etayoḥ
pūrvaṃ
devānām
eti
sātmyatām
/
Halfverse: c
ubʰayor
dʰāvato
rājan
sūryā
candramasor
iva
ubʰayor
dʰāvato
rājan
sūryā
candramasor
iva
/1/
Verse: 2
{Yayātir
uvāca}
Halfverse: a
aniketo
gr̥hastʰeṣu
kāmavr̥tteṣu
saṃyataḥ
aniketo
gr̥hastʰeṣu
kāma-vr̥tteṣu
saṃyataḥ
/
Halfverse: c
grāma
eva
vasan
bʰikṣus
tayoḥ
pūrvataraṃ
gataḥ
grāma\
eva
vasan
bʰikṣus
tayoḥ
pūrvataraṃ
gataḥ
/2/
Verse: 3
Halfverse: a
aprāpya
dīrgʰam
āyus
tu
yaḥ
prāpto
vikr̥tiṃ
caret
aprāpya
dīrgʰam
āyus
tu
yaḥ
prāpto
vikr̥tiṃ
caret
/
Halfverse: c
tapyeta
yadi
tat
kr̥tvā
caret
so
'nyat
tatas
tapaḥ
tapyeta
yadi
tat
kr̥tvā
caret
so
_anyat
tatas
tapaḥ
/3/
Verse: 4
Halfverse: a
yad
vai
nr̥śaṃsaṃ
tad
apatʰyam
āhur
;
yaḥ
sevate
dʰarmam
anartʰabuddʰiḥ
yad
vai
nr̥śaṃsaṃ
tad
apatʰyam
āhur
yaḥ
sevate
dʰarmam
anartʰa-buddʰiḥ
/
Halfverse: c
asvo
'py
anīśaś
ca
tatʰaiva
rājaṃs
;
tadārjavaṃ
sa
samādʰis
tadāryam
asvo
_apy
anīśaś
ca
tatʰaiva
rājaṃs
tadā
_ārjavaṃ
sa
samādʰis
tadā
_āryam
/4/
<?>
Verse: 5
{Āstīka
uvāca}
Halfverse: a
kenāsi
dūtaḥ
prahito
'dya
rājan
;
yuvā
sragvī
darśanīyaḥ
suvarcāḥ
kena
_asi
dūtaḥ
prahito
_adya
rājan
yuvā
sragvī
darśanīyaḥ
suvarcāḥ
/
Halfverse: c
kuta
āgataḥ
katarasyāṃ
diśi
tvam
;
utāho
svit
pārtʰivaṃ
stʰānam
asti
kuta\
āgataḥ
katarasyāṃ
diśi
tvam
uta
_aho
svit
pārtʰivaṃ
stʰānam
asti
/5/
q
Verse: 6
{Yayātir
uvāca}
Halfverse: a
imaṃ
bʰaumaṃ
narakaṃ
kṣīṇapuṇyaḥ
;
praveṣṭum
urvīṃ
gaganād
viprakīrṇaḥ
imaṃ
bʰaumaṃ
narakaṃ
kṣīṇa-puṇyaḥ
praveṣṭum
urvīṃ
gaganād
viprakīrṇaḥ
/
q
Halfverse: c
uktvāhaṃ
vaḥ
prapatiṣyāmy
anantaraṃ
;
tvaranti
māṃ
brāhmaṇā
lokapālāḥ
uktvā
_ahaṃ
vaḥ
prapatiṣyāmy
anantaraṃ
tvaranti
māṃ
brāhmaṇā
loka-pālāḥ
/6/
q
Verse: 7
Halfverse: a
satāṃ
sakāśe
tu
vr̥taḥ
prapātas
;
te
saṃgatā
guṇavantaś
ca
sarve
satāṃ
sakāśe
tu
vr̥taḥ
prapātas
te
saṃgatā
guṇavantaś
ca
sarve
/
Halfverse: c
śakrāc
ca
labdʰo
hi
varo
mayaiṣa
;
patiṣyatā
bʰūmitale
narendra
śakrāc
ca
labdʰo
hi
varo
mayā
_eṣa
patiṣyatā
bʰūmi-tale
nara
_indra
/7/
q
Verse: 8
{Āstīka
uvāca}
Halfverse: a
pr̥ccʰāmi
tvāṃ
mā
prapata
prapātaṃ
;
yadi
lokāḥ
pārtʰiva
santi
me
'tra
pr̥ccʰāmi
tvāṃ
mā
prapata
prapātaṃ
yadi
lokāḥ
pārtʰiva
santi
me
_atra
/
Halfverse: c
yady
antarikṣe
yadi
vā
divi
śritāḥ
;
kṣetrajñaṃ
tvāṃ
tasya
dʰarmasya
manye
yady
antarikṣe
yadi
vā
divi
śritāḥ
kṣetrajñaṃ
tvāṃ
tasya
dʰarmasya
manye
/8/
q
Verse: 9
{Yayātir
uvāca}
Halfverse: a
yāvat
pr̥tʰivyāṃ
vihitaṃ
gavāśvaṃ
;
sahāraṇyaiḥ
paśubʰiḥ
parvataiś
ca
yāvat
pr̥tʰivyāṃ
vihitaṃ
gava
_aśvaṃ
saha
_araṇyaiḥ
paśubʰiḥ
parvataiś
ca
/
Halfverse: c
tāval
lokā
divi
te
saṃstʰitā
vai
;
tatʰā
vijānīhi
narendra
siṃha
tāval
lokā
divi
te
saṃstʰitā
vai
tatʰā
vijānīhi
nara
_indra
siṃha
/9/
Verse: 10
{Āstīka
uvāca}
Halfverse: a
tāṃs
te
dadāmi
mā
prapata
prapātaṃ
;
ye
me
lokā
divi
rājendra
santi
tāṃs
te
dadāmi
mā
prapata
prapātaṃ
ye
me
lokā
divi
rāja
_indra
santi
/
q
Halfverse: c
yady
antarikṣe
yadi
vā
divi
śritās
;
tān
ākrama
kṣipram
amitrasāha
yady
antarikṣe
yadi
vā
divi
śritās
tān
ākrama
kṣipram
amitra-sāha
/10/
q
Verse: 11
{Yayātir
uvāca}
Halfverse: a
nāsmad
vidʰo
'brāhmaṇo
brahmavic
ca
;
pratigrahe
vartate
rājamukʰya
na
_asmad
vidʰo
_abrāhmaṇo
brahmavic
ca
pratigrahe
vartate
rāja-mukʰya
/
Halfverse: c
yatʰā
pradeyaṃ
satataṃ
dvijebʰyas
;
tatʰādadaṃ
pūrvam
ahaṃ
narendra
yatʰā
pradeyaṃ
satataṃ
dvijebʰyas
tatʰā
_adadaṃ
pūrvam
ahaṃ
nara
_indra
/11/
Verse: 12
Halfverse: a
nābrāhmaṇaḥ
kr̥paṇo
jātu
jīved
;
yā
cāpi
syād
brāhmaṇī
vīra
patnī
na
_abrāhmaṇaḥ
kr̥paṇo
jātu
jīved
yā
ca
_api
syād
brāhmaṇī
vīra
patnī
/
Halfverse: c
so
'haṃ
yadaivākr̥ta
pūrvaṃ
careyaṃ
;
vivitsamānaḥ
kim
u
tatra
sādʰu
so
_ahaṃ
yadā
_eva
_akr̥ta
pūrvaṃ
careyaṃ
vivitsamānaḥ
kim
u
tatra
sādʰu
/12/
q
Verse: 13
{Pratardana
uvāca}
Halfverse: a
pr̥ccʰāmi
tvāṃ
spr̥haṇīya
rūpa
;
pratardano
'haṃ
yadi
me
santi
lokāḥ
pr̥ccʰāmi
tvāṃ
spr̥haṇīya
rūpa
pratardano
_ahaṃ
yadi
me
santi
lokāḥ
/
q
Halfverse: c
yady
antarikṣe
yadi
vā
divi
śritāḥ
;
kṣetrajñaṃ
tvāṃ
tasya
dʰarmasya
manye
yady
antarikṣe
yadi
vā
divi
śritāḥ
kṣetrajñaṃ
tvāṃ
tasya
dʰarmasya
manye
/13/
q
Verse: 14
{Yayātir
uvāca}
Halfverse: a
santi
lokā
bahavas
te
narendra
;
apy
ekaikaḥ
sapta
saptāpy
ahāni
santi
lokā
bahavas
te
nara
_indra
apy
eka
_ekaḥ
sapta
sapta
_apy
ahāni
/
q
Halfverse: c
madʰu
cyuto
gʰr̥tapr̥ktā
viśokās
;
te
nāntavantaḥ
pratipālayanti
madʰu
cyuto
gʰr̥ta-pr̥ktā
viśokās
te
na
_antavantaḥ
pratipālayanti
/14/
Verse: 15
{Pratardana
uvāca}
Halfverse: a
tāṃs
te
dadāmi
mā
prapata
prapātaṃ
;
ye
me
lokās
tava
te
vai
bʰavantu
tāṃs
te
dadāmi
mā
prapata
prapātaṃ
ye
me
lokās
tava
te
vai
bʰavantu
/
q
Halfverse: c
yady
antarikṣe
yadi
vā
divi
śritās
;
tān
ākrama
kṣipram
apetamohaḥ
yady
antarikṣe
yadi
vā
divi
śritās
tān
ākrama
kṣipram
apeta-mohaḥ
/15/
q
Verse: 16
{Yayātir
uvāca}
Halfverse: a
na
tulyatejāḥ
sukr̥taṃ
kāmayeta
;
yogakṣemaṃ
pārtʰiva
pārtʰivaḥ
san
na
tulya-tejāḥ
sukr̥taṃ
kāmayeta
yoga-kṣemaṃ
pārtʰiva
pārtʰivaḥ
san
/
q
Halfverse: c
daivādeśād
āpadaṃ
prāpya
vidvāṃś
;
caren
nr̥śaṃsaṃ
na
hi
jātu
rājā
daiva
_ādeśād
āpadaṃ
prāpya
vidvāṃś
caren
nr̥śaṃsaṃ
na
hi
jātu
rājā
/16/
Verse: 17
Halfverse: a
dʰarmyaṃ
mārgaṃ
cetayāno
yaśasyaṃ
;
kuryān
nr̥po
dʰarmam
avekṣamāṇaḥ
dʰarmyaṃ
mārgaṃ
cetayāno
yaśasyaṃ
kuryān
nr̥po
dʰarmam
avekṣamāṇaḥ
/
Halfverse: c
na
madvidʰo
dʰarmabuddʰiḥ
prajānan
;
kuryād
evaṃ
kr̥paṇaṃ
māṃ
yatʰāttʰa
na
madvidʰo
dʰarma-buddʰiḥ
prajānan
kuryād
evaṃ
kr̥paṇaṃ
māṃ
yatʰā
_āttʰa
/
Verse: 18
Halfverse: a
kuryām
apūrvaṃ
na
kr̥taṃ
yad
anyair
;
vivitsamānaḥ
kim
u
tatra
sādʰu
kuryām
apūrvaṃ
na
kr̥taṃ
yad
anyair
vivitsamānaḥ
kim
u
tatra
sādʰu
/18/
Halfverse: c
bruvāṇam
evaṃ
nr̥patiṃ
yayātiṃ
;
nr̥pottamo
vasu
manābravīt
tam
bruvāṇam
evaṃ
nr̥patiṃ
yayātiṃ
nr̥pa
_uttamo
vasu
manā
_abravīt
tam
/18/
(E)18
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.