TITUS
Mahabharata
Part No. 87
Previous part

Chapter: 87 
Adhyāya 87


Verse: 1  {Āstīka uvāca}
Halfverse: a    
kataras tv etayoḥ pūrvaṃ   devānām eti sātmyatām
   
kataras tv etayoḥ pūrvaṃ   devānām eti sātmyatām /
Halfverse: c    
ubʰayor dʰāvato rājan   sūryā candramasor iva
   
ubʰayor dʰāvato rājan   sūryā candramasor iva /1/

Verse: 2 
{Yayātir uvāca}
Halfverse: a    
aniketo gr̥hastʰeṣu   kāmavr̥tteṣu saṃyataḥ
   
aniketo gr̥hastʰeṣu   kāma-vr̥tteṣu saṃyataḥ /
Halfverse: c    
grāma eva vasan bʰikṣus   tayoḥ pūrvataraṃ gataḥ
   
grāma\ eva vasan bʰikṣus   tayoḥ pūrvataraṃ gataḥ /2/

Verse: 3 
Halfverse: a    
aprāpya dīrgʰam āyus tu   yaḥ prāpto vikr̥tiṃ caret
   
aprāpya dīrgʰam āyus tu   yaḥ prāpto vikr̥tiṃ caret /
Halfverse: c    
tapyeta yadi tat kr̥tvā   caret so 'nyat tatas tapaḥ
   
tapyeta yadi tat kr̥tvā   caret so_anyat tatas tapaḥ /3/


Verse: 4 
Halfverse: a    
yad vai nr̥śaṃsaṃ tad apatʰyam āhur; yaḥ sevate dʰarmam anartʰabuddʰiḥ
   
yad vai nr̥śaṃsaṃ tad apatʰyam āhur   yaḥ sevate dʰarmam anartʰa-buddʰiḥ /
Halfverse: c    
asvo 'py anīśaś ca tatʰaiva rājaṃs; tadārjavaṃ sa samādʰis tadāryam
   
asvo_apy anīśaś ca tatʰaiva rājaṃs   tadā_ārjavaṃ sa samādʰis tadā_āryam /4/ <?>

Verse: 5 
{Āstīka uvāca}
Halfverse: a    
kenāsi dūtaḥ prahito 'dya rājan; yuvā sragvī darśanīyaḥ suvarcāḥ
   
kena_asi dūtaḥ prahito_adya rājan   yuvā sragvī darśanīyaḥ suvarcāḥ /
Halfverse: c    
kuta āgataḥ katarasyāṃ diśi tvam; utāho svit pārtʰivaṃ stʰānam asti
   
kuta\ āgataḥ katarasyāṃ diśi tvam   uta_aho svit pārtʰivaṃ stʰānam asti /5/ q

Verse: 6 
{Yayātir uvāca}
Halfverse: a    
imaṃ bʰaumaṃ narakaṃ kṣīṇapuṇyaḥ; praveṣṭum urvīṃ gaganād viprakīrṇaḥ
   
imaṃ bʰaumaṃ narakaṃ kṣīṇa-puṇyaḥ   praveṣṭum urvīṃ gaganād viprakīrṇaḥ / q
Halfverse: c    
uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ; tvaranti māṃ brāhmaṇā lokapālāḥ
   
uktvā_ahaṃ vaḥ prapatiṣyāmy anantaraṃ   tvaranti māṃ brāhmaṇā loka-pālāḥ /6/ q

Verse: 7 
Halfverse: a    
satāṃ sakāśe tu vr̥taḥ prapātas; te saṃgatā guṇavantaś ca sarve
   
satāṃ sakāśe tu vr̥taḥ prapātas   te saṃgatā guṇavantaś ca sarve /
Halfverse: c    
śakrāc ca labdʰo hi varo mayaiṣa; patiṣyatā bʰūmitale narendra
   
śakrāc ca labdʰo hi varo mayā_eṣa   patiṣyatā bʰūmi-tale nara_indra /7/ q

Verse: 8 
{Āstīka uvāca}
Halfverse: a    
pr̥ccʰāmi tvāṃ prapata prapātaṃ; yadi lokāḥ pārtʰiva santi me 'tra
   
pr̥ccʰāmi tvāṃ prapata prapātaṃ   yadi lokāḥ pārtʰiva santi me_atra /
Halfverse: c    
yady antarikṣe yadi divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dʰarmasya manye
   
yady antarikṣe yadi divi śritāḥ   kṣetrajñaṃ tvāṃ tasya dʰarmasya manye /8/ q

Verse: 9 
{Yayātir uvāca}
Halfverse: a    
yāvat pr̥tʰivyāṃ vihitaṃ gavāśvaṃ; sahāraṇyaiḥ paśubʰiḥ parvataiś ca
   
yāvat pr̥tʰivyāṃ vihitaṃ gava_aśvaṃ   saha_araṇyaiḥ paśubʰiḥ parvataiś ca /
Halfverse: c    
tāval lokā divi te saṃstʰitā vai; tatʰā vijānīhi narendra siṃha
   
tāval lokā divi te saṃstʰitā vai   tatʰā vijānīhi nara_indra siṃha /9/

Verse: 10 
{Āstīka uvāca}
Halfverse: a    
tāṃs te dadāmi prapata prapātaṃ; ye me lokā divi rājendra santi
   
tāṃs te dadāmi prapata prapātaṃ   ye me lokā divi rāja_indra santi / q
Halfverse: c    
yady antarikṣe yadi divi śritās; tān ākrama kṣipram amitrasāha
   
yady antarikṣe yadi divi śritās   tān ākrama kṣipram amitra-sāha /10/ q

Verse: 11 
{Yayātir uvāca}
Halfverse: a    
nāsmad vidʰo 'brāhmaṇo brahmavic ca; pratigrahe vartate rājamukʰya
   
na_asmad vidʰo_abrāhmaṇo brahmavic ca   pratigrahe vartate rāja-mukʰya /
Halfverse: c    
yatʰā pradeyaṃ satataṃ dvijebʰyas; tatʰādadaṃ pūrvam ahaṃ narendra
   
yatʰā pradeyaṃ satataṃ dvijebʰyas   tatʰā_adadaṃ pūrvam ahaṃ nara_indra /11/

Verse: 12 
Halfverse: a    
nābrāhmaṇaḥ kr̥paṇo jātu jīved; cāpi syād brāhmaṇī vīra patnī
   
na_abrāhmaṇaḥ kr̥paṇo jātu jīved    ca_api syād brāhmaṇī vīra patnī /
Halfverse: c    
so 'haṃ yadaivākr̥ta pūrvaṃ careyaṃ; vivitsamānaḥ kim u tatra sādʰu
   
so_ahaṃ yadā_eva_akr̥ta pūrvaṃ careyaṃ   vivitsamānaḥ kim u tatra sādʰu /12/ q

Verse: 13 
{Pratardana uvāca}
Halfverse: a    
pr̥ccʰāmi tvāṃ spr̥haṇīya rūpa; pratardano 'haṃ yadi me santi lokāḥ
   
pr̥ccʰāmi tvāṃ spr̥haṇīya rūpa   pratardano_ahaṃ yadi me santi lokāḥ / q
Halfverse: c    
yady antarikṣe yadi divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dʰarmasya manye
   
yady antarikṣe yadi divi śritāḥ   kṣetrajñaṃ tvāṃ tasya dʰarmasya manye /13/ q

Verse: 14 
{Yayātir uvāca}
Halfverse: a    
santi lokā bahavas te narendra; apy ekaikaḥ sapta saptāpy ahāni
   
santi lokā bahavas te nara_indra   apy eka_ekaḥ sapta sapta_apy ahāni / q
Halfverse: c    
madʰu cyuto gʰr̥tapr̥ktā viśokās; te nāntavantaḥ pratipālayanti
   
madʰu cyuto gʰr̥ta-pr̥ktā viśokās   te na_antavantaḥ pratipālayanti /14/

Verse: 15 
{Pratardana uvāca}
Halfverse: a    
tāṃs te dadāmi prapata prapātaṃ; ye me lokās tava te vai bʰavantu
   
tāṃs te dadāmi prapata prapātaṃ   ye me lokās tava te vai bʰavantu / q
Halfverse: c    
yady antarikṣe yadi divi śritās; tān ākrama kṣipram apetamohaḥ
   
yady antarikṣe yadi divi śritās   tān ākrama kṣipram apeta-mohaḥ /15/ q

Verse: 16 
{Yayātir uvāca}
Halfverse: a    
na tulyatejāḥ sukr̥taṃ kāmayeta; yogakṣemaṃ pārtʰiva pārtʰivaḥ san
   
na tulya-tejāḥ sukr̥taṃ kāmayeta   yoga-kṣemaṃ pārtʰiva pārtʰivaḥ san / q
Halfverse: c    
daivādeśād āpadaṃ prāpya vidvāṃś; caren nr̥śaṃsaṃ na hi jātu rājā
   
daiva_ādeśād āpadaṃ prāpya vidvāṃś   caren nr̥śaṃsaṃ na hi jātu rājā /16/

Verse: 17 
Halfverse: a    
dʰarmyaṃ mārgaṃ cetayāno yaśasyaṃ; kuryān nr̥po dʰarmam avekṣamāṇaḥ
   
dʰarmyaṃ mārgaṃ cetayāno yaśasyaṃ   kuryān nr̥po dʰarmam avekṣamāṇaḥ /
Halfverse: c    
na madvidʰo dʰarmabuddʰiḥ prajānan; kuryād evaṃ kr̥paṇaṃ māṃ yatʰāttʰa
   
na madvidʰo dʰarma-buddʰiḥ prajānan   kuryād evaṃ kr̥paṇaṃ māṃ yatʰā_āttʰa /

Verse: 18 
Halfverse: a    
kuryām apūrvaṃ na kr̥taṃ yad anyair; vivitsamānaḥ kim u tatra sādʰu
   
kuryām apūrvaṃ na kr̥taṃ yad anyair   vivitsamānaḥ kim u tatra sādʰu /18/
Halfverse: c    
bruvāṇam evaṃ nr̥patiṃ yayātiṃ; nr̥pottamo vasu manābravīt tam
   
bruvāṇam evaṃ nr̥patiṃ yayātiṃ   nr̥pa_uttamo vasu manā_abravīt tam /18/ (E)18



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.