TITUS
Mahabharata
Part No. 88
Chapter: 88
Adhyāya
88
Verse: 1
{Vasumanā
uvāca}
Halfverse: a
pr̥ccʰāmi
tvāṃ
vasu
manā
rauśadaśvir
;
yady
asti
loko
divi
mahyaṃ
narendra
pr̥ccʰāmi
tvāṃ
vasu
manā
rauśadaśvir
yady
asti
loko
divi
mahyaṃ
nara
_indra
/
qՙ
Halfverse: c
yady
antarikṣe
pratʰito
mahātman
;
kṣetrajñaṃ
tvāṃ
tasya
dʰarmasya
manye
yady
antarikṣe
pratʰito
mahātman
kṣetrajñaṃ
tvāṃ
tasya
dʰarmasya
manye
/1/
Verse: 2
{Yayātir
uvāca}
Halfverse: a
yad
antarikṣaṃ
pr̥tʰivī
diśaś
ca
;
yat
tejasā
tapate
bʰānumāṃś
ca
yad
antarikṣaṃ
pr̥tʰivī
diśaś
ca
yat
tejasā
tapate
bʰānumāṃś
ca
/
Halfverse: c
lokās
tāvanto
divi
saṃstʰitā
vai
;
te
nāntavantaḥ
pratipālayanti
lokās
tāvanto
divi
saṃstʰitā
vai
te
na
_antavantaḥ
pratipālayanti
/2/
Verse: 3
{Vasumanā
uvāca}
Halfverse: a
tāṃs
te
dadāmi
pata
mā
prapātaṃ
;
ye
me
lokās
tava
te
vai
bʰavantu
tāṃs
te
dadāmi
pata
mā
prapātaṃ
ye
me
lokās
tava
te
vai
bʰavantu
/
Halfverse: c
krīṇīṣvaināṃs
tr̥ṇakenāpi
rājan
;
pratigrahas
te
yadi
samyak
praduṣṭaḥ
krīṇīṣva
_enāṃs
tr̥ṇakena
_api
rājan
pratigrahas
te
yadi
samyak
praduṣṭaḥ
/3/
q
Verse: 4
{Yayātir
uvāca}
Halfverse: a
na
mitʰyāhaṃ
vikrayaṃ
vai
smarāmi
;
vr̥tʰā
gr̥hītaṃ
śiśukāc
cʰaṅkamānaḥ
na
mitʰyā
_ahaṃ
vikrayaṃ
vai
smarāmi
vr̥tʰā
gr̥hītaṃ
śiśukāt
śaṅkamānaḥ
/
q
Halfverse: c
kuryāṃ
na
caivākr̥ta
pūrvam
anyair
;
vivitsamānaḥ
kim
u
tatra
sādʰu
kuryāṃ
na
caiva
_akr̥ta
pūrvam
anyair
vivitsamānaḥ
kim
u
tatra
sādʰu
/4/
Verse: 5
{Vasumanā
uvāca}
Halfverse: a
tāṃs
tvaṃ
lokān
pratipadyasva
rājan
;
mayā
dattān
yadi
neṣṭaḥ
krayas
te
tāṃs
tvaṃ
lokān
pratipadyasva
rājan
mayā
dattān
yadi
na
_iṣṭaḥ
krayas
te
/
Halfverse: c
ahaṃ
na
tān
vai
pratigantā
narendra
;
sarve
lokās
tava
te
vai
bʰavantu
ahaṃ
na
tān
vai
pratigantā
nara
_indra
sarve
lokās
tava
te
vai
bʰavantu
/5/
q
Verse: 6
{Śibir
uvāca}
Halfverse: a
pr̥ccʰāmi
tvāṃ
śibir
auśīnaro
'haṃ
;
mamāpi
lokā
yadi
santīha
tāta
pr̥ccʰāmi
tvāṃ
śibir
auśīnaro
_ahaṃ
mama
_api
lokā
yadi
santi
_iha
tāta
/
q
Halfverse: c
yady
antarikṣe
yadi
vā
divi
śritāḥ
;
kṣetrajñaṃ
tvāṃ
tasya
dʰarmasya
manye
yady
antarikṣe
yadi
vā
divi
śritāḥ
kṣetrajñaṃ
tvāṃ
tasya
dʰarmasya
manye
/6/
q
Verse: 7
{Yayātir
uvāca}
Halfverse: a
na
tvaṃ
vācā
hr̥dayenāpi
vidvan
;
parīpsamānān
nāvamaṃstʰā
narendra
na
tvaṃ
vācā
hr̥dayena
_api
vidvan
parīpsamānān
na
_avamaṃstʰā
nara
_indra
/
q
Halfverse: c
tenānantā
divi
lokāḥ
śritās
te
;
vidyudrūpāḥ
svanavanto
mahāntaḥ
tena
_anantā
divi
lokāḥ
śritās
te
vidyud-rūpāḥ
svanavanto
mahāntaḥ
/7/
Verse: 8
{Śaunaka
uvāca}
Halfverse: a
tāṃs
tvaṃ
lokān
pratipadyasva
rājan
;
mayā
dattān
yadi
neṣṭaḥ
krayas
te
tāṃs
tvaṃ
lokān
pratipadyasva
rājan
mayā
dattān
yadi
na
_iṣṭaḥ
krayas
te
/
Halfverse: c
na
cāhaṃ
tān
pratipatsyeha
dattvā
;
yatra
gatvā
tvam
upāsse
ha
lokān
na
ca
_ahaṃ
tān
pratipatsya
_iha
dattvā
yatra
gatvā
tvam
upāsse
ha
lokān
/8/
ՙ
Verse: 9
{Yayātir
uvāca}
Halfverse: a
yatʰā
tvam
indra
pratimaprabʰāvas
;
te
cāpy
anantā
naradeva
lokāḥ
yatʰā
tvam
indra
pratima-prabʰāvas
te
ca
_apy
anantā
nara-deva
lokāḥ
/
Halfverse: c
tatʰādya
loke
na
rame
'nyadatte
;
tasmāc
cʰibe
nābʰinandāmi
dāyam
tatʰā
_adya
loke
na
rame
_anya-datte
tasmāt
śibe
na
_abʰinandāmi
dāyam
/9/
Verse: 10
{Āstīka
uvāca}
Halfverse: a
na
ced
ekaikaśo
rājam̐l
lokān
naḥ
pratinandasi
na
ced
ekaikaśo
rājam̐l
lokān
naḥ
pratinandasi
/
Halfverse: c
sarve
pradāya
bʰavate
gantāro
narakaṃ
vayam
sarve
pradāya
bʰavate
gantāro
narakaṃ
vayam
/10/
Verse: 11
{Yayātir
uvāca}
Halfverse: a
yad
arhāya
dadadʰvaṃ
tat
santaḥ
satyānr̥śaṃsyataḥ
yad
arhāya
dadadʰvaṃ
tat
santaḥ
satya
_ānr̥śaṃsyataḥ
/
Halfverse: c
ahaṃ
tu
nābʰidʰr̥ṣṇomi
yatkr̥taṃ
na
mayā
purā
ahaṃ
tu
na
_abʰidʰr̥ṣṇomi
yat-kr̥taṃ
na
mayā
purā
/11/
Verse: 12
{Āstīka
uvāca}
Halfverse: a
kasyaite
pratidr̥śyante
ratʰāḥ
pañca
hiraṇmayāḥ
kasya
_ete
pratidr̥śyante
ratʰāḥ
pañca
hiraṇmayāḥ
/
Halfverse: c
uccaiḥ
santaḥ
prakāśante
jvalanto
'gniśikʰā
iva
uccaiḥ
santaḥ
prakāśante
jvalanto
_agni-śikʰā\
iva
/12/
Verse: 13
{Yayātir
uvāca}
Halfverse: a
yuṣmān
ete
hi
vakṣyanti
ratʰāḥ
pañca
hiraṇmayāḥ
yuṣmān
ete
hi
vakṣyanti
ratʰāḥ
pañca
hiraṇmayāḥ
/
Halfverse: c
uccaiḥ
santaḥ
prakāśante
jvalanto
'gniśikʰā
iva
uccaiḥ
santaḥ
prakāśante
jvalanto
_agni-śikʰā\
iva
/13/
Verse: 14
{Āstīka
uvāca}
Halfverse: a
ātiṣṭʰasva
ratʰaṃ
rājan
vikramasva
vihāyasā
ātiṣṭʰasva
ratʰaṃ
rājan
vikramasva
vihāyasā
/
Halfverse: c
vayam
apy
anuyāsyāmo
yadā
kālo
bʰaviṣyati
vayam
apy
anuyāsyāmo
yadā
kālo
bʰaviṣyati
/14/
Verse: 15
{Yayātir
uvāca}
Halfverse: a
sarvair
idānīṃ
gantavyaṃ
sahasvargajito
vayam
sarvair
idānīṃ
gantavyaṃ
sahasvargajito
vayam
/
Halfverse: c
eṣa
no
virajāḥ
pantʰā
dr̥śyate
deva
sadmanaḥ
eṣa
no
virajāḥ
pantʰā
dr̥śyate
deva
sadmanaḥ
/15/
Verse: 16
{Vaiśampāyana
uvāca}
Halfverse: a
te
'dʰiruhya
ratʰān
sarve
prayātā
nr̥pasattamāḥ
te
_adʰiruhya
ratʰān
sarve
prayātā
nr̥pa-sattamāḥ
/
Halfverse: c
ākramanto
divaṃ
bʰābʰir
dʰarmeṇāvr̥tya
rodasī
ākramanto
divaṃ
bʰābʰir
dʰarmeṇa
_āvr̥tya
rodasī
/16/
Verse: 17
{Āstīka
uvāca}
Halfverse: a
ahaṃ
manye
pūrvam
eko
'smi
gantā
;
sakʰā
cendraḥ
sarvatʰā
me
mahātmā
ahaṃ
manye
pūrvam
eko
_asmi
gantā
sakʰā
ca
_indraḥ
sarvatʰā
me
mahātmā
/
Halfverse: c
kasmād
evaṃ
śibir
auśīnaro
'yam
;
eko
'tyagāt
sarvavegena
vāhān
kasmād
evaṃ
śibir
auśīnaro
_ayam
eko
_atyagāt
sarva-vegena
vāhān
/17/
Verse: 18
{Yayātir
uvāca}
Halfverse: a
adadād
deva
yānāya
yāvad
vittam
avindata
adadād
deva
yānāya
yāvad
vittam
avindata
/
Halfverse: c
uśīnarasya
putro
'yaṃ
tasmāc
cʰreṣṭʰo
hi
naḥ
śibiḥ
uśīnarasya
putro
_ayaṃ
tasmāt
śreṣṭʰo
hi
naḥ
śibiḥ
/18/
Verse: 19
Halfverse: a
dānaṃ
tapaḥ
satyam
atʰāpi
dʰarmo
hrīḥ
;
śrīḥ
kṣamā
saumya
tatʰā
titikṣā
dānaṃ
tapaḥ
satyam
atʰa
_api
dʰarmo
hrīḥ
śrīḥ
kṣamā
saumya
tatʰā
titikṣā
/
Halfverse: c
rājann
etāny
apratimasya
rājñaḥ
;
śibeḥ
stʰitāny
anr̥śaṃsasya
buddʰyā
rājann
etāny
apratimasya
rājñaḥ
śibeḥ
stʰitāny
anr̥śaṃsasya
buddʰyā
/
Halfverse: e
evaṃvr̥tto
hrīniṣedʰaś
ca
yasmāt
;
tasmāc
cʰibir
atyagād
vai
ratʰena
evaṃ-vr̥tto
hrī-niṣedʰaś
ca
yasmāt
tasmāt
śibir
atyagād
vai
ratʰena
/19/
Verse: 20
{Vaiśampāyana
uvāca}
Halfverse: a
atʰāṣṭakaḥ
punar
evānvapr̥ccʰan
;
mātāmahaṃ
kautukād
indrakalpam
atʰa
_aṣṭakaḥ
punar
eva
_anvapr̥ccʰan
mātāmahaṃ
kautukād
indra-kalpam
/
Halfverse: c
pr̥ccʰāmi
tvāṃ
nr̥pate
brūhi
satyaṃ
;
kutaś
ca
kasyāsi
sutaś
ca
kasya
pr̥ccʰāmi
tvāṃ
nr̥pate
brūhi
satyaṃ
kutaś
ca
kasya
_asi
sutaś
ca
kasya
/
Halfverse: e
kr̥taṃ
tvayā
yad
dʰi
na
tasya
kartā
;
loke
tvadanyaḥ
kṣatriyo
brāhmaṇo
vā
kr̥taṃ
tvayā
yadd^hi
na
tasya
kartā
loke
tvad-anyaḥ
kṣatriyo
brāhmaṇo
vā
/20/
q
Verse: 21
{Yayātir
uvāca}
Halfverse: a
yayātir
asmi
nahuṣasya
putraḥ
;
pūroḥ
pitā
sārvabʰaumas
tv
ihāsam
yayātir
asmi
nahuṣasya
putraḥ
pūroḥ
pitā
sārvabʰaumas
tv
iha
_āsam
/
Halfverse: c
guhyam
artʰaṃ
māmakebʰyo
bravīmi
;
mātāmaho
'haṃ
bʰavatāṃ
prakāśaḥ
guhyam
artʰaṃ
māmakebʰyo
bravīmi
mātāmaho
_ahaṃ
bʰavatāṃ
prakāśaḥ
/21/
Verse: 22
Halfverse: a
sarvām
imāṃ
pr̥tʰivīṃ
nirjigāya
;
prastʰe
baddʰvā
hy
adadaṃ
brāhmaṇebʰyaḥ
sarvām
imāṃ
pr̥tʰivīṃ
nirjigāya
prastʰe
baddʰvā
hy
adadaṃ
brāhmaṇebʰyaḥ
/
Halfverse: c
medʰyān
aśvān
ekaśapʰān
surūpāṃs
;
tadā
devāḥ
puṇyabʰājo
bʰavanti
medʰyān
aśvān
eka-śapʰān
surūpāṃs
tadā
devāḥ
puṇyabʰājo
bʰavanti
/22/
Verse: 23
Halfverse: a
adām
ahaṃ
pr̥tʰivīṃ
brāhmaṇebʰyaḥ
;
pūrṇām
imām
akʰilāṃ
vāhanasya
adām
ahaṃ
pr̥tʰivīṃ
brāhmaṇebʰyaḥ
pūrṇām
imām
akʰilāṃ
vāhanasya
/
Halfverse: c
gobʰiḥ
suvarṇena
dʰanaiś
ca
mukʰyais
;
tatrāsan
gāḥ
śatam
arbudāni
gobʰiḥ
suvarṇena
dʰanaiś
ca
mukʰyais
tatra
_āsan
gāḥ
śatam
arbudāni
/23/
q
Verse: 24
Halfverse: a
satyena
me
dyauś
ca
vasuṃdʰarā
ca
;
tatʰaivāgnir
jvalate
mānuṣeṣu
satyena
me
dyauś
ca
vasuṃ-dʰarā
ca
tatʰaiva
_agnir
jvalate
mānuṣeṣu
/
Halfverse: c
na
me
pr̥tʰā
vyāhr̥tam
eva
vākyaṃ
;
satyaṃ
hi
santaḥ
pratipūjayanti
na
me
pr̥tʰā
vyāhr̥tam
eva
vākyaṃ
satyaṃ
hi
santaḥ
pratipūjayanti
/24/
Halfverse: e
sarve
ca
devā
munayaś
ca
lokāḥ
;
satyena
pūjyā
iti
me
manogatam
sarve
ca
devā
munayaś
ca
lokāḥ
satyena
pūjyā\
iti
me
mano-gatam
/
q
Verse: 25
Halfverse: a
yo
naḥ
svargajitaḥ
sarvān
yatʰāvr̥ttaṃ
nivedayet
yo
naḥ
svarga-jitaḥ
sarvān
yatʰā-vr̥ttaṃ
nivedayet
/
Halfverse: c
anasūyur
dvijāgrebʰyaḥ
sa
labʰen
naḥ
salokatām
anasūyur
dvija
_agrebʰyaḥ
sa
labʰen
naḥ
salokatām
/25/
Verse: 26
{Vaiśampāyana
uvāca}
Halfverse: a
evaṃ
rājā
sa
mahātmā
hy
atīva
;
svair
dauhitrais
tārito
'mitrasāhaḥ
evaṃ
rājā
sa
mahātmā
hy
atīva
svair
dauhitrais
tārito
_amitra-sāhaḥ
/
Halfverse: c
tyaktvā
mahīṃ
paramodārakarmā
;
svargaṃ
gataḥ
karmabʰir
vyāpya
pr̥tʰvīm
tyaktvā
mahīṃ
parama
_udāra-karmā
svargaṃ
gataḥ
karmabʰir
vyāpya
pr̥tʰvīm
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.