TITUS
Mahabharata
Part No. 88
Previous part

Chapter: 88 
Adhyāya 88


Verse: 1  {Vasumanā uvāca}
Halfverse: a    
pr̥ccʰāmi tvāṃ vasu manā rauśadaśvir; yady asti loko divi mahyaṃ narendra
   
pr̥ccʰāmi tvāṃ vasu manā rauśadaśvir   yady asti loko divi mahyaṃ nara_indra /
Halfverse: c    
yady antarikṣe pratʰito mahātman; kṣetrajñaṃ tvāṃ tasya dʰarmasya manye
   
yady antarikṣe pratʰito mahātman   kṣetrajñaṃ tvāṃ tasya dʰarmasya manye /1/

Verse: 2 
{Yayātir uvāca}
Halfverse: a    
yad antarikṣaṃ pr̥tʰivī diśaś ca; yat tejasā tapate bʰānumāṃś ca
   
yad antarikṣaṃ pr̥tʰivī diśaś ca   yat tejasā tapate bʰānumāṃś ca /
Halfverse: c    
lokās tāvanto divi saṃstʰitā vai; te nāntavantaḥ pratipālayanti
   
lokās tāvanto divi saṃstʰitā vai   te na_antavantaḥ pratipālayanti /2/

Verse: 3 
{Vasumanā uvāca}
Halfverse: a    
tāṃs te dadāmi pata prapātaṃ; ye me lokās tava te vai bʰavantu
   
tāṃs te dadāmi pata prapātaṃ   ye me lokās tava te vai bʰavantu /
Halfverse: c    
krīṇīṣvaināṃs tr̥ṇakenāpi rājan; pratigrahas te yadi samyak praduṣṭaḥ
   
krīṇīṣva_enāṃs tr̥ṇakena_api rājan   pratigrahas te yadi samyak praduṣṭaḥ /3/ q

Verse: 4 
{Yayātir uvāca}
Halfverse: a    
na mitʰyāhaṃ vikrayaṃ vai smarāmi; vr̥tʰā gr̥hītaṃ śiśukāc cʰaṅkamānaḥ
   
na mitʰyā_ahaṃ vikrayaṃ vai smarāmi   vr̥tʰā gr̥hītaṃ śiśukāt śaṅkamānaḥ / q
Halfverse: c    
kuryāṃ na caivākr̥ta pūrvam anyair; vivitsamānaḥ kim u tatra sādʰu
   
kuryāṃ na caiva_akr̥ta pūrvam anyair   vivitsamānaḥ kim u tatra sādʰu /4/

Verse: 5 
{Vasumanā uvāca}
Halfverse: a    
tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te
   
tāṃs tvaṃ lokān pratipadyasva rājan   mayā dattān yadi na_iṣṭaḥ krayas te /
Halfverse: c    
ahaṃ na tān vai pratigantā narendra; sarve lokās tava te vai bʰavantu
   
ahaṃ na tān vai pratigantā nara_indra   sarve lokās tava te vai bʰavantu /5/ q

Verse: 6 
{Śibir uvāca}
Halfverse: a    
pr̥ccʰāmi tvāṃ śibir auśīnaro 'haṃ; mamāpi lokā yadi santīha tāta
   
pr̥ccʰāmi tvāṃ śibir auśīnaro_ahaṃ   mama_api lokā yadi santi_iha tāta / q
Halfverse: c    
yady antarikṣe yadi divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dʰarmasya manye
   
yady antarikṣe yadi divi śritāḥ   kṣetrajñaṃ tvāṃ tasya dʰarmasya manye /6/ q

Verse: 7 
{Yayātir uvāca}
Halfverse: a    
na tvaṃ vācā hr̥dayenāpi vidvan; parīpsamānān nāvamaṃstʰā narendra
   
na tvaṃ vācā hr̥dayena_api vidvan   parīpsamānān na_avamaṃstʰā nara_indra / q
Halfverse: c    
tenānantā divi lokāḥ śritās te; vidyudrūpāḥ svanavanto mahāntaḥ
   
tena_anantā divi lokāḥ śritās te   vidyud-rūpāḥ svanavanto mahāntaḥ /7/

Verse: 8 
{Śaunaka uvāca}
Halfverse: a    
tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te
   
tāṃs tvaṃ lokān pratipadyasva rājan   mayā dattān yadi na_iṣṭaḥ krayas te /
Halfverse: c    
na cāhaṃ tān pratipatsyeha dattvā; yatra gatvā tvam upāsse ha lokān
   
na ca_ahaṃ tān pratipatsya_iha dattvā   yatra gatvā tvam upāsse ha lokān /8/ ՙ

Verse: 9 
{Yayātir uvāca}
Halfverse: a    
yatʰā tvam indra pratimaprabʰāvas; te cāpy anantā naradeva lokāḥ
   
yatʰā tvam indra pratima-prabʰāvas   te ca_apy anantā nara-deva lokāḥ /
Halfverse: c    
tatʰādya loke na rame 'nyadatte; tasmāc cʰibe nābʰinandāmi dāyam
   
tatʰā_adya loke na rame_anya-datte   tasmāt śibe na_abʰinandāmi dāyam /9/


Verse: 10 
{Āstīka uvāca}
Halfverse: a    
na ced ekaikaśo rājam̐l   lokān naḥ pratinandasi
   
na ced ekaikaśo rājam̐l   lokān naḥ pratinandasi /
Halfverse: c    
sarve pradāya bʰavate   gantāro narakaṃ vayam
   
sarve pradāya bʰavate   gantāro narakaṃ vayam /10/

Verse: 11 
{Yayātir uvāca}
Halfverse: a    
yad arhāya dadadʰvaṃ tat   santaḥ satyānr̥śaṃsyataḥ
   
yad arhāya dadadʰvaṃ tat   santaḥ satya_ānr̥śaṃsyataḥ /
Halfverse: c    
ahaṃ tu nābʰidʰr̥ṣṇomi   yatkr̥taṃ na mayā purā
   
ahaṃ tu na_abʰidʰr̥ṣṇomi   yat-kr̥taṃ na mayā purā /11/

Verse: 12 
{Āstīka uvāca}
Halfverse: a    
kasyaite pratidr̥śyante   ratʰāḥ pañca hiraṇmayāḥ
   
kasya_ete pratidr̥śyante   ratʰāḥ pañca hiraṇmayāḥ /
Halfverse: c    
uccaiḥ santaḥ prakāśante   jvalanto 'gniśikʰā iva
   
uccaiḥ santaḥ prakāśante   jvalanto_agni-śikʰā\ iva /12/

Verse: 13 
{Yayātir uvāca}
Halfverse: a    
yuṣmān ete hi vakṣyanti   ratʰāḥ pañca hiraṇmayāḥ
   
yuṣmān ete hi vakṣyanti   ratʰāḥ pañca hiraṇmayāḥ /
Halfverse: c    
uccaiḥ santaḥ prakāśante   jvalanto 'gniśikʰā iva
   
uccaiḥ santaḥ prakāśante   jvalanto_agni-śikʰā\ iva /13/

Verse: 14 
{Āstīka uvāca}
Halfverse: a    
ātiṣṭʰasva ratʰaṃ rājan   vikramasva vihāyasā
   
ātiṣṭʰasva ratʰaṃ rājan   vikramasva vihāyasā /
Halfverse: c    
vayam apy anuyāsyāmo   yadā kālo bʰaviṣyati
   
vayam apy anuyāsyāmo   yadā kālo bʰaviṣyati /14/

Verse: 15 
{Yayātir uvāca}
Halfverse: a    
sarvair idānīṃ gantavyaṃ   sahasvargajito vayam
   
sarvair idānīṃ gantavyaṃ   sahasvargajito vayam /
Halfverse: c    
eṣa no virajāḥ pantʰā   dr̥śyate deva sadmanaḥ
   
eṣa no virajāḥ pantʰā   dr̥śyate deva sadmanaḥ /15/

Verse: 16 
{Vaiśampāyana uvāca}
Halfverse: a    
te 'dʰiruhya ratʰān sarve   prayātā nr̥pasattamāḥ
   
te_adʰiruhya ratʰān sarve   prayātā nr̥pa-sattamāḥ /
Halfverse: c    
ākramanto divaṃ bʰābʰir   dʰarmeṇāvr̥tya rodasī
   
ākramanto divaṃ bʰābʰir   dʰarmeṇa_āvr̥tya rodasī /16/


Verse: 17 
{Āstīka uvāca}
Halfverse: a    
ahaṃ manye pūrvam eko 'smi gantā; sakʰā cendraḥ sarvatʰā me mahātmā
   
ahaṃ manye pūrvam eko_asmi gantā   sakʰā ca_indraḥ sarvatʰā me mahātmā /
Halfverse: c    
kasmād evaṃ śibir auśīnaro 'yam; eko 'tyagāt sarvavegena vāhān
   
kasmād evaṃ śibir auśīnaro_ayam   eko_atyagāt sarva-vegena vāhān /17/


Verse: 18 
{Yayātir uvāca}
Halfverse: a    
adadād deva yānāya   yāvad vittam avindata
   
adadād deva yānāya   yāvad vittam avindata /
Halfverse: c    
uśīnarasya putro 'yaṃ   tasmāc cʰreṣṭʰo hi naḥ śibiḥ
   
uśīnarasya putro_ayaṃ   tasmāt śreṣṭʰo hi naḥ śibiḥ /18/


Verse: 19 
Halfverse: a    
dānaṃ tapaḥ satyam atʰāpi dʰarmo hrīḥ; śrīḥ kṣamā saumya tatʰā titikṣā
   
dānaṃ tapaḥ satyam atʰa_api dʰarmo hrīḥ   śrīḥ kṣamā saumya tatʰā titikṣā /
Halfverse: c    
rājann etāny apratimasya rājñaḥ; śibeḥ stʰitāny anr̥śaṃsasya buddʰyā
   
rājann etāny apratimasya rājñaḥ   śibeḥ stʰitāny anr̥śaṃsasya buddʰyā /
Halfverse: e    
evaṃvr̥tto hrīniṣedʰaś ca yasmāt; tasmāc cʰibir atyagād vai ratʰena
   
evaṃ-vr̥tto hrī-niṣedʰaś ca yasmāt   tasmāt śibir atyagād vai ratʰena /19/

Verse: 20 
{Vaiśampāyana uvāca}
Halfverse: a    
atʰāṣṭakaḥ punar evānvapr̥ccʰan; mātāmahaṃ kautukād indrakalpam
   
atʰa_aṣṭakaḥ punar eva_anvapr̥ccʰan   mātāmahaṃ kautukād indra-kalpam /
Halfverse: c    
pr̥ccʰāmi tvāṃ nr̥pate brūhi satyaṃ; kutaś ca kasyāsi sutaś ca kasya
   
pr̥ccʰāmi tvāṃ nr̥pate brūhi satyaṃ   kutaś ca kasya_asi sutaś ca kasya /
Halfverse: e    
kr̥taṃ tvayā yad dʰi na tasya kartā; loke tvadanyaḥ kṣatriyo brāhmaṇo
   
kr̥taṃ tvayā yadd^hi na tasya kartā   loke tvad-anyaḥ kṣatriyo brāhmaṇo /20/ q

Verse: 21 
{Yayātir uvāca}
Halfverse: a    
yayātir asmi nahuṣasya putraḥ; pūroḥ pitā sārvabʰaumas tv ihāsam
   
yayātir asmi nahuṣasya putraḥ   pūroḥ pitā sārvabʰaumas tv iha_āsam /
Halfverse: c    
guhyam artʰaṃ māmakebʰyo bravīmi; mātāmaho 'haṃ bʰavatāṃ prakāśaḥ
   
guhyam artʰaṃ māmakebʰyo bravīmi   mātāmaho_ahaṃ bʰavatāṃ prakāśaḥ /21/

Verse: 22 
Halfverse: a    
sarvām imāṃ pr̥tʰivīṃ nirjigāya; prastʰe baddʰvā hy adadaṃ brāhmaṇebʰyaḥ
   
sarvām imāṃ pr̥tʰivīṃ nirjigāya   prastʰe baddʰvā hy adadaṃ brāhmaṇebʰyaḥ /
Halfverse: c    
medʰyān aśvān ekaśapʰān surūpāṃs; tadā devāḥ puṇyabʰājo bʰavanti
   
medʰyān aśvān eka-śapʰān surūpāṃs   tadā devāḥ puṇyabʰājo bʰavanti /22/

Verse: 23 
Halfverse: a    
adām ahaṃ pr̥tʰivīṃ brāhmaṇebʰyaḥ; pūrṇām imām akʰilāṃ vāhanasya
   
adām ahaṃ pr̥tʰivīṃ brāhmaṇebʰyaḥ   pūrṇām imām akʰilāṃ vāhanasya /
Halfverse: c    
gobʰiḥ suvarṇena dʰanaiś ca mukʰyais; tatrāsan gāḥ śatam arbudāni
   
gobʰiḥ suvarṇena dʰanaiś ca mukʰyais   tatra_āsan gāḥ śatam arbudāni /23/ q

Verse: 24 
Halfverse: a    
satyena me dyauś ca vasuṃdʰarā ca; tatʰaivāgnir jvalate mānuṣeṣu
   
satyena me dyauś ca vasuṃ-dʰarā ca   tatʰaiva_agnir jvalate mānuṣeṣu /
Halfverse: c    
na me pr̥tʰā vyāhr̥tam eva vākyaṃ; satyaṃ hi santaḥ pratipūjayanti
   
na me pr̥tʰā vyāhr̥tam eva vākyaṃ   satyaṃ hi santaḥ pratipūjayanti /24/
Halfverse: e    
sarve ca devā munayaś ca lokāḥ; satyena pūjyā iti me manogatam
   
sarve ca devā munayaś ca lokāḥ   satyena pūjyā\ iti me mano-gatam / q


Verse: 25 
Halfverse: a    
yo naḥ svargajitaḥ sarvān   yatʰāvr̥ttaṃ nivedayet
   
yo naḥ svarga-jitaḥ sarvān   yatʰā-vr̥ttaṃ nivedayet /
Halfverse: c    
anasūyur dvijāgrebʰyaḥ   sa labʰen naḥ salokatām
   
anasūyur dvija_agrebʰyaḥ   sa labʰen naḥ salokatām /25/


Verse: 26 
{Vaiśampāyana uvāca}
Halfverse: a    
evaṃ rājā sa mahātmā hy atīva; svair dauhitrais tārito 'mitrasāhaḥ
   
evaṃ rājā sa mahātmā hy atīva   svair dauhitrais tārito_amitra-sāhaḥ /
Halfverse: c    
tyaktvā mahīṃ paramodārakarmā; svargaṃ gataḥ karmabʰir vyāpya pr̥tʰvīm
   
tyaktvā mahīṃ parama_udāra-karmā   svargaṃ gataḥ karmabʰir vyāpya pr̥tʰvīm /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.