TITUS
Mahabharata
Part No. 89
Chapter: 89
Adhyāya
89
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
bʰagavañ
śrotum
iccʰāmi
pūror
vaṃśakarān
nr̥pān
bʰagavan
śrotum
iccʰāmi
pūror
vaṃśa-karān
nr̥pān
/
Halfverse: c
yad
vīryā
yādr̥śāś
caiva
yāvanto
yat
parākramāḥ
yad
vīryā
yādr̥śāś
caiva
yāvanto
yat
parākramāḥ
/1/
Verse: 2
Halfverse: a
na
hy
asmiñ
śīlahīno
vā
nirvīryo
vā
narādʰipaḥ
na
hy
asmin
śīla-hīno
vā
nirvīryo
vā
nara
_adʰipaḥ
/
Halfverse: c
prajā
virahito
vāpi
bʰūtapūrvaḥ
kadā
cana
prajā
virahito
vā
_api
bʰūta-pūrvaḥ
kadācana
/2/
Verse: 3
Halfverse: a
teṣāṃ
pratʰitavr̥ttānāṃ
rājñāṃ
vijñānaśālinām
teṣāṃ
pratʰita-vr̥ttānāṃ
rājñāṃ
vijñāna-śālinām
/
Halfverse: c
caritaṃ
śrotum
iccʰāmi
vistareṇa
tapodʰana
caritaṃ
śrotum
iccʰāmi
vistareṇa
tapo-dʰana
/3/
Verse: 4
{Vaiśampāyana
uvāca}
Halfverse: a
hanta
te
katʰayiṣyāmi
yan
māṃ
tvaṃ
paripr̥ccʰasi
hanta
te
katʰayiṣyāmi
yan
māṃ
tvaṃ
paripr̥ccʰasi
/
Halfverse: c
pūror
vaṃśadʰarān
vīrāñ
śakra
pratimatejasaḥ
pūror
vaṃśa-dʰarān
vīrān
śakra
pratima-tejasaḥ
/4/
Verse: 5
Halfverse: a
pravīreśvara
raudrāśvās
trayaḥ
putrā
mahāratʰāḥ
pravīra
_īśvara
raudra
_aśvās
trayaḥ
putrā
mahā-ratʰāḥ
/
Halfverse: c
pūroḥ
pauṣṭʰyām
ajāyanta
pravīras
tatra
vaṃśakr̥t
pūroḥ
pauṣṭʰyām
ajāyanta
pravīras
tatra
vaṃśa-kr̥t
/5/
Verse: 6
Halfverse: a
manasyur
abʰavat
tasmāc
cʰūraḥ
śyenī
sutaḥ
prabʰuḥ
manasyur
abʰavat
tasmāt
śūraḥ
śyenī
sutaḥ
prabʰuḥ
/
Halfverse: c
pr̥tʰivyāś
caturantāyā
goptā
rājīvalocanaḥ
pr̥tʰivyāś
catur-antāyā
goptā
rājīva-locanaḥ
/6/
Verse: 7
Halfverse: a
subʰrūḥ
saṃhanano
vāgmī
sauvīrī
tanayās
trayaḥ
subʰrūḥ
saṃhanano
vāgmī
sauvīrī
tanayās
trayaḥ
/
Halfverse: c
manasyor
abʰavan
putrāḥ
śūrāḥ
sarve
mahāratʰāḥ
manasyor
abʰavan
putrāḥ
śūrāḥ
sarve
mahā-ratʰāḥ
/7/
Verse: 8
Halfverse: a
raudrāśvasya
maheṣvāsā
daśāpsarasi
sūnavaḥ
raudra
_aśvasya
mahā
_iṣvāsā
daśa
_apsarasi
sūnavaḥ
/
Halfverse: c
yajvāno
jajñire
śūrāḥ
prajāvanto
bahuśrutāḥ
yajvāno
jajñire
śūrāḥ
prajāvanto
bahu-śrutāḥ
/
Halfverse: e
sarve
sarvāstravidvāṃsaḥ
sarve
dʰarmaparāyaṇāḥ
sarve
sarva
_astra-vidvāṃsaḥ
sarve
dʰarma-parāyaṇāḥ
/8/
Verse: 9
Halfverse: a
r̥cepur
atʰa
kakṣepuḥ
kr̥kaṇepuś
ca
vīryavān
r̥cepur
atʰa
kakṣepuḥ
kr̥kaṇepuś
ca
vīryavān
/
Halfverse: c
stʰaṇḍile
pūrvanepuś
ca
stʰalepuś
ca
mahāratʰaḥ
{!}
stʰaṇḍile
pūrvanepuś
ca
stʰalepuś
ca
mahā-ratʰaḥ
/9/
{!}
Verse: 10
Halfverse: a
tejepur
balavān
dʰīmān
satyepuś
cendra
vikramaḥ
tejepur
balavān
dʰīmān
satyepuś
ca
_indra
vikramaḥ
/
Halfverse: c
dʰarmepuḥ
saṃnatepuś
ca
daśamo
deva
vikramaḥ
dʰarmepuḥ
saṃnatepuś
ca
daśamo
deva
vikramaḥ
/
Halfverse: e
anādʰr̥ṣṭi
sutās
tāta
rājasūyāśvamedʰinaḥ
anādʰr̥ṣṭi
sutās
tāta
rāja-sūya
_aśva-medʰinaḥ
/10/
Verse: 11
Halfverse: a
matināras
tato
rājā
vidvāṃś
carceputo
'bʰavat
mati-nāras
tato
rājā
vidvāṃś
ca-r̥ceputo
_abʰavat
/
Halfverse: c
matināra
sutā
rājaṃś
catvāro
'mitavikramāḥ
mati-nāra
sutā
rājaṃś
catvāro
_amita-vikramāḥ
/
Halfverse: e
taṃsur
mahān
atiratʰo
druhyuś
cāpratimadyutiḥ
taṃsur
mahān
atiratʰo
druhyuś
ca
_apratima-dyutiḥ
/11/
Verse: 12
Halfverse: a
teṣāṃ
taṃsur
mahāvīryaḥ
pauravaṃ
vaṃśam
udvahan
teṣāṃ
taṃsur
mahā-vīryaḥ
pauravaṃ
vaṃśam
udvahan
/
Halfverse: c
ājahāra
yaśo
dīptaṃ
jigāya
ca
vasuṃdʰarām
ājahāra
yaśo
dīptaṃ
jigāya
ca
vasuṃ-dʰarām
/12/
Verse: 13
Halfverse: a
ilinaṃ
tu
sutaṃ
taṃsur
janayām
āsa
vīryavān
ilinaṃ
tu
sutaṃ
taṃsur
janayām
āsa
vīryavān
/
Halfverse: c
so
'pi
kr̥tsnām
imāṃ
bʰūmiṃ
vijigye
jayatāṃ
varaḥ
so
_api
kr̥tsnām
imāṃ
bʰūmiṃ
vijigye
jayatāṃ
varaḥ
/13/
Verse: 14
Halfverse: a
ratʰaṃtaryāṃ
sutān
pañca
pañca
bʰūtopamāṃs
tataḥ
ratʰaṃtaryāṃ
sutān
pañca
pañca
bʰūta
_upamāṃs
tataḥ
/
Halfverse: c
ilino
janayām
āsa
duḥṣantaprabʰr̥tīn
nr̥pa
ilino
janayām
āsa
duḥṣanta-prabʰr̥tīn
nr̥pa
/14/
Verse: 15
Halfverse: a
duḥṣantaṃ
śūra
bʰīmau
ca
prapūrvaṃ
vasum
eva
ca
duḥṣantaṃ
śūra
bʰīmau
ca
prapūrvaṃ
vasum
eva
ca
/
Halfverse: c
teṣāṃ
jyeṣṭʰo
'bʰavad
rājā
duḥṣanto
janamejaya
teṣāṃ
jyeṣṭʰo
_abʰavad
rājā
duḥṣanto
janamejaya
/15/
Verse: 16
Halfverse: a
duḥṣantād
bʰarato
jajñe
vidvāñ
śākuntalo
nr̥paḥ
duḥṣantād
bʰarato
jajñe
vidvān
śākuntalo
nr̥paḥ
/
Halfverse: c
tasmād
bʰarata
vaṃśasya
vipratastʰe
mahad
yaśaḥ
tasmād
bʰarata
vaṃśasya
vipratastʰe
mahad
yaśaḥ
/16/
Verse: 17
Halfverse: a
bʰaratas
tisr̥ṣu
strīṣu
nava
putrān
ajījanat
bʰaratas
tisr̥ṣu
strīṣu
nava
putrān
ajījanat
/
Halfverse: c
nābʰyanandanta
tān
rājā
nānurūpā
mamety
uta
na
_abʰyanandanta
tān
rājā
na
_anurūpā
mama
_ity
uta
/17/
Verse: 18
Halfverse: a
tato
mahadbʰiḥ
kratubʰir
ījāno
bʰaratas
tadā
tato
mahadbʰiḥ
kratubʰir
ījāno
bʰaratas
tadā
/
Halfverse: c
lebʰe
putraṃ
bʰaradvājād
bʰumanyuṃ
nāma
bʰārata
lebʰe
putraṃ
bʰaradvājād
bʰumanyuṃ
nāma
bʰārata
/18/
Verse: 19
Halfverse: a
tataḥ
putriṇam
ātmānaṃ
jñātvā
pauravanandanaḥ
tataḥ
putriṇam
ātmānaṃ
jñātvā
paurava-nandanaḥ
/
Halfverse: c
bʰumanyuṃ
bʰarataśreṣṭʰa
yauvarājye
'bʰyaṣecayat
bʰumanyuṃ
bʰarata-śreṣṭʰa
yauvarājye
_abʰyaṣecayat
/19/
Verse: 20
Halfverse: a
tatas
tasya
mahīndrasya
vitatʰaḥ
putrako
'bʰavat
tatas
tasya
mahī
_indrasya
vitatʰaḥ
putrako
_abʰavat
/
Halfverse: c
tataḥ
sa
vitatʰo
nāma
bʰumanyor
abʰavat
sutaḥ
tataḥ
sa
vitatʰo
nāma
bʰumanyor
abʰavat
sutaḥ
/20/
Verse: 21
Halfverse: a
suhotraś
ca
suhotā
ca
suhaviḥ
suyajus
tatʰā
suhotraś
ca
suhotā
ca
suhaviḥ
suyajus
tatʰā
/
Halfverse: c
puṣkariṇyām
r̥cīkasya
bʰumanyor
abʰavan
sutāḥ
puṣkariṇyām
r̥cīkasya
bʰumanyor
abʰavan
sutāḥ
/21/
Verse: 22
Halfverse: a
teṣāṃ
jyeṣṭʰaḥ
suhotras
tu
rājyam
āpa
mahīkṣitām
teṣāṃ
jyeṣṭʰaḥ
suhotras
tu
rājyam
āpa
mahī-kṣitām
/
Halfverse: c
rājasūyāśvamedʰādyaiḥ
so
'yajad
bahubʰiḥ
savaiḥ
rāja-sūya
_aśva-medʰa
_ādyaiḥ
so
_ayajad
bahubʰiḥ
savaiḥ
/22/
Verse: 23
Halfverse: a
suhotraḥ
pr̥tʰivīṃ
sarvāṃ
bubʰuje
sāgarāmbarām
suhotraḥ
pr̥tʰivīṃ
sarvāṃ
bubʰuje
sāgara
_ambarām
/
Halfverse: c
pūrṇāṃ
hastigavāśvasya
bahuratnasamākulām
pūrṇāṃ
hasti-gava
_aśvasya
bahu-ratna-samākulām
/23/
Verse: 24
Halfverse: a
mamajjeva
mahī
tasya
bʰūri
bʰārāvapīḍitā
mamajja
_iva
mahī
tasya
bʰūri
bʰāra
_avapīḍitā
/
Halfverse: c
hastyaśvaratʰasaṃpūrṇā
manuṣyakalilā
bʰr̥śam
hasty-aśva-ratʰa-saṃpūrṇā
manuṣya-kalilā
bʰr̥śam
/24/
Verse: 25
Halfverse: a
suhotre
rājani
tadā
dʰarmataḥ
śāsati
prajāḥ
suhotre
rājani
tadā
dʰarmataḥ
śāsati
prajāḥ
/
Halfverse: c
caityayūpāṅkitā
cāsīd
bʰūmiḥ
śatasahasraśaḥ
caitya-yūpa
_aṅkitā
ca
_āsīd
bʰūmiḥ
śata-sahasraśaḥ
/
Halfverse: e
pravr̥ddʰajanasasyā
ca
sahadevā
vyarocata
pravr̥ddʰa-jana-sasyā
ca
sahadevā
vyarocata
/25/
Verse: 26
Halfverse: a
aikṣvākī
janayām
āsa
suhotrāt
pr̥tʰivīpateḥ
aikṣvākī
janayām
āsa
suhotrāt
pr̥tʰivī-pateḥ
/
Halfverse: c
ajamīḍʰaṃ
sumīḍʰaṃ
ca
purumīḍʰaṃ
ca
bʰārata
ajamīḍʰaṃ
sumīḍʰaṃ
ca
purumīḍʰaṃ
ca
bʰārata
/26/
Verse: 27
Halfverse: a
ajamīḍʰo
varas
teṣāṃ
tasmin
vaṃśaḥ
pratiṣṭʰitaḥ
ajamīḍʰo
varas
teṣāṃ
tasmin
vaṃśaḥ
pratiṣṭʰitaḥ
/
Halfverse: c
ṣaṭ
putrān
so
'py
ajanayat
tisr̥ṣu
strīṣu
bʰārata
ṣaṭ
putrān
so
_apy
ajanayat
tisr̥ṣu
strīṣu
bʰārata
/27/
Verse: 28
Halfverse: a
r̥kṣaṃ
bʰūminy
atʰo
nīlī
duḥṣanta
parameṣṭʰinau
r̥kṣaṃ
bʰūminy
atʰo
nīlī
duḥṣanta
parameṣṭʰinau
/
Halfverse: c
keśiny
ajanayaj
jahnum
ubʰau
ca
janarūpiṇau
keśiny
ajanayaj
jahnum
ubʰau
ca
jana-rūpiṇau
/28/
Verse: 29
Halfverse: a
tatʰeme
sarvapāñcālā
duḥṣanta
parameṣṭʰinoḥ
tatʰā
_ime
sarva-pāñcālā
duḥṣanta
parameṣṭʰinoḥ
/
Halfverse: c
anvayāḥ
kuśikā
rājañ
jahnor
amitatejasaḥ
anvayāḥ
kuśikā
rājan
jahnor
amita-tejasaḥ
/29/
Verse: 30
Halfverse: a
janarūpiṇayor
jyeṣṭʰam
r̥kṣam
āhur
janādʰipam
jana-rūpiṇayor
jyeṣṭʰam
r̥kṣam
āhur
jana
_adʰipam
/
Halfverse: c
r̥kṣāt
saṃvaraṇo
jajñe
rājan
vaṃśakaras
tava
r̥kṣāt
saṃvaraṇo
jajñe
rājan
vaṃśa-karas
tava
/30/
Verse: 31
Halfverse: a
ārkṣe
saṃvaraṇe
rājan
praśāsati
vasuṃdʰarām
ārkṣe
saṃvaraṇe
rājan
praśāsati
vasuṃ-dʰarām
/
Halfverse: c
saṃkṣayaḥ
sumahān
āsīt
prajānām
iti
śuśrumaḥ
saṃkṣayaḥ
sumahān
āsīt
prajānām
iti
śuśrumaḥ
/31/
Verse: 32
Halfverse: a
vyaśīryata
tato
rāṣṭraṃ
kṣayair
nānāvidʰais
tatʰā
vyaśīryata
tato
rāṣṭraṃ
kṣayair
nānā-vidʰais
tatʰā
/
Halfverse: c
kṣun
mr̥tyubʰyām
anāvr̥ṣṭyā
vyādʰibʰiś
ca
samāhatam
kṣun
mr̥tyubʰyām
anāvr̥ṣṭyā
vyādʰibʰiś
ca
samāhatam
/
Halfverse: e
abʰyagʰnan
bʰāratāṃś
caiva
sapatnānāṃ
balāni
ca
abʰyagʰnan
bʰāratāṃś
caiva
sapatnānāṃ
balāni
ca
/32/
Verse: 33
Halfverse: a
cālayan
vasudʰāṃ
caiva
balena
caturaṅgiṇā
cālayan
vasudʰāṃ
caiva
balena
catur-aṅgiṇā
/
Halfverse: c
abʰyayāt
taṃ
ca
pāñcālyo
vijitya
tarasā
mahīm
abʰyayāt
taṃ
ca
pāñcālyo
vijitya
tarasā
mahīm
/
Halfverse: e
akṣauhiṇībʰir
daśabʰiḥ
sa
enaṃ
samare
'jayat
akṣauhiṇībʰir
daśabʰiḥ
sa\
enaṃ
samare
_ajayat
/33/
Verse: 34
Halfverse: a
tataḥ
sadāraḥ
sāmātyaḥ
saputraḥ
sasuhr̥jjanaḥ
tataḥ
sadāraḥ
sāmātyaḥ
saputraḥ
sasuhr̥j-janaḥ
/
Halfverse: c
rājā
saṃvaraṇas
tasmāt
palāyata
mahābʰayāt
rājā
saṃvaraṇas
tasmāt
palāyata
mahā-bʰayāt
/34/
Verse: 35
Halfverse: a
sindʰor
nadasya
mahato
nikuñje
nyavasat
tadā
sindʰor
nadasya
mahato
nikuñje
nyavasat
tadā
/
Halfverse: c
nadī
viṣayaparyante
parvatasya
samīpataḥ
nadī
viṣaya-paryante
parvatasya
samīpataḥ
/
Halfverse: e
tatrāvasan
bahūn
kālān
bʰāratā
durgamāśritāḥ
tatra
_avasan
bahūn
kālān
bʰāratā
durgama
_āśritāḥ
/35/
Verse: 36
Halfverse: a
teṣāṃ
nivasatāṃ
tatra
sahasraṃ
parivatsarān
teṣāṃ
nivasatāṃ
tatra
sahasraṃ
parivatsarān
/
Halfverse: c
atʰābʰyagaccʰad
bʰaratān
vasiṣṭʰo
bʰagavān
r̥ṣiḥ
atʰa
_abʰyagaccʰad
bʰaratān
vasiṣṭʰo
bʰagavān
r̥ṣiḥ
/36/
Verse: 37
Halfverse: a
tam
āgataṃ
prayatnena
pratyudgamyābʰivādya
ca
tam
āgataṃ
prayatnena
pratyudgamya
_abʰivādya
ca
/
Halfverse: c
argʰyam
abʰyāharaṃs
tasmai
te
sarve
bʰāratās
tadā
argʰyam
abʰyāharaṃs
tasmai
te
sarve
bʰāratās
tadā
/
Halfverse: e
nivedya
sarvam
r̥ṣaye
satkāreṇa
suvarcase
nivedya
sarvam
r̥ṣaye
satkāreṇa
suvarcase
/37/
Verse: 38
Halfverse: a
taṃ
samām
aṣṭamīm
uṣṭaṃ
rājā
vavre
svayaṃ
tadā
taṃ
samām
aṣṭamīm
uṣṭaṃ
rājā
vavre
svayaṃ
tadā
/
Halfverse: c
purohito
bʰavān
no
'stu
rājyāya
prayatāmahe
purohito
bʰavān
no
_astu
rājyāya
prayatāmahe
/
Halfverse: e
om
ity
evaṃ
vasiṣṭʰo
'pi
bʰāratān
pratyapadyata
om
ity
evaṃ
vasiṣṭʰo
_api
bʰāratān
pratyapadyata
/38/
Verse: 39
Halfverse: a
atʰābʰyaṣiñcat
sāmrājye
sarvakṣatrasya
pauravam
atʰa
_abʰyaṣiñcat
sāmrājye
sarva-kṣatrasya
pauravam
/
Halfverse: c
viṣāṇa
bʰūtaṃ
sarvasyāṃ
pr̥tʰivyām
iti
naḥ
śrutam
viṣāṇa
bʰūtaṃ
sarvasyāṃ
pr̥tʰivyām
iti
naḥ
śrutam
/39/
Verse: 40
Halfverse: a
bʰaratādʰyuṣitaṃ
pūrvaṃ
so
'dʰyatiṣṭʰat
purottamam
bʰarata
_adʰyuṣitaṃ
pūrvaṃ
so
_adʰyatiṣṭʰat
pura
_uttamam
/
Halfverse: c
punar
balibʰr̥taś
caiva
cakre
sarvamahīkṣitaḥ
punar
bali-bʰr̥taś
caiva
cakre
sarva-mahī-kṣitaḥ
/40/
Verse: 41
Halfverse: a
tataḥ
sa
pr̥tʰivīṃ
prāpya
punar
īje
mahābalaḥ
tataḥ
sa
pr̥tʰivīṃ
prāpya
punar
īje
mahā-balaḥ
/
Halfverse: c
ājamīḍʰo
mahāyajñair
bahubʰir
bʰūridakṣiṇaiḥ
ājamīḍʰo
mahā-yajñair
bahubʰir
bʰūri-dakṣiṇaiḥ
/41/
Verse: 42
Halfverse: a
tataḥ
saṃvaraṇāt
saurī
suṣuve
tapatī
kurum
tataḥ
saṃvaraṇāt
saurī
suṣuve
tapatī
kurum
/
Halfverse: c
rājatve
taṃ
prajāḥ
sarvā
dʰarmajña
iti
vavrire
rājatve
taṃ
prajāḥ
sarvā
dʰarmajña\
iti
vavrire
/42/
Verse: 43
Halfverse: a
tasya
nāmnābʰivikʰyātaṃ
pr̥tʰivyāṃ
kurujāṅgalam
tasya
nāmnā
_abʰivikʰyātaṃ
pr̥tʰivyāṃ
kuru-jāṅgalam
/
Halfverse: c
kurukṣetraṃ
sa
tapasā
puṇyaṃ
cakre
mahātapāḥ
kuru-kṣetraṃ
sa
tapasā
puṇyaṃ
cakre
mahā-tapāḥ
/43/
Verse: 44
Halfverse: a
aśvavantam
abʰiṣvantaṃ
tatʰā
citraratʰaṃ
munim
aśvavantam
abʰiṣvantaṃ
tatʰā
citra-ratʰaṃ
munim
/
Halfverse: c
janamejayaṃ
ca
vikʰyātaṃ
putrāṃś
cāsyānuśuśrumaḥ
janamejayaṃ
ca
vikʰyātaṃ
putrāṃś
ca
_asya
_anuśuśrumaḥ
/
q
Halfverse: e
pañcaitān
vāhinī
putrān
vyajāyata
manasvinī
pañca
_etān
vāhinī
putrān
vyajāyata
manasvinī
/44/
Verse: 45
Halfverse: a
abʰiṣvataḥ
parikṣit
tu
śabalāśvaś
ca
vīryavān
abʰiṣvataḥ
parikṣit
tu
śabala
_aśvaś
ca
vīryavān
/
Halfverse: c
abʰirājo
virājaś
ca
śalmalaś
ca
mahābalaḥ
abʰirājo
virājaś
ca
śalmalaś
ca
mahā-balaḥ
/45/
Verse: 46
Halfverse: a
uccaiḥśravā
bʰadra
kāro
jitāriś
cāṣṭamaḥ
smr̥taḥ
uccaiḥ-śravā
bʰadra
kāro
jita
_ariś
ca
_aṣṭamaḥ
smr̥taḥ
/
Halfverse: c
eteṣām
anvavāye
tu
kʰyātās
te
karmajair
guṇaiḥ
eteṣām
anvavāye
tu
kʰyātās
te
karmajair
guṇaiḥ
/46/
Verse: 47
Halfverse: a
janamejayādayaḥ
sapta
tatʰaivānye
mahābalāḥ
janamejaya
_ādayaḥ
sapta
tatʰaiva
_anye
mahā-balāḥ
/
q
Halfverse: c
parikṣito
'bʰavan
putrāḥ
sarve
dʰarmārtʰakovidāḥ
parikṣito
_abʰavan
putrāḥ
sarve
dʰarma
_artʰa-kovidāḥ
/47/
Verse: 48
Halfverse: a
kakṣasenogra
senau
ca
citrasenaś
ca
vīryavān
kakṣa-sena
_ugra
senau
ca
citra-senaś
ca
vīryavān
/
Halfverse: c
indrasenaḥ
suṣeṇaś
ca
bʰīmasenaś
ca
nāmataḥ
indra-senaḥ
suṣeṇaś
ca
bʰīma-senaś
ca
nāmataḥ
/48/
Verse: 49
Halfverse: a
janamejayasya
tanayā
bʰuvi
kʰyātā
mahābalāḥ
janamejayasya
tanayā
bʰuvi
kʰyātā
mahā-balāḥ
/
q
Halfverse: c
dʰr̥tarāṣṭraḥ
pratʰamajaḥ
pāṇḍur
bāhlīka
eva
ca
dʰr̥tarāṣṭraḥ
pratʰamajaḥ
pāṇḍur
bāhlīka\
eva
ca
/49/
Verse: 50
Halfverse: a
niṣadʰaś
ca
mahātejās
tatʰā
jāmbūnado
balī
niṣadʰaś
ca
mahā-tejās
tatʰā
jāmbūnado
balī
/
Halfverse: c
kuṇḍodaraḥ
padātiś
ca
vasātiś
cāṣṭamaḥ
smr̥taḥ
kuṇḍa
_udaraḥ
padātiś
ca
vasātiś
ca
_aṣṭamaḥ
smr̥taḥ
/
Halfverse: e
sarve
dʰarmārtʰakuśalāḥ
sarve
bʰūtihite
ratāḥ
sarve
dʰarma
_artʰa-kuśalāḥ
sarve
bʰūti-hite
ratāḥ
/50/
Verse: 51
Halfverse: a
dʰr̥tarāṣṭro
'tʰa
rājāsīt
tasya
putro
'tʰa
kuṇḍikaḥ
dʰr̥tarāṣṭro
_atʰa
rājā
_āsīt
tasya
putro
_atʰa
kuṇḍikaḥ
/
Halfverse: c
hastī
vitarkaḥ
krātʰaś
ca
kuṇḍalaś
cāpi
pañcamaḥ
hastī
vitarkaḥ
krātʰaś
ca
kuṇḍalaś
ca
_api
pañcamaḥ
/
Halfverse: e
haviḥ
śravās
tatʰendrābʰaḥ
sumanyuś
cāparājitaḥ
haviḥ
śravās
tatʰā
_indra
_ābʰaḥ
sumanyuś
ca
_aparājitaḥ
/51/
Verse: 52
Halfverse: a
pratīpasya
trayaḥ
putrā
jajñire
bʰaratarṣabʰa
pratīpasya
trayaḥ
putrā
jajñire
bʰarata-r̥ṣabʰa
/
Halfverse: c
devāpiḥ
śaṃtanuś
caiva
bāhlīkaś
ca
mahāratʰaḥ
devāpiḥ
śaṃtanuś
caiva
bāhlīkaś
ca
mahā-ratʰaḥ
/52/
Verse: 53
Halfverse: a
devāpis
tu
pravavrāja
teṣāṃ
dʰarmaparīpsayā
devāpis
tu
pravavrāja
teṣāṃ
dʰarma-parīpsayā
/
Halfverse: c
śaṃtanuś
ca
mahīṃ
lebʰe
bāhlīkaś
ca
mahāratʰaḥ
śaṃtanuś
ca
mahīṃ
lebʰe
bāhlīkaś
ca
mahā-ratʰaḥ
/53/
Verse: 54
Halfverse: a
bʰaratasyānvaye
jātāḥ
sattvavanto
mahāratʰāḥ
bʰaratasya
_anvaye
jātāḥ
sattvavanto
mahā-ratʰāḥ
/
Halfverse: c
devarṣikalpā
nr̥pate
bahavo
rājasattamāḥ
deva-r̥ṣi-kalpā
nr̥pate
bahavo
rāja-sattamāḥ
/54/
Verse: 55
Halfverse: a
evaṃvidʰāś
cāpy
apare
devakalpā
mahāratʰāḥ
evaṃ-vidʰāś
ca
_apy
apare
deva-kalpā
mahā-ratʰāḥ
/
Halfverse: c
jātā
manor
anvavāye
aila
vaṃśavivardʰanāḥ
jātā
manor
anvavāye
aila
vaṃśa-vivardʰanāḥ
/55/
(E)55ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.