TITUS
Mahabharata
Part No. 89
Previous part

Chapter: 89 
Adhyāya 89


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
bʰagavañ śrotum iccʰāmi   pūror vaṃśakarān nr̥pān
   
bʰagavan śrotum iccʰāmi   pūror vaṃśa-karān nr̥pān /
Halfverse: c    
yad vīryā yādr̥śāś caiva   yāvanto yat parākramāḥ
   
yad vīryā yādr̥śāś caiva   yāvanto yat parākramāḥ /1/

Verse: 2 
Halfverse: a    
na hy asmiñ śīlahīno    nirvīryo narādʰipaḥ
   
na hy asmin śīla-hīno    nirvīryo nara_adʰipaḥ /
Halfverse: c    
prajā virahito vāpi   bʰūtapūrvaḥ kadā cana
   
prajā virahito _api   bʰūta-pūrvaḥ kadācana /2/

Verse: 3 
Halfverse: a    
teṣāṃ pratʰitavr̥ttānāṃ   rājñāṃ vijñānaśālinām
   
teṣāṃ pratʰita-vr̥ttānāṃ   rājñāṃ vijñāna-śālinām /
Halfverse: c    
caritaṃ śrotum iccʰāmi   vistareṇa tapodʰana
   
caritaṃ śrotum iccʰāmi   vistareṇa tapo-dʰana /3/

Verse: 4 
{Vaiśampāyana uvāca}
Halfverse: a    
hanta te katʰayiṣyāmi   yan māṃ tvaṃ paripr̥ccʰasi
   
hanta te katʰayiṣyāmi   yan māṃ tvaṃ paripr̥ccʰasi /
Halfverse: c    
pūror vaṃśadʰarān vīrāñ   śakra pratimatejasaḥ
   
pūror vaṃśa-dʰarān vīrān   śakra pratima-tejasaḥ /4/

Verse: 5 
Halfverse: a    
pravīreśvara raudrāśvās   trayaḥ putrā mahāratʰāḥ
   
pravīra_īśvara raudra_aśvās   trayaḥ putrā mahā-ratʰāḥ /
Halfverse: c    
pūroḥ pauṣṭʰyām ajāyanta   pravīras tatra vaṃśakr̥t
   
pūroḥ pauṣṭʰyām ajāyanta   pravīras tatra vaṃśa-kr̥t /5/

Verse: 6 
Halfverse: a    
manasyur abʰavat tasmāc   cʰūraḥ śyenī sutaḥ prabʰuḥ
   
manasyur abʰavat tasmāt   śūraḥ śyenī sutaḥ prabʰuḥ /
Halfverse: c    
pr̥tʰivyāś caturantāyā   goptā rājīvalocanaḥ
   
pr̥tʰivyāś catur-antāyā   goptā rājīva-locanaḥ /6/

Verse: 7 
Halfverse: a    
subʰrūḥ saṃhanano vāgmī   sauvīrī tanayās trayaḥ
   
subʰrūḥ saṃhanano vāgmī   sauvīrī tanayās trayaḥ /
Halfverse: c    
manasyor abʰavan putrāḥ   śūrāḥ sarve mahāratʰāḥ
   
manasyor abʰavan putrāḥ   śūrāḥ sarve mahā-ratʰāḥ /7/

Verse: 8 
Halfverse: a    
raudrāśvasya maheṣvāsā   daśāpsarasi sūnavaḥ
   
raudra_aśvasya mahā_iṣvāsā   daśa_apsarasi sūnavaḥ /
Halfverse: c    
yajvāno jajñire śūrāḥ   prajāvanto bahuśrutāḥ
   
yajvāno jajñire śūrāḥ   prajāvanto bahu-śrutāḥ /
Halfverse: e    
sarve sarvāstravidvāṃsaḥ   sarve dʰarmaparāyaṇāḥ
   
sarve sarva_astra-vidvāṃsaḥ   sarve dʰarma-parāyaṇāḥ /8/

Verse: 9 
Halfverse: a    
r̥cepur atʰa kakṣepuḥ   kr̥kaṇepuś ca vīryavān
   
r̥cepur atʰa kakṣepuḥ   kr̥kaṇepuś ca vīryavān /
Halfverse: c    
stʰaṇḍile pūrvanepuś ca   stʰalepuś ca mahāratʰaḥ {!}
   
stʰaṇḍile pūrvanepuś ca   stʰalepuś ca mahā-ratʰaḥ /9/ {!}

Verse: 10 
Halfverse: a    
tejepur balavān dʰīmān   satyepuś cendra vikramaḥ
   
tejepur balavān dʰīmān   satyepuś ca_indra vikramaḥ /
Halfverse: c    
dʰarmepuḥ saṃnatepuś ca   daśamo deva vikramaḥ
   
dʰarmepuḥ saṃnatepuś ca   daśamo deva vikramaḥ /
Halfverse: e    
anādʰr̥ṣṭi sutās tāta   rājasūyāśvamedʰinaḥ
   
anādʰr̥ṣṭi sutās tāta   rāja-sūya_aśva-medʰinaḥ /10/

Verse: 11 
Halfverse: a    
matināras tato rājā   vidvāṃś carceputo 'bʰavat
   
mati-nāras tato rājā   vidvāṃś ca-r̥ceputo_abʰavat /
Halfverse: c    
matināra sutā rājaṃś   catvāro 'mitavikramāḥ
   
mati-nāra sutā rājaṃś   catvāro_amita-vikramāḥ /
Halfverse: e    
taṃsur mahān atiratʰo   druhyuś cāpratimadyutiḥ
   
taṃsur mahān atiratʰo   druhyuś ca_apratima-dyutiḥ /11/

Verse: 12 
Halfverse: a    
teṣāṃ taṃsur mahāvīryaḥ   pauravaṃ vaṃśam udvahan
   
teṣāṃ taṃsur mahā-vīryaḥ   pauravaṃ vaṃśam udvahan /
Halfverse: c    
ājahāra yaśo dīptaṃ   jigāya ca vasuṃdʰarām
   
ājahāra yaśo dīptaṃ   jigāya ca vasuṃ-dʰarām /12/

Verse: 13 
Halfverse: a    
ilinaṃ tu sutaṃ taṃsur   janayām āsa vīryavān
   
ilinaṃ tu sutaṃ taṃsur   janayām āsa vīryavān /
Halfverse: c    
so 'pi kr̥tsnām imāṃ bʰūmiṃ   vijigye jayatāṃ varaḥ
   
so_api kr̥tsnām imāṃ bʰūmiṃ   vijigye jayatāṃ varaḥ /13/

Verse: 14 
Halfverse: a    
ratʰaṃtaryāṃ sutān pañca   pañca bʰūtopamāṃs tataḥ
   
ratʰaṃtaryāṃ sutān pañca   pañca bʰūta_upamāṃs tataḥ /
Halfverse: c    
ilino janayām āsa   duḥṣantaprabʰr̥tīn nr̥pa
   
ilino janayām āsa   duḥṣanta-prabʰr̥tīn nr̥pa /14/

Verse: 15 
Halfverse: a    
duḥṣantaṃ śūra bʰīmau ca   prapūrvaṃ vasum eva ca
   
duḥṣantaṃ śūra bʰīmau ca   prapūrvaṃ vasum eva ca /
Halfverse: c    
teṣāṃ jyeṣṭʰo 'bʰavad rājā   duḥṣanto janamejaya
   
teṣāṃ jyeṣṭʰo_abʰavad rājā   duḥṣanto janamejaya /15/

Verse: 16 
Halfverse: a    
duḥṣantād bʰarato jajñe   vidvāñ śākuntalo nr̥paḥ
   
duḥṣantād bʰarato jajñe   vidvān śākuntalo nr̥paḥ /
Halfverse: c    
tasmād bʰarata vaṃśasya   vipratastʰe mahad yaśaḥ
   
tasmād bʰarata vaṃśasya   vipratastʰe mahad yaśaḥ /16/

Verse: 17 
Halfverse: a    
bʰaratas tisr̥ṣu strīṣu   nava putrān ajījanat
   
bʰaratas tisr̥ṣu strīṣu   nava putrān ajījanat /
Halfverse: c    
nābʰyanandanta tān rājā   nānurūpā mamety uta
   
na_abʰyanandanta tān rājā   na_anurūpā mama_ity uta /17/

Verse: 18 
Halfverse: a    
tato mahadbʰiḥ kratubʰir   ījāno bʰaratas tadā
   
tato mahadbʰiḥ kratubʰir   ījāno bʰaratas tadā /
Halfverse: c    
lebʰe putraṃ bʰaradvājād   bʰumanyuṃ nāma bʰārata
   
lebʰe putraṃ bʰaradvājād   bʰumanyuṃ nāma bʰārata /18/

Verse: 19 
Halfverse: a    
tataḥ putriṇam ātmānaṃ   jñātvā pauravanandanaḥ
   
tataḥ putriṇam ātmānaṃ   jñātvā paurava-nandanaḥ /
Halfverse: c    
bʰumanyuṃ bʰarataśreṣṭʰa   yauvarājye 'bʰyaṣecayat
   
bʰumanyuṃ bʰarata-śreṣṭʰa   yauvarājye_abʰyaṣecayat /19/

Verse: 20 
Halfverse: a    
tatas tasya mahīndrasya   vitatʰaḥ putrako 'bʰavat
   
tatas tasya mahī_indrasya   vitatʰaḥ putrako_abʰavat /
Halfverse: c    
tataḥ sa vitatʰo nāma   bʰumanyor abʰavat sutaḥ
   
tataḥ sa vitatʰo nāma   bʰumanyor abʰavat sutaḥ /20/

Verse: 21 
Halfverse: a    
suhotraś ca suhotā ca   suhaviḥ suyajus tatʰā
   
suhotraś ca suhotā ca   suhaviḥ suyajus tatʰā /
Halfverse: c    
puṣkariṇyām r̥cīkasya   bʰumanyor abʰavan sutāḥ
   
puṣkariṇyām r̥cīkasya   bʰumanyor abʰavan sutāḥ /21/

Verse: 22 
Halfverse: a    
teṣāṃ jyeṣṭʰaḥ suhotras tu   rājyam āpa mahīkṣitām
   
teṣāṃ jyeṣṭʰaḥ suhotras tu   rājyam āpa mahī-kṣitām /
Halfverse: c    
rājasūyāśvamedʰādyaiḥ   so 'yajad bahubʰiḥ savaiḥ
   
rāja-sūya_aśva-medʰa_ādyaiḥ   so_ayajad bahubʰiḥ savaiḥ /22/

Verse: 23 
Halfverse: a    
suhotraḥ pr̥tʰivīṃ sarvāṃ   bubʰuje sāgarāmbarām
   
suhotraḥ pr̥tʰivīṃ sarvāṃ   bubʰuje sāgara_ambarām /
Halfverse: c    
pūrṇāṃ hastigavāśvasya   bahuratnasamākulām
   
pūrṇāṃ hasti-gava_aśvasya   bahu-ratna-samākulām /23/

Verse: 24 
Halfverse: a    
mamajjeva mahī tasya   bʰūri bʰārāvapīḍitā
   
mamajja_iva mahī tasya   bʰūri bʰāra_avapīḍitā /
Halfverse: c    
hastyaśvaratʰasaṃpūrṇā   manuṣyakalilā bʰr̥śam
   
hasty-aśva-ratʰa-saṃpūrṇā   manuṣya-kalilā bʰr̥śam /24/

Verse: 25 
Halfverse: a    
suhotre rājani tadā   dʰarmataḥ śāsati prajāḥ
   
suhotre rājani tadā   dʰarmataḥ śāsati prajāḥ /
Halfverse: c    
caityayūpāṅkitā cāsīd   bʰūmiḥ śatasahasraśaḥ
   
caitya-yūpa_aṅkitā ca_āsīd   bʰūmiḥ śata-sahasraśaḥ /
Halfverse: e    
pravr̥ddʰajanasasyā ca   sahadevā vyarocata
   
pravr̥ddʰa-jana-sasyā ca   sahadevā vyarocata /25/

Verse: 26 
Halfverse: a    
aikṣvākī janayām āsa   suhotrāt pr̥tʰivīpateḥ
   
aikṣvākī janayām āsa   suhotrāt pr̥tʰivī-pateḥ /
Halfverse: c    
ajamīḍʰaṃ sumīḍʰaṃ ca   purumīḍʰaṃ ca bʰārata
   
ajamīḍʰaṃ sumīḍʰaṃ ca   purumīḍʰaṃ ca bʰārata /26/

Verse: 27 
Halfverse: a    
ajamīḍʰo varas teṣāṃ   tasmin vaṃśaḥ pratiṣṭʰitaḥ
   
ajamīḍʰo varas teṣāṃ   tasmin vaṃśaḥ pratiṣṭʰitaḥ /
Halfverse: c    
ṣaṭ putrān so 'py ajanayat   tisr̥ṣu strīṣu bʰārata
   
ṣaṭ putrān so_apy ajanayat   tisr̥ṣu strīṣu bʰārata /27/

Verse: 28 
Halfverse: a    
r̥kṣaṃ bʰūminy atʰo nīlī   duḥṣanta parameṣṭʰinau
   
r̥kṣaṃ bʰūminy atʰo nīlī   duḥṣanta parameṣṭʰinau /
Halfverse: c    
keśiny ajanayaj jahnum   ubʰau ca janarūpiṇau
   
keśiny ajanayaj jahnum   ubʰau ca jana-rūpiṇau /28/

Verse: 29 
Halfverse: a    
tatʰeme sarvapāñcālā   duḥṣanta parameṣṭʰinoḥ
   
tatʰā_ime sarva-pāñcālā   duḥṣanta parameṣṭʰinoḥ /
Halfverse: c    
anvayāḥ kuśikā rājañ   jahnor amitatejasaḥ
   
anvayāḥ kuśikā rājan   jahnor amita-tejasaḥ /29/

Verse: 30 
Halfverse: a    
janarūpiṇayor jyeṣṭʰam   r̥kṣam āhur janādʰipam
   
jana-rūpiṇayor jyeṣṭʰam   r̥kṣam āhur jana_adʰipam /
Halfverse: c    
r̥kṣāt saṃvaraṇo jajñe   rājan vaṃśakaras tava
   
r̥kṣāt saṃvaraṇo jajñe   rājan vaṃśa-karas tava /30/

Verse: 31 
Halfverse: a    
ārkṣe saṃvaraṇe rājan   praśāsati vasuṃdʰarām
   
ārkṣe saṃvaraṇe rājan   praśāsati vasuṃ-dʰarām /
Halfverse: c    
saṃkṣayaḥ sumahān āsīt   prajānām iti śuśrumaḥ
   
saṃkṣayaḥ sumahān āsīt   prajānām iti śuśrumaḥ /31/

Verse: 32 
Halfverse: a    
vyaśīryata tato rāṣṭraṃ   kṣayair nānāvidʰais tatʰā
   
vyaśīryata tato rāṣṭraṃ   kṣayair nānā-vidʰais tatʰā /
Halfverse: c    
kṣun mr̥tyubʰyām anāvr̥ṣṭyā   vyādʰibʰiś ca samāhatam
   
kṣun mr̥tyubʰyām anāvr̥ṣṭyā   vyādʰibʰiś ca samāhatam /
Halfverse: e    
abʰyagʰnan bʰāratāṃś caiva   sapatnānāṃ balāni ca
   
abʰyagʰnan bʰāratāṃś caiva   sapatnānāṃ balāni ca /32/

Verse: 33 
Halfverse: a    
cālayan vasudʰāṃ caiva   balena caturaṅgiṇā
   
cālayan vasudʰāṃ caiva   balena catur-aṅgiṇā /
Halfverse: c    
abʰyayāt taṃ ca pāñcālyo   vijitya tarasā mahīm
   
abʰyayāt taṃ ca pāñcālyo   vijitya tarasā mahīm /
Halfverse: e    
akṣauhiṇībʰir daśabʰiḥ   sa enaṃ samare 'jayat
   
akṣauhiṇībʰir daśabʰiḥ   sa\ enaṃ samare_ajayat /33/

Verse: 34 
Halfverse: a    
tataḥ sadāraḥ sāmātyaḥ   saputraḥ sasuhr̥jjanaḥ
   
tataḥ sadāraḥ sāmātyaḥ   saputraḥ sasuhr̥j-janaḥ /
Halfverse: c    
rājā saṃvaraṇas tasmāt   palāyata mahābʰayāt
   
rājā saṃvaraṇas tasmāt   palāyata mahā-bʰayāt /34/

Verse: 35 
Halfverse: a    
sindʰor nadasya mahato   nikuñje nyavasat tadā
   
sindʰor nadasya mahato   nikuñje nyavasat tadā /
Halfverse: c    
nadī viṣayaparyante   parvatasya samīpataḥ
   
nadī viṣaya-paryante   parvatasya samīpataḥ /
Halfverse: e    
tatrāvasan bahūn kālān   bʰāratā durgamāśritāḥ
   
tatra_avasan bahūn kālān   bʰāratā durgama_āśritāḥ /35/

Verse: 36 
Halfverse: a    
teṣāṃ nivasatāṃ tatra   sahasraṃ parivatsarān
   
teṣāṃ nivasatāṃ tatra   sahasraṃ parivatsarān /
Halfverse: c    
atʰābʰyagaccʰad bʰaratān   vasiṣṭʰo bʰagavān r̥ṣiḥ
   
atʰa_abʰyagaccʰad bʰaratān   vasiṣṭʰo bʰagavān r̥ṣiḥ /36/

Verse: 37 
Halfverse: a    
tam āgataṃ prayatnena   pratyudgamyābʰivādya ca
   
tam āgataṃ prayatnena   pratyudgamya_abʰivādya ca /
Halfverse: c    
argʰyam abʰyāharaṃs tasmai   te sarve bʰāratās tadā
   
argʰyam abʰyāharaṃs tasmai   te sarve bʰāratās tadā /
Halfverse: e    
nivedya sarvam r̥ṣaye   satkāreṇa suvarcase
   
nivedya sarvam r̥ṣaye   satkāreṇa suvarcase /37/

Verse: 38 
Halfverse: a    
taṃ samām aṣṭamīm uṣṭaṃ   rājā vavre svayaṃ tadā
   
taṃ samām aṣṭamīm uṣṭaṃ   rājā vavre svayaṃ tadā /
Halfverse: c    
purohito bʰavān no 'stu   rājyāya prayatāmahe
   
purohito bʰavān no_astu   rājyāya prayatāmahe /
Halfverse: e    
om ity evaṃ vasiṣṭʰo 'pi   bʰāratān pratyapadyata
   
om ity evaṃ vasiṣṭʰo_api   bʰāratān pratyapadyata /38/

Verse: 39 
Halfverse: a    
atʰābʰyaṣiñcat sāmrājye   sarvakṣatrasya pauravam
   
atʰa_abʰyaṣiñcat sāmrājye   sarva-kṣatrasya pauravam /
Halfverse: c    
viṣāṇa bʰūtaṃ sarvasyāṃ   pr̥tʰivyām iti naḥ śrutam
   
viṣāṇa bʰūtaṃ sarvasyāṃ   pr̥tʰivyām iti naḥ śrutam /39/

Verse: 40 
Halfverse: a    
bʰaratādʰyuṣitaṃ pūrvaṃ   so 'dʰyatiṣṭʰat purottamam
   
bʰarata_adʰyuṣitaṃ pūrvaṃ   so_adʰyatiṣṭʰat pura_uttamam /
Halfverse: c    
punar balibʰr̥taś caiva   cakre sarvamahīkṣitaḥ
   
punar bali-bʰr̥taś caiva   cakre sarva-mahī-kṣitaḥ /40/

Verse: 41 
Halfverse: a    
tataḥ sa pr̥tʰivīṃ prāpya   punar īje mahābalaḥ
   
tataḥ sa pr̥tʰivīṃ prāpya   punar īje mahā-balaḥ /
Halfverse: c    
ājamīḍʰo mahāyajñair   bahubʰir bʰūridakṣiṇaiḥ
   
ājamīḍʰo mahā-yajñair   bahubʰir bʰūri-dakṣiṇaiḥ /41/

Verse: 42 
Halfverse: a    
tataḥ saṃvaraṇāt saurī   suṣuve tapatī kurum
   
tataḥ saṃvaraṇāt saurī   suṣuve tapatī kurum /
Halfverse: c    
rājatve taṃ prajāḥ sarvā   dʰarmajña iti vavrire
   
rājatve taṃ prajāḥ sarvā   dʰarmajña\ iti vavrire /42/

Verse: 43 
Halfverse: a    
tasya nāmnābʰivikʰyātaṃ   pr̥tʰivyāṃ kurujāṅgalam
   
tasya nāmnā_abʰivikʰyātaṃ   pr̥tʰivyāṃ kuru-jāṅgalam /
Halfverse: c    
kurukṣetraṃ sa tapasā   puṇyaṃ cakre mahātapāḥ
   
kuru-kṣetraṃ sa tapasā   puṇyaṃ cakre mahā-tapāḥ /43/

Verse: 44 
Halfverse: a    
aśvavantam abʰiṣvantaṃ   tatʰā citraratʰaṃ munim
   
aśvavantam abʰiṣvantaṃ   tatʰā citra-ratʰaṃ munim /
Halfverse: c    
janamejayaṃ ca vikʰyātaṃ   putrāṃś cāsyānuśuśrumaḥ
   
janamejayaṃ ca vikʰyātaṃ   putrāṃś ca_asya_anuśuśrumaḥ / q
Halfverse: e    
pañcaitān vāhinī putrān   vyajāyata manasvinī
   
pañca_etān vāhinī putrān   vyajāyata manasvinī /44/

Verse: 45 
Halfverse: a    
abʰiṣvataḥ parikṣit tu   śabalāśvaś ca vīryavān
   
abʰiṣvataḥ parikṣit tu   śabala_aśvaś ca vīryavān /
Halfverse: c    
abʰirājo virājaś ca   śalmalaś ca mahābalaḥ
   
abʰirājo virājaś ca   śalmalaś ca mahā-balaḥ /45/

Verse: 46 
Halfverse: a    
uccaiḥśravā bʰadra kāro   jitāriś cāṣṭamaḥ smr̥taḥ
   
uccaiḥ-śravā bʰadra kāro   jita_ariś ca_aṣṭamaḥ smr̥taḥ /
Halfverse: c    
eteṣām anvavāye tu   kʰyātās te karmajair guṇaiḥ
   
eteṣām anvavāye tu   kʰyātās te karmajair guṇaiḥ /46/

Verse: 47 
Halfverse: a    
janamejayādayaḥ sapta   tatʰaivānye mahābalāḥ
   
janamejaya_ādayaḥ sapta   tatʰaiva_anye mahā-balāḥ / q
Halfverse: c    
parikṣito 'bʰavan putrāḥ   sarve dʰarmārtʰakovidāḥ
   
parikṣito_abʰavan putrāḥ   sarve dʰarma_artʰa-kovidāḥ /47/

Verse: 48 
Halfverse: a    
kakṣasenogra senau ca   citrasenaś ca vīryavān
   
kakṣa-sena_ugra senau ca   citra-senaś ca vīryavān /
Halfverse: c    
indrasenaḥ suṣeṇaś ca   bʰīmasenaś ca nāmataḥ
   
indra-senaḥ suṣeṇaś ca   bʰīma-senaś ca nāmataḥ /48/

Verse: 49 
Halfverse: a    
janamejayasya tanayā   bʰuvi kʰyātā mahābalāḥ
   
janamejayasya tanayā   bʰuvi kʰyātā mahā-balāḥ / q
Halfverse: c    
dʰr̥tarāṣṭraḥ pratʰamajaḥ   pāṇḍur bāhlīka eva ca
   
dʰr̥tarāṣṭraḥ pratʰamajaḥ   pāṇḍur bāhlīka\ eva ca /49/

Verse: 50 
Halfverse: a    
niṣadʰaś ca mahātejās   tatʰā jāmbūnado balī
   
niṣadʰaś ca mahā-tejās   tatʰā jāmbūnado balī /
Halfverse: c    
kuṇḍodaraḥ padātiś ca   vasātiś cāṣṭamaḥ smr̥taḥ
   
kuṇḍa_udaraḥ padātiś ca   vasātiś ca_aṣṭamaḥ smr̥taḥ /
Halfverse: e    
sarve dʰarmārtʰakuśalāḥ   sarve bʰūtihite ratāḥ
   
sarve dʰarma_artʰa-kuśalāḥ   sarve bʰūti-hite ratāḥ /50/

Verse: 51 
Halfverse: a    
dʰr̥tarāṣṭro 'tʰa rājāsīt   tasya putro 'tʰa kuṇḍikaḥ
   
dʰr̥tarāṣṭro_atʰa rājā_āsīt   tasya putro_atʰa kuṇḍikaḥ /
Halfverse: c    
hastī vitarkaḥ krātʰaś ca   kuṇḍalaś cāpi pañcamaḥ
   
hastī vitarkaḥ krātʰaś ca   kuṇḍalaś ca_api pañcamaḥ /
Halfverse: e    
haviḥ śravās tatʰendrābʰaḥ   sumanyuś cāparājitaḥ
   
haviḥ śravās tatʰā_indra_ābʰaḥ   sumanyuś ca_aparājitaḥ /51/

Verse: 52 
Halfverse: a    
pratīpasya trayaḥ putrā   jajñire bʰaratarṣabʰa
   
pratīpasya trayaḥ putrā   jajñire bʰarata-r̥ṣabʰa /
Halfverse: c    
devāpiḥ śaṃtanuś caiva   bāhlīkaś ca mahāratʰaḥ
   
devāpiḥ śaṃtanuś caiva   bāhlīkaś ca mahā-ratʰaḥ /52/

Verse: 53 
Halfverse: a    
devāpis tu pravavrāja   teṣāṃ dʰarmaparīpsayā
   
devāpis tu pravavrāja   teṣāṃ dʰarma-parīpsayā /
Halfverse: c    
śaṃtanuś ca mahīṃ lebʰe   bāhlīkaś ca mahāratʰaḥ
   
śaṃtanuś ca mahīṃ lebʰe   bāhlīkaś ca mahā-ratʰaḥ /53/

Verse: 54 
Halfverse: a    
bʰaratasyānvaye jātāḥ   sattvavanto mahāratʰāḥ
   
bʰaratasya_anvaye jātāḥ   sattvavanto mahā-ratʰāḥ /
Halfverse: c    
devarṣikalpā nr̥pate   bahavo rājasattamāḥ
   
deva-r̥ṣi-kalpā nr̥pate   bahavo rāja-sattamāḥ /54/

Verse: 55 
Halfverse: a    
evaṃvidʰāś cāpy apare   devakalpā mahāratʰāḥ
   
evaṃ-vidʰāś ca_apy apare   deva-kalpā mahā-ratʰāḥ /
Halfverse: c    
jātā manor anvavāye   aila vaṃśavivardʰanāḥ
   
jātā manor anvavāye aila vaṃśa-vivardʰanāḥ /55/ (E)55ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.