TITUS
Mahabharata
Part No. 90
Previous part

Chapter: 90 
Adhyāya 90


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
śrutas tvatto mayā vipra   pūrveṣāṃ saṃbʰavo mahān
   
śrutas tvatto mayā vipra   pūrveṣāṃ saṃbʰavo mahān /
Halfverse: c    
udārāś cāpi vaṃśe 'smin   rājāno me pariśrutāḥ
   
udārāś ca_api vaṃśe_asmin   rājāno me pariśrutāḥ /1/

Verse: 2 
Halfverse: a    
kiṃ tu lagʰv artʰasaṃyuktaṃ   priyākʰyānaṃ na mām ati
   
kiṃ tu lagʰv artʰa-saṃyuktaṃ   priya_ākʰyānaṃ na mām ati /
Halfverse: c    
prīṇāty ato bʰavān bʰūyo   vistareṇa bravītu me
   
prīṇāty ato bʰavān bʰūyo   vistareṇa bravītu me /2/

Verse: 3 
Halfverse: a    
etām eva katʰāṃ divyām   āprajā patito manoḥ
   
etām eva katʰāṃ divyām   āprajā patito manoḥ /
Halfverse: c    
teṣām ājananaṃ puṇyaṃ   kasya na prītim āvahet
   
teṣām ājananaṃ puṇyaṃ   kasya na prītim āvahet /3/

Verse: 4 
Halfverse: a    
sad dʰarmaguṇamāhātmyair   abʰivardʰitam uttamam
   
sad dʰarma-guṇa-māhātmyair   abʰivardʰitam uttamam /
Halfverse: c    
viṣṭabʰya lokāṃs trīn eṣāṃ   yaśaḥ spʰītam avastʰitam
   
viṣṭabʰya lokāṃs trīn eṣāṃ   yaśaḥ spʰītam avastʰitam /4/

Verse: 5 
Halfverse: a    
guṇaprabʰāva vīryaujaḥ   sattvotsāhavatām aham
   
guṇa-prabʰāva vīrya_ojaḥ   sattva_utsāhavatām aham /
Halfverse: c    
na tr̥pyāmi katʰāṃ śr̥ṇvann   amr̥tāsvāda saṃmitām
   
na tr̥pyāmi katʰāṃ śr̥ṇvann   amr̥ta_āsvāda saṃmitām /5/

Verse: 6 
{Vaiśampāyana uvāca}
Halfverse: a    
śr̥ṇu rājan purā saṃyan   mayā dvaipāyanāc cʰrutam
   
śr̥ṇu rājan purā saṃyan   mayā dvaipāyanāt śrutam /6/
Halfverse: c    
procyamānam idaṃ kr̥tsnaṃ   svavaṃśajananaṃ śubʰam
   
procyamānam idaṃ kr̥tsnaṃ   sva-vaṃśa-jananaṃ śubʰam /6/


Verse: 7 
Halfverse: A    
dakṣasyāditiḥ
   
dakṣasya_aditiḥ /
Halfverse: B    
aditer vivasvān
   
aditer vivasvān /
Halfverse: C    
vivasvato manuḥ
   
vivasvato manuḥ /
Halfverse: D    
manor ilā
   
manor ilā /
Halfverse: E    
ilāyāḥ purūravāḥ
   
ilāyāḥ purūravāḥ /
Halfverse: F    
purūravasa āyuḥ
   
purūravasa\ āyuḥ /
Halfverse: G    
āyuṣo nahuṣaḥ
   
āyuṣo nahuṣaḥ /
Halfverse: H    
nahuṣasya yayātiḥ
   
nahuṣasya yayātiḥ /7/ q

Verse: 8 
Halfverse: A    
yayāter dve bʰārye babʰūvatuḥ
   
yayāter dve bʰārye babʰūvatuḥ /
Halfverse: B    
uśanaso duhitā deva yānī vr̥ṣaparvaṇaś ca duhitā śarmiṣṭʰā nāma
   
uśanaso duhitā deva yānī vr̥ṣa-parvaṇaś ca duhitā śarmiṣṭʰā nāma /
Halfverse: C    
atrānuvaṃśo bʰavati
   
atra_anuvaṃśo bʰavati /8/ q


Verse: 9 
Halfverse: a    
yaduṃ ca turvasuṃ caiva   deva yānī vyajāyata
   
yaduṃ ca turvasuṃ caiva   deva yānī vyajāyata /
Halfverse: c    
druhyuṃ cānuṃ ca pūruṃ ca   śarmiṣṭʰā vārṣaparvaṇī
   
druhyuṃ ca_anuṃ ca pūruṃ ca   śarmiṣṭʰā vārṣaparvaṇī /9/


Verse: 10 
Halfverse: A    
tatra yador yādavāḥ
   
tatra yador yādavāḥ /
Halfverse: B    
pūroḥ pauravāḥ
   
pūroḥ pauravāḥ /10/ q

Verse: 11 
Halfverse: A    
pūror bʰāryā kausalyā nāma
   
pūror bʰāryā kausalyā nāma /
Halfverse: B    
tasyām asya jajñe janamejayo nāma
   
tasyām asya jajñe janamejayo nāma /
Halfverse: C    
yas trīn aśvamedʰān ājahāra
   
yas trīn aśvamedʰān ājahāra /
Halfverse: D    
viśvajitā ceṣṭvā vanaṃ praviveśa
   
viśvajitā ca_iṣṭvā vanaṃ praviveśa /11/ q

Verse: 12 
Halfverse: A    
janamejayaḥ kʰalv anantāṃ nāmopayeme mādʰavīm
   
janamejayaḥ kʰalv anantāṃ nāma_upayeme mādʰavīm /
Halfverse: B    
tasyām asya jajñe prācinvān
   
tasyām asya jajñe prācinvān /
Halfverse: C    
yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt
   
yaḥ prācīṃ diśaṃ jigāya yāvat sūrya_udayāt /
Halfverse: D    
tatas tasya prācinvatvam
   
tatas tasya prācinvatvam /12/ q

Verse: 13 
Halfverse: A    
prācinvān kʰalv aśmakīm upayeme
   
prācinvān kʰalv aśmakīm upayeme /
Halfverse: B    
tasyām asya jajñe saṃyātiḥ
   
tasyām asya jajñe saṃyātiḥ /13/ q

Verse: 14 
Halfverse: A    
saṃyātiḥ kʰalu dr̥ṣadvato duhitaraṃ varāṅgīṃ nāmopayeme
   
saṃyātiḥ kʰalu dr̥ṣadvato duhitaraṃ vara_aṅgīṃ nāma_upayeme /
Halfverse: B    
tasyām asya jajñe ahaṃ pātiḥ
   
tasyām asya jajñe\ ahaṃ pātiḥ /14/ q

Verse: 15 
Halfverse: A    
ahaṃ pātis tu kʰalu kr̥tavīryaduhitaram upayeme bʰānumatīṃ nāma
   
ahaṃ pātis tu kʰalu kr̥ta-vīrya-duhitaram upayeme bʰānumatīṃ nāma /
Halfverse: B    
tasyām asya jajñe sārvabʰaumaḥ
   
tasyām asya jajñe sārvabʰaumaḥ /15/ q

Verse: 16 
Halfverse: A    
sārvabʰaumaḥ kʰalu jitvājahāra kaikeyīṃ sunandāṃ nāma
   
sārvabʰaumaḥ kʰalu jitvā_ājahāra kaikeyīṃ sunandāṃ nāma /
Halfverse: B    
tasyām asya jajñe jayatsenaḥ
   
tasyām asya jajñe jayat-senaḥ /16/ q

Verse: 17 
Halfverse: A    
jayatsenaḥ kʰalu vaidarbʰīm upayeme suṣuvāṃ nāma
   
jayat-senaḥ kʰalu vaidarbʰīm upayeme suṣuvāṃ nāma /
Halfverse: B    
tasyām asya jajñe arācīnaḥ
   
tasyām asya jajñe\ arācīnaḥ /17/ q

Verse: 18 
Halfverse: A    
arācīno 'pi vaidarbʰīm evāparām upayeme maryādāṃ nāma
   
arācīno_api vaidarbʰīm eva_aparām upayeme maryādāṃ nāma /
Halfverse: B    
tasyām asya jajñe mahābʰaumaḥ
   
tasyām asya jajñe mahābʰaumaḥ /18/ q

Verse: 19 
Halfverse: A    
mahābʰaumaḥ kʰalu prāsenajitīm upayeme suyajñāṃ nāma
   
mahābʰaumaḥ kʰalu prāsenajitīm upayeme suyajñāṃ nāma /
Halfverse: B    
tasyām asya jajñe ayuta nāyī
   
tasyām asya jajñe\ ayuta nāyī /
Halfverse: C    
yaḥ puruṣamedʰānām ayutam ānayat
   
yaḥ puruṣa-medʰānām ayutam ānayat /
Halfverse: D    
tad asyāyuta nāyitvam
   
tad asya_ayuta nāyitvam /19/ q

Verse: 20 
Halfverse: A    
ayutanāyī kʰalu pr̥tʰuśravaso duhitaram upayeme bʰāsāṃ nāma
   
ayutanāyī kʰalu pr̥tʰu-śravaso duhitaram upayeme bʰāsāṃ nāma /
Halfverse: B    
tasyām asya jajñe akrodʰanaḥ
   
tasyām asya jajñe\ akrodʰanaḥ /20/ q

Verse: 21 
Halfverse: A    
akrodʰanaḥ kʰalu kālinīṃ karaṇḍuṃ nāmopayeme
   
akrodʰanaḥ kʰalu kālinīṃ karaṇḍuṃ nāma_upayeme /
Halfverse: B    
tasyām asya jajñe devātitʰiḥ
   
tasyām asya jajñe deva_atitʰiḥ /21/ q

Verse: 22 
Halfverse: A    
devātitʰiḥ kʰalu vaidehīm upayeme maryādāṃ nāma
   
deva_atitʰiḥ kʰalu vaidehīm upayeme maryādāṃ nāma /
Halfverse: B    
tasyām asya jajñe r̥caḥ
   
tasyām asya jajñe\ r̥caḥ /22/ q

Verse: 23 
Halfverse: A    
r̥caḥ kʰalv āṅgeyīm upayeme sudevāṃ nāma
   
r̥caḥ kʰalv āṅgeyīm upayeme sudevāṃ nāma /
Halfverse: B    
tasyāṃ putram ajanayad r̥kṣam
   
tasyāṃ putram ajanayad r̥kṣam /23/ q

Verse: 24 
Halfverse: A    
r̥kṣaḥ kʰalu takṣaka duhitaram upayeme jvālāṃ nāma
   
r̥kṣaḥ kʰalu takṣaka duhitaram upayeme jvālāṃ nāma /
Halfverse: B    
tasyāṃ putraṃ matināraṃ nāmotpādayām āsa
   
tasyāṃ putraṃ matināraṃ nāma_utpādayām āsa /24/ q

Verse: 25 
Halfverse: A    
matināraḥ kʰalu sarasvatyāṃ dvādaśa vārṣikaṃ satram ājahāra
   
matināraḥ kʰalu sarasvatyāṃ dvādaśa vārṣikaṃ satram ājahāra /25/ q

Verse: 26 
Halfverse: A    
nivr̥tte ca satre sarasvaty abʰigamya taṃ bʰartāraṃ varayām āsa
   
nivr̥tte ca satre sarasvaty abʰigamya taṃ bʰartāraṃ varayām āsa /
Halfverse: B    
tasyāṃ putram ajanayat taṃsuṃ nāma
   
tasyāṃ putram ajanayat taṃsuṃ nāma /26/ q

Verse: 27 
Halfverse: A    
atrānuvaṃśo bʰavati
   
atra_anuvaṃśo bʰavati /27/ q


Verse: 28 
Halfverse: a    
taṃsuṃ sarasvatī putraṃ   matinārād ajījanat
   
taṃsuṃ sarasvatī putraṃ   matinārād ajījanat /
Halfverse: c    
ilinaṃ janayām āsa   kālindyāṃ taṃsur ātmajam
   
ilinaṃ janayām āsa   kālindyāṃ taṃsur ātmajam /28/


Verse: 29 
Halfverse: A    
ilinas tu ratʰaṃtaryāṃ duḥṣantādyān pañca putrān ajanayat
   
ilinas tu ratʰaṃtaryāṃ duḥṣanta_ādyān pañca putrān ajanayat /29/ q

Verse: 30 
Halfverse: A    
duḥṣantaḥ kʰalu viśvāmitra duhitaraṃ śakuntalāṃ nāmopayeme
   
duḥṣantaḥ kʰalu viśvāmitra duhitaraṃ śakuntalāṃ nāma_upayeme /
Halfverse: B    
tasyām asya jajñe bʰarataḥ
   
tasyām asya jajñe bʰarataḥ /
Halfverse: C    
tatra ślokau bʰavataḥ
   
tatra ślokau bʰavataḥ /30/ q


Verse: 31 
Halfverse: a    
mātā bʰastrā pituḥ putro   yena jātaḥ sa eva saḥ
   
mātā bʰastrā pituḥ putro   yena jātaḥ sa\ eva saḥ /
Halfverse: c    
bʰarasva putraṃ duḥṣanta   māvamaṃstʰāḥ śakuntalām
   
bʰarasva putraṃ duḥṣanta   _avamaṃstʰāḥ śakuntalām /31/

Verse: 32 
Halfverse: a    
reto dʰāḥ putra unnayati   naradeva yamakṣayāt
   
reto dʰāḥ putra\ unnayati   nara-deva yama-kṣayāt / q
Halfverse: c    
tvaṃ cāsya dʰātā garbʰasya   satyām āha śakuntalā
   
tvaṃ ca_asya dʰātā garbʰasya   satyām āha śakuntalā /32/


Verse: 33 
Halfverse: A    
tato 'sya bʰaratatvam
   
tato_asya bʰaratatvam /33/ q

Verse: 34 
Halfverse: A    
bʰarataḥ kʰalu kāśeyīm upayeme sārvasenīṃ sunandāṃ nāma
   
bʰarataḥ kʰalu kāśeyīm upayeme sārvasenīṃ sunandāṃ nāma /
Halfverse: B    
tasyām asya jajñe bʰumanyuḥ
   
tasyām asya jajñe bʰumanyuḥ /34/

Verse: 35 
Halfverse: A    
bʰumanyuḥ kʰalu dāśārhīm upayeme jayāṃ nāma
   
bʰumanyuḥ kʰalu dāśārhīm upayeme jayāṃ nāma /
Halfverse: B    
tasyām asya jajñe suhotraḥ
   
tasyām asya jajñe suhotraḥ /35/ q

Verse: 36 
Halfverse: A    
suhotraḥ kʰalv ikṣvākukanyām upayeme suvarṇāṃ nāma
   
suhotraḥ kʰalv ikṣvāku-kanyām upayeme suvarṇāṃ nāma /
Halfverse: B    
tasyām asya jajñe hastī
   
tasyām asya jajñe hastī /
Halfverse: C    
ya idaṃ hāstinapuraṃ māpayām āsa
   
ya\ idaṃ hāstina-puraṃ māpayām āsa /
Halfverse: D    
etad asya hāstinapuratvam
   
etad asya hāstina-puratvam /36/ q

Verse: 37 
Halfverse: A    
hastī kʰalu traigartīm upayeme yaśodʰarāṃ nāma
   
hastī kʰalu traigartīm upayeme yaśo-dʰarāṃ nāma /
Halfverse: B    
tasyām asya jajñe vikuṇṭʰanaḥ
   
tasyām asya jajñe vikuṇṭʰanaḥ /37/ q

Verse: 38 
Halfverse: A    
vikuṇṭʰanaḥ kʰalu dāśārhīm upayeme sudevāṃ nāma
   
vikuṇṭʰanaḥ kʰalu dāśārhīm upayeme sudevāṃ nāma /
Halfverse: B    
tasyām asya jajñe 'jamīḍʰaḥ
   
tasyām asya jajñe_ajamīḍʰaḥ /38/ q

Verse: 39 
Halfverse: A    
ajamīḍʰasya caturviṃśaṃ putraśataṃ babʰūva kaikeyyāṃ nāgāyāṃ gāndʰaryāṃ vimalāyām r̥kṣāyāṃ ceti
   
ajamīḍʰasya caturviṃśaṃ putra-śataṃ babʰūva kaikeyyāṃ nāgāyāṃ gāndʰaryāṃ vimalāyām r̥kṣāyāṃ ca_iti /
Halfverse: B    
pr̥tʰakpr̥tʰag vaṃśakarā nr̥patayaḥ
   
pr̥tʰak-pr̥tʰag vaṃśa-karā nr̥patayaḥ /
Halfverse: C    
tatra vaṃśakaraḥ saṃvaraṇaḥ
   
tatra vaṃśa-karaḥ saṃvaraṇaḥ /39/ q

Verse: 40 
Halfverse: A    
saṃvaraṇaḥ kʰalu vaivasvatīṃ tapatīṃ nāmopayeme
   
saṃvaraṇaḥ kʰalu vaivasvatīṃ tapatīṃ nāma_upayeme /
Halfverse: B    
tasyām asya jajñe kuruḥ
   
tasyām asya jajñe kuruḥ /40/ q

Verse: 41 
Halfverse: A    
kuruḥ kʰalu dāśārhīm upayeme śubʰāṅgīṃ nāma
   
kuruḥ kʰalu dāśārhīm upayeme śubʰa_aṅgīṃ nāma /
Halfverse: B    
tasyām asya jajñe viḍūratʰaḥ
   
tasyām asya jajñe viḍūratʰaḥ /41/ q

Verse: 42 
Halfverse: A    
viḍūratʰas tu māgadʰīm upayeme saṃpriyāṃ nāma
   
viḍūratʰas tu māgadʰīm upayeme saṃpriyāṃ nāma /
Halfverse: B    
tasyām asya jajñe 'rugvān nāma
   
tasyām asya jajñe_arugvān nāma /42/ q

Verse: 43 
Halfverse: A    
arugvān kʰalu māgadʰīm upayeme 'mr̥tāṃ nāma
   
arugvān kʰalu māgadʰīm upayeme_amr̥tāṃ nāma /
Halfverse: B    
tasyām asya jajñe parikṣit
   
tasyām asya jajñe parikṣit /43/ q

Verse: 44 
Halfverse: A    
parikṣit kʰalu bāhudām upayeme suyaśāṃ nāma
   
parikṣit kʰalu bāhudām upayeme suyaśāṃ nāma /
Halfverse: B    
tasyām asya jajñe bʰīmasenaḥ
   
tasyām asya jajñe bʰīma-senaḥ /44/ q

Verse: 45 
Halfverse: A    
bʰīmasenaḥ kʰalu kaikeyīm upayeme sukumārīṃ nāma
   
bʰīma-senaḥ kʰalu kaikeyīm upayeme sukumārīṃ nāma /
Halfverse: B    
tasyām asya jajñe paryaśravāḥ
   
tasyām asya jajñe paryaśravāḥ /
Halfverse: C    
yam āhuḥ pratīpaṃ nāma
   
yam āhuḥ pratīpaṃ nāma /45/ q

Verse: 46 
Halfverse: A    
pratīpaḥ kʰalu śaibyām upayeme sunanddāṃ nāma
   
pratīpaḥ kʰalu śaibyām upayeme sunanddāṃ nāma /
Halfverse: B    
tasyāṃ putrān utpādayām āsa devāpiṃ śaṃtanuṃ bāhlīkaṃ ceti
   
tasyāṃ putrān utpādayām āsa devāpiṃ śaṃtanuṃ bāhlīkaṃ ca_iti /46/ q

Verse: 47 
Halfverse: A    
devāpiḥ kʰalu bāla evāraṇyaṃ praviveśa
   
devāpiḥ kʰalu bāla\ eva_araṇyaṃ praviveśa /
Halfverse: B    
śaṃtanus tu mahīpālo 'bʰavat
   
śaṃtanus tu mahī-pālo_ _abʰavat /
Halfverse: C    
atrānuvaṃśo bʰavati
   
atra_anuvaṃśo bʰavati /47/ q


Verse: 48 
Halfverse: a    
yaṃ yaṃ karābʰyāṃ spr̥śati   jīrṇaṃ sa sukʰam aśnute
   
yaṃ yaṃ karābʰyāṃ spr̥śati   jīrṇaṃ sa sukʰam aśnute /
Halfverse: c    
punar yuvā ca bʰavati   tasmāt taṃ śaṃtanuṃ viduḥ
   
punar yuvā ca bʰavati   tasmāt taṃ śaṃtanuṃ viduḥ /48/


Verse: 49 
Halfverse: A    
tad asya śaṃtanutvam
   
tad asya śaṃtanutvam /49/ q

Verse: 50 
Halfverse: A    
śaṃtanuḥ kʰalu ganāṃ bʰāgīratʰīm upayeme
   
śaṃtanuḥ kʰalu ganāṃ bʰāgīratʰīm upayeme /
Halfverse: B    
tasyām asya jajñe devavrataḥ
   
tasyām asya jajñe deva-vrataḥ /
Halfverse: C    
yam āhur bʰīṣma iti
   
yam āhur bʰīṣma\ iti /50/ q

Verse: 51 
Halfverse: A    
bʰīṣmaḥ kʰalu pituḥ priyacikīrṣayā satyavatīm udavahan mātaram
   
bʰīṣmaḥ kʰalu pituḥ priya-cikīrṣayā satyavatīm udavahan mātaram /
Halfverse: B    
yām āhur gandʰakālīti
   
yām āhur gandʰa-kālī_iti /51/ q

Verse: 52 
Halfverse: A    
tasyāṃ kānīno garbʰaḥ parāśarād dvaipāyanaḥ
   
tasyāṃ kānīno garbʰaḥ parāśarād dvaipāyanaḥ /
Halfverse: B    
tasyām eva śaṃtanor dvau putro babʰūvatuḥ
   
tasyām eva śaṃtanor dvau putro babʰūvatuḥ /
Halfverse: C    
citrāṅgado vicitravīryaś ca
   
citra_aṅgado vicitra-vīryaś ca /52/ q

Verse: 53 
Halfverse: A    
tayor aprāptayauvana eva citrāṅgado gandʰarveṇa hataḥ
   
tayor aprāpta-yauvana eva citra_aṅgado gandʰarveṇa hataḥ /
Halfverse: B    
vicitravīryas tu rājā samabʰavat
   
vicitra-vīryas tu rājā samabʰavat /53/ q

Verse: 54 
Halfverse: A    
vicitravīryaḥ kʰalu kausalyātmaje 'mbikāmbālike kāśirāja duhitarāv upayeme
   
vicitra-vīryaḥ kʰalu kausalya_ātmaje_ _ambikā_ambālike kāśi-rāja duhitarāv upayeme /54/ q

Verse: 55 
Halfverse: A    
vicitravīryas tv anapatya eva videhatvaṃ prāptaḥ
   
vicitra-vīryas tv anapatya eva videhatvaṃ prāptaḥ /55/ q

Verse: 56 
Halfverse: A    
tataḥ satyavatī cintayām āsa
   
tataḥ satyavatī cintayām āsa /
Halfverse: B    
dauḥṣanto vaṃśa uccʰidyate iti {!}
   
dauḥṣanto vaṃśa\ uccʰidyate iti /56/ q {!}

Verse: 57 
Halfverse: A    
dvaipāyanam r̥ṣiṃ cintayām āsa
   
dvaipāyanam r̥ṣiṃ cintayām āsa /57/ q

Verse: 58 
Halfverse: A    
sa tasyāḥ purataḥ stʰitaḥ kiṃ karavāṇīti
   
sa tasyāḥ purataḥ stʰitaḥ kiṃ karavāṇi_iti /58/ q

Verse: 59 
Halfverse: A    
tam uvāca
   
tam uvāca /
Halfverse: B    
bʰrātā tavānapatya eva svaryāto vicitravīryaḥ
   
bʰrātā tava_anapatya\ eva svar-yāto vicitra-vīryaḥ /
Halfverse: C    
sādʰv apatyaṃ tasyotpādayeti
   
sādʰv apatyaṃ tasya_utpādaya_iti /59/ q

Verse: 60 
Halfverse: A    
sa param ity uktvā trīn putrān utpādayām āsa dʰr̥tarāṣṭraṃ pāṇḍuṃ viduraṃ ceti
   
sa param ity uktvā trīn putrān utpādayām āsa dʰr̥tarāṣṭraṃ pāṇḍuṃ viduraṃ ca_iti /60/ q

Verse: 61 
Halfverse: A    
tatra dʰr̥tarāṣṭrasya rājñaḥ putraśataṃ babʰūva gāndʰāryāṃ varadānād dvaipāyanasya
   
tatra dʰr̥tarāṣṭrasya rājñaḥ putra-śataṃ babʰūva gāndʰāryāṃ vara-dānād dvaipāyanasya /61/ q

Verse: 62 
Halfverse: A    
teṣāṃ dʰr̥tarāṣṭrasya putrāṇāṃ catvāraḥ pradʰānā babʰūvur duryodʰano duḥśāsano vikarṇaś citraseneti
   
teṣāṃ dʰr̥tarāṣṭrasya putrāṇāṃ catvāraḥ pradʰānā babʰūvur duryodʰano duḥśāsano vikarṇaś citra-sena_iti /62/ q

Verse: 63 
Halfverse: A    
pāṇḍos tu dve bʰārye babʰūvatuḥ kuntī mādrī cety ubʰe strīratne
   
pāṇḍos tu dve bʰārye babʰūvatuḥ kuntī mādrī ca_ity ubʰe strī-ratne /63/ q

Verse: 64 
Halfverse: A    
atʰa pāṇḍur mr̥gayāṃ caran maitʰuna gatam r̥ṣim apaśyan mr̥gyāṃ vartamānam
   
atʰa pāṇḍur mr̥gayāṃ caran maitʰuna gatam r̥ṣim apaśyan mr̥gyāṃ vartamānam /
Halfverse: B    
tatʰaivāpluta manāsādita kāmarasam atr̥ptaṃ bāṇenābʰijagʰāna
   
tatʰaiva_āpluta manā_āsādita kāma-rasam atr̥ptaṃ bāṇena_abʰijagʰāna /64/ q

Verse: 65 
Halfverse: A    
sa bāṇaviddʰovāca pāṇḍum
   
sa bāṇa-viddʰa_uvāca pāṇḍum /
Halfverse: B    
caratā dʰarmam iyaṃ yena tvayābʰijñena kāmarasasyāham anavāptakāmaraso 'bʰihatas tasmāt tvam apy etām avastʰām āsādyānavāpta kāmarasaḥ pañcatvam āpsyasi kṣipram eveti
   
caratā dʰarmam iyaṃ yena tvayā_abʰijñena kāma-rasasya_aham anavāpta-kāma-raso_abʰihatas tasmāt tvam apy etām avastʰām āsādya_anavāpta kāma-rasaḥ pañcatvam āpsyasi kṣipram eva_iti /65/ q

Verse: 66 
Halfverse: A    
sa vivarṇarūpaḥ pāṇḍuḥ śāpaṃ pariharamāṇo nopāsarpata bʰārye
   
sa vivarṇa-rūpaḥ pāṇḍuḥ śāpaṃ pariharamāṇo na_upāsarpata bʰārye /66/ q

Verse: 67 
Halfverse: A    
vākyaṃ covāca
   
vākyaṃ ca_uvāca /
Halfverse: B    
svacāpalyād idaṃ prāptavān aham
   
sva-cāpalyād idaṃ prāptavān aham /
Halfverse: C    
śr̥ṇomi ca nānapatyasya lokā santīti
   
śr̥ṇomi ca na_anapatyasya lokā santi_iti /67/ q

Verse: 68 
Halfverse: A    
tvaṃ madartʰe putrān utpādayeti kuntīm uvāca
   
tvaṃ mad-artʰe putrān utpādaya_iti kuntīm uvāca /68/ q

Verse: 69 
Halfverse: A    
tatra putrān utpādayām āsa dʰarmād yudʰiṣṭʰiraṃ mārutād bʰīmasenaṃ śakrād arjunam iti
   
tatra putrān utpādayām āsa dʰarmād yudʰiṣṭʰiraṃ mārutād bʰīma-senaṃ śakrād arjunam iti /69/ q

Verse: 70 
Halfverse: A    
sa tāṃ hr̥ṣṭarūpaḥ pāṇḍur uvāca
   
sa tāṃ hr̥ṣṭa-rūpaḥ pāṇḍur uvāca /
Halfverse: B    
iyaṃ te sapatnyanapatyā
   
iyaṃ te sapatny-anapatyā /
Halfverse: C    
sādʰv asyām apatyam utpādyatām iti
   
sādʰv asyām apatyam utpādyatām iti /70/ q

Verse: 71 
Halfverse: A    
saivam astv ity uktaḥ kuntyā
   
sa_evam astv ity uktaḥ kuntyā /71/ q

Verse: 72 
Halfverse: A    
tato mādryām aśvibʰyāṃ nakula sahadevāv utpāditau
   
tato mādryām aśvibʰyāṃ nakula sahadevāv utpāditau /72/ q

Verse: 73 
Halfverse: A    
mādrīṃ kʰalv alaṃkr̥tāṃ dr̥ṣṭvā pāṇḍur bʰāvaṃ cakre
   
mādrīṃ kʰalv alaṃkr̥tāṃ dr̥ṣṭvā pāṇḍur bʰāvaṃ cakre /73/ q

Verse: 74 
Halfverse: A    
sa tāṃ spr̥ṣṭvaiva videhatvaṃ prāptaḥ
   
sa tāṃ spr̥ṣṭvā_eva videhatvaṃ prāptaḥ /74/ q

Verse: 75 
Halfverse: A    
tatrainaṃ citāstʰaṃ mādrī samanvāruroha
   
tatra_enaṃ citāstʰaṃ mādrī samanvāruroha /75/ q

Verse: 76 
Halfverse: A    
uvāca kuntīm
   
uvāca kuntīm /
Halfverse: B    
yamayor āryayāpramattayā bʰavitavyam iti
   
yamayor āryayā_apramattayā bʰavitavyam iti /76/ q

Verse: 77 
Halfverse: A    
tatas te pañca pāṇḍavāḥ kuntyā sahitā hāstinapuram ānīya tāpasair bʰīṣmasya vidurasya ca niveditāḥ
   
tatas te pañca pāṇḍavāḥ kuntyā sahitā hāstina-puram ānīya tāpasair bʰīṣmasya vidurasya ca niveditāḥ /77/ q

Verse: 78 
Halfverse: A    
tatrāpi jatu gr̥he dagdʰuṃ samārabdʰā na śakitā vidura mantritena
   
tatra_api jatu gr̥he dagdʰuṃ samārabdʰā na śakitā vidura mantritena /78/ q

Verse: 79 
Halfverse: A    
tataś ca hiḍimbam antarā hatvaika cakrāṃ gatāḥ
   
tataś ca hiḍimbam antarā hatvā_eka cakrāṃ gatāḥ /79/ q

Verse: 80 
Halfverse: A    
tasyām apy ekacakrāyāṃ bakaṃ nāma rākṣasaṃ hatvā pāñcāla nagaram abʰigatāḥ
   
tasyām apy eka-cakrāyāṃ bakaṃ nāma rākṣasaṃ hatvā pāñcāla nagaram abʰigatāḥ /80/ q

Verse: 81 
Halfverse: A    
tasmād draupadīṃ bʰāryām avindan svaviṣayaṃ cājagmuḥ kuśalinaḥ
   
tasmād draupadīṃ bʰāryām avindan sva-viṣayaṃ ca_ājagmuḥ kuśalinaḥ /81/ q

Verse: 82 
Halfverse: A    
putrāṃś cotpādayām āsuḥ
   
putrāṃś ca_utpādayām āsuḥ /
Halfverse: B    
prativindʰyaṃ yudʰiṣṭʰiraḥ
   
prativindʰyaṃ yudʰiṣṭʰiraḥ /
Halfverse: C    
suta somaṃ vr̥kodaraḥ
   
suta somaṃ vr̥ka_udaraḥ /
Halfverse: D    
śrutakīrtim arjunaḥ
   
śruta-kīrtim arjunaḥ /
Halfverse: E    
śatānīkaṃ nakulaḥ
   
śata_anīkaṃ nakulaḥ /
Halfverse: F    
śrutakarmāṇaṃ sahadeveti
   
śruta-karmāṇaṃ sahadeva_iti /82/ q

Verse: 83 
Halfverse: A    
yudʰiṣṭʰiras tu govāsanasya śaibyasya devikāṃ nāma kanyāṃ svayaṃvare lebʰe
   
yudʰiṣṭʰiras tu go-vāsanasya śaibyasya devikāṃ nāma kanyāṃ svayaṃ-vare lebʰe /
Halfverse: B    
tasyāṃ putraṃ janayām āsa yaudʰeyaṃ nāma
   
tasyāṃ putraṃ janayām āsa yaudʰeyaṃ nāma /83/ q

Verse: 84 
Halfverse: A    
bʰīmaseno 'pi kāśyāṃ baladʰarāṃ nāmopayeme vīryaśulkām
   
bʰīmaseno_api kāśyāṃ bala-dʰarāṃ nāma_upayeme vīrya-śulkām /
Halfverse: B    
tasyāṃ putraṃ sarvagaṃ nāmotpādayām āsa
   
tasyāṃ putraṃ sarvagaṃ nāma_utpādayām āsa /84/ q

Verse: 85 
Halfverse: A    
arjunaḥ kʰalu dvāravatīṃ gatvā bʰaginīṃ vāsudevasya subʰadrāṃ nāma bʰāryām udavahat
   
arjunaḥ kʰalu dvāravatīṃ gatvā bʰaginīṃ vāsudevasya subʰadrāṃ nāma bʰāryām udavahat /
Halfverse: B    
tasyāṃ putram abʰimanyuṃ nāma janayām āsa
   
tasyāṃ putram abʰimanyuṃ nāma janayām āsa /85/ q

Verse: 86 
Halfverse: A    
nakulas tu caidyāṃ kareṇuvatīṃ nāma bʰāryām udavahat
   
nakulas tu caidyāṃ kareṇuvatīṃ nāma bʰāryām udavahat /
Halfverse: B    
tasyāṃ putraṃ niramitraṃ nāmājanayat
   
tasyāṃ putraṃ niramitraṃ nāma_ajanayat /86/ q

Verse: 87 
Halfverse: A    
sahadevo 'pi mādrīm eva svayaṃvare vijayāṃ nāmopayeme
   
sahadevo_api mādrīm eva svayaṃ-vare vijayāṃ nāma_upayeme /
Halfverse: B    
tasyāṃ putram ajanayat suhotraṃ nāma
   
tasyāṃ putram ajanayat suhotraṃ nāma /87/ q

Verse: 88 
Halfverse: A    
bʰīmasenas tu pūrvam eva hiḍimbāyāṃ rākṣasyāṃ gʰaṭotkacaṃ nāma putraṃ janayām āsa
   
bʰīma-senas tu pūrvam eva hiḍimbāyāṃ rākṣasyāṃ gʰaṭa_utkacaṃ nāma putraṃ janayām āsa /88/ q

Verse: 89 
Halfverse: A    
ity eta ekādaśa pāṇḍavānāṃ putrāḥ
   
ity eta\ ekādaśa pāṇḍavānāṃ putrāḥ /89/ q

Verse: 90 
Halfverse: A    
virāṭasya duhitaram uttarāṃ nāmābʰimanyur upayeme
   
virāṭasya duhitaram uttarāṃ nāma_abʰimanyur upayeme /
Halfverse: B    
tasyām asya parāsur garbʰo 'jāyata
   
tasyām asya para_asur garbʰo_ _ajāyata /90/ q

Verse: 91 
Halfverse: A    
tam utsaṅgena pratijagrāha pr̥tʰā niyogāt puruṣottamasya vāsudevasya
   
tam utsaṅgena pratijagrāha pr̥tʰā niyogāt puruṣa_uttamasya vāsudevasya / q
Halfverse: B    
ṣāṇmāsikaṃ garbʰam aham enaṃ jīvayiṣyāmīti
   
ṣāṇmāsikaṃ garbʰam aham enaṃ jīvayiṣyāmi_iti /91/ q

Verse: 92 
Halfverse: A    
saṃjīvayitvā cainam uvāca
   
saṃjīvayitvā ca_enam uvāca /
Halfverse: B    
parikṣīṇe kule jāto bʰavatv ayaṃ parikṣin nāmeti
   
parikṣīṇe kule jāto bʰavatv ayaṃ parikṣin nāma_iti /92/ q

Verse: 93 
Halfverse: A    
parikṣit tu kʰalu mādravatīṃ nāmopayeme
   
parikṣit tu kʰalu mādravatīṃ nāma_upayeme /
Halfverse: B    
tasyām asya janamejayaḥ
   
tasyām asya janamejayaḥ /93/ q

Verse: 94 
Halfverse: A    
janamejayāt tu vapuṣṭamāyāṃ dvau putrau śatānīkaḥ śaṅkuś ca
   
janamejayāt tu vapuṣṭamāyāṃ dvau putrau śata_anīkaḥ śaṅkuś ca /94/ q

Verse: 95 
Halfverse: A    
śatānīkas tu kʰalu vaidehīm upayeme
   
śata_anīkas tu kʰalu vaidehīm upayeme /
Halfverse: B    
tasyām asya jajñe putro 'śvamedʰa dattaḥ
   
tasyām asya jajñe putro_ _aśvamedʰa dattaḥ /95/ q


Verse: 96 
Halfverse: a    
ity eṣa pūror vaṃśas tu   pāṇḍavānāṃ ca kīrtitaḥ
   
ity eṣa pūror vaṃśas tu   pāṇḍavānāṃ ca kīrtitaḥ /
Halfverse: c    
pūror vaṃśam imaṃ śrutvā   sarvapāpaiḥ pramucyate
   
pūror vaṃśam imaṃ śrutvā   sarva-pāpaiḥ pramucyate /96/ (E)96



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.