TITUS
Mahabharata
Part No. 90
Chapter: 90
Adhyāya
90
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
śrutas
tvatto
mayā
vipra
pūrveṣāṃ
saṃbʰavo
mahān
śrutas
tvatto
mayā
vipra
pūrveṣāṃ
saṃbʰavo
mahān
/
Halfverse: c
udārāś
cāpi
vaṃśe
'smin
rājāno
me
pariśrutāḥ
udārāś
ca
_api
vaṃśe
_asmin
rājāno
me
pariśrutāḥ
/1/
Verse: 2
Halfverse: a
kiṃ
tu
lagʰv
artʰasaṃyuktaṃ
priyākʰyānaṃ
na
mām
ati
kiṃ
tu
lagʰv
artʰa-saṃyuktaṃ
priya
_ākʰyānaṃ
na
mām
ati
/
Halfverse: c
prīṇāty
ato
bʰavān
bʰūyo
vistareṇa
bravītu
me
prīṇāty
ato
bʰavān
bʰūyo
vistareṇa
bravītu
me
/2/
Verse: 3
Halfverse: a
etām
eva
katʰāṃ
divyām
āprajā
patito
manoḥ
etām
eva
katʰāṃ
divyām
āprajā
patito
manoḥ
/
Halfverse: c
teṣām
ājananaṃ
puṇyaṃ
kasya
na
prītim
āvahet
teṣām
ājananaṃ
puṇyaṃ
kasya
na
prītim
āvahet
/3/
Verse: 4
Halfverse: a
sad
dʰarmaguṇamāhātmyair
abʰivardʰitam
uttamam
sad
dʰarma-guṇa-māhātmyair
abʰivardʰitam
uttamam
/
Halfverse: c
viṣṭabʰya
lokāṃs
trīn
eṣāṃ
yaśaḥ
spʰītam
avastʰitam
viṣṭabʰya
lokāṃs
trīn
eṣāṃ
yaśaḥ
spʰītam
avastʰitam
/4/
Verse: 5
Halfverse: a
guṇaprabʰāva
vīryaujaḥ
sattvotsāhavatām
aham
guṇa-prabʰāva
vīrya
_ojaḥ
sattva
_utsāhavatām
aham
/
Halfverse: c
na
tr̥pyāmi
katʰāṃ
śr̥ṇvann
amr̥tāsvāda
saṃmitām
na
tr̥pyāmi
katʰāṃ
śr̥ṇvann
amr̥ta
_āsvāda
saṃmitām
/5/
Verse: 6
{Vaiśampāyana
uvāca}
Halfverse: a
śr̥ṇu
rājan
purā
saṃyan
mayā
dvaipāyanāc
cʰrutam
śr̥ṇu
rājan
purā
saṃyan
mayā
dvaipāyanāt
śrutam
/6/
Halfverse: c
procyamānam
idaṃ
kr̥tsnaṃ
svavaṃśajananaṃ
śubʰam
procyamānam
idaṃ
kr̥tsnaṃ
sva-vaṃśa-jananaṃ
śubʰam
/6/
Verse: 7
Halfverse: A
dakṣasyāditiḥ
dakṣasya
_aditiḥ
/
Halfverse: B
aditer
vivasvān
aditer
vivasvān
/
Halfverse: C
vivasvato
manuḥ
vivasvato
manuḥ
/
Halfverse: D
manor
ilā
manor
ilā
/
Halfverse: E
ilāyāḥ
purūravāḥ
ilāyāḥ
purūravāḥ
/
Halfverse: F
purūravasa
āyuḥ
purūravasa\
āyuḥ
/
Halfverse: G
āyuṣo
nahuṣaḥ
āyuṣo
nahuṣaḥ
/
Halfverse: H
nahuṣasya
yayātiḥ
nahuṣasya
yayātiḥ
/7/
q
Verse: 8
Halfverse: A
yayāter
dve
bʰārye
babʰūvatuḥ
yayāter
dve
bʰārye
babʰūvatuḥ
/
Halfverse: B
uśanaso
duhitā
deva
yānī
vr̥ṣaparvaṇaś
ca
duhitā
śarmiṣṭʰā
nāma
uśanaso
duhitā
deva
yānī
vr̥ṣa-parvaṇaś
ca
duhitā
śarmiṣṭʰā
nāma
/
Halfverse: C
atrānuvaṃśo
bʰavati
atra
_anuvaṃśo
bʰavati
/8/
q
Verse: 9
Halfverse: a
yaduṃ
ca
turvasuṃ
caiva
deva
yānī
vyajāyata
yaduṃ
ca
turvasuṃ
caiva
deva
yānī
vyajāyata
/
Halfverse: c
druhyuṃ
cānuṃ
ca
pūruṃ
ca
śarmiṣṭʰā
vārṣaparvaṇī
druhyuṃ
ca
_anuṃ
ca
pūruṃ
ca
śarmiṣṭʰā
vārṣaparvaṇī
/9/
Verse: 10
Halfverse: A
tatra
yador
yādavāḥ
tatra
yador
yādavāḥ
/
Halfverse: B
pūroḥ
pauravāḥ
pūroḥ
pauravāḥ
/10/
q
Verse: 11
Halfverse: A
pūror
bʰāryā
kausalyā
nāma
pūror
bʰāryā
kausalyā
nāma
/
Halfverse: B
tasyām
asya
jajñe
janamejayo
nāma
tasyām
asya
jajñe
janamejayo
nāma
/
Halfverse: C
yas
trīn
aśvamedʰān
ājahāra
yas
trīn
aśvamedʰān
ājahāra
/
Halfverse: D
viśvajitā
ceṣṭvā
vanaṃ
praviveśa
viśvajitā
ca
_iṣṭvā
vanaṃ
praviveśa
/11/
q
Verse: 12
Halfverse: A
janamejayaḥ
kʰalv
anantāṃ
nāmopayeme
mādʰavīm
janamejayaḥ
kʰalv
anantāṃ
nāma
_upayeme
mādʰavīm
/
Halfverse: B
tasyām
asya
jajñe
prācinvān
tasyām
asya
jajñe
prācinvān
/
Halfverse: C
yaḥ
prācīṃ
diśaṃ
jigāya
yāvat
sūryodayāt
yaḥ
prācīṃ
diśaṃ
jigāya
yāvat
sūrya
_udayāt
/
Halfverse: D
tatas
tasya
prācinvatvam
tatas
tasya
prācinvatvam
/12/
q
Verse: 13
Halfverse: A
prācinvān
kʰalv
aśmakīm
upayeme
prācinvān
kʰalv
aśmakīm
upayeme
/
Halfverse: B
tasyām
asya
jajñe
saṃyātiḥ
tasyām
asya
jajñe
saṃyātiḥ
/13/
q
Verse: 14
Halfverse: A
saṃyātiḥ
kʰalu
dr̥ṣadvato
duhitaraṃ
varāṅgīṃ
nāmopayeme
saṃyātiḥ
kʰalu
dr̥ṣadvato
duhitaraṃ
vara
_aṅgīṃ
nāma
_upayeme
/
Halfverse: B
tasyām
asya
jajñe
ahaṃ
pātiḥ
tasyām
asya
jajñe\
ahaṃ
pātiḥ
/14/
q
Verse: 15
Halfverse: A
ahaṃ
pātis
tu
kʰalu
kr̥tavīryaduhitaram
upayeme
bʰānumatīṃ
nāma
ahaṃ
pātis
tu
kʰalu
kr̥ta-vīrya-duhitaram
upayeme
bʰānumatīṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
sārvabʰaumaḥ
tasyām
asya
jajñe
sārvabʰaumaḥ
/15/
q
Verse: 16
Halfverse: A
sārvabʰaumaḥ
kʰalu
jitvājahāra
kaikeyīṃ
sunandāṃ
nāma
sārvabʰaumaḥ
kʰalu
jitvā
_ājahāra
kaikeyīṃ
sunandāṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
jayatsenaḥ
tasyām
asya
jajñe
jayat-senaḥ
/16/
q
Verse: 17
Halfverse: A
jayatsenaḥ
kʰalu
vaidarbʰīm
upayeme
suṣuvāṃ
nāma
jayat-senaḥ
kʰalu
vaidarbʰīm
upayeme
suṣuvāṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
arācīnaḥ
tasyām
asya
jajñe\
arācīnaḥ
/17/
q
Verse: 18
Halfverse: A
arācīno
'pi
vaidarbʰīm
evāparām
upayeme
maryādāṃ
nāma
arācīno
_api
vaidarbʰīm
eva
_aparām
upayeme
maryādāṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
mahābʰaumaḥ
tasyām
asya
jajñe
mahābʰaumaḥ
/18/
q
Verse: 19
Halfverse: A
mahābʰaumaḥ
kʰalu
prāsenajitīm
upayeme
suyajñāṃ
nāma
mahābʰaumaḥ
kʰalu
prāsenajitīm
upayeme
suyajñāṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
ayuta
nāyī
tasyām
asya
jajñe\
ayuta
nāyī
/
Halfverse: C
yaḥ
puruṣamedʰānām
ayutam
ānayat
yaḥ
puruṣa-medʰānām
ayutam
ānayat
/
Halfverse: D
tad
asyāyuta
nāyitvam
tad
asya
_ayuta
nāyitvam
/19/
q
Verse: 20
Halfverse: A
ayutanāyī
kʰalu
pr̥tʰuśravaso
duhitaram
upayeme
bʰāsāṃ
nāma
ayutanāyī
kʰalu
pr̥tʰu-śravaso
duhitaram
upayeme
bʰāsāṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
akrodʰanaḥ
tasyām
asya
jajñe\
akrodʰanaḥ
/20/
q
Verse: 21
Halfverse: A
akrodʰanaḥ
kʰalu
kālinīṃ
karaṇḍuṃ
nāmopayeme
akrodʰanaḥ
kʰalu
kālinīṃ
karaṇḍuṃ
nāma
_upayeme
/
Halfverse: B
tasyām
asya
jajñe
devātitʰiḥ
tasyām
asya
jajñe
deva
_atitʰiḥ
/21/
q
Verse: 22
Halfverse: A
devātitʰiḥ
kʰalu
vaidehīm
upayeme
maryādāṃ
nāma
deva
_atitʰiḥ
kʰalu
vaidehīm
upayeme
maryādāṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
r̥caḥ
tasyām
asya
jajñe\
r̥caḥ
/22/
q
Verse: 23
Halfverse: A
r̥caḥ
kʰalv
āṅgeyīm
upayeme
sudevāṃ
nāma
r̥caḥ
kʰalv
āṅgeyīm
upayeme
sudevāṃ
nāma
/
Halfverse: B
tasyāṃ
putram
ajanayad
r̥kṣam
tasyāṃ
putram
ajanayad
r̥kṣam
/23/
q
Verse: 24
Halfverse: A
r̥kṣaḥ
kʰalu
takṣaka
duhitaram
upayeme
jvālāṃ
nāma
r̥kṣaḥ
kʰalu
takṣaka
duhitaram
upayeme
jvālāṃ
nāma
/
Halfverse: B
tasyāṃ
putraṃ
matināraṃ
nāmotpādayām
āsa
tasyāṃ
putraṃ
matināraṃ
nāma
_utpādayām
āsa
/24/
q
Verse: 25
Halfverse: A
matināraḥ
kʰalu
sarasvatyāṃ
dvādaśa
vārṣikaṃ
satram
ājahāra
matināraḥ
kʰalu
sarasvatyāṃ
dvādaśa
vārṣikaṃ
satram
ājahāra
/25/
q
Verse: 26
Halfverse: A
nivr̥tte
ca
satre
sarasvaty
abʰigamya
taṃ
bʰartāraṃ
varayām
āsa
nivr̥tte
ca
satre
sarasvaty
abʰigamya
taṃ
bʰartāraṃ
varayām
āsa
/
Halfverse: B
tasyāṃ
putram
ajanayat
taṃsuṃ
nāma
tasyāṃ
putram
ajanayat
taṃsuṃ
nāma
/26/
q
Verse: 27
Halfverse: A
atrānuvaṃśo
bʰavati
atra
_anuvaṃśo
bʰavati
/27/
q
Verse: 28
Halfverse: a
taṃsuṃ
sarasvatī
putraṃ
matinārād
ajījanat
taṃsuṃ
sarasvatī
putraṃ
matinārād
ajījanat
/
Halfverse: c
ilinaṃ
janayām
āsa
kālindyāṃ
taṃsur
ātmajam
ilinaṃ
janayām
āsa
kālindyāṃ
taṃsur
ātmajam
/28/
Verse: 29
Halfverse: A
ilinas
tu
ratʰaṃtaryāṃ
duḥṣantādyān
pañca
putrān
ajanayat
ilinas
tu
ratʰaṃtaryāṃ
duḥṣanta
_ādyān
pañca
putrān
ajanayat
/29/
q
Verse: 30
Halfverse: A
duḥṣantaḥ
kʰalu
viśvāmitra
duhitaraṃ
śakuntalāṃ
nāmopayeme
duḥṣantaḥ
kʰalu
viśvāmitra
duhitaraṃ
śakuntalāṃ
nāma
_upayeme
/
Halfverse: B
tasyām
asya
jajñe
bʰarataḥ
tasyām
asya
jajñe
bʰarataḥ
/
Halfverse: C
tatra
ślokau
bʰavataḥ
tatra
ślokau
bʰavataḥ
/30/
q
Verse: 31
Halfverse: a
mātā
bʰastrā
pituḥ
putro
yena
jātaḥ
sa
eva
saḥ
mātā
bʰastrā
pituḥ
putro
yena
jātaḥ
sa\
eva
saḥ
/
Halfverse: c
bʰarasva
putraṃ
duḥṣanta
māvamaṃstʰāḥ
śakuntalām
bʰarasva
putraṃ
duḥṣanta
mā
_avamaṃstʰāḥ
śakuntalām
/31/
Verse: 32
Halfverse: a
reto
dʰāḥ
putra
unnayati
naradeva
yamakṣayāt
reto
dʰāḥ
putra\
unnayati
nara-deva
yama-kṣayāt
/
q
Halfverse: c
tvaṃ
cāsya
dʰātā
garbʰasya
satyām
āha
śakuntalā
tvaṃ
ca
_asya
dʰātā
garbʰasya
satyām
āha
śakuntalā
/32/
Verse: 33
Halfverse: A
tato
'sya
bʰaratatvam
tato
_asya
bʰaratatvam
/33/
q
Verse: 34
Halfverse: A
bʰarataḥ
kʰalu
kāśeyīm
upayeme
sārvasenīṃ
sunandāṃ
nāma
bʰarataḥ
kʰalu
kāśeyīm
upayeme
sārvasenīṃ
sunandāṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
bʰumanyuḥ
tasyām
asya
jajñe
bʰumanyuḥ
/34/
qՙ
Verse: 35
Halfverse: A
bʰumanyuḥ
kʰalu
dāśārhīm
upayeme
jayāṃ
nāma
bʰumanyuḥ
kʰalu
dāśārhīm
upayeme
jayāṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
suhotraḥ
tasyām
asya
jajñe
suhotraḥ
/35/
q
Verse: 36
Halfverse: A
suhotraḥ
kʰalv
ikṣvākukanyām
upayeme
suvarṇāṃ
nāma
suhotraḥ
kʰalv
ikṣvāku-kanyām
upayeme
suvarṇāṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
hastī
tasyām
asya
jajñe
hastī
/
Halfverse: C
ya
idaṃ
hāstinapuraṃ
māpayām
āsa
ya\
idaṃ
hāstina-puraṃ
māpayām
āsa
/
Halfverse: D
etad
asya
hāstinapuratvam
etad
asya
hāstina-puratvam
/36/
q
Verse: 37
Halfverse: A
hastī
kʰalu
traigartīm
upayeme
yaśodʰarāṃ
nāma
hastī
kʰalu
traigartīm
upayeme
yaśo-dʰarāṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
vikuṇṭʰanaḥ
tasyām
asya
jajñe
vikuṇṭʰanaḥ
/37/
q
Verse: 38
Halfverse: A
vikuṇṭʰanaḥ
kʰalu
dāśārhīm
upayeme
sudevāṃ
nāma
vikuṇṭʰanaḥ
kʰalu
dāśārhīm
upayeme
sudevāṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
'jamīḍʰaḥ
tasyām
asya
jajñe
_ajamīḍʰaḥ
/38/
q
Verse: 39
Halfverse: A
ajamīḍʰasya
caturviṃśaṃ
putraśataṃ
babʰūva
kaikeyyāṃ
nāgāyāṃ
gāndʰaryāṃ
vimalāyām
r̥kṣāyāṃ
ceti
ajamīḍʰasya
caturviṃśaṃ
putra-śataṃ
babʰūva
kaikeyyāṃ
nāgāyāṃ
gāndʰaryāṃ
vimalāyām
r̥kṣāyāṃ
ca
_iti
/
Halfverse: B
pr̥tʰakpr̥tʰag
vaṃśakarā
nr̥patayaḥ
pr̥tʰak-pr̥tʰag
vaṃśa-karā
nr̥patayaḥ
/
Halfverse: C
tatra
vaṃśakaraḥ
saṃvaraṇaḥ
tatra
vaṃśa-karaḥ
saṃvaraṇaḥ
/39/
q
Verse: 40
Halfverse: A
saṃvaraṇaḥ
kʰalu
vaivasvatīṃ
tapatīṃ
nāmopayeme
saṃvaraṇaḥ
kʰalu
vaivasvatīṃ
tapatīṃ
nāma
_upayeme
/
Halfverse: B
tasyām
asya
jajñe
kuruḥ
tasyām
asya
jajñe
kuruḥ
/40/
q
Verse: 41
Halfverse: A
kuruḥ
kʰalu
dāśārhīm
upayeme
śubʰāṅgīṃ
nāma
kuruḥ
kʰalu
dāśārhīm
upayeme
śubʰa
_aṅgīṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
viḍūratʰaḥ
tasyām
asya
jajñe
viḍūratʰaḥ
/41/
q
Verse: 42
Halfverse: A
viḍūratʰas
tu
māgadʰīm
upayeme
saṃpriyāṃ
nāma
viḍūratʰas
tu
māgadʰīm
upayeme
saṃpriyāṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
'rugvān
nāma
tasyām
asya
jajñe
_arugvān
nāma
/42/
q
Verse: 43
Halfverse: A
arugvān
kʰalu
māgadʰīm
upayeme
'mr̥tāṃ
nāma
arugvān
kʰalu
māgadʰīm
upayeme
_amr̥tāṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
parikṣit
tasyām
asya
jajñe
parikṣit
/43/
q
Verse: 44
Halfverse: A
parikṣit
kʰalu
bāhudām
upayeme
suyaśāṃ
nāma
parikṣit
kʰalu
bāhudām
upayeme
suyaśāṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
bʰīmasenaḥ
tasyām
asya
jajñe
bʰīma-senaḥ
/44/
q
Verse: 45
Halfverse: A
bʰīmasenaḥ
kʰalu
kaikeyīm
upayeme
sukumārīṃ
nāma
bʰīma-senaḥ
kʰalu
kaikeyīm
upayeme
sukumārīṃ
nāma
/
Halfverse: B
tasyām
asya
jajñe
paryaśravāḥ
tasyām
asya
jajñe
paryaśravāḥ
/
Halfverse: C
yam
āhuḥ
pratīpaṃ
nāma
yam
āhuḥ
pratīpaṃ
nāma
/45/
q
Verse: 46
Halfverse: A
pratīpaḥ
kʰalu
śaibyām
upayeme
sunanddāṃ
nāma
pratīpaḥ
kʰalu
śaibyām
upayeme
sunanddāṃ
nāma
/
Halfverse: B
tasyāṃ
putrān
utpādayām
āsa
devāpiṃ
śaṃtanuṃ
bāhlīkaṃ
ceti
tasyāṃ
putrān
utpādayām
āsa
devāpiṃ
śaṃtanuṃ
bāhlīkaṃ
ca
_iti
/46/
q
Verse: 47
Halfverse: A
devāpiḥ
kʰalu
bāla
evāraṇyaṃ
praviveśa
devāpiḥ
kʰalu
bāla\
eva
_araṇyaṃ
praviveśa
/
Halfverse: B
śaṃtanus
tu
mahīpālo
'bʰavat
śaṃtanus
tu
mahī-pālo
_
_abʰavat
/
Halfverse: C
atrānuvaṃśo
bʰavati
atra
_anuvaṃśo
bʰavati
/47/
q
Verse: 48
Halfverse: a
yaṃ
yaṃ
karābʰyāṃ
spr̥śati
jīrṇaṃ
sa
sukʰam
aśnute
yaṃ
yaṃ
karābʰyāṃ
spr̥śati
jīrṇaṃ
sa
sukʰam
aśnute
/
Halfverse: c
punar
yuvā
ca
bʰavati
tasmāt
taṃ
śaṃtanuṃ
viduḥ
punar
yuvā
ca
bʰavati
tasmāt
taṃ
śaṃtanuṃ
viduḥ
/48/
Verse: 49
Halfverse: A
tad
asya
śaṃtanutvam
tad
asya
śaṃtanutvam
/49/
q
Verse: 50
Halfverse: A
śaṃtanuḥ
kʰalu
ganāṃ
bʰāgīratʰīm
upayeme
śaṃtanuḥ
kʰalu
ganāṃ
bʰāgīratʰīm
upayeme
/
Halfverse: B
tasyām
asya
jajñe
devavrataḥ
tasyām
asya
jajñe
deva-vrataḥ
/
Halfverse: C
yam
āhur
bʰīṣma
iti
yam
āhur
bʰīṣma\
iti
/50/
q
Verse: 51
Halfverse: A
bʰīṣmaḥ
kʰalu
pituḥ
priyacikīrṣayā
satyavatīm
udavahan
mātaram
bʰīṣmaḥ
kʰalu
pituḥ
priya-cikīrṣayā
satyavatīm
udavahan
mātaram
/
Halfverse: B
yām
āhur
gandʰakālīti
yām
āhur
gandʰa-kālī
_iti
/51/
q
Verse: 52
Halfverse: A
tasyāṃ
kānīno
garbʰaḥ
parāśarād
dvaipāyanaḥ
tasyāṃ
kānīno
garbʰaḥ
parāśarād
dvaipāyanaḥ
/
Halfverse: B
tasyām
eva
śaṃtanor
dvau
putro
babʰūvatuḥ
tasyām
eva
śaṃtanor
dvau
putro
babʰūvatuḥ
/
Halfverse: C
citrāṅgado
vicitravīryaś
ca
citra
_aṅgado
vicitra-vīryaś
ca
/52/
q
Verse: 53
Halfverse: A
tayor
aprāptayauvana
eva
citrāṅgado
gandʰarveṇa
hataḥ
tayor
aprāpta-yauvana
eva
citra
_aṅgado
gandʰarveṇa
hataḥ
/
Halfverse: B
vicitravīryas
tu
rājā
samabʰavat
vicitra-vīryas
tu
rājā
samabʰavat
/53/
q
Verse: 54
Halfverse: A
vicitravīryaḥ
kʰalu
kausalyātmaje
'mbikāmbālike
kāśirāja
duhitarāv
upayeme
vicitra-vīryaḥ
kʰalu
kausalya
_ātmaje
_
_ambikā
_ambālike
kāśi-rāja
duhitarāv
upayeme
/54/
q
Verse: 55
Halfverse: A
vicitravīryas
tv
anapatya
eva
videhatvaṃ
prāptaḥ
vicitra-vīryas
tv
anapatya
eva
videhatvaṃ
prāptaḥ
/55/
q
Verse: 56
Halfverse: A
tataḥ
satyavatī
cintayām
āsa
tataḥ
satyavatī
cintayām
āsa
/
Halfverse: B
dauḥṣanto
vaṃśa
uccʰidyate
iti
{!}
dauḥṣanto
vaṃśa\
uccʰidyate
iti
/56/
q
{!}
Verse: 57
Halfverse: A
sā
dvaipāyanam
r̥ṣiṃ
cintayām
āsa
sā
dvaipāyanam
r̥ṣiṃ
cintayām
āsa
/57/
q
Verse: 58
Halfverse: A
sa
tasyāḥ
purataḥ
stʰitaḥ
kiṃ
karavāṇīti
sa
tasyāḥ
purataḥ
stʰitaḥ
kiṃ
karavāṇi
_iti
/58/
q
Verse: 59
Halfverse: A
sā
tam
uvāca
sā
tam
uvāca
/
Halfverse: B
bʰrātā
tavānapatya
eva
svaryāto
vicitravīryaḥ
bʰrātā
tava
_anapatya\
eva
svar-yāto
vicitra-vīryaḥ
/
Halfverse: C
sādʰv
apatyaṃ
tasyotpādayeti
sādʰv
apatyaṃ
tasya
_utpādaya
_iti
/59/
q
Verse: 60
Halfverse: A
sa
param
ity
uktvā
trīn
putrān
utpādayām
āsa
dʰr̥tarāṣṭraṃ
pāṇḍuṃ
viduraṃ
ceti
sa
param
ity
uktvā
trīn
putrān
utpādayām
āsa
dʰr̥tarāṣṭraṃ
pāṇḍuṃ
viduraṃ
ca
_iti
/60/
q
Verse: 61
Halfverse: A
tatra
dʰr̥tarāṣṭrasya
rājñaḥ
putraśataṃ
babʰūva
gāndʰāryāṃ
varadānād
dvaipāyanasya
tatra
dʰr̥tarāṣṭrasya
rājñaḥ
putra-śataṃ
babʰūva
gāndʰāryāṃ
vara-dānād
dvaipāyanasya
/61/
q
Verse: 62
Halfverse: A
teṣāṃ
dʰr̥tarāṣṭrasya
putrāṇāṃ
catvāraḥ
pradʰānā
babʰūvur
duryodʰano
duḥśāsano
vikarṇaś
citraseneti
teṣāṃ
dʰr̥tarāṣṭrasya
putrāṇāṃ
catvāraḥ
pradʰānā
babʰūvur
duryodʰano
duḥśāsano
vikarṇaś
citra-sena
_iti
/62/
q
Verse: 63
Halfverse: A
pāṇḍos
tu
dve
bʰārye
babʰūvatuḥ
kuntī
mādrī
cety
ubʰe
strīratne
pāṇḍos
tu
dve
bʰārye
babʰūvatuḥ
kuntī
mādrī
ca
_ity
ubʰe
strī-ratne
/63/
q
Verse: 64
Halfverse: A
atʰa
pāṇḍur
mr̥gayāṃ
caran
maitʰuna
gatam
r̥ṣim
apaśyan
mr̥gyāṃ
vartamānam
atʰa
pāṇḍur
mr̥gayāṃ
caran
maitʰuna
gatam
r̥ṣim
apaśyan
mr̥gyāṃ
vartamānam
/
Halfverse: B
tatʰaivāpluta
manāsādita
kāmarasam
atr̥ptaṃ
bāṇenābʰijagʰāna
tatʰaiva
_āpluta
manā
_āsādita
kāma-rasam
atr̥ptaṃ
bāṇena
_abʰijagʰāna
/64/
q
Verse: 65
Halfverse: A
sa
bāṇaviddʰovāca
pāṇḍum
sa
bāṇa-viddʰa
_uvāca
pāṇḍum
/
Halfverse: B
caratā
dʰarmam
iyaṃ
yena
tvayābʰijñena
kāmarasasyāham
anavāptakāmaraso
'bʰihatas
tasmāt
tvam
apy
etām
avastʰām
āsādyānavāpta
kāmarasaḥ
pañcatvam
āpsyasi
kṣipram
eveti
caratā
dʰarmam
iyaṃ
yena
tvayā
_abʰijñena
kāma-rasasya
_aham
anavāpta-kāma-raso
_abʰihatas
tasmāt
tvam
apy
etām
avastʰām
āsādya
_anavāpta
kāma-rasaḥ
pañcatvam
āpsyasi
kṣipram
eva
_iti
/65/
q
Verse: 66
Halfverse: A
sa
vivarṇarūpaḥ
pāṇḍuḥ
śāpaṃ
pariharamāṇo
nopāsarpata
bʰārye
sa
vivarṇa-rūpaḥ
pāṇḍuḥ
śāpaṃ
pariharamāṇo
na
_upāsarpata
bʰārye
/66/
q
Verse: 67
Halfverse: A
vākyaṃ
covāca
vākyaṃ
ca
_uvāca
/
Halfverse: B
svacāpalyād
idaṃ
prāptavān
aham
sva-cāpalyād
idaṃ
prāptavān
aham
/
Halfverse: C
śr̥ṇomi
ca
nānapatyasya
lokā
santīti
śr̥ṇomi
ca
na
_anapatyasya
lokā
santi
_iti
/67/
q
Verse: 68
Halfverse: A
sā
tvaṃ
madartʰe
putrān
utpādayeti
kuntīm
uvāca
sā
tvaṃ
mad-artʰe
putrān
utpādaya
_iti
kuntīm
uvāca
/68/
q
Verse: 69
Halfverse: A
sā
tatra
putrān
utpādayām
āsa
dʰarmād
yudʰiṣṭʰiraṃ
mārutād
bʰīmasenaṃ
śakrād
arjunam
iti
sā
tatra
putrān
utpādayām
āsa
dʰarmād
yudʰiṣṭʰiraṃ
mārutād
bʰīma-senaṃ
śakrād
arjunam
iti
/69/
q
Verse: 70
Halfverse: A
sa
tāṃ
hr̥ṣṭarūpaḥ
pāṇḍur
uvāca
sa
tāṃ
hr̥ṣṭa-rūpaḥ
pāṇḍur
uvāca
/
Halfverse: B
iyaṃ
te
sapatnyanapatyā
iyaṃ
te
sapatny-anapatyā
/
Halfverse: C
sādʰv
asyām
apatyam
utpādyatām
iti
sādʰv
asyām
apatyam
utpādyatām
iti
/70/
q
Verse: 71
Halfverse: A
saivam
astv
ity
uktaḥ
kuntyā
sa
_evam
astv
ity
uktaḥ
kuntyā
/71/
q
Verse: 72
Halfverse: A
tato
mādryām
aśvibʰyāṃ
nakula
sahadevāv
utpāditau
tato
mādryām
aśvibʰyāṃ
nakula
sahadevāv
utpāditau
/72/
q
Verse: 73
Halfverse: A
mādrīṃ
kʰalv
alaṃkr̥tāṃ
dr̥ṣṭvā
pāṇḍur
bʰāvaṃ
cakre
mādrīṃ
kʰalv
alaṃkr̥tāṃ
dr̥ṣṭvā
pāṇḍur
bʰāvaṃ
cakre
/73/
q
Verse: 74
Halfverse: A
sa
tāṃ
spr̥ṣṭvaiva
videhatvaṃ
prāptaḥ
sa
tāṃ
spr̥ṣṭvā
_eva
videhatvaṃ
prāptaḥ
/74/
q
Verse: 75
Halfverse: A
tatrainaṃ
citāstʰaṃ
mādrī
samanvāruroha
tatra
_enaṃ
citāstʰaṃ
mādrī
samanvāruroha
/75/
q
Verse: 76
Halfverse: A
uvāca
kuntīm
uvāca
kuntīm
/
Halfverse: B
yamayor
āryayāpramattayā
bʰavitavyam
iti
yamayor
āryayā
_apramattayā
bʰavitavyam
iti
/76/
q
Verse: 77
Halfverse: A
tatas
te
pañca
pāṇḍavāḥ
kuntyā
sahitā
hāstinapuram
ānīya
tāpasair
bʰīṣmasya
vidurasya
ca
niveditāḥ
tatas
te
pañca
pāṇḍavāḥ
kuntyā
sahitā
hāstina-puram
ānīya
tāpasair
bʰīṣmasya
vidurasya
ca
niveditāḥ
/77/
q
Verse: 78
Halfverse: A
tatrāpi
jatu
gr̥he
dagdʰuṃ
samārabdʰā
na
śakitā
vidura
mantritena
tatra
_api
jatu
gr̥he
dagdʰuṃ
samārabdʰā
na
śakitā
vidura
mantritena
/78/
q
Verse: 79
Halfverse: A
tataś
ca
hiḍimbam
antarā
hatvaika
cakrāṃ
gatāḥ
tataś
ca
hiḍimbam
antarā
hatvā
_eka
cakrāṃ
gatāḥ
/79/
q
Verse: 80
Halfverse: A
tasyām
apy
ekacakrāyāṃ
bakaṃ
nāma
rākṣasaṃ
hatvā
pāñcāla
nagaram
abʰigatāḥ
tasyām
apy
eka-cakrāyāṃ
bakaṃ
nāma
rākṣasaṃ
hatvā
pāñcāla
nagaram
abʰigatāḥ
/80/
q
Verse: 81
Halfverse: A
tasmād
draupadīṃ
bʰāryām
avindan
svaviṣayaṃ
cājagmuḥ
kuśalinaḥ
tasmād
draupadīṃ
bʰāryām
avindan
sva-viṣayaṃ
ca
_ājagmuḥ
kuśalinaḥ
/81/
q
Verse: 82
Halfverse: A
putrāṃś
cotpādayām
āsuḥ
putrāṃś
ca
_utpādayām
āsuḥ
/
Halfverse: B
prativindʰyaṃ
yudʰiṣṭʰiraḥ
prativindʰyaṃ
yudʰiṣṭʰiraḥ
/
Halfverse: C
suta
somaṃ
vr̥kodaraḥ
suta
somaṃ
vr̥ka
_udaraḥ
/
Halfverse: D
śrutakīrtim
arjunaḥ
śruta-kīrtim
arjunaḥ
/
Halfverse: E
śatānīkaṃ
nakulaḥ
śata
_anīkaṃ
nakulaḥ
/
Halfverse: F
śrutakarmāṇaṃ
sahadeveti
śruta-karmāṇaṃ
sahadeva
_iti
/82/
q
Verse: 83
Halfverse: A
yudʰiṣṭʰiras
tu
govāsanasya
śaibyasya
devikāṃ
nāma
kanyāṃ
svayaṃvare
lebʰe
yudʰiṣṭʰiras
tu
go-vāsanasya
śaibyasya
devikāṃ
nāma
kanyāṃ
svayaṃ-vare
lebʰe
/
Halfverse: B
tasyāṃ
putraṃ
janayām
āsa
yaudʰeyaṃ
nāma
tasyāṃ
putraṃ
janayām
āsa
yaudʰeyaṃ
nāma
/83/
q
Verse: 84
Halfverse: A
bʰīmaseno
'pi
kāśyāṃ
baladʰarāṃ
nāmopayeme
vīryaśulkām
bʰīmaseno
_api
kāśyāṃ
bala-dʰarāṃ
nāma
_upayeme
vīrya-śulkām
/
Halfverse: B
tasyāṃ
putraṃ
sarvagaṃ
nāmotpādayām
āsa
tasyāṃ
putraṃ
sarvagaṃ
nāma
_utpādayām
āsa
/84/
q
Verse: 85
Halfverse: A
arjunaḥ
kʰalu
dvāravatīṃ
gatvā
bʰaginīṃ
vāsudevasya
subʰadrāṃ
nāma
bʰāryām
udavahat
arjunaḥ
kʰalu
dvāravatīṃ
gatvā
bʰaginīṃ
vāsudevasya
subʰadrāṃ
nāma
bʰāryām
udavahat
/
Halfverse: B
tasyāṃ
putram
abʰimanyuṃ
nāma
janayām
āsa
tasyāṃ
putram
abʰimanyuṃ
nāma
janayām
āsa
/85/
q
Verse: 86
Halfverse: A
nakulas
tu
caidyāṃ
kareṇuvatīṃ
nāma
bʰāryām
udavahat
nakulas
tu
caidyāṃ
kareṇuvatīṃ
nāma
bʰāryām
udavahat
/
Halfverse: B
tasyāṃ
putraṃ
niramitraṃ
nāmājanayat
tasyāṃ
putraṃ
niramitraṃ
nāma
_ajanayat
/86/
q
Verse: 87
Halfverse: A
sahadevo
'pi
mādrīm
eva
svayaṃvare
vijayāṃ
nāmopayeme
sahadevo
_api
mādrīm
eva
svayaṃ-vare
vijayāṃ
nāma
_upayeme
/
Halfverse: B
tasyāṃ
putram
ajanayat
suhotraṃ
nāma
tasyāṃ
putram
ajanayat
suhotraṃ
nāma
/87/
q
Verse: 88
Halfverse: A
bʰīmasenas
tu
pūrvam
eva
hiḍimbāyāṃ
rākṣasyāṃ
gʰaṭotkacaṃ
nāma
putraṃ
janayām
āsa
bʰīma-senas
tu
pūrvam
eva
hiḍimbāyāṃ
rākṣasyāṃ
gʰaṭa
_utkacaṃ
nāma
putraṃ
janayām
āsa
/88/
q
Verse: 89
Halfverse: A
ity
eta
ekādaśa
pāṇḍavānāṃ
putrāḥ
ity
eta\
ekādaśa
pāṇḍavānāṃ
putrāḥ
/89/
q
Verse: 90
Halfverse: A
virāṭasya
duhitaram
uttarāṃ
nāmābʰimanyur
upayeme
virāṭasya
duhitaram
uttarāṃ
nāma
_abʰimanyur
upayeme
/
Halfverse: B
tasyām
asya
parāsur
garbʰo
'jāyata
tasyām
asya
para
_asur
garbʰo
_
_ajāyata
/90/
q
Verse: 91
Halfverse: A
tam
utsaṅgena
pratijagrāha
pr̥tʰā
niyogāt
puruṣottamasya
vāsudevasya
tam
utsaṅgena
pratijagrāha
pr̥tʰā
niyogāt
puruṣa
_uttamasya
vāsudevasya
/
q
Halfverse: B
ṣāṇmāsikaṃ
garbʰam
aham
enaṃ
jīvayiṣyāmīti
ṣāṇmāsikaṃ
garbʰam
aham
enaṃ
jīvayiṣyāmi
_iti
/91/
q
Verse: 92
Halfverse: A
saṃjīvayitvā
cainam
uvāca
saṃjīvayitvā
ca
_enam
uvāca
/
Halfverse: B
parikṣīṇe
kule
jāto
bʰavatv
ayaṃ
parikṣin
nāmeti
parikṣīṇe
kule
jāto
bʰavatv
ayaṃ
parikṣin
nāma
_iti
/92/
q
Verse: 93
Halfverse: A
parikṣit
tu
kʰalu
mādravatīṃ
nāmopayeme
parikṣit
tu
kʰalu
mādravatīṃ
nāma
_upayeme
/
Halfverse: B
tasyām
asya
janamejayaḥ
tasyām
asya
janamejayaḥ
/93/
q
Verse: 94
Halfverse: A
janamejayāt
tu
vapuṣṭamāyāṃ
dvau
putrau
śatānīkaḥ
śaṅkuś
ca
janamejayāt
tu
vapuṣṭamāyāṃ
dvau
putrau
śata
_anīkaḥ
śaṅkuś
ca
/94/
q
Verse: 95
Halfverse: A
śatānīkas
tu
kʰalu
vaidehīm
upayeme
śata
_anīkas
tu
kʰalu
vaidehīm
upayeme
/
Halfverse: B
tasyām
asya
jajñe
putro
'śvamedʰa
dattaḥ
tasyām
asya
jajñe
putro
_
_aśvamedʰa
dattaḥ
/95/
q
Verse: 96
Halfverse: a
ity
eṣa
pūror
vaṃśas
tu
pāṇḍavānāṃ
ca
kīrtitaḥ
ity
eṣa
pūror
vaṃśas
tu
pāṇḍavānāṃ
ca
kīrtitaḥ
/
Halfverse: c
pūror
vaṃśam
imaṃ
śrutvā
sarvapāpaiḥ
pramucyate
pūror
vaṃśam
imaṃ
śrutvā
sarva-pāpaiḥ
pramucyate
/96/
(E)96
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.