TITUS
Mahabharata
Part No. 91
Previous part

Chapter: 91 
Adhyāya 91


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
ikṣvākuvaṃśaprabʰavo   rājāsīt pr̥tʰivīpatiḥ
   
ikṣvāku-vaṃśa-prabʰavo   rājā_āsīt pr̥tʰivī-patiḥ /
Halfverse: c    
mahābʰiṣa iti kʰyātaḥ   satyavāk satyavikramaḥ
   
mahābʰiṣa\ iti kʰyātaḥ   satya-vāk satya-vikramaḥ /1/

Verse: 2 
Halfverse: a    
so 'śvamedʰa sahasreṇa   vājapeyaśatena ca
   
so_aśva-medʰa sahasreṇa   vājapeya-śatena ca /
Halfverse: c    
toṣayām āsa devendraṃ   svargaṃ lebʰe tataḥ prabʰuḥ
   
toṣayām āsa deva_indraṃ   svargaṃ lebʰe tataḥ prabʰuḥ /2/

Verse: 3 
Halfverse: a    
tataḥ kadā cid brahmāṇam   upāsāṃ cakrire surāḥ
   
tataḥ kadācid brahmāṇam   upāsāṃ cakrire surāḥ /
Halfverse: c    
tatra rājarṣayo āsan   sa ca rājā mahābʰiṣaḥ
   
tatra rāja-r̥ṣayo\ āsan   sa ca rājā mahābʰiṣaḥ /3/ ՙ

Verse: 4 
Halfverse: a    
atʰa gaṅgā sariccʰreṣṭʰā   samupāyāt pitāmaham
   
atʰa gaṅgā sarit-śreṣṭʰā   samupāyāt pitāmaham /
Halfverse: c    
tasyā vāsaḥ samudbʰūtaṃ   mārutena śaśiprabʰam
   
tasyā vāsaḥ samudbʰūtaṃ   mārutena śaśi-prabʰam /4/

Verse: 5 
Halfverse: a    
tato 'bʰavan suragaṇāḥ   sahasāvāṅmukʰās tadā {!}
   
tato_abʰavan sura-gaṇāḥ   sahasā_avāṅ-mukʰās tadā / {!}
Halfverse: c    
mahābʰiṣas tu rājarṣir   aśaṅko dr̥ṣṭavān nadīm
   
mahābʰiṣas tu rāja-r̥ṣir   aśaṅko dr̥ṣṭavān nadīm /5/

Verse: 6 
Halfverse: a    
apadʰyāto bʰagavatā   brahmaṇā sa mahābʰiṣaḥ
   
apadʰyāto bʰagavatā   brahmaṇā sa mahābʰiṣaḥ /
Halfverse: c    
uktaś ca jāto martyeṣu   punar lokān avāpsyasi
   
uktaś ca jāto martyeṣu   punar lokān avāpsyasi /6/

Verse: 7 
Halfverse: a    
sa cintayitvā nr̥patir   nr̥pān sarvāṃs tapodʰanān
   
sa cintayitvā nr̥-patir   nr̥pān sarvāṃs tapo-dʰanān /
Halfverse: c    
pratīpaṃ rocayām āsa   pitaraṃ bʰūri varcasam
   
pratīpaṃ rocayām āsa   pitaraṃ bʰūri varcasam /7/

Verse: 8 
Halfverse: a    
mahābʰiṣaṃ tu taṃ dr̥ṣṭvā   nadī dʰairyāc cyutaṃ nr̥pam
   
mahābʰiṣaṃ tu taṃ dr̥ṣṭvā   nadī dʰairyāc cyutaṃ nr̥pam /
Halfverse: c    
tam eva manasādʰyāyam   upāvartat sarid varā
   
tam eva manasā_adʰyāyam   upāvartat sarid varā /8/

Verse: 9 
Halfverse: a    
tu vidʰvastavapuṣaḥ   kaśmalābʰihataujasaḥ
   
tu vidʰvasta-vapuṣaḥ   kaśmala_abʰihata_ojasaḥ /
Halfverse: c    
dadarśa patʰi gaccʰantī   vasūn devān divaukasaḥ
   
dadarśa patʰi gaccʰantī   vasūn devān diva_okasaḥ /9/

Verse: 10 
Halfverse: a    
tatʰārūpāṃś ca tān dr̥ṣṭvā   papraccʰa saritāṃ varā
   
tatʰā-rūpāṃś ca tān dr̥ṣṭvā   papraccʰa saritāṃ varā /
Halfverse: c    
kim idaṃ naṣṭarūpāḥ stʰa   kac cit kṣemaṃ divaukasām
   
kim idaṃ naṣṭa-rūpāḥ stʰa   kaccit kṣemaṃ diva_okasām /10/

Verse: 11 
Halfverse: a    
tām ūcur vasavo devāḥ   śaptāḥ smo vai mahānadi
   
tām ūcur vasavo devāḥ   śaptāḥ smo vai mahā-nadi /
Halfverse: c    
alpe 'parādʰe saṃrambʰād   vasiṣṭʰena mahātmanā
   
alpe_aparādʰe saṃrambʰād   vasiṣṭʰena mahātmanā /11/

Verse: 12 
Halfverse: a    
vimūḍʰā hi vayaṃ sarve   praccʰannam r̥ṣisattamam
   
vimūḍʰā hi vayaṃ sarve   praccʰannam r̥ṣi-sattamam /
Halfverse: c    
saṃdʰyāṃ vasiṣṭʰam āsīnaṃ   tam atyabʰisr̥tāḥ purā
   
saṃdʰyāṃ vasiṣṭʰam āsīnaṃ   tam atyabʰisr̥tāḥ purā /12/

Verse: 13 
Halfverse: a    
tena kopād vayaṃ śaptā   yonau saṃbʰavateti ha
   
tena kopād vayaṃ śaptā   yonau saṃbʰavata_iti ha /
Halfverse: c    
na śakyam anyatʰā kartuṃ   yad uktaṃ brahmavādinā
   
na śakyam anyatʰā kartuṃ   yad uktaṃ brahma-vādinā /13/

Verse: 14 
Halfverse: a    
tvaṃ tasmān mānuṣī bʰūtvā   sūṣva putrān vasūn bʰuvi
   
tvaṃ tasmān mānuṣī bʰūtvā   sūṣva putrān vasūn bʰuvi /
Halfverse: c    
na mānuṣīṇāṃ jaṭʰaraṃ   praviśemāśubʰaṃ vayam
   
na mānuṣīṇāṃ jaṭʰaraṃ   praviśema_aśubʰaṃ vayam /14/

Verse: 15 
Halfverse: a    
ity uktā tān vasūn gaṅgā   tatʰety uktvābravīd idam
   
ity uktā tān vasūn gaṅgā   tatʰā_ity uktvā_abravīd idam /
Halfverse: c    
martyeṣu puruṣaśreṣṭʰaḥ   ko vaḥ kartā bʰaviṣyati
   
martyeṣu puruṣa-śreṣṭʰaḥ   ko vaḥ kartā bʰaviṣyati /15/

Verse: 16 
{Vasava ūcuḥ}
Halfverse: a    
pratīpasya suto rājā   śaṃtanur nāma dʰārmikaḥ
   
pratīpasya suto rājā   śaṃtanur nāma dʰārmikaḥ /
Halfverse: c    
bʰavitā mānuṣe loke   sa naḥ kartā bʰaviṣyati
   
bʰavitā mānuṣe loke   sa naḥ kartā bʰaviṣyati /16/

Verse: 17 
{Gaṅgovāca}
Halfverse: a    
mamāpy evaṃ mataṃ devā   yatʰāvad ata mānagʰāḥ
   
mama_apy evaṃ mataṃ devā   yatʰāvad ata _anagʰāḥ /
Halfverse: c    
priyaṃ tasya kariṣyāmi   yuṣmākaṃ caitad īpśitam
   
priyaṃ tasya kariṣyāmi   yuṣmākaṃ ca_etad īpśitam /17/

Verse: 18 
{Vasava ūcuḥ}
Halfverse: a    
jātān kumārān svān apsu   prakṣeptuṃ vai tvam arhasi
   
jātān kumārān svān apsu   prakṣeptuṃ vai tvam arhasi /
Halfverse: c    
yatʰā nacira kālaṃ no   niṣkr̥tiḥ syāt trilokage
   
yatʰā nacira kālaṃ no   niṣkr̥tiḥ syāt tri-lokage /18/

Verse: 19 
{Gaṅgovāca}
Halfverse: a    
evam etat kariṣyāmi   putras tasya vidʰīyatām
   
evam etat kariṣyāmi   putras tasya vidʰīyatām /
Halfverse: c    
nāsya mogʰaḥ saṃgamaḥ syāt   putra hetor mayā saha
   
na_asya mogʰaḥ saṃgamaḥ syāt   putra hetor mayā saha /19/

Verse: 20 
{Vasava ūcuḥ}
Halfverse: a    
turīyārdʰaṃ pradāsyāmo   vīryasyaikaikaśo vayam
   
turīya_ardʰaṃ pradāsyāmo   vīryasya_eka_ekaśo vayam /
Halfverse: c    
tena vīryeṇa putras te   bʰavitā tasya cepsitaḥ
   
tena vīryeṇa putras te   bʰavitā tasya ca_īpsitaḥ /20/

Verse: 21 
Halfverse: a    
na saṃpatsyati martyeṣu   punas tasya tu saṃtatiḥ
   
na saṃpatsyati martyeṣu   punas tasya tu saṃtatiḥ /
Halfverse: c    
tasmād aputraḥ putras te   bʰaviṣyati sa vīryavān
   
tasmād aputraḥ putras te   bʰaviṣyati sa vīryavān /21/

Verse: 22 
{Vaiśampāyana uvāca}
Halfverse: a    
evaṃ te samayaṃ kr̥tvā   gaṅgayā vasavaḥ saha
   
evaṃ te samayaṃ kr̥tvā   gaṅgayā vasavaḥ saha /
Halfverse: c    
jagmuḥ prahr̥ṣṭamanaso   yatʰā saṃkalpam añjasā
   
jagmuḥ prahr̥ṣṭa-manaso   yatʰā saṃkalpam añjasā /22/ (E)22



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.