TITUS
Mahabharata
Part No. 91
Chapter: 91
Adhyāya
91
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
ikṣvākuvaṃśaprabʰavo
rājāsīt
pr̥tʰivīpatiḥ
ikṣvāku-vaṃśa-prabʰavo
rājā
_āsīt
pr̥tʰivī-patiḥ
/
Halfverse: c
mahābʰiṣa
iti
kʰyātaḥ
satyavāk
satyavikramaḥ
mahābʰiṣa\
iti
kʰyātaḥ
satya-vāk
satya-vikramaḥ
/1/
Verse: 2
Halfverse: a
so
'śvamedʰa
sahasreṇa
vājapeyaśatena
ca
so
_aśva-medʰa
sahasreṇa
vājapeya-śatena
ca
/
Halfverse: c
toṣayām
āsa
devendraṃ
svargaṃ
lebʰe
tataḥ
prabʰuḥ
toṣayām
āsa
deva
_indraṃ
svargaṃ
lebʰe
tataḥ
prabʰuḥ
/2/
Verse: 3
Halfverse: a
tataḥ
kadā
cid
brahmāṇam
upāsāṃ
cakrire
surāḥ
tataḥ
kadācid
brahmāṇam
upāsāṃ
cakrire
surāḥ
/
Halfverse: c
tatra
rājarṣayo
āsan
sa
ca
rājā
mahābʰiṣaḥ
tatra
rāja-r̥ṣayo\
āsan
sa
ca
rājā
mahābʰiṣaḥ
/3/
ՙ
Verse: 4
Halfverse: a
atʰa
gaṅgā
sariccʰreṣṭʰā
samupāyāt
pitāmaham
atʰa
gaṅgā
sarit-śreṣṭʰā
samupāyāt
pitāmaham
/
Halfverse: c
tasyā
vāsaḥ
samudbʰūtaṃ
mārutena
śaśiprabʰam
tasyā
vāsaḥ
samudbʰūtaṃ
mārutena
śaśi-prabʰam
/4/
Verse: 5
Halfverse: a
tato
'bʰavan
suragaṇāḥ
sahasāvāṅmukʰās
tadā
{!}
tato
_abʰavan
sura-gaṇāḥ
sahasā
_avāṅ-mukʰās
tadā
/
{!}
Halfverse: c
mahābʰiṣas
tu
rājarṣir
aśaṅko
dr̥ṣṭavān
nadīm
mahābʰiṣas
tu
rāja-r̥ṣir
aśaṅko
dr̥ṣṭavān
nadīm
/5/
Verse: 6
Halfverse: a
apadʰyāto
bʰagavatā
brahmaṇā
sa
mahābʰiṣaḥ
apadʰyāto
bʰagavatā
brahmaṇā
sa
mahābʰiṣaḥ
/
Halfverse: c
uktaś
ca
jāto
martyeṣu
punar
lokān
avāpsyasi
uktaś
ca
jāto
martyeṣu
punar
lokān
avāpsyasi
/6/
Verse: 7
Halfverse: a
sa
cintayitvā
nr̥patir
nr̥pān
sarvāṃs
tapodʰanān
sa
cintayitvā
nr̥-patir
nr̥pān
sarvāṃs
tapo-dʰanān
/
Halfverse: c
pratīpaṃ
rocayām
āsa
pitaraṃ
bʰūri
varcasam
pratīpaṃ
rocayām
āsa
pitaraṃ
bʰūri
varcasam
/7/
Verse: 8
Halfverse: a
mahābʰiṣaṃ
tu
taṃ
dr̥ṣṭvā
nadī
dʰairyāc
cyutaṃ
nr̥pam
mahābʰiṣaṃ
tu
taṃ
dr̥ṣṭvā
nadī
dʰairyāc
cyutaṃ
nr̥pam
/
Halfverse: c
tam
eva
manasādʰyāyam
upāvartat
sarid
varā
tam
eva
manasā
_adʰyāyam
upāvartat
sarid
varā
/8/
Verse: 9
Halfverse: a
sā
tu
vidʰvastavapuṣaḥ
kaśmalābʰihataujasaḥ
sā
tu
vidʰvasta-vapuṣaḥ
kaśmala
_abʰihata
_ojasaḥ
/
Halfverse: c
dadarśa
patʰi
gaccʰantī
vasūn
devān
divaukasaḥ
dadarśa
patʰi
gaccʰantī
vasūn
devān
diva
_okasaḥ
/9/
Verse: 10
Halfverse: a
tatʰārūpāṃś
ca
tān
dr̥ṣṭvā
papraccʰa
saritāṃ
varā
tatʰā-rūpāṃś
ca
tān
dr̥ṣṭvā
papraccʰa
saritāṃ
varā
/
Halfverse: c
kim
idaṃ
naṣṭarūpāḥ
stʰa
kac
cit
kṣemaṃ
divaukasām
kim
idaṃ
naṣṭa-rūpāḥ
stʰa
kaccit
kṣemaṃ
diva
_okasām
/10/
Verse: 11
Halfverse: a
tām
ūcur
vasavo
devāḥ
śaptāḥ
smo
vai
mahānadi
tām
ūcur
vasavo
devāḥ
śaptāḥ
smo
vai
mahā-nadi
/
Halfverse: c
alpe
'parādʰe
saṃrambʰād
vasiṣṭʰena
mahātmanā
alpe
_aparādʰe
saṃrambʰād
vasiṣṭʰena
mahātmanā
/11/
Verse: 12
Halfverse: a
vimūḍʰā
hi
vayaṃ
sarve
praccʰannam
r̥ṣisattamam
vimūḍʰā
hi
vayaṃ
sarve
praccʰannam
r̥ṣi-sattamam
/
Halfverse: c
saṃdʰyāṃ
vasiṣṭʰam
āsīnaṃ
tam
atyabʰisr̥tāḥ
purā
saṃdʰyāṃ
vasiṣṭʰam
āsīnaṃ
tam
atyabʰisr̥tāḥ
purā
/12/
Verse: 13
Halfverse: a
tena
kopād
vayaṃ
śaptā
yonau
saṃbʰavateti
ha
tena
kopād
vayaṃ
śaptā
yonau
saṃbʰavata
_iti
ha
/
Halfverse: c
na
śakyam
anyatʰā
kartuṃ
yad
uktaṃ
brahmavādinā
na
śakyam
anyatʰā
kartuṃ
yad
uktaṃ
brahma-vādinā
/13/
Verse: 14
Halfverse: a
tvaṃ
tasmān
mānuṣī
bʰūtvā
sūṣva
putrān
vasūn
bʰuvi
tvaṃ
tasmān
mānuṣī
bʰūtvā
sūṣva
putrān
vasūn
bʰuvi
/
Halfverse: c
na
mānuṣīṇāṃ
jaṭʰaraṃ
praviśemāśubʰaṃ
vayam
na
mānuṣīṇāṃ
jaṭʰaraṃ
praviśema
_aśubʰaṃ
vayam
/14/
Verse: 15
Halfverse: a
ity
uktā
tān
vasūn
gaṅgā
tatʰety
uktvābravīd
idam
ity
uktā
tān
vasūn
gaṅgā
tatʰā
_ity
uktvā
_abravīd
idam
/
Halfverse: c
martyeṣu
puruṣaśreṣṭʰaḥ
ko
vaḥ
kartā
bʰaviṣyati
martyeṣu
puruṣa-śreṣṭʰaḥ
ko
vaḥ
kartā
bʰaviṣyati
/15/
Verse: 16
{Vasava
ūcuḥ}
Halfverse: a
pratīpasya
suto
rājā
śaṃtanur
nāma
dʰārmikaḥ
pratīpasya
suto
rājā
śaṃtanur
nāma
dʰārmikaḥ
/
Halfverse: c
bʰavitā
mānuṣe
loke
sa
naḥ
kartā
bʰaviṣyati
bʰavitā
mānuṣe
loke
sa
naḥ
kartā
bʰaviṣyati
/16/
Verse: 17
{Gaṅgovāca}
Halfverse: a
mamāpy
evaṃ
mataṃ
devā
yatʰāvad
ata
mānagʰāḥ
mama
_apy
evaṃ
mataṃ
devā
yatʰāvad
ata
mā
_anagʰāḥ
/
Halfverse: c
priyaṃ
tasya
kariṣyāmi
yuṣmākaṃ
caitad
īpśitam
priyaṃ
tasya
kariṣyāmi
yuṣmākaṃ
ca
_etad
īpśitam
/17/
Verse: 18
{Vasava
ūcuḥ}
Halfverse: a
jātān
kumārān
svān
apsu
prakṣeptuṃ
vai
tvam
arhasi
jātān
kumārān
svān
apsu
prakṣeptuṃ
vai
tvam
arhasi
/
Halfverse: c
yatʰā
nacira
kālaṃ
no
niṣkr̥tiḥ
syāt
trilokage
yatʰā
nacira
kālaṃ
no
niṣkr̥tiḥ
syāt
tri-lokage
/18/
Verse: 19
{Gaṅgovāca}
Halfverse: a
evam
etat
kariṣyāmi
putras
tasya
vidʰīyatām
evam
etat
kariṣyāmi
putras
tasya
vidʰīyatām
/
Halfverse: c
nāsya
mogʰaḥ
saṃgamaḥ
syāt
putra
hetor
mayā
saha
na
_asya
mogʰaḥ
saṃgamaḥ
syāt
putra
hetor
mayā
saha
/19/
Verse: 20
{Vasava
ūcuḥ}
Halfverse: a
turīyārdʰaṃ
pradāsyāmo
vīryasyaikaikaśo
vayam
turīya
_ardʰaṃ
pradāsyāmo
vīryasya
_eka
_ekaśo
vayam
/
Halfverse: c
tena
vīryeṇa
putras
te
bʰavitā
tasya
cepsitaḥ
tena
vīryeṇa
putras
te
bʰavitā
tasya
ca
_īpsitaḥ
/20/
Verse: 21
Halfverse: a
na
saṃpatsyati
martyeṣu
punas
tasya
tu
saṃtatiḥ
na
saṃpatsyati
martyeṣu
punas
tasya
tu
saṃtatiḥ
/
Halfverse: c
tasmād
aputraḥ
putras
te
bʰaviṣyati
sa
vīryavān
tasmād
aputraḥ
putras
te
bʰaviṣyati
sa
vīryavān
/21/
Verse: 22
{Vaiśampāyana
uvāca}
Halfverse: a
evaṃ
te
samayaṃ
kr̥tvā
gaṅgayā
vasavaḥ
saha
evaṃ
te
samayaṃ
kr̥tvā
gaṅgayā
vasavaḥ
saha
/
Halfverse: c
jagmuḥ
prahr̥ṣṭamanaso
yatʰā
saṃkalpam
añjasā
jagmuḥ
prahr̥ṣṭa-manaso
yatʰā
saṃkalpam
añjasā
/22/
(E)22
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.