TITUS
Mahabharata
Part No. 92
Previous part

Chapter: 92 
Adhyāya 92


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
tataḥ pratīpo rājā sa   sarvabʰūtahite rataḥ
   
tataḥ pratīpo rājā sa   sarva-bʰūta-hite rataḥ /
Halfverse: c    
niṣasāda samā bahvīr   gaṅgātīragato japan
   
niṣasāda samā bahvīr   gaṅgā-tīra-gato japan /1/

Verse: 2 
Halfverse: a    
tasya rūpaguṇopetā   gaṅgā śrīr iva rūpiṇī
   
tasya rūpa-guṇa_upetā   gaṅgā śrīr iva rūpiṇī /
Halfverse: c    
uttīrya salilāt tasmāl   lobʰanīyatamākr̥tiḥ
   
uttīrya salilāt tasmāl   lobʰanīyatama_ākr̥tiḥ /2/

Verse: 3 
Halfverse: a    
adʰīyānasya rājarṣer   divyarūpā manasvinī
   
adʰīyānasya rāja-r̥ṣer   divya-rūpā manasvinī /
Halfverse: c    
dakṣiṇaṃ śālasaṃkāśam   ūruṃ bʰeje śubʰānanā
   
dakṣiṇaṃ śāla-saṃkāśam   ūruṃ bʰeje śubʰa_ānanā /3/

Verse: 4 
Halfverse: a    
pratīpas tu mahīpālas   tām uvāca manasvinīm
   
pratīpas tu mahī-pālas   tām uvāca manasvinīm /
Halfverse: c    
karavāṇi kiṃ te kalyāṇi   priyaṃ yat te 'bʰikāṅkṣitam
   
karavāṇi kiṃ te kalyāṇi   priyaṃ yat te_abʰikāṅkṣitam /4/ q

Verse: 5 
{Stry uvāca}
Halfverse: a    
tvām ahaṃ kāmaye rājan   kuruśreṣṭʰa bʰajasva mām
   
tvām ahaṃ kāmaye rājan   kuru-śreṣṭʰa bʰajasva mām /
Halfverse: c    
tyāgaḥ kāmavatīnāṃ hi   strīṇāṃ sadbʰir vigarhitaḥ
   
tyāgaḥ kāmavatīnāṃ hi   strīṇāṃ sadbʰir vigarhitaḥ /5/

Verse: 6 
{Pratardana uvāca}
Halfverse: a    
nāhaṃ parastriyaṃ kāmād   gaccʰeyaṃ varavarṇini
   
na_ahaṃ para-striyaṃ kāmād   gaccʰeyaṃ vara-varṇini /
Halfverse: c    
na cāsavarṇāṃ kalyāṇi   dʰarmyaṃ tad viddʰi me vratam
   
na ca_asavarṇāṃ kalyāṇi   dʰarmyaṃ tad viddʰi me vratam /6/

Verse: 7 
{Stry uvāca}
Halfverse: a    
nāśreyasy asmi nāgamyā   na vaktavyā ca karhi cit
   
na_aśreyasy asmi na_agamyā   na vaktavyā ca karhicit /
Halfverse: c    
bʰaja māṃ bʰajamānāṃ tvaṃ   rājan kanyāṃ varastriyam
   
bʰaja māṃ bʰajamānāṃ tvaṃ   rājan kanyāṃ vara-striyam /7/

Verse: 8 
{Pratardana uvāca}
Halfverse: a    
mayātivr̥ttam etat te   yan māṃ codayasi priyam
   
mayā_ativr̥ttam etat te   yan māṃ codayasi priyam /
Halfverse: c    
anyatʰā pratipannaṃ māṃ   nāśayed dʰarmaviplavaḥ
   
anyatʰā pratipannaṃ māṃ   nāśayed dʰarma-viplavaḥ /8/

Verse: 9 
Halfverse: a    
prāpya dakṣiṇam ūruṃ me   tvam āśliṣṭā varāṅgane
   
prāpya dakṣiṇam ūruṃ me   tvam āśliṣṭā vara_aṅgane /
Halfverse: c    
apatyānāṃ snuṣāṇāṃ ca   bʰīru viddʰy etad āsanam
   
apatyānāṃ snuṣāṇāṃ ca   bʰīru viddʰy etad āsanam /9/

Verse: 10 
Halfverse: a    
savyataḥ kāminī bʰāgas   tvayā sa ca vivarjitaḥ
   
savyataḥ kāminī bʰāgas   tvayā sa ca vivarjitaḥ /
Halfverse: c    
tasmād ahaṃ nācariṣye   tvayi kāmaṃ varāṅgane
   
tasmād ahaṃ na_ācariṣye   tvayi kāmaṃ vara_aṅgane /10/

Verse: 11 
Halfverse: a    
snuṣā me bʰava kalyāṇi   putrārtʰe tvāṃ vr̥ṇomy aham
   
snuṣā me bʰava kalyāṇi   putra_artʰe tvāṃ vr̥ṇomy aham /
Halfverse: c    
snuṣāpekṣaṃ hi vāmoru   tvam āgamya samāśritā
   
snuṣā_apekṣaṃ hi vāma_ūru   tvam āgamya samāśritā /11/

Verse: 12 
{Stry uvāca}
Halfverse: a    
evam apy astu dʰarmajña   saṃyujyeyaṃ sutena te
   
evam apy astu dʰarmajña   saṃyujyeyaṃ sutena te /
Halfverse: c    
tvadbʰaktyaiva bʰajiṣyāmi   prakʰyātaṃ bʰārataṃ kulam
   
tvad-bʰaktyā_eva bʰajiṣyāmi   prakʰyātaṃ bʰārataṃ kulam /12/

Verse: 13 
Halfverse: a    
pr̥tʰivyāṃ pārtʰivā ye ca   teṣāṃ yūyaṃ parāyaṇam
   
pr̥tʰivyāṃ pārtʰivā ye ca   teṣāṃ yūyaṃ parāyaṇam /
Halfverse: c    
guṇā na hi mayā śakyā   vaktuṃ varṣaśatair api
   
guṇā na hi mayā śakyā   vaktuṃ varṣa-śatair api /
Halfverse: e    
kulasya ye vaḥ pratʰitās   tat sādʰutvam anuttamam
   
kulasya ye vaḥ pratʰitās   tat sādʰutvam anuttamam /13/

Verse: 14 
Halfverse: a    
sa me nābʰijanajñaḥ syād   ācareyaṃ ca yad vibʰo
   
sa me na_abʰijanajñaḥ syād   ācareyaṃ ca yad vibʰo /
Halfverse: c    
tat sarvam eva putras te   na mīmāṃseta karhi cit
   
tat sarvam eva putras te   na mīmāṃseta karhicit /14/

Verse: 15 
Halfverse: a    
evaṃ vasantī putre te   vardʰayiṣyāmy ahaṃ priyam
   
evaṃ vasantī putre te   vardʰayiṣyāmy ahaṃ priyam /
Halfverse: c    
putraiḥ puṇyaiḥ priyaiś cāpi   svargaṃ prāpsyati te sutaḥ
   
putraiḥ puṇyaiḥ priyaiś ca_api   svargaṃ prāpsyati te sutaḥ /15/

Verse: 16 
{Vaiśampāyana uvāca}
Halfverse: a    
tatʰety uktvā tu rājaṃs   tatraivāntaradʰīyata
   
tatʰā_ity uktvā tu rājaṃs   tatra_eva_antaradʰīyata /
Halfverse: c    
putra janma pratīkṣaṃs tu   sa rājā tad adʰārayat
   
putra janma pratīkṣaṃs tu   sa rājā tad adʰārayat /16/

Verse: 17 
Halfverse: a    
etasminn eva kāle tu   pratīpaḥ kṣatriyarṣabʰaḥ
   
etasminn eva kāle tu   pratīpaḥ kṣatriya-r̥ṣabʰaḥ /
Halfverse: c    
tapas tepe sutasyārtʰe   sabʰāryaḥ kurunandana
   
tapas tepe sutasya_artʰe   sabʰāryaḥ kuru-nandana /17/

Verse: 18 
Halfverse: a    
tayoḥ samabʰavat putro   vr̥ddʰayoḥ sa mahābʰiṣaḥ
   
tayoḥ samabʰavat putro   vr̥ddʰayoḥ sa mahābʰiṣaḥ /
Halfverse: c    
śāntasya jajñe saṃtānas   tasmād āsīt sa śaṃtanuḥ
   
śāntasya jajñe saṃtānas   tasmād āsīt sa śaṃtanuḥ /18/

Verse: 19 
Halfverse: a    
saṃsmaraṃś cākṣayām̐l lokān   vijitān svena karmaṇā
   
saṃsmaraṃś ca_akṣayām̐l lokān   vijitān svena karmaṇā /
Halfverse: c    
puṇyakarmakr̥d evāsīc   cʰaṃtanuḥ kuru sattama {!}
   
puṇya-karmakr̥d eva_āsīt   śaṃtanuḥ kuru sattama /19/ {!}

Verse: 20 
Halfverse: a    
pratīpaḥ śaṃtanuṃ putraṃ   yauvanastʰaṃ tato 'nvaśāt
   
pratīpaḥ śaṃtanuṃ putraṃ   yauvanastʰaṃ tato_anvaśāt /
Halfverse: c    
purā māṃ strī samabʰyāgāc   cʰaṃtano bʰūtaye tava
   
purā māṃ strī samabʰyāgāt   śaṃtano bʰūtaye tava /20/

Verse: 21 
Halfverse: a    
tvām āvrajed yadi rahaḥ    putra varavarṇinī
   
tvām āvrajed yadi rahaḥ    putra vara-varṇinī /
Halfverse: c    
kāmayānābʰirūpāḍʰyā   divyā strī putrakāmyayā
   
kāmayānā_abʰirūpa_āḍʰyā   divyā strī putra-kāmyayā /
Halfverse: e    
tvayā nānuyoktavyā   kāsi kasyāsi vāṅgane
   
tvayā na_anuyoktavyā   _asi kasya_asi _aṅgane /21/

Verse: 22 
Halfverse: a    
yac ca kuryān na tat kāryaṃ   praṣṭavyā tvayānagʰa
   
yac ca kuryān na tat kāryaṃ   praṣṭavyā tvayā_anagʰa /
Halfverse: c    
manniyogād bʰajantīṃ tāṃ   bʰajetʰā ity uvāca tam
   
manniyogād bʰajantīṃ tāṃ   bʰajetʰā\ ity uvāca tam /22/

Verse: 23 
Halfverse: a    
evaṃ saṃdiśya tanayaṃ   pratīpaḥ śaṃtanuṃ tadā
   
evaṃ saṃdiśya tanayaṃ   pratīpaḥ śaṃtanuṃ tadā /
Halfverse: c    
sve ca rājye 'bʰiṣicyainaṃ   vanaṃ rājā viveśa ha
   
sve ca rājye_abʰiṣicya_enaṃ   vanaṃ rājā viveśa ha /23/

Verse: 24 
Halfverse: a    
sa rājā śaṃtanur dʰīmān   kʰyātaḥ pr̥tʰvyāṃ dʰanurdʰaraḥ
   
sa rājā śaṃtanur dʰīmān   kʰyātaḥ pr̥tʰvyāṃ dʰanur-dʰaraḥ /
Halfverse: c    
babʰūva mr̥gayā śīlaḥ   satataṃ vanagocaraḥ
   
babʰūva mr̥gayā śīlaḥ   satataṃ vana-gocaraḥ /24/

Verse: 25 
Halfverse: a    
sa mr̥gān mahiṣāṃś caiva   vinigʰnan rājasattamaḥ
   
sa mr̥gān mahiṣāṃś caiva   vinigʰnan rāja-sattamaḥ /
Halfverse: c    
gaṅgām anucacāraikaḥ   siddʰacāraṇasevitām
   
gaṅgām anucacāra_ekaḥ   siddʰa-cāraṇa-sevitām /25/

Verse: 26 
Halfverse: a    
sa kadā cin mahārāja   dadarśa paramastriyam
   
sa kadācin mahā-rāja   dadarśa parama-striyam /
Halfverse: c    
jājvalyamānāṃ vapuṣā   sākṣāt padmām iva śriyam
   
jājvalyamānāṃ vapuṣā   sākṣāt padmām iva śriyam /26/

Verse: 27 
Halfverse: a    
sarvānavadyāṃ sudatīṃ   divyābʰaraṇabʰūṣitām
   
sarva_anavadyāṃ sudatīṃ   divya_ābʰaraṇa-bʰūṣitām /
Halfverse: c    
sūkṣmāmbaradʰarām ekāṃ   padmodara samaprabʰām
   
sūkṣma_ambara-dʰarām ekāṃ   padma_udara sama-prabʰām /27/

Verse: 28 
Halfverse: a    
tāṃ dr̥ṣṭvā hr̥ṣṭaromābʰūd   vismito rūpasaṃpadā
   
tāṃ dr̥ṣṭvā hr̥ṣṭa-romā_abʰūd   vismito rūpa-saṃpadā /
Halfverse: c    
pibann iva ca netrābʰyāṃ   nātr̥pyata narādʰipaḥ
   
pibann iva ca netrābʰyāṃ   na_atr̥pyata nara_adʰipaḥ /28/

Verse: 29 
Halfverse: a    
ca dr̥ṣṭvaiva rājānaṃ   vicarantaṃ mahādyutim
   
ca dr̥ṣṭvā_eva rājānaṃ   vicarantaṃ mahā-dyutim /
Halfverse: c    
snehād āgatasauhārdā   nātr̥pyata vilāsinī
   
snehād āgata-sauhārdā   na_atr̥pyata vilāsinī /29/

Verse: 30 
Halfverse: a    
tām uvāca tato rājā   sāntvayañ ślakṣṇayā girā
   
tām uvāca tato rājā   sāntvayan ślakṣṇayā girā /
Halfverse: c    
devī dānavī tvaṃ   gandʰarvī yadi vāpsarāḥ
   
devī dānavī tvaṃ   gandʰarvī yadi _apsarāḥ /30/

Verse: 31 
Halfverse: a    
yakṣī pannagī vāpi   mānuṣī sumadʰyame
   
yakṣī pannagī _api   mānuṣī sumadʰyame /
Halfverse: c    
tvaṃ suragarbʰābʰe   bʰāryā me bʰava śobʰane
   
tvaṃ sura-garbʰa_ābʰe   bʰāryā me bʰava śobʰane /31/

Verse: 32 
Halfverse: a    
etac cʰrutvā vaco rājñaḥ   sasmitaṃ mr̥du valgu ca
   
etat śrutvā vaco rājñaḥ   sasmitaṃ mr̥du valgu ca /
Halfverse: c    
vasūnāṃ samayaṃ smr̥tvā   abʰyagaccʰad aninditā
   
vasūnāṃ samayaṃ smr̥tvā abʰyagaccʰad aninditā /32/ ՙ

Verse: 33 
Halfverse: a    
uvāca caiva rājñaḥ    hlādayantī mano girā
   
uvāca caiva rājñaḥ    hlādayantī mano girā /
Halfverse: c    
bʰaviṣyāmi mahīpāla   mahiṣī te vaśānugā
   
bʰaviṣyāmi mahī-pāla   mahiṣī te vaśa_anugā /33/

Verse: 34 
Halfverse: a    
yat tu kuryām ahaṃ rājañ   śubʰaṃ yadi vāśubʰam
   
yat tu kuryām ahaṃ rājan   śubʰaṃ yadi _aśubʰam /
Halfverse: c    
na tad vārayitavyāsmi   na vaktavyā tatʰāpriyam
   
na tad vārayitavyā_asmi   na vaktavyā tatʰā_apriyam /34/

Verse: 35 
Halfverse: a    
evaṃ hi vartamāne 'haṃ   tvayi vatsyāmi pārtʰiva
   
evaṃ hi vartamāne_ahaṃ   tvayi vatsyāmi pārtʰiva /
Halfverse: c    
vāritā vipriyaṃ coktā   tyajeyaṃ tvām asaṃśayam
   
vāritā vipriyaṃ ca_uktā   tyajeyaṃ tvām asaṃśayam /35/

Verse: 36 
Halfverse: a    
tatʰeti rājñā tūktā   tadā bʰaratasattama
   
tatʰā_iti rājñā tu_uktā   tadā bʰarata-sattama / ՙ
Halfverse: c    
praharṣam atulaṃ lebʰe   prāpya taṃ pārtʰivottamam
   
praharṣam atulaṃ lebʰe   prāpya taṃ pārtʰiva_uttamam /36/

Verse: 37 
Halfverse: a    
āsādya śaṃtanus tāṃ ca   bubʰuje kāmato vaśī
   
āsādya śaṃtanus tāṃ ca   bubʰuje kāmato vaśī /
Halfverse: c    
na praṣṭavyeti manvāno   na sa tāṃ kiṃ cid ūcivān
   
na praṣṭavyā_iti manvāno   na sa tāṃ kiṃcid ūcivān /37/

Verse: 38 
Halfverse: a    
sa tasyāḥ śīlavr̥ttena   rūpaudāryaguṇena ca
   
sa tasyāḥ śīla-vr̥ttena   rūpa_audārya-guṇena ca /
Halfverse: c    
upacāreṇa ca rahas   tutoṣa jagatīpatiḥ
   
upacāreṇa ca rahas   tutoṣa jagatī-patiḥ /38/

Verse: 39 
Halfverse: a    
divyarūpā hi devī   gaṅgā tripatʰagā nadī
   
divya-rūpā hi devī   gaṅgā tri-patʰagā nadī /
Halfverse: c    
mānuṣaṃ vigrahaṃ śrīmat   kr̥tvā varavarṇinī
   
mānuṣaṃ vigrahaṃ śrīmat   kr̥tvā vara-varṇinī /39/

Verse: 40 
Halfverse: a    
bʰāgyopanata kāmasya   bʰāryevopastʰitābʰavat
   
bʰāgya_upanata kāmasya   bʰāryā_iva_upastʰitā_abʰavat /
Halfverse: c    
śaṃtano rājasiṃhasya   devarājasamadyuteḥ
   
śaṃtano rāja-siṃhasya   deva-rāja-sama-dyuteḥ /40/

Verse: 41 
Halfverse: a    
saṃbʰogasnehacāturyair   hāva lāsyair manoharaiḥ
   
saṃbʰoga-sneha-cāturyair   hāva lāsyair mano-haraiḥ /
Halfverse: c    
rājānaṃ ramayām āsa   yatʰā reme tatʰaiva saḥ
   
rājānaṃ ramayām āsa   yatʰā reme tatʰaiva saḥ /41/

Verse: 42 
Halfverse: a    
sa rājā ratisaktatvād   uttamastrī guṇair hr̥taḥ
   
sa rājā rati-saktatvād   uttama-strī guṇair hr̥taḥ /
Halfverse: c    
saṃvatsarān r̥tūn māsān   na bubodʰa bahūn gatān
   
saṃvatsarān r̥tūn māsān   na bubodʰa bahūn gatān /42/

Verse: 43 
Halfverse: a    
ramamāṇas tayā sārdʰaṃ   yatʰākāmaṃ janeśvaraḥ
   
ramamāṇas tayā sārdʰaṃ   yatʰā-kāmaṃ jana_īśvaraḥ /
Halfverse: c    
aṣṭāv ajanayat putrāṃs   tasyām amara varṇinaḥ
   
aṣṭāv ajanayat putrāṃs   tasyām amara varṇinaḥ /43/

Verse: 44 
Halfverse: a    
jātaṃ jātaṃ ca putraṃ   kṣipaty ambʰasi bʰārata
   
jātaṃ jātaṃ ca putraṃ   kṣipaty ambʰasi bʰārata /
Halfverse: c    
prīṇāmi tvāham ity uktvā   gaṅgā srotasy amajjayat
   
prīṇāmi tvā_aham ity uktvā   gaṅgā srotasy amajjayat /44/

Verse: 45 
Halfverse: a    
tasya tan na priyaṃ rājñaḥ   śaṃtanor abʰavat tadā
   
tasya tan na priyaṃ rājñaḥ   śaṃtanor abʰavat tadā /
Halfverse: c    
na ca tāṃ kiṃ canovāca   tyāgād bʰīto mahīpatiḥ
   
na ca tāṃ kiṃcana_uvāca   tyāgād bʰīto mahī-patiḥ /45/

Verse: 46 
Halfverse: a    
atʰa tām aṣṭame putre   jāte prahasitām iva
   
atʰa tām aṣṭame putre   jāte prahasitām iva /
Halfverse: c    
uvāca rājā duḥkʰārtaḥ   parīpsan putram ātmanaḥ
   
uvāca rājā duḥkʰa_ārtaḥ   parīpsan putram ātmanaḥ /46/

Verse: 47 
Halfverse: a    
vadʰīḥ kāsi kasyāsi   kiṃ hiṃsasi sutān iti
   
vadʰīḥ _asi kasya_asi   kiṃ hiṃsasi sutān iti /
Halfverse: c    
putragʰni sumahat pāpaṃ    prāpas tiṣṭʰa garhite
   
putragʰni sumahat pāpaṃ    prāpas tiṣṭʰa garhite /47/

Verse: 48 
{Stry uvāca}
Halfverse: a    
putra kāmana te hanmi   putraṃ putravatāṃ vara
   
putra kāma-na te hanmi   putraṃ putravatāṃ vara /
Halfverse: c    
jīrṇas tu mama vāso 'yaṃ   yatʰā sa samayaḥ kr̥taḥ
   
jīrṇas tu mama vāso_ayaṃ   yatʰā sa samayaḥ kr̥taḥ /48/

Verse: 49 
Halfverse: a    
ahaṃ gaṅgā jahnusutā   maharṣigaṇasevitā
   
ahaṃ gaṅgā jahnu-sutā   maharṣi-gaṇa-sevitā /
Halfverse: c    
devakāryārtʰa siddʰyartʰam   uṣiṭāhaṃ tvayā saha
   
deva-kārya_artʰa siddʰy-artʰam   uṣiṭā_ahaṃ tvayā saha /49/

Verse: 50 
Halfverse: a    
aṣṭame vasavo devā   mahābʰāgā mahaujasaḥ
   
aṣṭame vasavo devā   mahā-bʰāgā mahā_ojasaḥ /
Halfverse: c    
vasiṣṭʰa śāpadoṣeṇa   mānuṣatvam upāgatāḥ
   
vasiṣṭʰa śāpa-doṣeṇa   mānuṣatvam upāgatāḥ /50/

Verse: 51 
Halfverse: a    
teṣāṃ janayitā nānyas   tvadr̥te bʰuvi vidyate
   
teṣāṃ janayitā na_anyas   tvad-r̥te bʰuvi vidyate /
Halfverse: c    
madvidʰā mānuṣī dʰātrī   na caivāstīha cana
   
madvidʰā mānuṣī dʰātrī   na caiva_asti_iha kācana /51/

Verse: 52 
Halfverse: a    
tasmāt taj jananī hetor   mānuṣatvam upāgatā
   
tasmāt taj jananī hetor   mānuṣatvam upāgatā /
Halfverse: c    
janayitvā vasūn aṣṭau   jitā lokās tvayākṣayāḥ
   
janayitvā vasūn aṣṭau   jitā lokās tvayā_akṣayāḥ /52/

Verse: 53 
Halfverse: a    
devānāṃ samayas tv eṣa   vasūnāṃ saṃśruto mayā
   
devānāṃ samayas tv eṣa   vasūnāṃ saṃśruto mayā /
Halfverse: c    
jātaṃ jātaṃ mokṣayiṣye   janmato mānuṣād iti
   
jātaṃ jātaṃ mokṣayiṣye   janmato mānuṣād iti /53/

Verse: 54 
Halfverse: a    
tat te śāpād vinirmuktā   āpavasya mahātmanaḥ
   
tat te śāpād vinirmuktā āpavasya mahātmanaḥ /
Halfverse: c    
svasti te 'stu gamiṣyāmi   putraṃ pāhi mahāvratam
   
svasti te_astu gamiṣyāmi   putraṃ pāhi mahā-vratam /54/

Verse: 55 
Halfverse: a    
eṣa paryāya vāso me   vasūnāṃ saṃnidʰau kr̥taḥ
   
eṣa paryāya vāso me   vasūnāṃ saṃnidʰau kr̥taḥ /
Halfverse: c    
matprasūtaṃ vijānīhi   gaṅgā dattam imaṃ sutam
   
mat-prasūtaṃ vijānīhi   gaṅgā dattam imaṃ sutam /55/ (E)55



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.