TITUS
Mahabharata
Part No. 92
Chapter: 92
Adhyāya
92
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
tataḥ
pratīpo
rājā
sa
sarvabʰūtahite
rataḥ
tataḥ
pratīpo
rājā
sa
sarva-bʰūta-hite
rataḥ
/
Halfverse: c
niṣasāda
samā
bahvīr
gaṅgātīragato
japan
niṣasāda
samā
bahvīr
gaṅgā-tīra-gato
japan
/1/
Verse: 2
Halfverse: a
tasya
rūpaguṇopetā
gaṅgā
śrīr
iva
rūpiṇī
tasya
rūpa-guṇa
_upetā
gaṅgā
śrīr
iva
rūpiṇī
/
Halfverse: c
uttīrya
salilāt
tasmāl
lobʰanīyatamākr̥tiḥ
uttīrya
salilāt
tasmāl
lobʰanīyatama
_ākr̥tiḥ
/2/
Verse: 3
Halfverse: a
adʰīyānasya
rājarṣer
divyarūpā
manasvinī
adʰīyānasya
rāja-r̥ṣer
divya-rūpā
manasvinī
/
Halfverse: c
dakṣiṇaṃ
śālasaṃkāśam
ūruṃ
bʰeje
śubʰānanā
dakṣiṇaṃ
śāla-saṃkāśam
ūruṃ
bʰeje
śubʰa
_ānanā
/3/
Verse: 4
Halfverse: a
pratīpas
tu
mahīpālas
tām
uvāca
manasvinīm
pratīpas
tu
mahī-pālas
tām
uvāca
manasvinīm
/
Halfverse: c
karavāṇi
kiṃ
te
kalyāṇi
priyaṃ
yat
te
'bʰikāṅkṣitam
karavāṇi
kiṃ
te
kalyāṇi
priyaṃ
yat
te
_abʰikāṅkṣitam
/4/
q
Verse: 5
{Stry
uvāca}
Halfverse: a
tvām
ahaṃ
kāmaye
rājan
kuruśreṣṭʰa
bʰajasva
mām
tvām
ahaṃ
kāmaye
rājan
kuru-śreṣṭʰa
bʰajasva
mām
/
Halfverse: c
tyāgaḥ
kāmavatīnāṃ
hi
strīṇāṃ
sadbʰir
vigarhitaḥ
tyāgaḥ
kāmavatīnāṃ
hi
strīṇāṃ
sadbʰir
vigarhitaḥ
/5/
Verse: 6
{Pratardana
uvāca}
Halfverse: a
nāhaṃ
parastriyaṃ
kāmād
gaccʰeyaṃ
varavarṇini
na
_ahaṃ
para-striyaṃ
kāmād
gaccʰeyaṃ
vara-varṇini
/
Halfverse: c
na
cāsavarṇāṃ
kalyāṇi
dʰarmyaṃ
tad
viddʰi
me
vratam
na
ca
_asavarṇāṃ
kalyāṇi
dʰarmyaṃ
tad
viddʰi
me
vratam
/6/
Verse: 7
{Stry
uvāca}
Halfverse: a
nāśreyasy
asmi
nāgamyā
na
vaktavyā
ca
karhi
cit
na
_aśreyasy
asmi
na
_agamyā
na
vaktavyā
ca
karhicit
/
Halfverse: c
bʰaja
māṃ
bʰajamānāṃ
tvaṃ
rājan
kanyāṃ
varastriyam
bʰaja
māṃ
bʰajamānāṃ
tvaṃ
rājan
kanyāṃ
vara-striyam
/7/
Verse: 8
{Pratardana
uvāca}
Halfverse: a
mayātivr̥ttam
etat
te
yan
māṃ
codayasi
priyam
mayā
_ativr̥ttam
etat
te
yan
māṃ
codayasi
priyam
/
Halfverse: c
anyatʰā
pratipannaṃ
māṃ
nāśayed
dʰarmaviplavaḥ
anyatʰā
pratipannaṃ
māṃ
nāśayed
dʰarma-viplavaḥ
/8/
Verse: 9
Halfverse: a
prāpya
dakṣiṇam
ūruṃ
me
tvam
āśliṣṭā
varāṅgane
prāpya
dakṣiṇam
ūruṃ
me
tvam
āśliṣṭā
vara
_aṅgane
/
Halfverse: c
apatyānāṃ
snuṣāṇāṃ
ca
bʰīru
viddʰy
etad
āsanam
apatyānāṃ
snuṣāṇāṃ
ca
bʰīru
viddʰy
etad
āsanam
/9/
Verse: 10
Halfverse: a
savyataḥ
kāminī
bʰāgas
tvayā
sa
ca
vivarjitaḥ
savyataḥ
kāminī
bʰāgas
tvayā
sa
ca
vivarjitaḥ
/
Halfverse: c
tasmād
ahaṃ
nācariṣye
tvayi
kāmaṃ
varāṅgane
tasmād
ahaṃ
na
_ācariṣye
tvayi
kāmaṃ
vara
_aṅgane
/10/
Verse: 11
Halfverse: a
snuṣā
me
bʰava
kalyāṇi
putrārtʰe
tvāṃ
vr̥ṇomy
aham
snuṣā
me
bʰava
kalyāṇi
putra
_artʰe
tvāṃ
vr̥ṇomy
aham
/
Halfverse: c
snuṣāpekṣaṃ
hi
vāmoru
tvam
āgamya
samāśritā
snuṣā
_apekṣaṃ
hi
vāma
_ūru
tvam
āgamya
samāśritā
/11/
Verse: 12
{Stry
uvāca}
Halfverse: a
evam
apy
astu
dʰarmajña
saṃyujyeyaṃ
sutena
te
evam
apy
astu
dʰarmajña
saṃyujyeyaṃ
sutena
te
/
Halfverse: c
tvadbʰaktyaiva
bʰajiṣyāmi
prakʰyātaṃ
bʰārataṃ
kulam
tvad-bʰaktyā
_eva
bʰajiṣyāmi
prakʰyātaṃ
bʰārataṃ
kulam
/12/
Verse: 13
Halfverse: a
pr̥tʰivyāṃ
pārtʰivā
ye
ca
teṣāṃ
yūyaṃ
parāyaṇam
pr̥tʰivyāṃ
pārtʰivā
ye
ca
teṣāṃ
yūyaṃ
parāyaṇam
/
Halfverse: c
guṇā
na
hi
mayā
śakyā
vaktuṃ
varṣaśatair
api
guṇā
na
hi
mayā
śakyā
vaktuṃ
varṣa-śatair
api
/
Halfverse: e
kulasya
ye
vaḥ
pratʰitās
tat
sādʰutvam
anuttamam
kulasya
ye
vaḥ
pratʰitās
tat
sādʰutvam
anuttamam
/13/
Verse: 14
Halfverse: a
sa
me
nābʰijanajñaḥ
syād
ācareyaṃ
ca
yad
vibʰo
sa
me
na
_abʰijanajñaḥ
syād
ācareyaṃ
ca
yad
vibʰo
/
Halfverse: c
tat
sarvam
eva
putras
te
na
mīmāṃseta
karhi
cit
tat
sarvam
eva
putras
te
na
mīmāṃseta
karhicit
/14/
Verse: 15
Halfverse: a
evaṃ
vasantī
putre
te
vardʰayiṣyāmy
ahaṃ
priyam
evaṃ
vasantī
putre
te
vardʰayiṣyāmy
ahaṃ
priyam
/
Halfverse: c
putraiḥ
puṇyaiḥ
priyaiś
cāpi
svargaṃ
prāpsyati
te
sutaḥ
putraiḥ
puṇyaiḥ
priyaiś
ca
_api
svargaṃ
prāpsyati
te
sutaḥ
/15/
Verse: 16
{Vaiśampāyana
uvāca}
Halfverse: a
tatʰety
uktvā
tu
sā
rājaṃs
tatraivāntaradʰīyata
tatʰā
_ity
uktvā
tu
sā
rājaṃs
tatra
_eva
_antaradʰīyata
/
Halfverse: c
putra
janma
pratīkṣaṃs
tu
sa
rājā
tad
adʰārayat
putra
janma
pratīkṣaṃs
tu
sa
rājā
tad
adʰārayat
/16/
Verse: 17
Halfverse: a
etasminn
eva
kāle
tu
pratīpaḥ
kṣatriyarṣabʰaḥ
etasminn
eva
kāle
tu
pratīpaḥ
kṣatriya-r̥ṣabʰaḥ
/
Halfverse: c
tapas
tepe
sutasyārtʰe
sabʰāryaḥ
kurunandana
tapas
tepe
sutasya
_artʰe
sabʰāryaḥ
kuru-nandana
/17/
Verse: 18
Halfverse: a
tayoḥ
samabʰavat
putro
vr̥ddʰayoḥ
sa
mahābʰiṣaḥ
tayoḥ
samabʰavat
putro
vr̥ddʰayoḥ
sa
mahābʰiṣaḥ
/
Halfverse: c
śāntasya
jajñe
saṃtānas
tasmād
āsīt
sa
śaṃtanuḥ
śāntasya
jajñe
saṃtānas
tasmād
āsīt
sa
śaṃtanuḥ
/18/
Verse: 19
Halfverse: a
saṃsmaraṃś
cākṣayām̐l
lokān
vijitān
svena
karmaṇā
saṃsmaraṃś
ca
_akṣayām̐l
lokān
vijitān
svena
karmaṇā
/
Halfverse: c
puṇyakarmakr̥d
evāsīc
cʰaṃtanuḥ
kuru
sattama
{!}
puṇya-karmakr̥d
eva
_āsīt
śaṃtanuḥ
kuru
sattama
/19/
{!}
Verse: 20
Halfverse: a
pratīpaḥ
śaṃtanuṃ
putraṃ
yauvanastʰaṃ
tato
'nvaśāt
pratīpaḥ
śaṃtanuṃ
putraṃ
yauvanastʰaṃ
tato
_anvaśāt
/
Halfverse: c
purā
māṃ
strī
samabʰyāgāc
cʰaṃtano
bʰūtaye
tava
purā
māṃ
strī
samabʰyāgāt
śaṃtano
bʰūtaye
tava
/20/
Verse: 21
Halfverse: a
tvām
āvrajed
yadi
rahaḥ
sā
putra
varavarṇinī
tvām
āvrajed
yadi
rahaḥ
sā
putra
vara-varṇinī
/
Halfverse: c
kāmayānābʰirūpāḍʰyā
divyā
strī
putrakāmyayā
kāmayānā
_abʰirūpa
_āḍʰyā
divyā
strī
putra-kāmyayā
/
Halfverse: e
sā
tvayā
nānuyoktavyā
kāsi
kasyāsi
vāṅgane
sā
tvayā
na
_anuyoktavyā
kā
_asi
kasya
_asi
vā
_aṅgane
/21/
Verse: 22
Halfverse: a
yac
ca
kuryān
na
tat
kāryaṃ
praṣṭavyā
sā
tvayānagʰa
yac
ca
kuryān
na
tat
kāryaṃ
praṣṭavyā
sā
tvayā
_anagʰa
/
Halfverse: c
manniyogād
bʰajantīṃ
tāṃ
bʰajetʰā
ity
uvāca
tam
manniyogād
bʰajantīṃ
tāṃ
bʰajetʰā\
ity
uvāca
tam
/22/
Verse: 23
Halfverse: a
evaṃ
saṃdiśya
tanayaṃ
pratīpaḥ
śaṃtanuṃ
tadā
evaṃ
saṃdiśya
tanayaṃ
pratīpaḥ
śaṃtanuṃ
tadā
/
Halfverse: c
sve
ca
rājye
'bʰiṣicyainaṃ
vanaṃ
rājā
viveśa
ha
sve
ca
rājye
_abʰiṣicya
_enaṃ
vanaṃ
rājā
viveśa
ha
/23/
Verse: 24
Halfverse: a
sa
rājā
śaṃtanur
dʰīmān
kʰyātaḥ
pr̥tʰvyāṃ
dʰanurdʰaraḥ
sa
rājā
śaṃtanur
dʰīmān
kʰyātaḥ
pr̥tʰvyāṃ
dʰanur-dʰaraḥ
/
Halfverse: c
babʰūva
mr̥gayā
śīlaḥ
satataṃ
vanagocaraḥ
babʰūva
mr̥gayā
śīlaḥ
satataṃ
vana-gocaraḥ
/24/
Verse: 25
Halfverse: a
sa
mr̥gān
mahiṣāṃś
caiva
vinigʰnan
rājasattamaḥ
sa
mr̥gān
mahiṣāṃś
caiva
vinigʰnan
rāja-sattamaḥ
/
Halfverse: c
gaṅgām
anucacāraikaḥ
siddʰacāraṇasevitām
gaṅgām
anucacāra
_ekaḥ
siddʰa-cāraṇa-sevitām
/25/
Verse: 26
Halfverse: a
sa
kadā
cin
mahārāja
dadarśa
paramastriyam
sa
kadācin
mahā-rāja
dadarśa
parama-striyam
/
Halfverse: c
jājvalyamānāṃ
vapuṣā
sākṣāt
padmām
iva
śriyam
jājvalyamānāṃ
vapuṣā
sākṣāt
padmām
iva
śriyam
/26/
Verse: 27
Halfverse: a
sarvānavadyāṃ
sudatīṃ
divyābʰaraṇabʰūṣitām
sarva
_anavadyāṃ
sudatīṃ
divya
_ābʰaraṇa-bʰūṣitām
/
Halfverse: c
sūkṣmāmbaradʰarām
ekāṃ
padmodara
samaprabʰām
sūkṣma
_ambara-dʰarām
ekāṃ
padma
_udara
sama-prabʰām
/27/
Verse: 28
Halfverse: a
tāṃ
dr̥ṣṭvā
hr̥ṣṭaromābʰūd
vismito
rūpasaṃpadā
tāṃ
dr̥ṣṭvā
hr̥ṣṭa-romā
_abʰūd
vismito
rūpa-saṃpadā
/
Halfverse: c
pibann
iva
ca
netrābʰyāṃ
nātr̥pyata
narādʰipaḥ
pibann
iva
ca
netrābʰyāṃ
na
_atr̥pyata
nara
_adʰipaḥ
/28/
Verse: 29
Halfverse: a
sā
ca
dr̥ṣṭvaiva
rājānaṃ
vicarantaṃ
mahādyutim
sā
ca
dr̥ṣṭvā
_eva
rājānaṃ
vicarantaṃ
mahā-dyutim
/
Halfverse: c
snehād
āgatasauhārdā
nātr̥pyata
vilāsinī
snehād
āgata-sauhārdā
na
_atr̥pyata
vilāsinī
/29/
Verse: 30
Halfverse: a
tām
uvāca
tato
rājā
sāntvayañ
ślakṣṇayā
girā
tām
uvāca
tato
rājā
sāntvayan
ślakṣṇayā
girā
/
Halfverse: c
devī
vā
dānavī
vā
tvaṃ
gandʰarvī
yadi
vāpsarāḥ
devī
vā
dānavī
vā
tvaṃ
gandʰarvī
yadi
vā
_apsarāḥ
/30/
Verse: 31
Halfverse: a
yakṣī
vā
pannagī
vāpi
mānuṣī
vā
sumadʰyame
yakṣī
vā
pannagī
vā
_api
mānuṣī
vā
sumadʰyame
/
Halfverse: c
yā
vā
tvaṃ
suragarbʰābʰe
bʰāryā
me
bʰava
śobʰane
yā
vā
tvaṃ
sura-garbʰa
_ābʰe
bʰāryā
me
bʰava
śobʰane
/31/
Verse: 32
Halfverse: a
etac
cʰrutvā
vaco
rājñaḥ
sasmitaṃ
mr̥du
valgu
ca
etat
śrutvā
vaco
rājñaḥ
sasmitaṃ
mr̥du
valgu
ca
/
Halfverse: c
vasūnāṃ
samayaṃ
smr̥tvā
abʰyagaccʰad
aninditā
vasūnāṃ
samayaṃ
smr̥tvā
abʰyagaccʰad
aninditā
/32/
ՙ
Verse: 33
Halfverse: a
uvāca
caiva
rājñaḥ
sā
hlādayantī
mano
girā
uvāca
caiva
rājñaḥ
sā
hlādayantī
mano
girā
/
Halfverse: c
bʰaviṣyāmi
mahīpāla
mahiṣī
te
vaśānugā
bʰaviṣyāmi
mahī-pāla
mahiṣī
te
vaśa
_anugā
/33/
Verse: 34
Halfverse: a
yat
tu
kuryām
ahaṃ
rājañ
śubʰaṃ
vā
yadi
vāśubʰam
yat
tu
kuryām
ahaṃ
rājan
śubʰaṃ
vā
yadi
vā
_aśubʰam
/
Halfverse: c
na
tad
vārayitavyāsmi
na
vaktavyā
tatʰāpriyam
na
tad
vārayitavyā
_asmi
na
vaktavyā
tatʰā
_apriyam
/34/
Verse: 35
Halfverse: a
evaṃ
hi
vartamāne
'haṃ
tvayi
vatsyāmi
pārtʰiva
evaṃ
hi
vartamāne
_ahaṃ
tvayi
vatsyāmi
pārtʰiva
/
Halfverse: c
vāritā
vipriyaṃ
coktā
tyajeyaṃ
tvām
asaṃśayam
vāritā
vipriyaṃ
ca
_uktā
tyajeyaṃ
tvām
asaṃśayam
/35/
Verse: 36
Halfverse: a
tatʰeti
rājñā
sā
tūktā
tadā
bʰaratasattama
tatʰā
_iti
rājñā
sā
tu
_uktā
tadā
bʰarata-sattama
/
ՙ
Halfverse: c
praharṣam
atulaṃ
lebʰe
prāpya
taṃ
pārtʰivottamam
praharṣam
atulaṃ
lebʰe
prāpya
taṃ
pārtʰiva
_uttamam
/36/
Verse: 37
Halfverse: a
āsādya
śaṃtanus
tāṃ
ca
bubʰuje
kāmato
vaśī
āsādya
śaṃtanus
tāṃ
ca
bubʰuje
kāmato
vaśī
/
Halfverse: c
na
praṣṭavyeti
manvāno
na
sa
tāṃ
kiṃ
cid
ūcivān
na
praṣṭavyā
_iti
manvāno
na
sa
tāṃ
kiṃcid
ūcivān
/37/
Verse: 38
Halfverse: a
sa
tasyāḥ
śīlavr̥ttena
rūpaudāryaguṇena
ca
sa
tasyāḥ
śīla-vr̥ttena
rūpa
_audārya-guṇena
ca
/
Halfverse: c
upacāreṇa
ca
rahas
tutoṣa
jagatīpatiḥ
upacāreṇa
ca
rahas
tutoṣa
jagatī-patiḥ
/38/
Verse: 39
Halfverse: a
divyarūpā
hi
sā
devī
gaṅgā
tripatʰagā
nadī
divya-rūpā
hi
sā
devī
gaṅgā
tri-patʰagā
nadī
/
Halfverse: c
mānuṣaṃ
vigrahaṃ
śrīmat
kr̥tvā
sā
varavarṇinī
mānuṣaṃ
vigrahaṃ
śrīmat
kr̥tvā
sā
vara-varṇinī
/39/
Verse: 40
Halfverse: a
bʰāgyopanata
kāmasya
bʰāryevopastʰitābʰavat
bʰāgya
_upanata
kāmasya
bʰāryā
_iva
_upastʰitā
_abʰavat
/
Halfverse: c
śaṃtano
rājasiṃhasya
devarājasamadyuteḥ
śaṃtano
rāja-siṃhasya
deva-rāja-sama-dyuteḥ
/40/
Verse: 41
Halfverse: a
saṃbʰogasnehacāturyair
hāva
lāsyair
manoharaiḥ
saṃbʰoga-sneha-cāturyair
hāva
lāsyair
mano-haraiḥ
/
Halfverse: c
rājānaṃ
ramayām
āsa
yatʰā
reme
tatʰaiva
saḥ
rājānaṃ
ramayām
āsa
yatʰā
reme
tatʰaiva
saḥ
/41/
Verse: 42
Halfverse: a
sa
rājā
ratisaktatvād
uttamastrī
guṇair
hr̥taḥ
sa
rājā
rati-saktatvād
uttama-strī
guṇair
hr̥taḥ
/
Halfverse: c
saṃvatsarān
r̥tūn
māsān
na
bubodʰa
bahūn
gatān
saṃvatsarān
r̥tūn
māsān
na
bubodʰa
bahūn
gatān
/42/
Verse: 43
Halfverse: a
ramamāṇas
tayā
sārdʰaṃ
yatʰākāmaṃ
janeśvaraḥ
ramamāṇas
tayā
sārdʰaṃ
yatʰā-kāmaṃ
jana
_īśvaraḥ
/
Halfverse: c
aṣṭāv
ajanayat
putrāṃs
tasyām
amara
varṇinaḥ
aṣṭāv
ajanayat
putrāṃs
tasyām
amara
varṇinaḥ
/43/
Verse: 44
Halfverse: a
jātaṃ
jātaṃ
ca
sā
putraṃ
kṣipaty
ambʰasi
bʰārata
jātaṃ
jātaṃ
ca
sā
putraṃ
kṣipaty
ambʰasi
bʰārata
/
Halfverse: c
prīṇāmi
tvāham
ity
uktvā
gaṅgā
srotasy
amajjayat
prīṇāmi
tvā
_aham
ity
uktvā
gaṅgā
srotasy
amajjayat
/44/
Verse: 45
Halfverse: a
tasya
tan
na
priyaṃ
rājñaḥ
śaṃtanor
abʰavat
tadā
tasya
tan
na
priyaṃ
rājñaḥ
śaṃtanor
abʰavat
tadā
/
Halfverse: c
na
ca
tāṃ
kiṃ
canovāca
tyāgād
bʰīto
mahīpatiḥ
na
ca
tāṃ
kiṃcana
_uvāca
tyāgād
bʰīto
mahī-patiḥ
/45/
Verse: 46
Halfverse: a
atʰa
tām
aṣṭame
putre
jāte
prahasitām
iva
atʰa
tām
aṣṭame
putre
jāte
prahasitām
iva
/
Halfverse: c
uvāca
rājā
duḥkʰārtaḥ
parīpsan
putram
ātmanaḥ
uvāca
rājā
duḥkʰa
_ārtaḥ
parīpsan
putram
ātmanaḥ
/46/
Verse: 47
Halfverse: a
mā
vadʰīḥ
kāsi
kasyāsi
kiṃ
hiṃsasi
sutān
iti
mā
vadʰīḥ
kā
_asi
kasya
_asi
kiṃ
hiṃsasi
sutān
iti
/
Halfverse: c
putragʰni
sumahat
pāpaṃ
mā
prāpas
tiṣṭʰa
garhite
putragʰni
sumahat
pāpaṃ
mā
prāpas
tiṣṭʰa
garhite
/47/
Verse: 48
{Stry
uvāca}
Halfverse: a
putra
kāmana
te
hanmi
putraṃ
putravatāṃ
vara
putra
kāma-na
te
hanmi
putraṃ
putravatāṃ
vara
/
Halfverse: c
jīrṇas
tu
mama
vāso
'yaṃ
yatʰā
sa
samayaḥ
kr̥taḥ
jīrṇas
tu
mama
vāso
_ayaṃ
yatʰā
sa
samayaḥ
kr̥taḥ
/48/
Verse: 49
Halfverse: a
ahaṃ
gaṅgā
jahnusutā
maharṣigaṇasevitā
ahaṃ
gaṅgā
jahnu-sutā
maharṣi-gaṇa-sevitā
/
Halfverse: c
devakāryārtʰa
siddʰyartʰam
uṣiṭāhaṃ
tvayā
saha
deva-kārya
_artʰa
siddʰy-artʰam
uṣiṭā
_ahaṃ
tvayā
saha
/49/
Verse: 50
Halfverse: a
aṣṭame
vasavo
devā
mahābʰāgā
mahaujasaḥ
aṣṭame
vasavo
devā
mahā-bʰāgā
mahā
_ojasaḥ
/
Halfverse: c
vasiṣṭʰa
śāpadoṣeṇa
mānuṣatvam
upāgatāḥ
vasiṣṭʰa
śāpa-doṣeṇa
mānuṣatvam
upāgatāḥ
/50/
Verse: 51
Halfverse: a
teṣāṃ
janayitā
nānyas
tvadr̥te
bʰuvi
vidyate
teṣāṃ
janayitā
na
_anyas
tvad-r̥te
bʰuvi
vidyate
/
Halfverse: c
madvidʰā
mānuṣī
dʰātrī
na
caivāstīha
kā
cana
madvidʰā
mānuṣī
dʰātrī
na
caiva
_asti
_iha
kācana
/51/
Verse: 52
Halfverse: a
tasmāt
taj
jananī
hetor
mānuṣatvam
upāgatā
tasmāt
taj
jananī
hetor
mānuṣatvam
upāgatā
/
Halfverse: c
janayitvā
vasūn
aṣṭau
jitā
lokās
tvayākṣayāḥ
janayitvā
vasūn
aṣṭau
jitā
lokās
tvayā
_akṣayāḥ
/52/
Verse: 53
Halfverse: a
devānāṃ
samayas
tv
eṣa
vasūnāṃ
saṃśruto
mayā
devānāṃ
samayas
tv
eṣa
vasūnāṃ
saṃśruto
mayā
/
Halfverse: c
jātaṃ
jātaṃ
mokṣayiṣye
janmato
mānuṣād
iti
jātaṃ
jātaṃ
mokṣayiṣye
janmato
mānuṣād
iti
/53/
Verse: 54
Halfverse: a
tat
te
śāpād
vinirmuktā
āpavasya
mahātmanaḥ
tat
te
śāpād
vinirmuktā
āpavasya
mahātmanaḥ
/
Halfverse: c
svasti
te
'stu
gamiṣyāmi
putraṃ
pāhi
mahāvratam
svasti
te
_astu
gamiṣyāmi
putraṃ
pāhi
mahā-vratam
/54/
Verse: 55
Halfverse: a
eṣa
paryāya
vāso
me
vasūnāṃ
saṃnidʰau
kr̥taḥ
eṣa
paryāya
vāso
me
vasūnāṃ
saṃnidʰau
kr̥taḥ
/
Halfverse: c
matprasūtaṃ
vijānīhi
gaṅgā
dattam
imaṃ
sutam
mat-prasūtaṃ
vijānīhi
gaṅgā
dattam
imaṃ
sutam
/55/
(E)55
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.