TITUS
Mahabharata
Part No. 93
Previous part

Chapter: 93 
Adhyāya 93


Verse: 1  {Śaṃtanur uvāca}
Halfverse: a    
āpavo nāma ko nv eṣa   vasūnāṃ kiṃ ca duṣkr̥tam
   
āpavo nāma ko nv eṣa   vasūnāṃ kiṃ ca duṣkr̥tam /
Halfverse: c    
yasyābʰiśāpāt te sarve   mānuṣīṃ tanum āgatāḥ
   
yasya_abʰiśāpāt te sarve   mānuṣīṃ tanum āgatāḥ /1/

Verse: 2 
Halfverse: a    
anena ca kumāreṇa   gaṅgā dattena kiṃ kr̥tam
   
anena ca kumāreṇa   gaṅgā dattena kiṃ kr̥tam /
Halfverse: c    
yasya caiva kr̥tenāyaṃ   mānuṣeṣu nivatsyati
   
yasya caiva kr̥tena_ayaṃ   mānuṣeṣu nivatsyati /2/

Verse: 3 
Halfverse: a    
īśānāḥ sarvalokasya   vasavas te ca vai kr̥tam
   
īśānāḥ sarva-lokasya   vasavas te ca vai kr̥tam /
Halfverse: c    
mānuṣeṣūdapadyanta   tan mamācakṣva jāhnavi
   
mānuṣeṣu_udapadyanta   tan mama_ācakṣva jāhnavi /3/

Verse: 4 
{Vaiśampāyana uvāca}
Halfverse: a    
saivam uktā tato gaṅgā   rājānam idam abravīt
   
_evam uktā tato gaṅgā   rājānam idam abravīt /
Halfverse: c    
bʰartāraṃ jāhnavī devī   śaṃtanuṃ puruṣarṣabʰam
   
bʰartāraṃ jāhnavī devī   śaṃtanuṃ puruṣa-r̥ṣabʰam /4/

Verse: 5 
Halfverse: a    
yaṃ lebʰe varuṇaḥ putraṃ   purā bʰaratasattama
   
yaṃ lebʰe varuṇaḥ putraṃ   purā bʰarata-sattama /
Halfverse: c    
vasiṣṭʰo nāma sa muniḥ   kʰyāta āpava ity uta
   
vasiṣṭʰo nāma sa muniḥ   kʰyāta\ āpava\ ity uta /5/ ՙ

Verse: 6 
Halfverse: a    
tasyāśramapadaṃ puṇyaṃ   mr̥gapakṣigaṇānvitam
   
tasya_āśrama-padaṃ puṇyaṃ   mr̥ga-pakṣi-gaṇa_anvitam /
Halfverse: c    
meroḥ pārśve nagendrasya   sarvartukusumāvr̥tam
   
meroḥ pārśve naga_indrasya   sarva-r̥tu-kusuma_āvr̥tam /6/

Verse: 7 
Halfverse: a    
sa vāruṇis tapas tepe   tasmin bʰaratasattama
   
sa vāruṇis tapas tepe   tasmin bʰarata-sattama /
Halfverse: c    
vane puṇyakr̥tāṃ śreṣṭʰaḥ   svādumūlapʰalodake
   
vane puṇya-kr̥tāṃ śreṣṭʰaḥ   svādu-mūla-pʰala_udake /7/

Verse: 8 
Halfverse: a    
dakṣasya duhitā tu   surabʰīty atigarvitā
   
dakṣasya duhitā tu   surabʰī_ity atigarvitā /
Halfverse: c    
gāṃ prajātā tu devī   kaśyapād bʰaratarṣabʰa
   
gāṃ prajātā tu devī   kaśyapād bʰarata-r̥ṣabʰa /8/

Verse: 9 
Halfverse: a    
anugrahārtʰaṃ jagataḥ   sarvakāmadugʰāṃ varām
   
anugraha_artʰaṃ jagataḥ   sarva-kāma-dugʰāṃ varām /
Halfverse: c    
tāṃ lebʰe gāṃ tu dʰarmātmā   homadʰenuṃ sa vāruṇiḥ
   
tāṃ lebʰe gāṃ tu dʰarma_ātmā   homa-dʰenuṃ sa vāruṇiḥ /9/

Verse: 10 
Halfverse: a    
tasmiṃs tāpasāraṇye   vasantī munisevite
   
tasmiṃs tāpasa_araṇye   vasantī muni-sevite /
Halfverse: c    
cacāra ramye dʰarmye ca   gaur apetabʰayā tadā
   
cacāra ramye dʰarmye ca   gaur apeta-bʰayā tadā /10/

Verse: 11 
Halfverse: a    
atʰa tad vanam ājagmuḥ   kadā cid bʰaratarṣabʰa
   
atʰa tad vanam ājagmuḥ   kadācid bʰarata-r̥ṣabʰa /
Halfverse: c    
pr̥tʰv ādyā vasavaḥ sarve   devadevarṣisevitam
   
pr̥tʰv ādyā vasavaḥ sarve   deva-deva-r̥ṣi-sevitam /11/

Verse: 12 
Halfverse: a    
te sadārā vanaṃ tac ca   vyacaranta samantataḥ
   
te sadārā vanaṃ tac ca   vyacaranta samantataḥ /
Halfverse: c    
remire ramaṇīyeṣu   parvateṣu vaneṣu ca
   
remire ramaṇīyeṣu   parvateṣu vaneṣu ca /12/

Verse: 13 
Halfverse: a    
tatraikasya tu bʰāryā vai   vasor vāsava vikrama
   
tatra_ekasya tu bʰāryā vai   vasor vāsava vikrama /
Halfverse: c    
carantī vane tasmin   gāṃ dadarśa sumadʰyamā
   
carantī vane tasmin   gāṃ dadarśa sumadʰyamā /
Halfverse: e    
vasiṣṭʰasya muneḥ   sarvakāmadʰug uttamā
   
vasiṣṭʰasya muneḥ   sarva-kāma-dʰug uttamā /13/

Verse: 14 
Halfverse: a    
vismayasamāviṣṭā   śīladraviṇa saṃpadā
   
vismaya-samāviṣṭā   śīla-draviṇa saṃpadā /
Halfverse: c    
dive vai darśayām āsa   tāṃ gāṃ govr̥ṣabʰekṣaṇa
   
dive vai darśayām āsa   tāṃ gāṃ go-vr̥ṣabʰa_īkṣaṇa /14/

Verse: 15 
Halfverse: a    
svāpīnāṃ ca sudogdʰrīṃ ca   suvāladʰi mukʰāṃ śubʰām
   
svāpīnāṃ ca sudogdʰrīṃ ca   suvāladʰi mukʰāṃ śubʰām /
Halfverse: c    
upapannāṃ guṇaiḥ sarvaiḥ   śīlenānuttamena ca
   
upapannāṃ guṇaiḥ sarvaiḥ   śīlena_anuttamena ca /15/

Verse: 16 
Halfverse: a    
evaṃguṇasamāyuktāṃ   vasave vasu nandinī
   
evaṃ-guṇa-samāyuktāṃ   vasave vasu nandinī /
Halfverse: c    
darśayām āsa rājendra   purā pauravanandana
   
darśayām āsa rāja_indra   purā paurava-nandana /16/

Verse: 17 
Halfverse: a    
dyaus tadā tāṃ tu dr̥ṣṭvaiva   gāṃ gajendrendra vikrama
   
dyaus tadā tāṃ tu dr̥ṣṭvā_eva   gāṃ gaja_indra_indra vikrama /
Halfverse: c    
uvāca rājaṃs tāṃ devīṃ   tasyā rūpaguṇān vadan
   
uvāca rājaṃs tāṃ devīṃ   tasyā rūpa-guṇān vadan /17/

Verse: 18 
Halfverse: a    
eṣā gaur uttamā devi   vāruṇer asitekṣaṇe
   
eṣā gaur uttamā devi   vāruṇer asita_īkṣaṇe /
Halfverse: c    
r̥ṣes tasya varārohe   yasyedaṃ vanam uttamam
   
r̥ṣes tasya vara_ārohe   yasya_idaṃ vanam uttamam /18/

Verse: 19 
Halfverse: a    
asyāḥ kṣīraṃ piben martyaḥ   svādu yo vai sumadʰyame
   
asyāḥ kṣīraṃ piben martyaḥ   svādu yo vai sumadʰyame /
Halfverse: c    
daśavarṣasahasrāṇi   sa jīvet stʰirayauvanaḥ
   
daśa-varṣa-sahasrāṇi   sa jīvet stʰira-yauvanaḥ /19/

Verse: 20 
Halfverse: a    
etac cʰrutvā tu devī   nr̥pottama sumadʰyamā
   
etat śrutvā tu devī   nr̥pa_uttama sumadʰyamā /
Halfverse: c    
tam uvācānavadyāṅgī   bʰartāraṃ dīptatejasam
   
tam uvāca_anavadya_aṅgī   bʰartāraṃ dīpta-tejasam /20/

Verse: 21 
Halfverse: a    
asti me mānuṣe loke   naradevātmajā sakʰī
   
asti me mānuṣe loke   nara-deva_ātmajā sakʰī /
Halfverse: c    
nāmnā jinavatī nāma   rūpayauvana śālinī
   
nāmnā jinavatī nāma   rūpa-yauvana śālinī /21/

Verse: 22 
Halfverse: a    
uśīnarasya rājarṣeḥ   satyasaṃdʰasya dʰīmataḥ
   
uśīnarasya rāja-r̥ṣeḥ   satya-saṃdʰasya dʰīmataḥ /
Halfverse: c    
duhitā pratʰitā loke   mānuṣe rūpasaṃpadā
   
duhitā pratʰitā loke   mānuṣe rūpa-saṃpadā /22/

Verse: 23 
Halfverse: a    
tasyā hetor mahābʰāga   savatsāṃ gāṃ mamepsitām
   
tasyā hetor mahā-bʰāga   savatsāṃ gāṃ mama_īpsitām /
Halfverse: c    
ānayasvāmara śreṣṭʰa   tvaritaṃ puṇyavardʰana
   
ānayasva_amara śreṣṭʰa   tvaritaṃ puṇya-vardʰana /23/

Verse: 24 
Halfverse: a    
yāvad asyāḥ payaḥ pītvā    sakʰī mama mānada
   
yāvad asyāḥ payaḥ pītvā    sakʰī mama mānada /
Halfverse: c    
mānuṣeṣu bʰavatv ekā   jarā rogavivarjitā
   
mānuṣeṣu bʰavatv ekā   jarā roga-vivarjitā /24/

Verse: 25 
Halfverse: a    
etan mama mahābʰāga   kartum arhasy anindita
   
etan mama mahā-bʰāga   kartum arhasy anindita /
Halfverse: c    
priyaṃ priyataraṃ hy asmān   nāsi me 'nyat katʰaṃ cana
   
priyaṃ priyataraṃ hy asmān   na_asi me_anyat katʰaṃcana /25/

Verse: 26 
Halfverse: a    
etac cʰrutvā vacas tasyā   devyāḥ priyacikīrṣayā
   
etat śrutvā vacas tasyā   devyāḥ priya-cikīrṣayā /
Halfverse: c    
pr̥tʰv ādyair bʰrātr̥bʰiḥ sārdʰaṃ   dyaus tadā tāṃ jahāra gām
   
pr̥tʰv ādyair bʰrātr̥bʰiḥ sārdʰaṃ   dyaus tadā tāṃ jahāra gām /26/

Verse: 27 
Halfverse: a    
tayā kamalapatrākṣyā   niyukto dyaus tadā nr̥paḥ
   
tayā kamala-patra_akṣyā   niyukto dyaus tadā nr̥paḥ /
Halfverse: c    
r̥ṣes tasya tapas tīvraṃ   na śaśāka nirīkṣitum
   
r̥ṣes tasya tapas tīvraṃ   na śaśāka nirīkṣitum /
Halfverse: e    
hr̥tā gauḥ tadā tena   prapātas tu na tarkitaḥ
   
hr̥tā gauḥ tadā tena   prapātas tu na tarkitaḥ /27/

Verse: 28 
Halfverse: a    
atʰāśrama padaṃ prāptaḥ   pʰalāny ādāya vāruṇiḥ
   
atʰa_āśrama padaṃ prāptaḥ   pʰalāny ādāya vāruṇiḥ /
Halfverse: c    
na cāpaśyata gāṃ tatra   savatsāṃ kānanottame
   
na ca_apaśyata gāṃ tatra   savatsāṃ kānana_uttame /28/

Verse: 29 
Halfverse: a    
tataḥ sa mr̥gayām āsa   vane tasmiṃs tapodʰanaḥ
   
tataḥ sa mr̥gayām āsa   vane tasmiṃs tapo-dʰanaḥ /
Halfverse: c    
nādʰyagaccʰac ca mr̥gayaṃs   tāṃ gāṃ munir udāradʰīḥ
   
na_adʰyagaccʰac ca mr̥gayaṃs   tāṃ gāṃ munir udāra-dʰīḥ /29/

Verse: 30 
Halfverse: a    
jñātvā tatʰāpanītāṃ tāṃ   vasubʰir divyadarśanaḥ
   
jñātvā tatʰā_apanītāṃ tāṃ   vasubʰir divya-darśanaḥ /
Halfverse: c    
yayau krodʰavaśaṃ sadyaḥ   śaśāpa ca vasūṃs tadā
   
yayau krodʰa-vaśaṃ sadyaḥ   śaśāpa ca vasūṃs tadā /30/

Verse: 31 
Halfverse: a    
yasmān me vasavo jahrur   gāṃ vai dogdʰrīṃ suvāladʰim
   
yasmān me vasavo jahrur   gāṃ vai dogdʰrīṃ suvāladʰim /
Halfverse: c    
tasmāt sarve janiṣyanti   mānuṣeṣu na saṃśayaḥ
   
tasmāt sarve janiṣyanti   mānuṣeṣu na saṃśayaḥ /31/

Verse: 32 
Halfverse: a    
evaṃ śaśāpa bʰagavān   vasūṃs tān munisattamaḥ
   
evaṃ śaśāpa bʰagavān   vasūṃs tān muni-sattamaḥ /
Halfverse: c    
vaśaṃ kopasya saṃprāpta   āpavo bʰaratarṣabʰa
   
vaśaṃ kopasya saṃprāpta āpavo bʰarata-r̥ṣabʰa /32/

Verse: 33 
Halfverse: a    
śaptvā ca tān mahābʰāgas   tapasy eva mano dadʰe
   
śaptvā ca tān mahā-bʰāgas   tapasy eva mano dadʰe /
Halfverse: c    
evaṃ sa śaptavān rājan   vasūn aṣṭau tapodʰanaḥ
   
evaṃ sa śaptavān rājan   vasūn aṣṭau tapo-dʰanaḥ /
Halfverse: e    
mahāprabʰāvo brahmarṣir   devān roṣasamanvitaḥ
   
mahā-prabʰāvo brahma-r̥ṣir   devān roṣa-samanvitaḥ /33/

Verse: 34 
Halfverse: a    
atʰāśrama padaṃ prāpya   taṃ sma bʰūyo mahātmanaḥ
   
atʰa_āśrama padaṃ prāpya   taṃ sma bʰūyo mahātmanaḥ /
Halfverse: c    
śaptāḥ sma iti jānanta   r̥ṣiṃ tam upacakramuḥ
   
śaptāḥ sma\ iti jānanta r̥ṣiṃ tam upacakramuḥ /34/

Verse: 35 
Halfverse: a    
prasādayantas tam r̥ṣiṃ   vasavaḥ pārtʰivarṣabʰa
   
prasādayantas tam r̥ṣiṃ   vasavaḥ pārtʰiva-r̥ṣabʰa / ՙ
Halfverse: c    
na lebʰire ca tasmāt te   prasādam r̥ṣisattamāt
   
na lebʰire ca tasmāt te   prasādam r̥ṣi-sattamāt /
Halfverse: e    
āpavāt puruṣavyāgʰra   sarvadʰarmaviśāradāt
   
āpavāt puruṣa-vyāgʰra   sarva-dʰarma-viśāradāt /35/

Verse: 36 
Halfverse: a    
uvāca ca sa dʰarmātmā   sapta yūyaṃ dʰarādayaḥ
   
uvāca ca sa dʰarma_ātmā   sapta yūyaṃ dʰara_ādayaḥ /
Halfverse: c    
anusaṃvatsarāc cʰāpamokṣaṃ   vai samavāpsyatʰa
   
anusaṃvatsarāt śāpa-mokṣaṃ   vai samavāpsyatʰa /36/

Verse: 37 
Halfverse: a    
ayaṃ tu yatkr̥te yūyaṃ   mayā śaptāḥ sa vatsyati
   
ayaṃ tu yat-kr̥te yūyaṃ   mayā śaptāḥ sa vatsyati /
Halfverse: c    
dyaus tadā mānuṣe loke   dīrgʰakālaṃ svakarmaṇā
   
dyaus tadā mānuṣe loke   dīrgʰa-kālaṃ sva-karmaṇā /37/

Verse: 38 
Halfverse: a    
nānr̥taṃ tac cikīrṣāmi   yuṣmān kruddʰo yad abruvam
   
na_anr̥taṃ tac cikīrṣāmi   yuṣmān kruddʰo yad abruvam /
Halfverse: c    
na prajāsyati cāpy eṣa   mānuṣeṣu mahāmanāḥ
   
na prajāsyati ca_apy eṣa   mānuṣeṣu mahā-manāḥ /38/

Verse: 39 
Halfverse: a    
bʰaviṣyati ca dʰarmātmā   sarvaśāstraviśāradaḥ
   
bʰaviṣyati ca dʰarma_ātmā   sarva-śāstra-viśāradaḥ /
Halfverse: c    
pituḥ priyahite yuktaḥ   strī bʰogān varjayiṣyati
   
pituḥ priya-hite yuktaḥ   strī bʰogān varjayiṣyati /
Halfverse: e    
evam uktvā vasūn sarvāñ   jagāma bʰagavān r̥ṣiḥ
   
evam uktvā vasūn sarvān   jagāma bʰagavān r̥ṣiḥ /39/

Verse: 40 
Halfverse: a    
tato mām upajagmus te   samastā vasavas tadā
   
tato mām upajagmus te   samastā vasavas tadā /
Halfverse: c    
ayācanta ca māṃ rājan   varaṃ sa ca mayā kr̥taḥ
   
ayācanta ca māṃ rājan   varaṃ sa ca mayā kr̥taḥ /
Halfverse: e    
jātāñ jātān prakṣipāsmān   svayaṃ gaṅge tvam ambʰasi
   
jātān jātān prakṣipa_asmān   svayaṃ gaṅge tvam ambʰasi /40/

Verse: 41 
Halfverse: a    
evaṃ teṣām ahaṃ samyak   śaptānāṃ rājasattama
   
evaṃ teṣām ahaṃ samyak   śaptānāṃ rāja-sattama /
Halfverse: c    
mokṣārtʰaṃ mānuṣāl lokād   yatʰāvat kr̥tavaty aham
   
mokṣa_artʰaṃ mānuṣāl lokād   yatʰāvat kr̥tavaty aham /41/

Verse: 42 
Halfverse: a    
ayaṃ śāpād r̥ṣes tasya   eka eva nr̥pottama
   
ayaṃ śāpād r̥ṣes tasya eka\ eva nr̥pa_uttama / ՙ
Halfverse: c    
dyau rājan mānuṣe loke   ciraṃ vatsyati bʰārata
   
dyau rājan mānuṣe loke   ciraṃ vatsyati bʰārata /42/

Verse: 43 
Halfverse: a    
etad ākʰyāya devī   tatraivāntaradʰīyata
   
etad ākʰyāya devī   tatra_eva_antar-adʰīyata /
Halfverse: c    
ādāya ca kumāraṃ taṃ   jagāmātʰa yatʰepsitam
   
ādāya ca kumāraṃ taṃ   jagāma_atʰa yatʰā_īpsitam /43/

Verse: 44 
Halfverse: a    
sa tu devavrato nāma   gāṅgeya iti cābʰavat
   
sa tu deva-vrato nāma   gāṅgeya\ iti ca_abʰavat /
Halfverse: c    
dvināmā śaṃtanoḥ putraḥ   śaṃtanor adʰiko guṇaiḥ
   
dvi-nāmā śaṃtanoḥ putraḥ   śaṃtanor adʰiko guṇaiḥ /44/

Verse: 45 
Halfverse: a    
śaṃtanuś cāpi śokārto   jagāma svapuraṃ tataḥ
   
śaṃtanuś ca_api śoka_ārto   jagāma sva-puraṃ tataḥ /
Halfverse: c    
tasyāhaṃ kīrtayiṣyāmi   śaṃtanor amitān guṇān
   
tasya_ahaṃ kīrtayiṣyāmi   śaṃtanor amitān guṇān /45/

Verse: 46 
Halfverse: a    
mahābʰāgyaṃ ca nr̥pater   bʰāratasya yaśasvinaḥ
   
mahā-bʰāgyaṃ ca nr̥pater   bʰāratasya yaśasvinaḥ /
Halfverse: c    
yatʰetihāso dyutimān   mahābʰāratam ucyate
   
yatʰā_itihāso dyutimān   mahā-bʰāratam ucyate /46/ (E)46



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.