TITUS
Mahabharata
Part No. 93
Chapter: 93
Adhyāya
93
Verse: 1
{Śaṃtanur
uvāca}
Halfverse: a
āpavo
nāma
ko
nv
eṣa
vasūnāṃ
kiṃ
ca
duṣkr̥tam
āpavo
nāma
ko
nv
eṣa
vasūnāṃ
kiṃ
ca
duṣkr̥tam
/
Halfverse: c
yasyābʰiśāpāt
te
sarve
mānuṣīṃ
tanum
āgatāḥ
yasya
_abʰiśāpāt
te
sarve
mānuṣīṃ
tanum
āgatāḥ
/1/
Verse: 2
Halfverse: a
anena
ca
kumāreṇa
gaṅgā
dattena
kiṃ
kr̥tam
anena
ca
kumāreṇa
gaṅgā
dattena
kiṃ
kr̥tam
/
Halfverse: c
yasya
caiva
kr̥tenāyaṃ
mānuṣeṣu
nivatsyati
yasya
caiva
kr̥tena
_ayaṃ
mānuṣeṣu
nivatsyati
/2/
Verse: 3
Halfverse: a
īśānāḥ
sarvalokasya
vasavas
te
ca
vai
kr̥tam
īśānāḥ
sarva-lokasya
vasavas
te
ca
vai
kr̥tam
/
Halfverse: c
mānuṣeṣūdapadyanta
tan
mamācakṣva
jāhnavi
mānuṣeṣu
_udapadyanta
tan
mama
_ācakṣva
jāhnavi
/3/
Verse: 4
{Vaiśampāyana
uvāca}
Halfverse: a
saivam
uktā
tato
gaṅgā
rājānam
idam
abravīt
sā
_evam
uktā
tato
gaṅgā
rājānam
idam
abravīt
/
Halfverse: c
bʰartāraṃ
jāhnavī
devī
śaṃtanuṃ
puruṣarṣabʰam
bʰartāraṃ
jāhnavī
devī
śaṃtanuṃ
puruṣa-r̥ṣabʰam
/4/
Verse: 5
Halfverse: a
yaṃ
lebʰe
varuṇaḥ
putraṃ
purā
bʰaratasattama
yaṃ
lebʰe
varuṇaḥ
putraṃ
purā
bʰarata-sattama
/
Halfverse: c
vasiṣṭʰo
nāma
sa
muniḥ
kʰyāta
āpava
ity
uta
vasiṣṭʰo
nāma
sa
muniḥ
kʰyāta\
āpava\
ity
uta
/5/
ՙ
Verse: 6
Halfverse: a
tasyāśramapadaṃ
puṇyaṃ
mr̥gapakṣigaṇānvitam
tasya
_āśrama-padaṃ
puṇyaṃ
mr̥ga-pakṣi-gaṇa
_anvitam
/
Halfverse: c
meroḥ
pārśve
nagendrasya
sarvartukusumāvr̥tam
meroḥ
pārśve
naga
_indrasya
sarva-r̥tu-kusuma
_āvr̥tam
/6/
Verse: 7
Halfverse: a
sa
vāruṇis
tapas
tepe
tasmin
bʰaratasattama
sa
vāruṇis
tapas
tepe
tasmin
bʰarata-sattama
/
Halfverse: c
vane
puṇyakr̥tāṃ
śreṣṭʰaḥ
svādumūlapʰalodake
vane
puṇya-kr̥tāṃ
śreṣṭʰaḥ
svādu-mūla-pʰala
_udake
/7/
Verse: 8
Halfverse: a
dakṣasya
duhitā
yā
tu
surabʰīty
atigarvitā
dakṣasya
duhitā
yā
tu
surabʰī
_ity
atigarvitā
/
Halfverse: c
gāṃ
prajātā
tu
sā
devī
kaśyapād
bʰaratarṣabʰa
gāṃ
prajātā
tu
sā
devī
kaśyapād
bʰarata-r̥ṣabʰa
/8/
Verse: 9
Halfverse: a
anugrahārtʰaṃ
jagataḥ
sarvakāmadugʰāṃ
varām
anugraha
_artʰaṃ
jagataḥ
sarva-kāma-dugʰāṃ
varām
/
Halfverse: c
tāṃ
lebʰe
gāṃ
tu
dʰarmātmā
homadʰenuṃ
sa
vāruṇiḥ
tāṃ
lebʰe
gāṃ
tu
dʰarma
_ātmā
homa-dʰenuṃ
sa
vāruṇiḥ
/9/
Verse: 10
Halfverse: a
sā
tasmiṃs
tāpasāraṇye
vasantī
munisevite
sā
tasmiṃs
tāpasa
_araṇye
vasantī
muni-sevite
/
Halfverse: c
cacāra
ramye
dʰarmye
ca
gaur
apetabʰayā
tadā
cacāra
ramye
dʰarmye
ca
gaur
apeta-bʰayā
tadā
/10/
Verse: 11
Halfverse: a
atʰa
tad
vanam
ājagmuḥ
kadā
cid
bʰaratarṣabʰa
atʰa
tad
vanam
ājagmuḥ
kadācid
bʰarata-r̥ṣabʰa
/
Halfverse: c
pr̥tʰv
ādyā
vasavaḥ
sarve
devadevarṣisevitam
pr̥tʰv
ādyā
vasavaḥ
sarve
deva-deva-r̥ṣi-sevitam
/11/
Verse: 12
Halfverse: a
te
sadārā
vanaṃ
tac
ca
vyacaranta
samantataḥ
te
sadārā
vanaṃ
tac
ca
vyacaranta
samantataḥ
/
Halfverse: c
remire
ramaṇīyeṣu
parvateṣu
vaneṣu
ca
remire
ramaṇīyeṣu
parvateṣu
vaneṣu
ca
/12/
Verse: 13
Halfverse: a
tatraikasya
tu
bʰāryā
vai
vasor
vāsava
vikrama
tatra
_ekasya
tu
bʰāryā
vai
vasor
vāsava
vikrama
/
Halfverse: c
sā
carantī
vane
tasmin
gāṃ
dadarśa
sumadʰyamā
sā
carantī
vane
tasmin
gāṃ
dadarśa
sumadʰyamā
/
Halfverse: e
yā
sā
vasiṣṭʰasya
muneḥ
sarvakāmadʰug
uttamā
yā
sā
vasiṣṭʰasya
muneḥ
sarva-kāma-dʰug
uttamā
/13/
Verse: 14
Halfverse: a
sā
vismayasamāviṣṭā
śīladraviṇa
saṃpadā
sā
vismaya-samāviṣṭā
śīla-draviṇa
saṃpadā
/
Halfverse: c
dive
vai
darśayām
āsa
tāṃ
gāṃ
govr̥ṣabʰekṣaṇa
dive
vai
darśayām
āsa
tāṃ
gāṃ
go-vr̥ṣabʰa
_īkṣaṇa
/14/
Verse: 15
Halfverse: a
svāpīnāṃ
ca
sudogdʰrīṃ
ca
suvāladʰi
mukʰāṃ
śubʰām
svāpīnāṃ
ca
sudogdʰrīṃ
ca
suvāladʰi
mukʰāṃ
śubʰām
/
Halfverse: c
upapannāṃ
guṇaiḥ
sarvaiḥ
śīlenānuttamena
ca
upapannāṃ
guṇaiḥ
sarvaiḥ
śīlena
_anuttamena
ca
/15/
Verse: 16
Halfverse: a
evaṃguṇasamāyuktāṃ
vasave
vasu
nandinī
evaṃ-guṇa-samāyuktāṃ
vasave
vasu
nandinī
/
Halfverse: c
darśayām
āsa
rājendra
purā
pauravanandana
darśayām
āsa
rāja
_indra
purā
paurava-nandana
/16/
Verse: 17
Halfverse: a
dyaus
tadā
tāṃ
tu
dr̥ṣṭvaiva
gāṃ
gajendrendra
vikrama
dyaus
tadā
tāṃ
tu
dr̥ṣṭvā
_eva
gāṃ
gaja
_indra
_indra
vikrama
/
Halfverse: c
uvāca
rājaṃs
tāṃ
devīṃ
tasyā
rūpaguṇān
vadan
uvāca
rājaṃs
tāṃ
devīṃ
tasyā
rūpa-guṇān
vadan
/17/
Verse: 18
Halfverse: a
eṣā
gaur
uttamā
devi
vāruṇer
asitekṣaṇe
eṣā
gaur
uttamā
devi
vāruṇer
asita
_īkṣaṇe
/
Halfverse: c
r̥ṣes
tasya
varārohe
yasyedaṃ
vanam
uttamam
r̥ṣes
tasya
vara
_ārohe
yasya
_idaṃ
vanam
uttamam
/18/
Verse: 19
Halfverse: a
asyāḥ
kṣīraṃ
piben
martyaḥ
svādu
yo
vai
sumadʰyame
asyāḥ
kṣīraṃ
piben
martyaḥ
svādu
yo
vai
sumadʰyame
/
Halfverse: c
daśavarṣasahasrāṇi
sa
jīvet
stʰirayauvanaḥ
daśa-varṣa-sahasrāṇi
sa
jīvet
stʰira-yauvanaḥ
/19/
Verse: 20
Halfverse: a
etac
cʰrutvā
tu
sā
devī
nr̥pottama
sumadʰyamā
etat
śrutvā
tu
sā
devī
nr̥pa
_uttama
sumadʰyamā
/
Halfverse: c
tam
uvācānavadyāṅgī
bʰartāraṃ
dīptatejasam
tam
uvāca
_anavadya
_aṅgī
bʰartāraṃ
dīpta-tejasam
/20/
Verse: 21
Halfverse: a
asti
me
mānuṣe
loke
naradevātmajā
sakʰī
asti
me
mānuṣe
loke
nara-deva
_ātmajā
sakʰī
/
Halfverse: c
nāmnā
jinavatī
nāma
rūpayauvana
śālinī
nāmnā
jinavatī
nāma
rūpa-yauvana
śālinī
/21/
Verse: 22
Halfverse: a
uśīnarasya
rājarṣeḥ
satyasaṃdʰasya
dʰīmataḥ
uśīnarasya
rāja-r̥ṣeḥ
satya-saṃdʰasya
dʰīmataḥ
/
Halfverse: c
duhitā
pratʰitā
loke
mānuṣe
rūpasaṃpadā
duhitā
pratʰitā
loke
mānuṣe
rūpa-saṃpadā
/22/
Verse: 23
Halfverse: a
tasyā
hetor
mahābʰāga
savatsāṃ
gāṃ
mamepsitām
tasyā
hetor
mahā-bʰāga
savatsāṃ
gāṃ
mama
_īpsitām
/
Halfverse: c
ānayasvāmara
śreṣṭʰa
tvaritaṃ
puṇyavardʰana
ānayasva
_amara
śreṣṭʰa
tvaritaṃ
puṇya-vardʰana
/23/
Verse: 24
Halfverse: a
yāvad
asyāḥ
payaḥ
pītvā
sā
sakʰī
mama
mānada
yāvad
asyāḥ
payaḥ
pītvā
sā
sakʰī
mama
mānada
/
Halfverse: c
mānuṣeṣu
bʰavatv
ekā
jarā
rogavivarjitā
mānuṣeṣu
bʰavatv
ekā
jarā
roga-vivarjitā
/24/
Verse: 25
Halfverse: a
etan
mama
mahābʰāga
kartum
arhasy
anindita
etan
mama
mahā-bʰāga
kartum
arhasy
anindita
/
Halfverse: c
priyaṃ
priyataraṃ
hy
asmān
nāsi
me
'nyat
katʰaṃ
cana
priyaṃ
priyataraṃ
hy
asmān
na
_asi
me
_anyat
katʰaṃcana
/25/
Verse: 26
Halfverse: a
etac
cʰrutvā
vacas
tasyā
devyāḥ
priyacikīrṣayā
etat
śrutvā
vacas
tasyā
devyāḥ
priya-cikīrṣayā
/
Halfverse: c
pr̥tʰv
ādyair
bʰrātr̥bʰiḥ
sārdʰaṃ
dyaus
tadā
tāṃ
jahāra
gām
pr̥tʰv
ādyair
bʰrātr̥bʰiḥ
sārdʰaṃ
dyaus
tadā
tāṃ
jahāra
gām
/26/
Verse: 27
Halfverse: a
tayā
kamalapatrākṣyā
niyukto
dyaus
tadā
nr̥paḥ
tayā
kamala-patra
_akṣyā
niyukto
dyaus
tadā
nr̥paḥ
/
Halfverse: c
r̥ṣes
tasya
tapas
tīvraṃ
na
śaśāka
nirīkṣitum
r̥ṣes
tasya
tapas
tīvraṃ
na
śaśāka
nirīkṣitum
/
Halfverse: e
hr̥tā
gauḥ
sā
tadā
tena
prapātas
tu
na
tarkitaḥ
hr̥tā
gauḥ
sā
tadā
tena
prapātas
tu
na
tarkitaḥ
/27/
Verse: 28
Halfverse: a
atʰāśrama
padaṃ
prāptaḥ
pʰalāny
ādāya
vāruṇiḥ
atʰa
_āśrama
padaṃ
prāptaḥ
pʰalāny
ādāya
vāruṇiḥ
/
Halfverse: c
na
cāpaśyata
gāṃ
tatra
savatsāṃ
kānanottame
na
ca
_apaśyata
gāṃ
tatra
savatsāṃ
kānana
_uttame
/28/
Verse: 29
Halfverse: a
tataḥ
sa
mr̥gayām
āsa
vane
tasmiṃs
tapodʰanaḥ
tataḥ
sa
mr̥gayām
āsa
vane
tasmiṃs
tapo-dʰanaḥ
/
Halfverse: c
nādʰyagaccʰac
ca
mr̥gayaṃs
tāṃ
gāṃ
munir
udāradʰīḥ
na
_adʰyagaccʰac
ca
mr̥gayaṃs
tāṃ
gāṃ
munir
udāra-dʰīḥ
/29/
Verse: 30
Halfverse: a
jñātvā
tatʰāpanītāṃ
tāṃ
vasubʰir
divyadarśanaḥ
jñātvā
tatʰā
_apanītāṃ
tāṃ
vasubʰir
divya-darśanaḥ
/
Halfverse: c
yayau
krodʰavaśaṃ
sadyaḥ
śaśāpa
ca
vasūṃs
tadā
yayau
krodʰa-vaśaṃ
sadyaḥ
śaśāpa
ca
vasūṃs
tadā
/30/
Verse: 31
Halfverse: a
yasmān
me
vasavo
jahrur
gāṃ
vai
dogdʰrīṃ
suvāladʰim
yasmān
me
vasavo
jahrur
gāṃ
vai
dogdʰrīṃ
suvāladʰim
/
Halfverse: c
tasmāt
sarve
janiṣyanti
mānuṣeṣu
na
saṃśayaḥ
tasmāt
sarve
janiṣyanti
mānuṣeṣu
na
saṃśayaḥ
/31/
Verse: 32
Halfverse: a
evaṃ
śaśāpa
bʰagavān
vasūṃs
tān
munisattamaḥ
evaṃ
śaśāpa
bʰagavān
vasūṃs
tān
muni-sattamaḥ
/
Halfverse: c
vaśaṃ
kopasya
saṃprāpta
āpavo
bʰaratarṣabʰa
vaśaṃ
kopasya
saṃprāpta
āpavo
bʰarata-r̥ṣabʰa
/32/
Verse: 33
Halfverse: a
śaptvā
ca
tān
mahābʰāgas
tapasy
eva
mano
dadʰe
śaptvā
ca
tān
mahā-bʰāgas
tapasy
eva
mano
dadʰe
/
Halfverse: c
evaṃ
sa
śaptavān
rājan
vasūn
aṣṭau
tapodʰanaḥ
evaṃ
sa
śaptavān
rājan
vasūn
aṣṭau
tapo-dʰanaḥ
/
Halfverse: e
mahāprabʰāvo
brahmarṣir
devān
roṣasamanvitaḥ
mahā-prabʰāvo
brahma-r̥ṣir
devān
roṣa-samanvitaḥ
/33/
Verse: 34
Halfverse: a
atʰāśrama
padaṃ
prāpya
taṃ
sma
bʰūyo
mahātmanaḥ
atʰa
_āśrama
padaṃ
prāpya
taṃ
sma
bʰūyo
mahātmanaḥ
/
Halfverse: c
śaptāḥ
sma
iti
jānanta
r̥ṣiṃ
tam
upacakramuḥ
śaptāḥ
sma\
iti
jānanta
r̥ṣiṃ
tam
upacakramuḥ
/34/
Verse: 35
Halfverse: a
prasādayantas
tam
r̥ṣiṃ
vasavaḥ
pārtʰivarṣabʰa
prasādayantas
tam
r̥ṣiṃ
vasavaḥ
pārtʰiva-r̥ṣabʰa
/
ՙ
Halfverse: c
na
lebʰire
ca
tasmāt
te
prasādam
r̥ṣisattamāt
na
lebʰire
ca
tasmāt
te
prasādam
r̥ṣi-sattamāt
/
Halfverse: e
āpavāt
puruṣavyāgʰra
sarvadʰarmaviśāradāt
āpavāt
puruṣa-vyāgʰra
sarva-dʰarma-viśāradāt
/35/
Verse: 36
Halfverse: a
uvāca
ca
sa
dʰarmātmā
sapta
yūyaṃ
dʰarādayaḥ
uvāca
ca
sa
dʰarma
_ātmā
sapta
yūyaṃ
dʰara
_ādayaḥ
/
Halfverse: c
anusaṃvatsarāc
cʰāpamokṣaṃ
vai
samavāpsyatʰa
anusaṃvatsarāt
śāpa-mokṣaṃ
vai
samavāpsyatʰa
/36/
Verse: 37
Halfverse: a
ayaṃ
tu
yatkr̥te
yūyaṃ
mayā
śaptāḥ
sa
vatsyati
ayaṃ
tu
yat-kr̥te
yūyaṃ
mayā
śaptāḥ
sa
vatsyati
/
Halfverse: c
dyaus
tadā
mānuṣe
loke
dīrgʰakālaṃ
svakarmaṇā
dyaus
tadā
mānuṣe
loke
dīrgʰa-kālaṃ
sva-karmaṇā
/37/
Verse: 38
Halfverse: a
nānr̥taṃ
tac
cikīrṣāmi
yuṣmān
kruddʰo
yad
abruvam
na
_anr̥taṃ
tac
cikīrṣāmi
yuṣmān
kruddʰo
yad
abruvam
/
Halfverse: c
na
prajāsyati
cāpy
eṣa
mānuṣeṣu
mahāmanāḥ
na
prajāsyati
ca
_apy
eṣa
mānuṣeṣu
mahā-manāḥ
/38/
Verse: 39
Halfverse: a
bʰaviṣyati
ca
dʰarmātmā
sarvaśāstraviśāradaḥ
bʰaviṣyati
ca
dʰarma
_ātmā
sarva-śāstra-viśāradaḥ
/
Halfverse: c
pituḥ
priyahite
yuktaḥ
strī
bʰogān
varjayiṣyati
pituḥ
priya-hite
yuktaḥ
strī
bʰogān
varjayiṣyati
/
Halfverse: e
evam
uktvā
vasūn
sarvāñ
jagāma
bʰagavān
r̥ṣiḥ
evam
uktvā
vasūn
sarvān
jagāma
bʰagavān
r̥ṣiḥ
/39/
Verse: 40
Halfverse: a
tato
mām
upajagmus
te
samastā
vasavas
tadā
tato
mām
upajagmus
te
samastā
vasavas
tadā
/
Halfverse: c
ayācanta
ca
māṃ
rājan
varaṃ
sa
ca
mayā
kr̥taḥ
ayācanta
ca
māṃ
rājan
varaṃ
sa
ca
mayā
kr̥taḥ
/
Halfverse: e
jātāñ
jātān
prakṣipāsmān
svayaṃ
gaṅge
tvam
ambʰasi
jātān
jātān
prakṣipa
_asmān
svayaṃ
gaṅge
tvam
ambʰasi
/40/
Verse: 41
Halfverse: a
evaṃ
teṣām
ahaṃ
samyak
śaptānāṃ
rājasattama
evaṃ
teṣām
ahaṃ
samyak
śaptānāṃ
rāja-sattama
/
Halfverse: c
mokṣārtʰaṃ
mānuṣāl
lokād
yatʰāvat
kr̥tavaty
aham
mokṣa
_artʰaṃ
mānuṣāl
lokād
yatʰāvat
kr̥tavaty
aham
/41/
Verse: 42
Halfverse: a
ayaṃ
śāpād
r̥ṣes
tasya
eka
eva
nr̥pottama
ayaṃ
śāpād
r̥ṣes
tasya
eka\
eva
nr̥pa
_uttama
/
ՙ
Halfverse: c
dyau
rājan
mānuṣe
loke
ciraṃ
vatsyati
bʰārata
dyau
rājan
mānuṣe
loke
ciraṃ
vatsyati
bʰārata
/42/
Verse: 43
Halfverse: a
etad
ākʰyāya
sā
devī
tatraivāntaradʰīyata
etad
ākʰyāya
sā
devī
tatra
_eva
_antar-adʰīyata
/
Halfverse: c
ādāya
ca
kumāraṃ
taṃ
jagāmātʰa
yatʰepsitam
ādāya
ca
kumāraṃ
taṃ
jagāma
_atʰa
yatʰā
_īpsitam
/43/
Verse: 44
Halfverse: a
sa
tu
devavrato
nāma
gāṅgeya
iti
cābʰavat
sa
tu
deva-vrato
nāma
gāṅgeya\
iti
ca
_abʰavat
/
Halfverse: c
dvināmā
śaṃtanoḥ
putraḥ
śaṃtanor
adʰiko
guṇaiḥ
dvi-nāmā
śaṃtanoḥ
putraḥ
śaṃtanor
adʰiko
guṇaiḥ
/44/
Verse: 45
Halfverse: a
śaṃtanuś
cāpi
śokārto
jagāma
svapuraṃ
tataḥ
śaṃtanuś
ca
_api
śoka
_ārto
jagāma
sva-puraṃ
tataḥ
/
Halfverse: c
tasyāhaṃ
kīrtayiṣyāmi
śaṃtanor
amitān
guṇān
tasya
_ahaṃ
kīrtayiṣyāmi
śaṃtanor
amitān
guṇān
/45/
Verse: 46
Halfverse: a
mahābʰāgyaṃ
ca
nr̥pater
bʰāratasya
yaśasvinaḥ
mahā-bʰāgyaṃ
ca
nr̥pater
bʰāratasya
yaśasvinaḥ
/
Halfverse: c
yatʰetihāso
dyutimān
mahābʰāratam
ucyate
yatʰā
_itihāso
dyutimān
mahā-bʰāratam
ucyate
/46/
(E)46
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.