TITUS
Mahabharata
Part No. 94
Chapter: 94
Adhyāya
94
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
sa
evaṃ
śaṃtanur
dʰīmān
devarājarṣisatkr̥taḥ
sa\
evaṃ
śaṃtanur
dʰīmān
deva-rāja-r̥ṣi-sat-kr̥taḥ
/
Halfverse: c
dʰarmātmā
sarvalokeṣu
satyavāg
iti
viśrutaḥ
dʰarma
_ātmā
sarva-lokeṣu
satya-vāg
iti
viśrutaḥ
/1/
Verse: 2
Halfverse: a
damo
dānaṃ
kṣamā
buddʰir
hrīr
dʰr̥tis
teja
uttamam
damo
dānaṃ
kṣamā
buddʰir
hrīr
dʰr̥tis
teja\
uttamam
/
Halfverse: c
nityāny
āsan
mahāsattve
śaṃtanau
puruṣarṣabʰe
nityāny
āsan
mahā-sattve
śaṃtanau
puruṣa-r̥ṣabʰe
/2/
Verse: 3
Halfverse: a
evaṃ
sa
guṇasaṃpanno
dʰarmārtʰakuśalo
nr̥paḥ
evaṃ
sa
guṇa-saṃpanno
dʰarma
_artʰa-kuśalo
nr̥paḥ
/
Halfverse: c
āsīd
bʰarata
vaṃśasya
goptā
sādʰu
janasya
ca
āsīd
bʰarata
vaṃśasya
goptā
sādʰu
janasya
ca
/3/
Verse: 4
Halfverse: a
kambugrīvaḥ
pr̥tʰu
vyaṃso
mattavāraṇavikramaḥ
kambu-grīvaḥ
pr̥tʰu
vyaṃso
matta-vāraṇa-vikramaḥ
/
Halfverse: c
dʰarma
eva
paraḥ
kāmād
artʰāc
ceti
vyavastʰitaḥ
dʰarma\
eva
paraḥ
kāmād
artʰāc
ca
_iti
vyavastʰitaḥ
/4/
Verse: 5
Halfverse: a
etāny
āsan
mahāsattve
śaṃtanau
bʰaratarṣabʰa
etāny
āsan
mahā-sattve
śaṃtanau
bʰarata-r̥ṣabʰa
/
Halfverse: c
na
cāsya
sadr̥śaḥ
kaś
cit
kṣatriyo
dʰarmato
'bʰavat
na
ca
_asya
sadr̥śaḥ
kaścit
kṣatriyo
dʰarmato
_abʰavat
/5/
Verse: 6
Halfverse: a
vartamānaṃ
hi
dʰarme
sve
sarvadʰarmavidāṃ
varam
vartamānaṃ
hi
dʰarme
sve
sarva-dʰarmavidāṃ
varam
/
Halfverse: c
taṃ
mahīpā
mahīpālaṃ
rājarājye
'bʰyaṣecayan
taṃ
mahīpā
mahī-pālaṃ
rāja-rājye
_abʰyaṣecayan
/6/
Verse: 7
Halfverse: a
vītaśokabʰayābādʰāḥ
sukʰasvapnavibodʰanāḥ
vīta-śoka-bʰaya
_ābādʰāḥ
sukʰa-svapna-vibodʰanāḥ
/
Halfverse: c
prati
bʰārata
goptāraṃ
samapadyanta
bʰūmipāḥ
prati
bʰārata
goptāraṃ
samapadyanta
bʰūmipāḥ
/7/
Verse: 8
Halfverse: a
śaṃtanu
pramukʰair
gupte
loke
nr̥patibʰis
tadā
śaṃtanu
pramukʰair
gupte
loke
nr̥patibʰis
tadā
/
Halfverse: c
niyamāt
sarvavarṇānāṃ
brahmottaram
avartata
niyamāt
sarva-varṇānāṃ
brahma
_uttaram
avartata
/8/
Verse: 9
Halfverse: a
brahma
paryacarat
kṣatraṃ
viśaḥ
kṣatram
anuvratāḥ
brahma
paryacarat
kṣatraṃ
viśaḥ
kṣatram
anuvratāḥ
/
Halfverse: c
brahmakṣatrānuraktāś
ca
śūdrāḥ
paryacaran
viśaḥ
brahma-kṣatra
_anuraktāś
ca
śūdrāḥ
paryacaran
viśaḥ
/9/
Verse: 10
Halfverse: a
sa
hāstinapure
ramye
kurūṇāṃ
puṭabʰedane
sa
hāstina-pure
ramye
kurūṇāṃ
puṭa-bʰedane
/
Halfverse: c
vasan
sāgaraparyantām
anvaśād
vai
vasuṃdʰarām
vasan
sāgara-paryantām
anvaśād
vai
vasuṃdʰarām
/10/
Verse: 11
Halfverse: a
sa
devarājasadr̥śo
dʰarmajñaḥ
satyavāg
r̥juḥ
sa
deva-rāja-sadr̥śo
dʰarmajñaḥ
satya-vāg
r̥juḥ
/
Halfverse: c
dānadʰarmatapo
yogāc
cʰriyā
paramayā
yutaḥ
dāna-dʰarma-tapo
yogāt
śriyā
paramayā
yutaḥ
/11/
Verse: 12
Halfverse: a
arāgadveṣasaṃyuktaḥ
somavat
priyadarśanaḥ
arāga-dveṣa-saṃyuktaḥ
somavat
priya-darśanaḥ
/
Halfverse: c
tejasā
sūryasaṃkāśo
vāyuvegasamo
jave
tejasā
sūrya-saṃkāśo
vāyu-vega-samo
jave
/
Halfverse: e
antakapratimaḥ
kope
kṣamayā
pr̥tʰivīsamaḥ
antaka-pratimaḥ
kope
kṣamayā
pr̥tʰivī-samaḥ
/12/
Verse: 13
Halfverse: a
vadʰaḥ
paśuvarāhāṇāṃ
tatʰaiva
mr̥gapakṣiṇām
vadʰaḥ
paśu-varāhāṇāṃ
tatʰaiva
mr̥ga-pakṣiṇām
/
Halfverse: c
śaṃtanau
pr̥tʰivīpāle
nāvartata
vr̥tʰā
nr̥paḥ
śaṃtanau
pr̥tʰivī-pāle
na
_avartata
vr̥tʰā
nr̥paḥ
/13/
Verse: 14
Halfverse: a
dʰarmabrahmottare
rājye
śaṃtanur
vinayātmavān
dʰarma-brahma
_uttare
rājye
śaṃtanur
vinaya
_ātmavān
/
Halfverse: c
samaṃ
śaśāsa
bʰūtāni
kāmarāgavivarjitaḥ
samaṃ
śaśāsa
bʰūtāni
kāma-rāga-vivarjitaḥ
/14/
Verse: 15
Halfverse: a
devarṣipitr̥yajñārtʰam
ārabʰyanta
tadā
kriyāḥ
deva-r̥ṣi-pitr̥-yajña
_artʰam
ārabʰyanta
tadā
kriyāḥ
/
Halfverse: c
na
cādʰarmeṇa
keṣāṃ
cit
prāṇinām
abʰavad
vadʰaḥ
na
ca
_adʰarmeṇa
keṣāṃcit
prāṇinām
abʰavad
vadʰaḥ
/15/
Verse: 16
Halfverse: a
asukʰānām
anātʰānāṃ
tiryagyoniṣu
vartatām
asukʰānām
anātʰānāṃ
tiryag-yoniṣu
vartatām
/
Halfverse: c
sa
eva
rājā
bʰūtānāṃ
sarveṣām
abʰavat
pitā
sa\
eva
rājā
bʰūtānāṃ
sarveṣām
abʰavat
pitā
/16/
Verse: 17
Halfverse: a
tasmin
kurupatiśreṣṭʰe
rājarājeśvare
sati
tasmin
kuru-pati-śreṣṭʰe
rāja-rāja
_īśvare
sati
/
Halfverse: c
śritā
vāg
abʰavat
satyaṃ
dānadʰarmāśritaṃ
manaḥ
śritā
vāg
abʰavat
satyaṃ
dāna-dʰarma
_āśritaṃ
manaḥ
/17/
Verse: 18
Halfverse: a
sa
samāḥ
ṣoḍaśāṣṭau
ca
catasro
'ṣṭau
tatʰāparāḥ
sa
samāḥ
ṣoḍaśa
_aṣṭau
ca
catasro
_aṣṭau
tatʰā
_aparāḥ
/
Halfverse: c
ratim
aprāpnuvan
strīṣu
babʰūva
vanagocaraḥ
ratim
aprāpnuvan
strīṣu
babʰūva
vana-gocaraḥ
/18/
Verse: 19
Halfverse: a
tatʰārūpas
tatʰācāras
tatʰā
vr̥ttas
tatʰā
śrutaḥ
tatʰā-rūpas
tatʰā
_ācāras
tatʰā
vr̥ttas
tatʰā
śrutaḥ
/
Halfverse: c
gāṅgeyas
tasya
putro
'bʰūn
nāmnā
devavrato
vasuḥ
gāṅgeyas
tasya
putro
_abʰūn
nāmnā
deva-vrato
vasuḥ
/19/
Verse: 20
Halfverse: a
sarvāstreṣu
sa
niṣṇātaḥ
pārtʰiveṣv
itareṣu
ca
sarva
_astreṣu
sa
niṣṇātaḥ
pārtʰiveṣv
itareṣu
ca
/
Halfverse: c
mahābalo
mahāsattvo
mahāvīryo
mahāratʰaḥ
mahā-balo
mahā-sattvo
mahā-vīryo
mahā-ratʰaḥ
/20/
Verse: 21
Halfverse: a
sa
kadā
cin
mr̥gaṃ
viddʰvā
gaṅgām
anusaran
nadīm
sa
kadācin
mr̥gaṃ
viddʰvā
gaṅgām
anusaran
nadīm
/
Halfverse: c
bʰāgīratʰīm
alpajalāṃ
śaṃtanur
dr̥ṣṭavān
nr̥paḥ
bʰāgīratʰīm
alpa-jalāṃ
śaṃtanur
dr̥ṣṭavān
nr̥paḥ
/21/
Verse: 22
Halfverse: a
tāṃ
dr̥ṣṭvā
cintayām
āsa
śaṃtanuḥ
puruṣarṣabʰaḥ
tāṃ
dr̥ṣṭvā
cintayām
āsa
śaṃtanuḥ
puruṣa-r̥ṣabʰaḥ
/
Halfverse: c
syandate
kiṃ
nv
iyaṃ
nādya
sariccʰreṣṭʰā
yatʰā
purā
syandate
kiṃ
nv
iyaṃ
na
_adya
sarit-śreṣṭʰā
yatʰā
purā
/22/
Verse: 23
Halfverse: a
tato
nimittam
anviccʰan
dadarśa
sa
mahāmanāḥ
tato
nimittam
anviccʰan
dadarśa
sa
mahā-manāḥ
/
Halfverse: c
kumāraṃ
rūpasaṃpannaṃ
br̥hantaṃ
cārudarśanam
kumāraṃ
rūpa-saṃpannaṃ
br̥hantaṃ
cāru-darśanam
/23/
Verse: 24
Halfverse: a
divyam
astraṃ
vikurvāṇaṃ
yatʰā
devaṃ
puraṃdaram
divyam
astraṃ
vikurvāṇaṃ
yatʰā
devaṃ
puraṃdaram
/
Halfverse: c
kr̥tsnāṃ
gaṅgāṃ
samāvr̥tya
śarais
tīkṣṇair
avastʰitam
kr̥tsnāṃ
gaṅgāṃ
samāvr̥tya
śarais
tīkṣṇair
avastʰitam
/24/
Verse: 25
Halfverse: a
tāṃ
śarair
āvr̥tāṃ
dr̥ṣṭvā
nadīṃ
gaṅgāṃ
tad
antike
tāṃ
śarair
āvr̥tāṃ
dr̥ṣṭvā
nadīṃ
gaṅgāṃ
tad
antike
/
Halfverse: c
abʰavad
vismito
rājā
karma
dr̥ṣṭvātimānuṣam
abʰavad
vismito
rājā
karma
dr̥ṣṭvā
_atimānuṣam
/25/
Verse: 26
Halfverse: a
jātamātraṃ
purā
dr̥ṣṭaṃ
taṃ
putraṃ
śaṃtanus
tadā
jāta-mātraṃ
purā
dr̥ṣṭaṃ
taṃ
putraṃ
śaṃtanus
tadā
/
Halfverse: c
nopalebʰe
smr̥tiṃ
dʰīmān
abʰijñātuṃ
tam
ātmajam
na
_upalebʰe
smr̥tiṃ
dʰīmān
abʰijñātuṃ
tam
ātmajam
/26/
Verse: 27
Halfverse: a
sa
tu
taṃ
pitaraṃ
dr̥ṣṭvā
mohayām
āsa
māyayā
sa
tu
taṃ
pitaraṃ
dr̥ṣṭvā
mohayām
āsa
māyayā
/
Halfverse: c
saṃmohya
tu
tataḥ
kṣipraṃ
tatraivāntaradʰīyata
saṃmohya
tu
tataḥ
kṣipraṃ
tatra
_eva
_antar-adʰīyata
/27/
Verse: 28
Halfverse: a
tad
adbʰutaṃ
tadā
dr̥ṣṭvā
tatra
rājā
sa
śaṃtanuḥ
tad
adbʰutaṃ
tadā
dr̥ṣṭvā
tatra
rājā
sa
śaṃtanuḥ
/
Halfverse: c
śaṅkamānaḥ
sutaṃ
gaṅgām
abravīd
darśayeti
ha
śaṅkamānaḥ
sutaṃ
gaṅgām
abravīd
darśaya
_iti
ha
/28/
Verse: 29
Halfverse: a
darśayām
āsa
taṃ
gaṅgā
bibʰratī
rūpam
uttamam
darśayām
āsa
taṃ
gaṅgā
bibʰratī
rūpam
uttamam
/
Halfverse: c
gr̥hītvā
dakṣiṇe
pāṇau
taṃ
kumāram
alaṃkr̥tam
gr̥hītvā
dakṣiṇe
pāṇau
taṃ
kumāram
alaṃkr̥tam
/29/
Verse: 30
Halfverse: a
alaṃkr̥tām
ābʰaraṇair
arajo
'mbaradʰāriṇīm
alaṃkr̥tām
ābʰaraṇair
arajo
_ambara-dʰāriṇīm
/
Halfverse: c
dr̥ṣṭapūrvām
api
satīṃ
nābʰyajānāt
sa
śaṃtanuḥ
dr̥ṣṭa-pūrvām
api
satīṃ
na
_abʰyajānāt
sa
śaṃtanuḥ
/30/
Verse: 31
{Gaṅgovāca}
Halfverse: a
yaṃ
putram
aṣṭamaṃ
rājaṃs
tvaṃ
purā
mayy
ajāyitʰāḥ
yaṃ
putram
aṣṭamaṃ
rājaṃs
tvaṃ
purā
mayy
ajāyitʰāḥ
/
Halfverse: c
sa
te
'yaṃ
puruṣavyāgʰra
nayasvainaṃ
gr̥hāntikam
sa
te
_ayaṃ
puruṣa-vyāgʰra
nayasva
_enaṃ
gr̥ha
_antikam
/31/
Verse: 32
Halfverse: a
vedān
adʰijage
sāṅgān
vasiṣṭʰād
eva
vīryavān
vedān
adʰijage
sāṅgān
vasiṣṭʰād
eva
vīryavān
/
Halfverse: c
kr̥tāstraḥ
parameṣvāso
devarājasamo
yudʰi
kr̥ta
_astraḥ
parama
_iṣvāso
deva-rāja-samo
yudʰi
/32/
Verse: 33
Halfverse: a
surāṇāṃ
saṃmato
nityam
asurāṇāṃ
ca
bʰārata
surāṇāṃ
saṃmato
nityam
asurāṇāṃ
ca
bʰārata
/
Halfverse: c
uśanā
veda
yac
cʰāstram
ayaṃ
tad
veda
sarvaśaḥ
uśanā
veda
yat
śāstram
ayaṃ
tad
veda
sarvaśaḥ
/33/
Verse: 34
Halfverse: a
tatʰaivāṅgirasaḥ
putraḥ
surāsuranamaskr̥taḥ
tatʰaiva
_aṅgirasaḥ
putraḥ
sura
_asura-namas-kr̥taḥ
/
Halfverse: c
yad
veda
śāstraṃ
tac
cāpi
kr̥tsnam
asmin
pratiṣṭʰitam
yad
veda
śāstraṃ
tac
ca
_api
kr̥tsnam
asmin
pratiṣṭʰitam
/
Halfverse: e
tava
putre
mahābāhau
sāṅgopāṅgaṃ
mahātmani
tava
putre
mahā-bāhau
sāṅga
_upāṅgaṃ
mahātmani
/34/
Verse: 35
Halfverse: a
r̥ṣiḥ
parair
anādʰr̥ṣyo
jāmadagnyaḥ
pratāpavān
r̥ṣiḥ
parair
anādʰr̥ṣyo
jāmadagnyaḥ
pratāpavān
/
Halfverse: c
yad
astraṃ
veda
rāmaś
ca
tad
apy
asmin
pratiṣṭʰitam
yad
astraṃ
veda
rāmaś
ca
tad
apy
asmin
pratiṣṭʰitam
/35/
Verse: 36
Halfverse: a
maheṣvāsam
imaṃ
rājan
rājadʰarmārtʰakovidam
mahā
_iṣvāsam
imaṃ
rājan
rāja-dʰarma
_artʰa-kovidam
/
Halfverse: c
mayā
dattaṃ
nijaṃ
putraṃ
vīraṃ
vīra
gr̥hān
naya
mayā
dattaṃ
nijaṃ
putraṃ
vīraṃ
vīra
gr̥hān
naya
/36/
Verse: 37
{Vaiśampāyana
uvāca}
Halfverse: a
tayaivaṃ
samanujñātaḥ
putram
ādāya
śaṃtanuḥ
tayā
_evaṃ
samanujñātaḥ
putram
ādāya
śaṃtanuḥ
/
Halfverse: c
bʰrājamānaṃ
yatʰādityam
āyayau
svapuraṃ
prati
bʰrājamānaṃ
yatʰā
_ādityam
āyayau
sva-puraṃ
prati
/37/
Verse: 38
Halfverse: a
pauravaḥ
svapuraṃ
gatvā
puraṃdara
puropamam
pauravaḥ
sva-puraṃ
gatvā
puraṃdara
pura
_upamam
/
Halfverse: c
sarvakāmasamr̥ddʰārtʰaṃ
mene
ātmānam
ātmanā
sarva-kāma-samr̥ddʰa
_artʰaṃ
mene\
ātmānam
ātmanā
/
ՙ
Halfverse: e
pauraveṣu
tataḥ
putraṃ
yauvarājye
'bʰyaṣecayat
pauraveṣu
tataḥ
putraṃ
yauvarājye
_abʰyaṣecayat
/38/
Verse: 39
Halfverse: a
pauravāñ
śaṃtanoḥ
putraḥ
pitaraṃ
ca
mahāyaśāḥ
pauravān
śaṃtanoḥ
putraḥ
pitaraṃ
ca
mahā-yaśāḥ
/
Halfverse: c
rāṣṭraṃ
ca
rañjayām
āsa
vr̥ttena
bʰaratarṣabʰa
rāṣṭraṃ
ca
rañjayām
āsa
vr̥ttena
bʰarata-r̥ṣabʰa
/39/
Verse: 40
Halfverse: a
sa
tatʰā
saha
putreṇa
ramamāṇo
mahīpatiḥ
sa
tatʰā
saha
putreṇa
ramamāṇo
mahī-patiḥ
/
Halfverse: c
vartayām
āsa
varṣāṇi
catvāry
amitavikramaḥ
vartayām
āsa
varṣāṇi
catvāry
amita-vikramaḥ
/40/
Verse: 41
Halfverse: a
sa
kadā
cid
vanaṃ
yāto
yamunām
abʰito
nadīm
sa
kadācid
vanaṃ
yāto
yamunām
abʰito
nadīm
/
Halfverse: c
mahīpatir
anirdeśyam
ājigʰrad
gandʰam
uttamam
mahī-patir
anirdeśyam
ājigʰrad
gandʰam
uttamam
/41/
Verse: 42
Halfverse: a
tasya
prabʰavam
anviccʰan
vicacāra
samantataḥ
tasya
prabʰavam
anviccʰan
vicacāra
samantataḥ
/
Halfverse: c
sa
dadarśa
tadā
kanyāṃ
dāśānāṃ
devarūpiṇīm
sa
dadarśa
tadā
kanyāṃ
dāśānāṃ
deva-rūpiṇīm
/42/
Verse: 43
Halfverse: a
tām
apr̥ccʰat
sa
dr̥ṣṭvaiva
kanyām
asitalocanām
tām
apr̥ccʰat
sa
dr̥ṣṭvā
_eva
kanyām
asita-locanām
/
Halfverse: c
kasya
tvam
asi
kā
cāsi
kiṃ
ca
bʰīru
cikīrṣasi
kasya
tvam
asi
kā
ca
_asi
kiṃ
ca
bʰīru
cikīrṣasi
/43/
Verse: 44
Halfverse: a
sābravīd
dāśakanyāsmi
dʰarmārtʰaṃ
vāhaye
tarīm
sā
_abravīd
dāśa-kanyā
_asmi
dʰarma
_artʰaṃ
vāhaye
tarīm
/
Halfverse: c
pitur
niyogād
bʰadraṃ
te
dāśarājño
mahātmanaḥ
pitur
niyogād
bʰadraṃ
te
dāśa-rājño
mahātmanaḥ
/44/
Verse: 45
Halfverse: a
rūpamādʰurya
gandʰais
tāṃ
saṃyuktāṃ
devarūpiṇīm
rūpa-mādʰurya
gandʰais
tāṃ
saṃyuktāṃ
deva-rūpiṇīm
/
Halfverse: c
samīkṣya
rājā
dāśeyīṃ
kāmayām
āsa
śaṃtanuḥ
samīkṣya
rājā
dāśeyīṃ
kāmayām
āsa
śaṃtanuḥ
/45/
Verse: 46
Halfverse: a
sa
gatvā
pitaraṃ
tasyā
varayām
āsa
tāṃ
tadā
sa
gatvā
pitaraṃ
tasyā
varayām
āsa
tāṃ
tadā
/
Halfverse: c
paryapr̥ccʰat
tatas
tasyāḥ
pitaraṃ
cātmakāraṇāt
paryapr̥ccʰat
tatas
tasyāḥ
pitaraṃ
ca
_ātma-kāraṇāt
/46/
Verse: 47
Halfverse: a
sa
ca
taṃ
pratyuvācedaṃ
dāśarājo
mahīpatim
sa
ca
taṃ
pratyuvāca
_idaṃ
dāśa-rājo
mahī-patim
/
Halfverse: c
jātamātraiva
me
deyā
varāya
varavarṇinī
jāta-mātrā
_eva
me
deyā
varāya
vara-varṇinī
/
Halfverse: e
hr̥di
kāmas
tu
me
kaś
cit
taṃ
nibodʰa
janeśvara
hr̥di
kāmas
tu
me
kaścit
taṃ
nibodʰa
jana
_īśvara
/47/
Verse: 48
Halfverse: a
yadīmāṃ
dʰarmapatnīṃ
tvaṃ
mattaḥ
prārtʰayase
'nagʰa
yadi
_imāṃ
dʰarma-patnīṃ
tvaṃ
mattaḥ
prārtʰayase
_anagʰa
/
Halfverse: c
satyavāg
asi
satyena
samayaṃ
kuru
me
tataḥ
satya-vāg
asi
satyena
samayaṃ
kuru
me
tataḥ
/48/
Verse: 49
Halfverse: a
samayena
pradadyāṃ
te
kanyām
aham
imāṃ
nr̥pa
samayena
pradadyāṃ
te
kanyām
aham
imāṃ
nr̥pa
/
Halfverse: c
na
hi
me
tvatsamaḥ
kaś
cid
varo
jātu
bʰaviṣyati
na
hi
me
tvat-samaḥ
kaścid
varo
jātu
bʰaviṣyati
/49/
Verse: 50
{Śaṃtanur
uvāca}
Halfverse: a
śrutvā
tava
varaṃ
dāśavyavasyeyam
ahaṃ
na
vā
śrutvā
tava
varaṃ
dāśa-vyavasyeyam
ahaṃ
na
vā
/
Halfverse: c
dātavyaṃ
cet
pradāsyāmi
na
tv
adeyaṃ
katʰaṃ
cana
dātavyaṃ
cet
pradāsyāmi
na
tv
adeyaṃ
katʰaṃcana
/50/
Verse: 51
{Dāśa
uvāca}
Halfverse: a
asyāṃ
jāyeta
yaḥ
putraḥ
sa
rājā
pr̥tʰivīpatiḥ
asyāṃ
jāyeta
yaḥ
putraḥ
sa
rājā
pr̥tʰivī-patiḥ
/
Halfverse: c
tvad
ūrdʰvam
abʰiṣektavyo
nānyaḥ
kaś
cana
pārtʰiva
tvad
ūrdʰvam
abʰiṣektavyo
na
_anyaḥ
kaścana
pārtʰiva
/51/
Verse: 52
{Vaiśampāyana
uvāca}
Halfverse: a
nākāmayata
taṃ
dātuṃ
varaṃ
dāśāya
śaṃtanuḥ
na
_akāmayata
taṃ
dātuṃ
varaṃ
dāśāya
śaṃtanuḥ
/
Halfverse: c
śarīrajena
tīvreṇa
dahyamāno
'pi
bʰārata
śarīrajena
tīvreṇa
dahyamāno
_api
bʰārata
/52/
Verse: 53
Halfverse: a
sa
cintayann
eva
tadā
dāśakanyāṃ
mahīpatiḥ
sa
cintayann
eva
tadā
dāśa-kanyāṃ
mahī-patiḥ
/
Halfverse: c
pratyayād
dʰāstina
puraṃ
śokopahatacetanaḥ
pratyayādd^hāstina
puraṃ
śoka
_upahata-cetanaḥ
/53/
Verse: 54
Halfverse: a
tataḥ
kadā
cic
cʰocantaṃ
śaṃtanuṃ
dʰyānam
āstʰitam
tataḥ
kadācit
śocantaṃ
śaṃtanuṃ
dʰyānam
āstʰitam
/
Halfverse: c
putro
devavrato
'bʰyetya
pitaraṃ
vākyam
abravīt
putro
deva-vrato
_abʰyetya
pitaraṃ
vākyam
abravīt
/54/
Verse: 55
Halfverse: a
sarvato
bʰavataḥ
kṣemaṃ
vidʰeyāḥ
sarvapārtʰivāḥ
sarvato
bʰavataḥ
kṣemaṃ
vidʰeyāḥ
sarva-pārtʰivāḥ
/
Halfverse: c
tat
kimartʰam
ihābʰīkṣṇaṃ
pariśocasi
duḥkʰitaḥ
tat
kim-artʰam
iha
_abʰīkṣṇaṃ
pariśocasi
duḥkʰitaḥ
/
Halfverse: e
dʰyāyann
iva
ca
kiṃ
rājan
nābʰibʰāṣasi
kiṃ
cana
dʰyāyann
iva
ca
kiṃ
rājan
na
_abʰibʰāṣasi
kiṃcana
/55/
Verse: 56
Halfverse: a
evam
uktaḥ
saputreṇa
śaṃtanuḥ
pratyabʰāṣata
evam
uktaḥ
sa-putreṇa
śaṃtanuḥ
pratyabʰāṣata
/
Halfverse: c
asaṃśayaṃ
dʰyānaparaṃ
yatʰā
māttʰa
tatʰāsmy
uta
asaṃśayaṃ
dʰyāna-paraṃ
yatʰā
mā
_āttʰa
tatʰā
_asmy
uta
/56/
Verse: 57
Halfverse: a
apatyaṃ
nas
tvam
evaikaḥ
kule
mahati
bʰārata
apatyaṃ
nas
tvam
eva
_ekaḥ
kule
mahati
bʰārata
/
Halfverse: c
anityatā
ca
martyānām
ataḥ
śocāmi
putraka
anityatā
ca
martyānām
ataḥ
śocāmi
putraka
/57/
Verse: 58
Halfverse: a
katʰaṃ
cit
tava
gāṅgeya
vipattau
nāsti
naḥ
kulam
katʰaṃcit
tava
gāṅgeya
vipattau
na
_asti
naḥ
kulam
/
Halfverse: c
asaṃśayaṃ
tvam
evaikaḥ
śatād
api
varaḥ
sutaḥ
asaṃśayaṃ
tvam
eva
_ekaḥ
śatād
api
varaḥ
sutaḥ
/58/
Verse: 59
Halfverse: a
na
cāpy
ahaṃ
vr̥tʰā
bʰūyo
dārān
kartum
ihotsahe
na
ca
_apy
ahaṃ
vr̥tʰā
bʰūyo
dārān
kartum
iha
_utsahe
/
Halfverse: c
saṃtānasyāvināśāya
kāmaye
bʰadram
astu
te
saṃtānasya
_avināśāya
kāmaye
bʰadram
astu
te
/
Halfverse: e
anapatyataika
putratvam
ity
āhur
dʰarmavādinaḥ
anapatyatā
_eka
putratvam
ity
āhur
dʰarma-vādinaḥ
/59/
q
Verse: 60
Halfverse: a
agnihotraṃ
trayo
vedā
yajñāś
ca
sahadakṣiṇāḥ
agni-hotraṃ
trayo
vedā
yajñāś
ca
sahadakṣiṇāḥ
/
Halfverse: c
sarvāṇy
etāny
apatyasya
kalāṃ
nārhanti
ṣoḍaśīm
sarvāṇy
etāny
apatyasya
kalāṃ
na
_arhanti
ṣoḍaśīm
/60/
Verse: 61
Halfverse: a
evam
eva
manuṣyeṣu
syāc
ca
sarvaprajāsv
api
evam
eva
manuṣyeṣu
syāc
ca
sarva-prajāsv
api
/
Halfverse: c
yad
apatyaṃ
mahāprājña
tatra
me
nāsti
saṃśayaḥ
yad
apatyaṃ
mahā-prājña
tatra
me
na
_asti
saṃśayaḥ
/
Halfverse: e
eṣā
trayī
purāṇānām
uttamānāṃ
ca
śāśvatī
eṣā
trayī
purāṇānām
uttamānāṃ
ca
śāśvatī
/61/
Verse: 62
Halfverse: a
tvaṃ
ca
śūraḥ
sadāmarṣī
śastranityaś
ca
bʰārata
tvaṃ
ca
śūraḥ
sadā
_amarṣī
śastra-nityaś
ca
bʰārata
/
Halfverse: c
nānyatra
śastrāt
tasmāt
te
nidʰanaṃ
vidyate
'nagʰa
na
_anyatra
śastrāt
tasmāt
te
nidʰanaṃ
vidyate
_anagʰa
/62/
Verse: 63
Halfverse: a
so
'smi
saṃśayam
āpannas
tvayi
śānte
katʰaṃ
bʰavet
so
_asmi
saṃśayam
āpannas
tvayi
śānte
katʰaṃ
bʰavet
/
Halfverse: c
iti
te
kāraṇaṃ
tāta
duḥkʰasyoktam
aśeṣataḥ
iti
te
kāraṇaṃ
tāta
duḥkʰasya
_uktam
aśeṣataḥ
/63/
Verse: 64
Halfverse: a
tatas
tat
kāraṇaṃ
jñātvā
kr̥tsnaṃ
caivam
aśeṣataḥ
tatas
tat
kāraṇaṃ
jñātvā
kr̥tsnaṃ
ca
_evam
aśeṣataḥ
/
Halfverse: c
devavrato
mahābuddʰiḥ
prayayāv
anucintayan
deva-vrato
mahā-buddʰiḥ
prayayāv
anucintayan
/64/
Verse: 65
Halfverse: a
abʰyagaccʰat
tadaivāśu
vr̥ddʰāmātyaṃ
pitur
hitam
abʰyagaccʰat
tadā
_eva
_āśu
vr̥ddʰa
_amātyaṃ
pitur
hitam
/
Halfverse: c
tam
apr̥ccʰat
tadābʰyetya
pitus
tac
cʰokakāraṇam
tam
apr̥ccʰat
tadā
_abʰyetya
pitus
tat
śoka-kāraṇam
/65/
Verse: 66
Halfverse: a
tasmai
sa
kurumukʰyāya
yatʰāvat
paripr̥ccʰate
tasmai
sa
kuru-mukʰyāya
yatʰāvat
paripr̥ccʰate
/
Halfverse: c
varaṃ
śaśaṃsa
kanyāṃ
tām
uddiśya
bʰaratarṣabʰa
varaṃ
śaśaṃsa
kanyāṃ
tām
uddiśya
bʰarata-r̥ṣabʰa
/66/
Verse: 67
Halfverse: a
tato
devavrato
vr̥ddʰaiḥ
kṣatriyaiḥ
sahitas
tadā
tato
deva-vrato
vr̥ddʰaiḥ
kṣatriyaiḥ
sahitas
tadā
/
Halfverse: c
abʰigamya
dāśarājānaṃ
kanyāṃ
vavre
pituḥ
svayam
abʰigamya
dāśa-rājānaṃ
kanyāṃ
vavre
pituḥ
svayam
/67/
q
Verse: 68
Halfverse: a
taṃ
dāśaḥ
pratijagrāha
vidʰivat
pratipūjya
ca
taṃ
dāśaḥ
pratijagrāha
vidʰivat
pratipūjya
ca
/
Halfverse: c
abravīc
cainam
āsīnaṃ
rājasaṃsadi
bʰārata
abravīc
ca
_enam
āsīnaṃ
rāja-saṃsadi
bʰārata
/68/
Verse: 69
Halfverse: a
tvam
eva
nātʰaḥ
paryāptaḥ
śaṃtanoḥ
puruṣarṣabʰa
tvam
eva
nātʰaḥ
paryāptaḥ
śaṃtanoḥ
puruṣa-r̥ṣabʰa
/
Halfverse: c
putraḥ
putravatāṃ
śreṣṭʰaḥ
kiṃ
nu
vakṣyāmi
te
vacaḥ
putraḥ
putravatāṃ
śreṣṭʰaḥ
kiṃ
nu
vakṣyāmi
te
vacaḥ
/69/
Verse: 70
Halfverse: a
ko
hi
saṃbandʰakaṃ
ślāgʰyam
īpsitaṃ
yaunam
īdr̥śam
ko
hi
saṃbandʰakaṃ
ślāgʰyam
īpsitaṃ
yaunam
īdr̥śam
/
Halfverse: c
atikrāman
na
tapyeta
sākṣād
api
śatakratuḥ
atikrāman
na
tapyeta
sākṣād
api
śata-kratuḥ
/70/
Verse: 71
Halfverse: a
apatyaṃ
caitad
āryasya
yo
yuṣmākaṃ
samo
guṇaiḥ
apatyaṃ
ca
_etad
āryasya
yo
yuṣmākaṃ
samo
guṇaiḥ
/
Halfverse: c
yasya
śukrāt
satyavatī
prādurbʰūtā
yaśasvinī
yasya
śukrāt
satyavatī
prādur-bʰūtā
yaśasvinī
/71/
Verse: 72
Halfverse: a
tena
me
bahuśas
tāta
pitā
te
parikīrtitaḥ
tena
me
bahuśas
tāta
pitā
te
parikīrtitaḥ
/
Halfverse: c
arhaḥ
satyavatīṃ
voḍʰuṃ
sarvarājasu
bʰārata
arhaḥ
satyavatīṃ
voḍʰuṃ
sarva-rājasu
bʰārata
/72/
Verse: 73
Halfverse: a
asito
hy
api
devarṣiḥ
pratyākʰyātaḥ
purā
mayā
asito
hy
api
deva-r̥ṣiḥ
pratyākʰyātaḥ
purā
mayā
/
Halfverse: c
satyavatyā
bʰr̥śaṃ
hy
artʰī
sa
āsīd
r̥ṣisattamaḥ
satyavatyā
bʰr̥śaṃ
hy
artʰī
sa\
āsīd
r̥ṣi-sattamaḥ
/73/
Verse: 74
Halfverse: a
kanyāpitr̥tvāt
kiṃ
cit
tu
vakṣyāmi
bʰaratarṣabʰa
kanyā-pitr̥tvāt
kiṃcit
tu
vakṣyāmi
bʰarata-r̥ṣabʰa
/
Halfverse: c
balavat
sapatnatām
atra
doṣaṃ
paśyāmi
kevalam
balavat
sapatnatām
atra
doṣaṃ
paśyāmi
kevalam
/74/
q
Verse: 75
Halfverse: a
yasya
hi
tvaṃ
sapatnaḥ
syā
gandʰarvasyāsurasya
vā
yasya
hi
tvaṃ
sapatnaḥ
syā
gandʰarvasya
_asurasya
vā
/
Halfverse: c
na
sa
jātu
sukʰaṃ
jīvet
tvayi
kruddʰe
paraṃtapa
na
sa
jātu
sukʰaṃ
jīvet
tvayi
kruddʰe
paraṃ-tapa
/75/
ՙ
Verse: 76
Halfverse: a
etāvān
atra
doṣo
hi
nānyaḥ
kaś
cana
pārtʰiva
etāvān
atra
doṣo
hi
na
_anyaḥ
kaścana
pārtʰiva
/
Halfverse: c
etaj
jānīhi
bʰadraṃ
te
dānādāne
paraṃtapa
etaj
jānīhi
bʰadraṃ
te
dāna
_ādāne
paraṃtapa
/76/
Verse: 77
Halfverse: a
evam
uktas
tu
gāṅgeyas
tad
yuktaṃ
pratyabʰāṣata
evam
uktas
tu
gāṅgeyas
tad
yuktaṃ
pratyabʰāṣata
/
Halfverse: c
śr̥ṇvatāṃ
bʰūmipālānāṃ
pitur
artʰāya
bʰārata
śr̥ṇvatāṃ
bʰūmi-pālānāṃ
pitur
artʰāya
bʰārata
/77/
Verse: 78
Halfverse: a
idaṃ
me
matam
ādatsva
satyaṃ
satyavatāṃ
vara
idaṃ
me
matam
ādatsva
satyaṃ
satyavatāṃ
vara
/
Halfverse: c
naiva
jāto
na
vājāta
īdr̥śaṃ
vaktum
utsahet
na
_eva
jāto
na
vā
_ajāta
īdr̥śaṃ
vaktum
utsahet
/78/
Verse: 79
Halfverse: a
evam
etat
kariṣyāmi
yatʰā
tvam
anubʰāṣase
evam
etat
kariṣyāmi
yatʰā
tvam
anubʰāṣase
/
Halfverse: c
yo
'syāṃ
janiṣyate
putraḥ
sa
no
rājā
bʰaviṣyati
yo
_asyāṃ
janiṣyate
putraḥ
sa
no
rājā
bʰaviṣyati
/79/
Verse: 80
Halfverse: a
ity
uktaḥ
punar
evātʰa
taṃ
dāśaḥ
pratyabʰāṣata
ity
uktaḥ
punar
eva
_atʰa
taṃ
dāśaḥ
pratyabʰāṣata
/
Halfverse: c
cikīrṣur
duṣkaraṃ
karma
rājyārtʰe
bʰaratarṣabʰa
cikīrṣur
duṣkaraṃ
karma
rājya
_artʰe
bʰarata-r̥ṣabʰa
/80/
Verse: 81
Halfverse: a
tvam
eva
nātʰaḥ
paryāptaḥ
śaṃtanor
amitadyuteḥ
tvam
eva
nātʰaḥ
paryāptaḥ
śaṃtanor
amita-dyuteḥ
/
Halfverse: c
kanyāyāś
caiva
dʰarmātman
prabʰur
dānāya
ceśvaraḥ
kanyāyāś
caiva
dʰarma
_ātman
prabʰur
dānāya
ca
_īśvaraḥ
/81/
Verse: 82
Halfverse: a
idaṃ
tu
vacanaṃ
saumya
kāryaṃ
caiva
nibodʰa
me
idaṃ
tu
vacanaṃ
saumya
kāryaṃ
caiva
nibodʰa
me
/
Halfverse: c
kaumārikāṇāṃ
śīlena
vakṣyāmy
aham
ariṃdama
kaumārikāṇāṃ
śīlena
vakṣyāmy
aham
ariṃ-dama
/82/
Verse: 83
Halfverse: a
yat
tvayā
satyavaty
artʰe
satyadʰarmaparāyaṇa
yat
tvayā
satyavaty
artʰe
satya-dʰarma-parāyaṇa
/
Halfverse: c
rājamadʰye
pratijñātam
anurūpaṃ
tavaiva
tat
rāja-madʰye
pratijñātam
anurūpaṃ
tava
_eva
tat
/83/
Verse: 84
Halfverse: a
nānyatʰā
tan
mahābāho
saṃśayo
'tra
na
kaś
cana
na
_anyatʰā
tan
mahā-bāho
saṃśayo
_atra
na
kaścana
/
Halfverse: c
tavāpatyaṃ
bʰaved
yat
tu
tatra
naḥ
saṃśayo
mahān
tava
_apatyaṃ
bʰaved
yat
tu
tatra
naḥ
saṃśayo
mahān
/84/
Verse: 85
Halfverse: a
tasya
tan
matam
ājñāya
satyadʰarmaparāyaṇaḥ
tasya
tan
matam
ājñāya
satya-dʰarma-parāyaṇaḥ
/
Halfverse: c
pratyajānāt
tadā
rājan
pituḥ
priyacikīrṣayā
pratyajānāt
tadā
rājan
pituḥ
priya-cikīrṣayā
/85/
Verse: 86
{Devavrata
uvāca}
Halfverse: a
dāśarājanibodʰedaṃ
vacanaṃ
me
nr̥pottama
dāśa-rāja-nibodʰa
_idaṃ
vacanaṃ
me
nr̥pa
_uttama
/
Halfverse: c
śr̥ṇvatāṃ
bʰūmipālānāṃ
yad
bravīmi
pituḥ
kr̥te
śr̥ṇvatāṃ
bʰūmi-pālānāṃ
yad
bravīmi
pituḥ
kr̥te
/86/
Verse: 87
Halfverse: a
rājyaṃ
tāvat
pūrvam
eva
mayā
tyaktaṃ
narādʰipa
rājyaṃ
tāvat
pūrvam
eva
mayā
tyaktaṃ
nara
_adʰipa
/
Halfverse: c
apatyahetor
api
ca
karomy
eṣa
viniścayam
apatya-hetor
api
ca
karomy
eṣa
viniścayam
/87/
Verse: 88
Halfverse: a
adya
prabʰr̥ti
me
dāśabrahmacaryaṃ
bʰaviṣyati
adya
prabʰr̥ti
me
dāśa-brahmacaryaṃ
bʰaviṣyati
/
Halfverse: c
aputrasyāpi
me
lokā
bʰaviṣyanty
akṣayā
divi
aputrasya
_api
me
lokā
bʰaviṣyanty
akṣayā
divi
/88/
Verse: 89
{Vaiśampāyana
uvāca}
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
saṃprahr̥ṣṭatanū
ruhaḥ
tasya
tad
vacanaṃ
śrutvā
saṃprahr̥ṣṭa-tanū
ruhaḥ
/
Halfverse: c
dadānīty
eva
taṃ
dāśo
dʰarmātmā
pratyabʰāṣata
dadāni
_ity
eva
taṃ
dāśo
dʰarma
_ātmā
pratyabʰāṣata
/89/
Verse: 90
Halfverse: a
tato
'ntarikṣe
'psaraso
devāḥ
sarṣigaṇās
tatʰā
tato
_antarikṣe
_apsaraso
devāḥ
sarṣi-gaṇās
tatʰā
/
Halfverse: c
abʰyavarṣanta
kusumair
bʰīṣmo
'yam
iti
cābruvan
abʰyavarṣanta
kusumair
bʰīṣmo
_ayam
iti
ca
_abruvan
/90/
Verse: 91
Halfverse: a
tataḥ
sa
pitur
artʰāya
tām
uvāca
yaśasvinīm
tataḥ
sa
pitur
artʰāya
tām
uvāca
yaśasvinīm
/
Halfverse: c
adʰiroha
ratʰaṃ
mātar
gaccʰāvaḥ
svagr̥hān
iti
adʰiroha
ratʰaṃ
mātar
gaccʰāvaḥ
sva-gr̥hān
iti
/91/
Verse: 92
Halfverse: a
evam
uktvā
tu
bʰīṣmas
tāṃ
ratʰam
āropya
bʰāminīm
evam
uktvā
tu
bʰīṣmas
tāṃ
ratʰam
āropya
bʰāminīm
/
Halfverse: c
āgamya
hāstinapuraṃ
śaṃtanoḥ
saṃnyavedayat
āgamya
hāstina-puraṃ
śaṃtanoḥ
saṃnyavedayat
/92/
Verse: 93
Halfverse: a
tasya
tad
duṣkaraṃ
karma
praśaśaṃsur
narādʰipāḥ
tasya
tad
duṣkaraṃ
karma
praśaśaṃsur
nara
_adʰipāḥ
/
Halfverse: c
sametāś
ca
pr̥tʰak
caiva
bʰīṣmo
'yam
iti
cābruvan
sametāś
ca
pr̥tʰak
caiva
bʰīṣmo
_ayam
iti
ca
_abruvan
/93/
Verse: 94
Halfverse: a
tad
dr̥ṣṭvā
duṣkaraṃ
karmakr̥taṃ
bʰīṣmeṇa
śaṃtanuḥ
tad
dr̥ṣṭvā
duṣkaraṃ
karma-kr̥taṃ
bʰīṣmeṇa
śaṃtanuḥ
/
Halfverse: c
svaccʰandamaraṇaṃ
tasmai
dadau
tuṣṭaḥ
pitā
svayam
svaccʰanda-maraṇaṃ
tasmai
dadau
tuṣṭaḥ
pitā
svayam
/94/
(E)94
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.