TITUS
Mahabharata
Part No. 94
Previous part

Chapter: 94 
Adhyāya 94


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
sa evaṃ śaṃtanur dʰīmān   devarājarṣisatkr̥taḥ
   
sa\ evaṃ śaṃtanur dʰīmān   deva-rāja-r̥ṣi-sat-kr̥taḥ /
Halfverse: c    
dʰarmātmā sarvalokeṣu   satyavāg iti viśrutaḥ
   
dʰarma_ātmā sarva-lokeṣu   satya-vāg iti viśrutaḥ /1/

Verse: 2 
Halfverse: a    
damo dānaṃ kṣamā buddʰir   hrīr dʰr̥tis teja uttamam
   
damo dānaṃ kṣamā buddʰir   hrīr dʰr̥tis teja\ uttamam /
Halfverse: c    
nityāny āsan mahāsattve   śaṃtanau puruṣarṣabʰe
   
nityāny āsan mahā-sattve   śaṃtanau puruṣa-r̥ṣabʰe /2/

Verse: 3 
Halfverse: a    
evaṃ sa guṇasaṃpanno   dʰarmārtʰakuśalo nr̥paḥ
   
evaṃ sa guṇa-saṃpanno   dʰarma_artʰa-kuśalo nr̥paḥ /
Halfverse: c    
āsīd bʰarata vaṃśasya   goptā sādʰu janasya ca
   
āsīd bʰarata vaṃśasya   goptā sādʰu janasya ca /3/

Verse: 4 
Halfverse: a    
kambugrīvaḥ pr̥tʰu vyaṃso   mattavāraṇavikramaḥ
   
kambu-grīvaḥ pr̥tʰu vyaṃso   matta-vāraṇa-vikramaḥ /
Halfverse: c    
dʰarma eva paraḥ kāmād   artʰāc ceti vyavastʰitaḥ
   
dʰarma\ eva paraḥ kāmād   artʰāc ca_iti vyavastʰitaḥ /4/

Verse: 5 
Halfverse: a    
etāny āsan mahāsattve   śaṃtanau bʰaratarṣabʰa
   
etāny āsan mahā-sattve   śaṃtanau bʰarata-r̥ṣabʰa /
Halfverse: c    
na cāsya sadr̥śaḥ kaś cit   kṣatriyo dʰarmato 'bʰavat
   
na ca_asya sadr̥śaḥ kaścit   kṣatriyo dʰarmato_abʰavat /5/

Verse: 6 
Halfverse: a    
vartamānaṃ hi dʰarme sve   sarvadʰarmavidāṃ varam
   
vartamānaṃ hi dʰarme sve   sarva-dʰarmavidāṃ varam /
Halfverse: c    
taṃ mahīpā mahīpālaṃ   rājarājye 'bʰyaṣecayan
   
taṃ mahīpā mahī-pālaṃ   rāja-rājye_abʰyaṣecayan /6/

Verse: 7 
Halfverse: a    
vītaśokabʰayābādʰāḥ   sukʰasvapnavibodʰanāḥ
   
vīta-śoka-bʰaya_ābādʰāḥ   sukʰa-svapna-vibodʰanāḥ /
Halfverse: c    
prati bʰārata goptāraṃ   samapadyanta bʰūmipāḥ
   
prati bʰārata goptāraṃ   samapadyanta bʰūmipāḥ /7/

Verse: 8 
Halfverse: a    
śaṃtanu pramukʰair gupte   loke nr̥patibʰis tadā
   
śaṃtanu pramukʰair gupte   loke nr̥patibʰis tadā /
Halfverse: c    
niyamāt sarvavarṇānāṃ   brahmottaram avartata
   
niyamāt sarva-varṇānāṃ   brahma_uttaram avartata /8/

Verse: 9 
Halfverse: a    
brahma paryacarat kṣatraṃ   viśaḥ kṣatram anuvratāḥ
   
brahma paryacarat kṣatraṃ   viśaḥ kṣatram anuvratāḥ /
Halfverse: c    
brahmakṣatrānuraktāś ca   śūdrāḥ paryacaran viśaḥ
   
brahma-kṣatra_anuraktāś ca   śūdrāḥ paryacaran viśaḥ /9/

Verse: 10 
Halfverse: a    
sa hāstinapure ramye   kurūṇāṃ puṭabʰedane
   
sa hāstina-pure ramye   kurūṇāṃ puṭa-bʰedane /
Halfverse: c    
vasan sāgaraparyantām   anvaśād vai vasuṃdʰarām
   
vasan sāgara-paryantām   anvaśād vai vasuṃdʰarām /10/

Verse: 11 
Halfverse: a    
sa devarājasadr̥śo   dʰarmajñaḥ satyavāg r̥juḥ
   
sa deva-rāja-sadr̥śo   dʰarmajñaḥ satya-vāg r̥juḥ /
Halfverse: c    
dānadʰarmatapo yogāc   cʰriyā paramayā yutaḥ
   
dāna-dʰarma-tapo yogāt   śriyā paramayā yutaḥ /11/

Verse: 12 
Halfverse: a    
arāgadveṣasaṃyuktaḥ   somavat priyadarśanaḥ
   
arāga-dveṣa-saṃyuktaḥ   somavat priya-darśanaḥ /
Halfverse: c    
tejasā sūryasaṃkāśo   vāyuvegasamo jave
   
tejasā sūrya-saṃkāśo   vāyu-vega-samo jave /
Halfverse: e    
antakapratimaḥ kope   kṣamayā pr̥tʰivīsamaḥ
   
antaka-pratimaḥ kope   kṣamayā pr̥tʰivī-samaḥ /12/

Verse: 13 
Halfverse: a    
vadʰaḥ paśuvarāhāṇāṃ   tatʰaiva mr̥gapakṣiṇām
   
vadʰaḥ paśu-varāhāṇāṃ   tatʰaiva mr̥ga-pakṣiṇām /
Halfverse: c    
śaṃtanau pr̥tʰivīpāle   nāvartata vr̥tʰā nr̥paḥ
   
śaṃtanau pr̥tʰivī-pāle   na_avartata vr̥tʰā nr̥paḥ /13/

Verse: 14 
Halfverse: a    
dʰarmabrahmottare rājye   śaṃtanur vinayātmavān
   
dʰarma-brahma_uttare rājye   śaṃtanur vinaya_ātmavān /
Halfverse: c    
samaṃ śaśāsa bʰūtāni   kāmarāgavivarjitaḥ
   
samaṃ śaśāsa bʰūtāni   kāma-rāga-vivarjitaḥ /14/

Verse: 15 
Halfverse: a    
devarṣipitr̥yajñārtʰam   ārabʰyanta tadā kriyāḥ
   
deva-r̥ṣi-pitr̥-yajña_artʰam   ārabʰyanta tadā kriyāḥ /
Halfverse: c    
na cādʰarmeṇa keṣāṃ cit   prāṇinām abʰavad vadʰaḥ
   
na ca_adʰarmeṇa keṣāṃcit   prāṇinām abʰavad vadʰaḥ /15/

Verse: 16 
Halfverse: a    
asukʰānām anātʰānāṃ   tiryagyoniṣu vartatām
   
asukʰānām anātʰānāṃ   tiryag-yoniṣu vartatām /
Halfverse: c    
sa eva rājā bʰūtānāṃ   sarveṣām abʰavat pitā
   
sa\ eva rājā bʰūtānāṃ   sarveṣām abʰavat pitā /16/

Verse: 17 
Halfverse: a    
tasmin kurupatiśreṣṭʰe   rājarājeśvare sati
   
tasmin kuru-pati-śreṣṭʰe   rāja-rāja_īśvare sati /
Halfverse: c    
śritā vāg abʰavat satyaṃ   dānadʰarmāśritaṃ manaḥ
   
śritā vāg abʰavat satyaṃ   dāna-dʰarma_āśritaṃ manaḥ /17/

Verse: 18 
Halfverse: a    
sa samāḥ ṣoḍaśāṣṭau ca   catasro 'ṣṭau tatʰāparāḥ
   
sa samāḥ ṣoḍaśa_aṣṭau ca   catasro_aṣṭau tatʰā_aparāḥ /
Halfverse: c    
ratim aprāpnuvan strīṣu   babʰūva vanagocaraḥ
   
ratim aprāpnuvan strīṣu   babʰūva vana-gocaraḥ /18/

Verse: 19 
Halfverse: a    
tatʰārūpas tatʰācāras   tatʰā vr̥ttas tatʰā śrutaḥ
   
tatʰā-rūpas tatʰā_ācāras   tatʰā vr̥ttas tatʰā śrutaḥ /
Halfverse: c    
gāṅgeyas tasya putro 'bʰūn   nāmnā devavrato vasuḥ
   
gāṅgeyas tasya putro_abʰūn   nāmnā deva-vrato vasuḥ /19/

Verse: 20 
Halfverse: a    
sarvāstreṣu sa niṣṇātaḥ   pārtʰiveṣv itareṣu ca
   
sarva_astreṣu sa niṣṇātaḥ   pārtʰiveṣv itareṣu ca /
Halfverse: c    
mahābalo mahāsattvo   mahāvīryo mahāratʰaḥ
   
mahā-balo mahā-sattvo   mahā-vīryo mahā-ratʰaḥ /20/

Verse: 21 
Halfverse: a    
sa kadā cin mr̥gaṃ viddʰvā   gaṅgām anusaran nadīm
   
sa kadācin mr̥gaṃ viddʰvā   gaṅgām anusaran nadīm /
Halfverse: c    
bʰāgīratʰīm alpajalāṃ   śaṃtanur dr̥ṣṭavān nr̥paḥ
   
bʰāgīratʰīm alpa-jalāṃ   śaṃtanur dr̥ṣṭavān nr̥paḥ /21/

Verse: 22 
Halfverse: a    
tāṃ dr̥ṣṭvā cintayām āsa   śaṃtanuḥ puruṣarṣabʰaḥ
   
tāṃ dr̥ṣṭvā cintayām āsa   śaṃtanuḥ puruṣa-r̥ṣabʰaḥ /
Halfverse: c    
syandate kiṃ nv iyaṃ nādya   sariccʰreṣṭʰā yatʰā purā
   
syandate kiṃ nv iyaṃ na_adya   sarit-śreṣṭʰā yatʰā purā /22/

Verse: 23 
Halfverse: a    
tato nimittam anviccʰan   dadarśa sa mahāmanāḥ
   
tato nimittam anviccʰan   dadarśa sa mahā-manāḥ /
Halfverse: c    
kumāraṃ rūpasaṃpannaṃ   br̥hantaṃ cārudarśanam
   
kumāraṃ rūpa-saṃpannaṃ   br̥hantaṃ cāru-darśanam /23/

Verse: 24 
Halfverse: a    
divyam astraṃ vikurvāṇaṃ   yatʰā devaṃ puraṃdaram
   
divyam astraṃ vikurvāṇaṃ   yatʰā devaṃ puraṃdaram /
Halfverse: c    
kr̥tsnāṃ gaṅgāṃ samāvr̥tya   śarais tīkṣṇair avastʰitam
   
kr̥tsnāṃ gaṅgāṃ samāvr̥tya   śarais tīkṣṇair avastʰitam /24/

Verse: 25 
Halfverse: a    
tāṃ śarair āvr̥tāṃ dr̥ṣṭvā   nadīṃ gaṅgāṃ tad antike
   
tāṃ śarair āvr̥tāṃ dr̥ṣṭvā   nadīṃ gaṅgāṃ tad antike /
Halfverse: c    
abʰavad vismito rājā   karma dr̥ṣṭvātimānuṣam
   
abʰavad vismito rājā   karma dr̥ṣṭvā_atimānuṣam /25/

Verse: 26 
Halfverse: a    
jātamātraṃ purā dr̥ṣṭaṃ   taṃ putraṃ śaṃtanus tadā
   
jāta-mātraṃ purā dr̥ṣṭaṃ   taṃ putraṃ śaṃtanus tadā /
Halfverse: c    
nopalebʰe smr̥tiṃ dʰīmān   abʰijñātuṃ tam ātmajam
   
na_upalebʰe smr̥tiṃ dʰīmān   abʰijñātuṃ tam ātmajam /26/

Verse: 27 
Halfverse: a    
sa tu taṃ pitaraṃ dr̥ṣṭvā   mohayām āsa māyayā
   
sa tu taṃ pitaraṃ dr̥ṣṭvā   mohayām āsa māyayā /
Halfverse: c    
saṃmohya tu tataḥ kṣipraṃ   tatraivāntaradʰīyata
   
saṃmohya tu tataḥ kṣipraṃ   tatra_eva_antar-adʰīyata /27/

Verse: 28 
Halfverse: a    
tad adbʰutaṃ tadā dr̥ṣṭvā   tatra rājā sa śaṃtanuḥ
   
tad adbʰutaṃ tadā dr̥ṣṭvā   tatra rājā sa śaṃtanuḥ /
Halfverse: c    
śaṅkamānaḥ sutaṃ gaṅgām   abravīd darśayeti ha
   
śaṅkamānaḥ sutaṃ gaṅgām   abravīd darśaya_iti ha /28/

Verse: 29 
Halfverse: a    
darśayām āsa taṃ gaṅgā   bibʰratī rūpam uttamam
   
darśayām āsa taṃ gaṅgā   bibʰratī rūpam uttamam /
Halfverse: c    
gr̥hītvā dakṣiṇe pāṇau   taṃ kumāram alaṃkr̥tam
   
gr̥hītvā dakṣiṇe pāṇau   taṃ kumāram alaṃkr̥tam /29/

Verse: 30 
Halfverse: a    
alaṃkr̥tām ābʰaraṇair   arajo 'mbaradʰāriṇīm
   
alaṃkr̥tām ābʰaraṇair   arajo_ambara-dʰāriṇīm /
Halfverse: c    
dr̥ṣṭapūrvām api satīṃ   nābʰyajānāt sa śaṃtanuḥ
   
dr̥ṣṭa-pūrvām api satīṃ   na_abʰyajānāt sa śaṃtanuḥ /30/

Verse: 31 
{Gaṅgovāca}
Halfverse: a    
yaṃ putram aṣṭamaṃ rājaṃs   tvaṃ purā mayy ajāyitʰāḥ
   
yaṃ putram aṣṭamaṃ rājaṃs   tvaṃ purā mayy ajāyitʰāḥ /
Halfverse: c    
sa te 'yaṃ puruṣavyāgʰra   nayasvainaṃ gr̥hāntikam
   
sa te_ayaṃ puruṣa-vyāgʰra   nayasva_enaṃ gr̥ha_antikam /31/

Verse: 32 
Halfverse: a    
vedān adʰijage sāṅgān   vasiṣṭʰād eva vīryavān
   
vedān adʰijage sāṅgān   vasiṣṭʰād eva vīryavān /
Halfverse: c    
kr̥tāstraḥ parameṣvāso   devarājasamo yudʰi
   
kr̥ta_astraḥ parama_iṣvāso   deva-rāja-samo yudʰi /32/

Verse: 33 
Halfverse: a    
surāṇāṃ saṃmato nityam   asurāṇāṃ ca bʰārata
   
surāṇāṃ saṃmato nityam   asurāṇāṃ ca bʰārata /
Halfverse: c    
uśanā veda yac cʰāstram   ayaṃ tad veda sarvaśaḥ
   
uśanā veda yat śāstram   ayaṃ tad veda sarvaśaḥ /33/

Verse: 34 
Halfverse: a    
tatʰaivāṅgirasaḥ putraḥ   surāsuranamaskr̥taḥ
   
tatʰaiva_aṅgirasaḥ putraḥ   sura_asura-namas-kr̥taḥ /
Halfverse: c    
yad veda śāstraṃ tac cāpi   kr̥tsnam asmin pratiṣṭʰitam
   
yad veda śāstraṃ tac ca_api   kr̥tsnam asmin pratiṣṭʰitam /
Halfverse: e    
tava putre mahābāhau   sāṅgopāṅgaṃ mahātmani
   
tava putre mahā-bāhau   sāṅga_upāṅgaṃ mahātmani /34/

Verse: 35 
Halfverse: a    
r̥ṣiḥ parair anādʰr̥ṣyo   jāmadagnyaḥ pratāpavān
   
r̥ṣiḥ parair anādʰr̥ṣyo   jāmadagnyaḥ pratāpavān /
Halfverse: c    
yad astraṃ veda rāmaś ca   tad apy asmin pratiṣṭʰitam
   
yad astraṃ veda rāmaś ca   tad apy asmin pratiṣṭʰitam /35/

Verse: 36 
Halfverse: a    
maheṣvāsam imaṃ rājan   rājadʰarmārtʰakovidam
   
mahā_iṣvāsam imaṃ rājan   rāja-dʰarma_artʰa-kovidam /
Halfverse: c    
mayā dattaṃ nijaṃ putraṃ   vīraṃ vīra gr̥hān naya
   
mayā dattaṃ nijaṃ putraṃ   vīraṃ vīra gr̥hān naya /36/

Verse: 37 
{Vaiśampāyana uvāca}
Halfverse: a    
tayaivaṃ samanujñātaḥ   putram ādāya śaṃtanuḥ
   
tayā_evaṃ samanujñātaḥ   putram ādāya śaṃtanuḥ /
Halfverse: c    
bʰrājamānaṃ yatʰādityam   āyayau svapuraṃ prati
   
bʰrājamānaṃ yatʰā_ādityam   āyayau sva-puraṃ prati /37/

Verse: 38 
Halfverse: a    
pauravaḥ svapuraṃ gatvā   puraṃdara puropamam
   
pauravaḥ sva-puraṃ gatvā   puraṃdara pura_upamam /
Halfverse: c    
sarvakāmasamr̥ddʰārtʰaṃ   mene ātmānam ātmanā
   
sarva-kāma-samr̥ddʰa_artʰaṃ   mene\ ātmānam ātmanā / ՙ
Halfverse: e    
pauraveṣu tataḥ putraṃ   yauvarājye 'bʰyaṣecayat
   
pauraveṣu tataḥ putraṃ   yauvarājye_abʰyaṣecayat /38/

Verse: 39 
Halfverse: a    
pauravāñ śaṃtanoḥ putraḥ   pitaraṃ ca mahāyaśāḥ
   
pauravān śaṃtanoḥ putraḥ   pitaraṃ ca mahā-yaśāḥ /
Halfverse: c    
rāṣṭraṃ ca rañjayām āsa   vr̥ttena bʰaratarṣabʰa
   
rāṣṭraṃ ca rañjayām āsa   vr̥ttena bʰarata-r̥ṣabʰa /39/

Verse: 40 
Halfverse: a    
sa tatʰā saha putreṇa   ramamāṇo mahīpatiḥ
   
sa tatʰā saha putreṇa   ramamāṇo mahī-patiḥ /
Halfverse: c    
vartayām āsa varṣāṇi   catvāry amitavikramaḥ
   
vartayām āsa varṣāṇi   catvāry amita-vikramaḥ /40/

Verse: 41 
Halfverse: a    
sa kadā cid vanaṃ yāto   yamunām abʰito nadīm
   
sa kadācid vanaṃ yāto   yamunām abʰito nadīm /
Halfverse: c    
mahīpatir anirdeśyam   ājigʰrad gandʰam uttamam
   
mahī-patir anirdeśyam   ājigʰrad gandʰam uttamam /41/

Verse: 42 
Halfverse: a    
tasya prabʰavam anviccʰan   vicacāra samantataḥ
   
tasya prabʰavam anviccʰan   vicacāra samantataḥ /
Halfverse: c    
sa dadarśa tadā kanyāṃ   dāśānāṃ devarūpiṇīm
   
sa dadarśa tadā kanyāṃ   dāśānāṃ deva-rūpiṇīm /42/

Verse: 43 
Halfverse: a    
tām apr̥ccʰat sa dr̥ṣṭvaiva   kanyām asitalocanām
   
tām apr̥ccʰat sa dr̥ṣṭvā_eva   kanyām asita-locanām /
Halfverse: c    
kasya tvam asi cāsi   kiṃ ca bʰīru cikīrṣasi
   
kasya tvam asi ca_asi   kiṃ ca bʰīru cikīrṣasi /43/

Verse: 44 
Halfverse: a    
sābravīd dāśakanyāsmi   dʰarmārtʰaṃ vāhaye tarīm
   
_abravīd dāśa-kanyā_asmi   dʰarma_artʰaṃ vāhaye tarīm /
Halfverse: c    
pitur niyogād bʰadraṃ te   dāśarājño mahātmanaḥ
   
pitur niyogād bʰadraṃ te   dāśa-rājño mahātmanaḥ /44/

Verse: 45 
Halfverse: a    
rūpamādʰurya gandʰais tāṃ   saṃyuktāṃ devarūpiṇīm
   
rūpa-mādʰurya gandʰais tāṃ   saṃyuktāṃ deva-rūpiṇīm /
Halfverse: c    
samīkṣya rājā dāśeyīṃ   kāmayām āsa śaṃtanuḥ
   
samīkṣya rājā dāśeyīṃ   kāmayām āsa śaṃtanuḥ /45/

Verse: 46 
Halfverse: a    
sa gatvā pitaraṃ tasyā   varayām āsa tāṃ tadā
   
sa gatvā pitaraṃ tasyā   varayām āsa tāṃ tadā /
Halfverse: c    
paryapr̥ccʰat tatas tasyāḥ   pitaraṃ cātmakāraṇāt
   
paryapr̥ccʰat tatas tasyāḥ   pitaraṃ ca_ātma-kāraṇāt /46/

Verse: 47 
Halfverse: a    
sa ca taṃ pratyuvācedaṃ   dāśarājo mahīpatim
   
sa ca taṃ pratyuvāca_idaṃ   dāśa-rājo mahī-patim /
Halfverse: c    
jātamātraiva me deyā   varāya varavarṇinī
   
jāta-mātrā_eva me deyā   varāya vara-varṇinī /
Halfverse: e    
hr̥di kāmas tu me kaś cit   taṃ nibodʰa janeśvara
   
hr̥di kāmas tu me kaścit   taṃ nibodʰa jana_īśvara /47/

Verse: 48 
Halfverse: a    
yadīmāṃ dʰarmapatnīṃ tvaṃ   mattaḥ prārtʰayase 'nagʰa
   
yadi_imāṃ dʰarma-patnīṃ tvaṃ   mattaḥ prārtʰayase_anagʰa /
Halfverse: c    
satyavāg asi satyena   samayaṃ kuru me tataḥ
   
satya-vāg asi satyena   samayaṃ kuru me tataḥ /48/

Verse: 49 
Halfverse: a    
samayena pradadyāṃ te   kanyām aham imāṃ nr̥pa
   
samayena pradadyāṃ te   kanyām aham imāṃ nr̥pa /
Halfverse: c    
na hi me tvatsamaḥ kaś cid   varo jātu bʰaviṣyati
   
na hi me tvat-samaḥ kaścid   varo jātu bʰaviṣyati /49/

Verse: 50 
{Śaṃtanur uvāca}
Halfverse: a    
śrutvā tava varaṃ dāśavyavasyeyam   ahaṃ na
   
śrutvā tava varaṃ dāśa-vyavasyeyam   ahaṃ na /
Halfverse: c    
dātavyaṃ cet pradāsyāmi   na tv adeyaṃ katʰaṃ cana
   
dātavyaṃ cet pradāsyāmi   na tv adeyaṃ katʰaṃcana /50/

Verse: 51 
{Dāśa uvāca}
Halfverse: a    
asyāṃ jāyeta yaḥ putraḥ   sa rājā pr̥tʰivīpatiḥ
   
asyāṃ jāyeta yaḥ putraḥ   sa rājā pr̥tʰivī-patiḥ /
Halfverse: c    
tvad ūrdʰvam abʰiṣektavyo   nānyaḥ kaś cana pārtʰiva
   
tvad ūrdʰvam abʰiṣektavyo   na_anyaḥ kaścana pārtʰiva /51/

Verse: 52 
{Vaiśampāyana uvāca}
Halfverse: a    
nākāmayata taṃ dātuṃ   varaṃ dāśāya śaṃtanuḥ
   
na_akāmayata taṃ dātuṃ   varaṃ dāśāya śaṃtanuḥ /
Halfverse: c    
śarīrajena tīvreṇa   dahyamāno 'pi bʰārata
   
śarīrajena tīvreṇa   dahyamāno_api bʰārata /52/

Verse: 53 
Halfverse: a    
sa cintayann eva tadā   dāśakanyāṃ mahīpatiḥ
   
sa cintayann eva tadā   dāśa-kanyāṃ mahī-patiḥ /
Halfverse: c    
pratyayād dʰāstina puraṃ   śokopahatacetanaḥ
   
pratyayādd^hāstina puraṃ   śoka_upahata-cetanaḥ /53/

Verse: 54 
Halfverse: a    
tataḥ kadā cic cʰocantaṃ   śaṃtanuṃ dʰyānam āstʰitam
   
tataḥ kadācit śocantaṃ   śaṃtanuṃ dʰyānam āstʰitam /
Halfverse: c    
putro devavrato 'bʰyetya   pitaraṃ vākyam abravīt
   
putro deva-vrato_abʰyetya   pitaraṃ vākyam abravīt /54/

Verse: 55 
Halfverse: a    
sarvato bʰavataḥ kṣemaṃ   vidʰeyāḥ sarvapārtʰivāḥ
   
sarvato bʰavataḥ kṣemaṃ   vidʰeyāḥ sarva-pārtʰivāḥ /
Halfverse: c    
tat kimartʰam ihābʰīkṣṇaṃ   pariśocasi duḥkʰitaḥ
   
tat kim-artʰam iha_abʰīkṣṇaṃ   pariśocasi duḥkʰitaḥ /
Halfverse: e    
dʰyāyann iva ca kiṃ rājan   nābʰibʰāṣasi kiṃ cana
   
dʰyāyann iva ca kiṃ rājan   na_abʰibʰāṣasi kiṃcana /55/

Verse: 56 
Halfverse: a    
evam uktaḥ saputreṇa   śaṃtanuḥ pratyabʰāṣata
   
evam uktaḥ sa-putreṇa   śaṃtanuḥ pratyabʰāṣata /
Halfverse: c    
asaṃśayaṃ dʰyānaparaṃ   yatʰā māttʰa tatʰāsmy uta
   
asaṃśayaṃ dʰyāna-paraṃ   yatʰā _āttʰa tatʰā_asmy uta /56/

Verse: 57 
Halfverse: a    
apatyaṃ nas tvam evaikaḥ   kule mahati bʰārata
   
apatyaṃ nas tvam eva_ekaḥ   kule mahati bʰārata /
Halfverse: c    
anityatā ca martyānām   ataḥ śocāmi putraka
   
anityatā ca martyānām   ataḥ śocāmi putraka /57/

Verse: 58 
Halfverse: a    
katʰaṃ cit tava gāṅgeya   vipattau nāsti naḥ kulam
   
katʰaṃcit tava gāṅgeya   vipattau na_asti naḥ kulam /
Halfverse: c    
asaṃśayaṃ tvam evaikaḥ   śatād api varaḥ sutaḥ
   
asaṃśayaṃ tvam eva_ekaḥ   śatād api varaḥ sutaḥ /58/

Verse: 59 
Halfverse: a    
na cāpy ahaṃ vr̥tʰā bʰūyo   dārān kartum ihotsahe
   
na ca_apy ahaṃ vr̥tʰā bʰūyo   dārān kartum iha_utsahe /
Halfverse: c    
saṃtānasyāvināśāya   kāmaye bʰadram astu te
   
saṃtānasya_avināśāya   kāmaye bʰadram astu te /
Halfverse: e    
anapatyataika putratvam   ity āhur dʰarmavādinaḥ
   
anapatyatā_eka putratvam   ity āhur dʰarma-vādinaḥ /59/ q

Verse: 60 
Halfverse: a    
agnihotraṃ trayo vedā   yajñāś ca sahadakṣiṇāḥ
   
agni-hotraṃ trayo vedā   yajñāś ca sahadakṣiṇāḥ /
Halfverse: c    
sarvāṇy etāny apatyasya   kalāṃ nārhanti ṣoḍaśīm
   
sarvāṇy etāny apatyasya   kalāṃ na_arhanti ṣoḍaśīm /60/

Verse: 61 
Halfverse: a    
evam eva manuṣyeṣu   syāc ca sarvaprajāsv api
   
evam eva manuṣyeṣu   syāc ca sarva-prajāsv api /
Halfverse: c    
yad apatyaṃ mahāprājña   tatra me nāsti saṃśayaḥ
   
yad apatyaṃ mahā-prājña   tatra me na_asti saṃśayaḥ /
Halfverse: e    
eṣā trayī purāṇānām   uttamānāṃ ca śāśvatī
   
eṣā trayī purāṇānām   uttamānāṃ ca śāśvatī /61/

Verse: 62 
Halfverse: a    
tvaṃ ca śūraḥ sadāmarṣī   śastranityaś ca bʰārata
   
tvaṃ ca śūraḥ sadā_amarṣī   śastra-nityaś ca bʰārata /
Halfverse: c    
nānyatra śastrāt tasmāt te   nidʰanaṃ vidyate 'nagʰa
   
na_anyatra śastrāt tasmāt te   nidʰanaṃ vidyate_anagʰa /62/

Verse: 63 
Halfverse: a    
so 'smi saṃśayam āpannas   tvayi śānte katʰaṃ bʰavet
   
so_asmi saṃśayam āpannas   tvayi śānte katʰaṃ bʰavet /
Halfverse: c    
iti te kāraṇaṃ tāta   duḥkʰasyoktam aśeṣataḥ
   
iti te kāraṇaṃ tāta   duḥkʰasya_uktam aśeṣataḥ /63/

Verse: 64 
Halfverse: a    
tatas tat kāraṇaṃ jñātvā   kr̥tsnaṃ caivam aśeṣataḥ
   
tatas tat kāraṇaṃ jñātvā   kr̥tsnaṃ ca_evam aśeṣataḥ /
Halfverse: c    
devavrato mahābuddʰiḥ   prayayāv anucintayan
   
deva-vrato mahā-buddʰiḥ   prayayāv anucintayan /64/

Verse: 65 
Halfverse: a    
abʰyagaccʰat tadaivāśu   vr̥ddʰāmātyaṃ pitur hitam
   
abʰyagaccʰat tadā_eva_āśu   vr̥ddʰa_amātyaṃ pitur hitam /
Halfverse: c    
tam apr̥ccʰat tadābʰyetya   pitus tac cʰokakāraṇam
   
tam apr̥ccʰat tadā_abʰyetya   pitus tat śoka-kāraṇam /65/

Verse: 66 
Halfverse: a    
tasmai sa kurumukʰyāya   yatʰāvat paripr̥ccʰate
   
tasmai sa kuru-mukʰyāya   yatʰāvat paripr̥ccʰate /
Halfverse: c    
varaṃ śaśaṃsa kanyāṃ tām   uddiśya bʰaratarṣabʰa
   
varaṃ śaśaṃsa kanyāṃ tām   uddiśya bʰarata-r̥ṣabʰa /66/

Verse: 67 
Halfverse: a    
tato devavrato vr̥ddʰaiḥ   kṣatriyaiḥ sahitas tadā
   
tato deva-vrato vr̥ddʰaiḥ   kṣatriyaiḥ sahitas tadā /
Halfverse: c    
abʰigamya dāśarājānaṃ   kanyāṃ vavre pituḥ svayam
   
abʰigamya dāśa-rājānaṃ   kanyāṃ vavre pituḥ svayam /67/ q

Verse: 68 
Halfverse: a    
taṃ dāśaḥ pratijagrāha   vidʰivat pratipūjya ca
   
taṃ dāśaḥ pratijagrāha   vidʰivat pratipūjya ca /
Halfverse: c    
abravīc cainam āsīnaṃ   rājasaṃsadi bʰārata
   
abravīc ca_enam āsīnaṃ   rāja-saṃsadi bʰārata /68/

Verse: 69 
Halfverse: a    
tvam eva nātʰaḥ paryāptaḥ   śaṃtanoḥ puruṣarṣabʰa
   
tvam eva nātʰaḥ paryāptaḥ   śaṃtanoḥ puruṣa-r̥ṣabʰa /
Halfverse: c    
putraḥ putravatāṃ śreṣṭʰaḥ   kiṃ nu vakṣyāmi te vacaḥ
   
putraḥ putravatāṃ śreṣṭʰaḥ   kiṃ nu vakṣyāmi te vacaḥ /69/

Verse: 70 
Halfverse: a    
ko hi saṃbandʰakaṃ ślāgʰyam   īpsitaṃ yaunam īdr̥śam
   
ko hi saṃbandʰakaṃ ślāgʰyam   īpsitaṃ yaunam īdr̥śam /
Halfverse: c    
atikrāman na tapyeta   sākṣād api śatakratuḥ
   
atikrāman na tapyeta   sākṣād api śata-kratuḥ /70/

Verse: 71 
Halfverse: a    
apatyaṃ caitad āryasya   yo yuṣmākaṃ samo guṇaiḥ
   
apatyaṃ ca_etad āryasya   yo yuṣmākaṃ samo guṇaiḥ /
Halfverse: c    
yasya śukrāt satyavatī   prādurbʰūtā yaśasvinī
   
yasya śukrāt satyavatī   prādur-bʰūtā yaśasvinī /71/

Verse: 72 
Halfverse: a    
tena me bahuśas tāta   pitā te parikīrtitaḥ
   
tena me bahuśas tāta   pitā te parikīrtitaḥ /
Halfverse: c    
arhaḥ satyavatīṃ voḍʰuṃ   sarvarājasu bʰārata
   
arhaḥ satyavatīṃ voḍʰuṃ   sarva-rājasu bʰārata /72/

Verse: 73 
Halfverse: a    
asito hy api devarṣiḥ   pratyākʰyātaḥ purā mayā
   
asito hy api deva-r̥ṣiḥ   pratyākʰyātaḥ purā mayā /
Halfverse: c    
satyavatyā bʰr̥śaṃ hy artʰī   sa āsīd r̥ṣisattamaḥ
   
satyavatyā bʰr̥śaṃ hy artʰī   sa\ āsīd r̥ṣi-sattamaḥ /73/

Verse: 74 
Halfverse: a    
kanyāpitr̥tvāt kiṃ cit tu   vakṣyāmi bʰaratarṣabʰa
   
kanyā-pitr̥tvāt kiṃcit tu   vakṣyāmi bʰarata-r̥ṣabʰa /
Halfverse: c    
balavat sapatnatām atra   doṣaṃ paśyāmi kevalam
   
balavat sapatnatām atra   doṣaṃ paśyāmi kevalam /74/ q

Verse: 75 
Halfverse: a    
yasya hi tvaṃ sapatnaḥ syā   gandʰarvasyāsurasya
   
yasya hi tvaṃ sapatnaḥ syā   gandʰarvasya_asurasya /
Halfverse: c    
na sa jātu sukʰaṃ jīvet   tvayi kruddʰe paraṃtapa
   
na sa jātu sukʰaṃ jīvet   tvayi kruddʰe paraṃ-tapa /75/ ՙ

Verse: 76 
Halfverse: a    
etāvān atra doṣo hi   nānyaḥ kaś cana pārtʰiva
   
etāvān atra doṣo hi   na_anyaḥ kaścana pārtʰiva /
Halfverse: c    
etaj jānīhi bʰadraṃ te   dānādāne paraṃtapa
   
etaj jānīhi bʰadraṃ te   dāna_ādāne paraṃtapa /76/

Verse: 77 
Halfverse: a    
evam uktas tu gāṅgeyas   tad yuktaṃ pratyabʰāṣata
   
evam uktas tu gāṅgeyas   tad yuktaṃ pratyabʰāṣata /
Halfverse: c    
śr̥ṇvatāṃ bʰūmipālānāṃ   pitur artʰāya bʰārata
   
śr̥ṇvatāṃ bʰūmi-pālānāṃ   pitur artʰāya bʰārata /77/

Verse: 78 
Halfverse: a    
idaṃ me matam ādatsva   satyaṃ satyavatāṃ vara
   
idaṃ me matam ādatsva   satyaṃ satyavatāṃ vara /
Halfverse: c    
naiva jāto na vājāta   īdr̥śaṃ vaktum utsahet
   
na_eva jāto na _ajāta īdr̥śaṃ vaktum utsahet /78/

Verse: 79 
Halfverse: a    
evam etat kariṣyāmi   yatʰā tvam anubʰāṣase
   
evam etat kariṣyāmi   yatʰā tvam anubʰāṣase /
Halfverse: c    
yo 'syāṃ janiṣyate putraḥ   sa no rājā bʰaviṣyati
   
yo_asyāṃ janiṣyate putraḥ   sa no rājā bʰaviṣyati /79/

Verse: 80 
Halfverse: a    
ity uktaḥ punar evātʰa   taṃ dāśaḥ pratyabʰāṣata
   
ity uktaḥ punar eva_atʰa   taṃ dāśaḥ pratyabʰāṣata /
Halfverse: c    
cikīrṣur duṣkaraṃ karma   rājyārtʰe bʰaratarṣabʰa
   
cikīrṣur duṣkaraṃ karma   rājya_artʰe bʰarata-r̥ṣabʰa /80/

Verse: 81 
Halfverse: a    
tvam eva nātʰaḥ paryāptaḥ   śaṃtanor amitadyuteḥ
   
tvam eva nātʰaḥ paryāptaḥ   śaṃtanor amita-dyuteḥ /
Halfverse: c    
kanyāyāś caiva dʰarmātman   prabʰur dānāya ceśvaraḥ
   
kanyāyāś caiva dʰarma_ātman   prabʰur dānāya ca_īśvaraḥ /81/

Verse: 82 
Halfverse: a    
idaṃ tu vacanaṃ saumya   kāryaṃ caiva nibodʰa me
   
idaṃ tu vacanaṃ saumya   kāryaṃ caiva nibodʰa me /
Halfverse: c    
kaumārikāṇāṃ śīlena   vakṣyāmy aham ariṃdama
   
kaumārikāṇāṃ śīlena   vakṣyāmy aham ariṃ-dama /82/

Verse: 83 
Halfverse: a    
yat tvayā satyavaty artʰe   satyadʰarmaparāyaṇa
   
yat tvayā satyavaty artʰe   satya-dʰarma-parāyaṇa /
Halfverse: c    
rājamadʰye pratijñātam   anurūpaṃ tavaiva tat
   
rāja-madʰye pratijñātam   anurūpaṃ tava_eva tat /83/

Verse: 84 
Halfverse: a    
nānyatʰā tan mahābāho   saṃśayo 'tra na kaś cana
   
na_anyatʰā tan mahā-bāho   saṃśayo_atra na kaścana /
Halfverse: c    
tavāpatyaṃ bʰaved yat tu   tatra naḥ saṃśayo mahān
   
tava_apatyaṃ bʰaved yat tu   tatra naḥ saṃśayo mahān /84/

Verse: 85 
Halfverse: a    
tasya tan matam ājñāya   satyadʰarmaparāyaṇaḥ
   
tasya tan matam ājñāya   satya-dʰarma-parāyaṇaḥ /
Halfverse: c    
pratyajānāt tadā rājan   pituḥ priyacikīrṣayā
   
pratyajānāt tadā rājan   pituḥ priya-cikīrṣayā /85/

Verse: 86 
{Devavrata uvāca}
Halfverse: a    
dāśarājanibodʰedaṃ   vacanaṃ me nr̥pottama
   
dāśa-rāja-nibodʰa_idaṃ   vacanaṃ me nr̥pa_uttama /
Halfverse: c    
śr̥ṇvatāṃ bʰūmipālānāṃ   yad bravīmi pituḥ kr̥te
   
śr̥ṇvatāṃ bʰūmi-pālānāṃ   yad bravīmi pituḥ kr̥te /86/

Verse: 87 
Halfverse: a    
rājyaṃ tāvat pūrvam eva   mayā tyaktaṃ narādʰipa
   
rājyaṃ tāvat pūrvam eva   mayā tyaktaṃ nara_adʰipa /
Halfverse: c    
apatyahetor api ca   karomy eṣa viniścayam
   
apatya-hetor api ca   karomy eṣa viniścayam /87/

Verse: 88 
Halfverse: a    
adya prabʰr̥ti me dāśabrahmacaryaṃ   bʰaviṣyati
   
adya prabʰr̥ti me dāśa-brahmacaryaṃ   bʰaviṣyati /
Halfverse: c    
aputrasyāpi me lokā   bʰaviṣyanty akṣayā divi
   
aputrasya_api me lokā   bʰaviṣyanty akṣayā divi /88/

Verse: 89 
{Vaiśampāyana uvāca}
Halfverse: a    
tasya tad vacanaṃ śrutvā   saṃprahr̥ṣṭatanū ruhaḥ
   
tasya tad vacanaṃ śrutvā   saṃprahr̥ṣṭa-tanū ruhaḥ /
Halfverse: c    
dadānīty eva taṃ dāśo   dʰarmātmā pratyabʰāṣata
   
dadāni_ity eva taṃ dāśo   dʰarma_ātmā pratyabʰāṣata /89/

Verse: 90 
Halfverse: a    
tato 'ntarikṣe 'psaraso   devāḥ sarṣigaṇās tatʰā
   
tato_antarikṣe_apsaraso   devāḥ sarṣi-gaṇās tatʰā /
Halfverse: c    
abʰyavarṣanta kusumair   bʰīṣmo 'yam iti cābruvan
   
abʰyavarṣanta kusumair   bʰīṣmo_ayam iti ca_abruvan /90/

Verse: 91 
Halfverse: a    
tataḥ sa pitur artʰāya   tām uvāca yaśasvinīm
   
tataḥ sa pitur artʰāya   tām uvāca yaśasvinīm /
Halfverse: c    
adʰiroha ratʰaṃ mātar   gaccʰāvaḥ svagr̥hān iti
   
adʰiroha ratʰaṃ mātar   gaccʰāvaḥ sva-gr̥hān iti /91/

Verse: 92 
Halfverse: a    
evam uktvā tu bʰīṣmas tāṃ   ratʰam āropya bʰāminīm
   
evam uktvā tu bʰīṣmas tāṃ   ratʰam āropya bʰāminīm /
Halfverse: c    
āgamya hāstinapuraṃ   śaṃtanoḥ saṃnyavedayat
   
āgamya hāstina-puraṃ   śaṃtanoḥ saṃnyavedayat /92/

Verse: 93 
Halfverse: a    
tasya tad duṣkaraṃ karma   praśaśaṃsur narādʰipāḥ
   
tasya tad duṣkaraṃ karma   praśaśaṃsur nara_adʰipāḥ /
Halfverse: c    
sametāś ca pr̥tʰak caiva   bʰīṣmo 'yam iti cābruvan
   
sametāś ca pr̥tʰak caiva   bʰīṣmo_ayam iti ca_abruvan /93/

Verse: 94 
Halfverse: a    
tad dr̥ṣṭvā duṣkaraṃ karmakr̥taṃ   bʰīṣmeṇa śaṃtanuḥ
   
tad dr̥ṣṭvā duṣkaraṃ karma-kr̥taṃ   bʰīṣmeṇa śaṃtanuḥ /
Halfverse: c    
svaccʰandamaraṇaṃ tasmai   dadau tuṣṭaḥ pitā svayam
   
svaccʰanda-maraṇaṃ tasmai   dadau tuṣṭaḥ pitā svayam /94/ (E)94



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.