TITUS
Mahabharata
Part No. 95
Chapter: 95
Adhyāya
95
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
tato
vivāhe
nirvr̥tte
sa
rājā
śaṃtanur
nr̥paḥ
tato
vivāhe
nirvr̥tte
sa
rājā
śaṃtanur
nr̥paḥ
/
Halfverse: c
tāṃ
kanyāṃ
rūpasaṃpannāṃ
svagr̥he
saṃnyaveśayat
tāṃ
kanyāṃ
rūpa-saṃpannāṃ
sva-gr̥he
saṃnyaveśayat
/1/
Verse: 2
Halfverse: a
tataḥ
śāṃtanavo
dʰīmān
satyavatyām
ajāyata
tataḥ
śāṃtanavo
dʰīmān
satyavatyām
ajāyata
/
Halfverse: c
vīraś
citrāṅgado
nāma
vīryeṇa
manujān
ati
vīraś
citra
_aṅgado
nāma
vīryeṇa
manujān
ati
/2/
Verse: 3
Halfverse: a
atʰāparaṃ
maheṣvāsaṃ
satyavatyāṃ
punaḥ
prabʰuḥ
atʰa
_aparaṃ
mahā
_iṣvāsaṃ
satyavatyāṃ
punaḥ
prabʰuḥ
/
Halfverse: c
vicitravīryaṃ
rājānaṃ
janayām
āsa
vīryavān
vicitra-vīryaṃ
rājānaṃ
janayām
āsa
vīryavān
/3/
Verse: 4
Halfverse: a
aprāptavati
tasmiṃś
ca
yauvanaṃ
bʰaratarṣabʰa
aprāptavati
tasmiṃś
ca
yauvanaṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
sa
rājā
śaṃtanur
dʰīmān
kāladʰarmam
upeyivān
sa
rājā
śaṃtanur
dʰīmān
kāla-dʰarmam
upeyivān
/4/
Verse: 5
Halfverse: a
svargate
śaṃtanau
bʰīṣmaś
citrāṅgadam
ariṃdamam
svar-gate
śaṃtanau
bʰīṣmaś
citra
_aṅgadam
ariṃ-damam
/
Halfverse: c
stʰāpayām
āsa
vai
rājye
satyavatyā
mate
stʰitaḥ
stʰāpayām
āsa
vai
rājye
satyavatyā
mate
stʰitaḥ
/5/
Verse: 6
Halfverse: a
sa
tu
citrāṅgadaḥ
śauryāt
sarvāṃś
cikṣepa
pārtʰivān
sa
tu
citra
_aṅgadaḥ
śauryāt
sarvāṃś
cikṣepa
pārtʰivān
/
Halfverse: c
manuṣyaṃ
na
hi
mene
sa
kaṃ
cit
sadr̥śam
ātmanaḥ
manuṣyaṃ
na
hi
mene
sa
kaṃcit
sadr̥śam
ātmanaḥ
/6/
Verse: 7
Halfverse: a
taṃ
kṣipantaṃ
surāṃś
caiva
manuṣyān
asurāṃs
tatʰā
taṃ
kṣipantaṃ
surāṃś
caiva
manuṣyān
asurāṃs
tatʰā
/
Halfverse: c
gandʰarvarājo
balavāṃs
tulyanāmābʰyayāt
tadā
gandʰarva-rājo
balavāṃs
tulya-nāmā
_abʰyayāt
tadā
/
Halfverse: e
tenāsya
sumahad
yuddʰaṃ
kurukṣetre
babʰūva
ha
tena
_asya
sumahad
yuddʰaṃ
kuru-kṣetre
babʰūva
ha
/7/
Verse: 8
Halfverse: a
tayor
balavatos
tatra
gandʰarvakurumukʰyayoḥ
tayor
balavatos
tatra
gandʰarva-kuru-mukʰyayoḥ
/
Halfverse: c
nadyās
tīre
hiraṇvatyāḥ
samās
tisro
'bʰavad
raṇaḥ
nadyās
tīre
hiraṇvatyāḥ
samās
tisro
_abʰavad
raṇaḥ
/8/
Verse: 9
Halfverse: a
tasmin
vimarde
tumule
śastravr̥ṣṭiṃ
samākule
tasmin
vimarde
tumule
śastra-vr̥ṣṭiṃ
samākule
/
Halfverse: c
māyādʰiko
'vadʰīd
vīraṃ
gandʰarvaḥ
kurusattamam
māyā
_adʰiko
_avadʰīd
vīraṃ
gandʰarvaḥ
kuru-sattamam
/9/
Verse: 10
Halfverse: a
citrāṅgadaṃ
kuruśreṣṭʰaṃ
vicitraśarakārmukam
citra
_aṅgadaṃ
kuru-śreṣṭʰaṃ
vicitra-śara-kārmukam
/
Halfverse: c
antāya
kr̥tvā
gandʰarvo
divam
ācakrame
tataḥ
antāya
kr̥tvā
gandʰarvo
divam
ācakrame
tataḥ
/10/
10
Verse: 11
Halfverse: a
tasmin
nr̥patiśārdūle
nihate
bʰūri
varcasi
tasmin
nr̥pati-śārdūle
nihate
bʰūri
varcasi
/
Halfverse: c
bʰīṣmaḥ
śāṃtanavo
rājan
pretakāryāṇy
akārayat
bʰīṣmaḥ
śāṃtanavo
rājan
preta-kāryāṇy
akārayat
/11/
Verse: 12
Halfverse: a
vicitravīryaṃ
ca
tadā
bālam
aprāptayauvanam
vicitra-vīryaṃ
ca
tadā
bālam
aprāpta-yauvanam
/
Halfverse: c
kururājye
mahābāhur
abʰyaṣiñcad
anantaram
kuru-rājye
mahā-bāhur
abʰyaṣiñcad
anantaram
/12/
Verse: 13
Halfverse: a
vicitravīryas
tu
tadā
bʰīṣmasya
vacane
stʰitaḥ
vicitra-vīryas
tu
tadā
bʰīṣmasya
vacane
stʰitaḥ
/
Halfverse: c
anvaśāsan
mahārāja
pitr̥paitāmahaṃ
padam
anvaśāsan
mahā-rāja
pitr̥-paitāmahaṃ
padam
/13/
Verse: 14
Halfverse: a
sa
dʰarmaśāstrakuśalo
bʰīṣmaṃ
śāṃtanavaṃ
nr̥paḥ
sa
dʰarma-śāstra-kuśalo
bʰīṣmaṃ
śāṃtanavaṃ
nr̥paḥ
/
Halfverse: c
pūjayām
āsa
dʰarmeṇa
sa
cainaṃ
pratyapālayat
pūjayām
āsa
dʰarmeṇa
sa
ca
_enaṃ
pratyapālayat
/14/
(E)14
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.