TITUS
Mahabharata
Part No. 95
Previous part

Chapter: 95 
Adhyāya 95


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
tato vivāhe nirvr̥tte   sa rājā śaṃtanur nr̥paḥ
   
tato vivāhe nirvr̥tte   sa rājā śaṃtanur nr̥paḥ /
Halfverse: c    
tāṃ kanyāṃ rūpasaṃpannāṃ   svagr̥he saṃnyaveśayat
   
tāṃ kanyāṃ rūpa-saṃpannāṃ   sva-gr̥he saṃnyaveśayat /1/

Verse: 2 
Halfverse: a    
tataḥ śāṃtanavo dʰīmān   satyavatyām ajāyata
   
tataḥ śāṃtanavo dʰīmān   satyavatyām ajāyata /
Halfverse: c    
vīraś citrāṅgado nāma   vīryeṇa manujān ati
   
vīraś citra_aṅgado nāma   vīryeṇa manujān ati /2/

Verse: 3 
Halfverse: a    
atʰāparaṃ maheṣvāsaṃ   satyavatyāṃ punaḥ prabʰuḥ
   
atʰa_aparaṃ mahā_iṣvāsaṃ   satyavatyāṃ punaḥ prabʰuḥ /
Halfverse: c    
vicitravīryaṃ rājānaṃ   janayām āsa vīryavān
   
vicitra-vīryaṃ rājānaṃ   janayām āsa vīryavān /3/

Verse: 4 
Halfverse: a    
aprāptavati tasmiṃś ca   yauvanaṃ bʰaratarṣabʰa
   
aprāptavati tasmiṃś ca   yauvanaṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
sa rājā śaṃtanur dʰīmān   kāladʰarmam upeyivān
   
sa rājā śaṃtanur dʰīmān   kāla-dʰarmam upeyivān /4/

Verse: 5 
Halfverse: a    
svargate śaṃtanau bʰīṣmaś   citrāṅgadam ariṃdamam
   
svar-gate śaṃtanau bʰīṣmaś   citra_aṅgadam ariṃ-damam /
Halfverse: c    
stʰāpayām āsa vai rājye   satyavatyā mate stʰitaḥ
   
stʰāpayām āsa vai rājye   satyavatyā mate stʰitaḥ /5/

Verse: 6 
Halfverse: a    
sa tu citrāṅgadaḥ śauryāt   sarvāṃś cikṣepa pārtʰivān
   
sa tu citra_aṅgadaḥ śauryāt   sarvāṃś cikṣepa pārtʰivān /
Halfverse: c    
manuṣyaṃ na hi mene sa   kaṃ cit sadr̥śam ātmanaḥ
   
manuṣyaṃ na hi mene sa   kaṃcit sadr̥śam ātmanaḥ /6/

Verse: 7 
Halfverse: a    
taṃ kṣipantaṃ surāṃś caiva   manuṣyān asurāṃs tatʰā
   
taṃ kṣipantaṃ surāṃś caiva   manuṣyān asurāṃs tatʰā /
Halfverse: c    
gandʰarvarājo balavāṃs   tulyanāmābʰyayāt tadā
   
gandʰarva-rājo balavāṃs   tulya-nāmā_abʰyayāt tadā /
Halfverse: e    
tenāsya sumahad yuddʰaṃ   kurukṣetre babʰūva ha
   
tena_asya sumahad yuddʰaṃ   kuru-kṣetre babʰūva ha /7/

Verse: 8 
Halfverse: a    
tayor balavatos tatra   gandʰarvakurumukʰyayoḥ
   
tayor balavatos tatra   gandʰarva-kuru-mukʰyayoḥ /
Halfverse: c    
nadyās tīre hiraṇvatyāḥ   samās tisro 'bʰavad raṇaḥ
   
nadyās tīre hiraṇvatyāḥ   samās tisro_abʰavad raṇaḥ /8/

Verse: 9 
Halfverse: a    
tasmin vimarde tumule   śastravr̥ṣṭiṃ samākule
   
tasmin vimarde tumule   śastra-vr̥ṣṭiṃ samākule /
Halfverse: c    
māyādʰiko 'vadʰīd vīraṃ   gandʰarvaḥ kurusattamam
   
māyā_adʰiko_avadʰīd vīraṃ   gandʰarvaḥ kuru-sattamam /9/

Verse: 10 
Halfverse: a    
citrāṅgadaṃ kuruśreṣṭʰaṃ   vicitraśarakārmukam
   
citra_aṅgadaṃ kuru-śreṣṭʰaṃ   vicitra-śara-kārmukam /
Halfverse: c    
antāya kr̥tvā gandʰarvo   divam ācakrame tataḥ
   
antāya kr̥tvā gandʰarvo   divam ācakrame tataḥ /10/ 10

Verse: 11 
Halfverse: a    
tasmin nr̥patiśārdūle   nihate bʰūri varcasi
   
tasmin nr̥pati-śārdūle   nihate bʰūri varcasi /
Halfverse: c    
bʰīṣmaḥ śāṃtanavo rājan   pretakāryāṇy akārayat
   
bʰīṣmaḥ śāṃtanavo rājan   preta-kāryāṇy akārayat /11/

Verse: 12 
Halfverse: a    
vicitravīryaṃ ca tadā   bālam aprāptayauvanam
   
vicitra-vīryaṃ ca tadā   bālam aprāpta-yauvanam /
Halfverse: c    
kururājye mahābāhur   abʰyaṣiñcad anantaram
   
kuru-rājye mahā-bāhur   abʰyaṣiñcad anantaram /12/

Verse: 13 
Halfverse: a    
vicitravīryas tu tadā   bʰīṣmasya vacane stʰitaḥ
   
vicitra-vīryas tu tadā   bʰīṣmasya vacane stʰitaḥ /
Halfverse: c    
anvaśāsan mahārāja   pitr̥paitāmahaṃ padam
   
anvaśāsan mahā-rāja   pitr̥-paitāmahaṃ padam /13/

Verse: 14 
Halfverse: a    
sa dʰarmaśāstrakuśalo   bʰīṣmaṃ śāṃtanavaṃ nr̥paḥ
   
sa dʰarma-śāstra-kuśalo   bʰīṣmaṃ śāṃtanavaṃ nr̥paḥ /
Halfverse: c    
pūjayām āsa dʰarmeṇa   sa cainaṃ pratyapālayat
   
pūjayām āsa dʰarmeṇa   sa ca_enaṃ pratyapālayat /14/ (E)14



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.