TITUS
Mahabharata
Part No. 96
Chapter: 96
Adhyāya
96
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
hate
citrāṅgade
bʰīṣmo
bāle
bʰrātari
cānagʰa
hate
citra
_aṅgade
bʰīṣmo
bāle
bʰrātari
ca
_anagʰa
/
Halfverse: c
pālayām
āsa
tad
rājyaṃ
satyavatyā
mate
stʰitaḥ
pālayām
āsa
tad
rājyaṃ
satyavatyā
mate
stʰitaḥ
/1/
Verse: 2
Halfverse: a
saṃprāptayauvanaṃ
paśyan
bʰrātaraṃ
dʰīmatāṃ
varam
saṃprāpta-yauvanaṃ
paśyan
bʰrātaraṃ
dʰīmatāṃ
varam
/
Halfverse: c
bʰīṣmo
vicitravīryasya
vivāhāyākaron
matim
bʰīṣmo
vicitra-vīryasya
vivāhāya
_akaron
matim
/2/
Verse: 3
Halfverse: a
atʰa
kāśipater
bʰīṣmaḥ
kanyās
tisro
'psaraḥ
samāḥ
atʰa
kāśi-pater
bʰīṣmaḥ
kanyās
tisro
_apsaraḥ
samāḥ
/
Halfverse: c
śuśrāva
sahitā
rājan
vr̥ṇvatīr
vai
svayaṃvaram
śuśrāva
sahitā
rājan
vr̥ṇvatīr
vai
svayaṃ-varam
/3/
Verse: 4
Halfverse: a
tataḥ
sa
ratʰināṃ
śreṣṭʰo
ratʰenaikena
varma
bʰr̥t
tataḥ
sa
ratʰināṃ
śreṣṭʰo
ratʰena
_ekena
varma
bʰr̥t
/
Halfverse: c
jagāmānumate
mātuḥ
purīṃ
vārāṇasīṃ
prati
jagāma
_anumate
mātuḥ
purīṃ
vārāṇasīṃ
prati
/4/
Verse: 5
Halfverse: a
tatra
rājñaḥ
samuditān
sarvataḥ
samupāgatān
tatra
rājñaḥ
samuditān
sarvataḥ
samupāgatān
/
Halfverse: c
dadarśa
kanyās
tāś
caiva
bʰīṣmaḥ
śaṃtanunandanaḥ
dadarśa
kanyās
tāś
caiva
bʰīṣmaḥ
śaṃtanu-nandanaḥ
/5/
Verse: 6
Halfverse: a
kīrtyamāneṣu
rājñāṃ
tu
nāmasv
atʰa
sahasraśaḥ
kīrtyamāneṣu
rājñāṃ
tu
nāmasv
atʰa
sahasraśaḥ
/
Halfverse: c
bʰīṣmaḥ
svayaṃ
tadā
rājan
varayām
āsa
tāḥ
prabʰuḥ
bʰīṣmaḥ
svayaṃ
tadā
rājan
varayām
āsa
tāḥ
prabʰuḥ
/6/
Verse: 7
Halfverse: a
uvāca
ca
mahīpālān
rājañ
jaladaniḥsvanaḥ
uvāca
ca
mahī-pālān
rājan
jalada-niḥsvanaḥ
/
Halfverse: c
ratʰam
āropya
tāḥ
kanyā
bʰīṣmaḥ
praharatāṃ
varaḥ
ratʰam
āropya
tāḥ
kanyā
bʰīṣmaḥ
praharatāṃ
varaḥ
/7/
Verse: 8
Halfverse: a
āhūya
dānaṃ
kanyānāṃ
guṇavadbʰyaḥ
smr̥taṃ
budʰaiḥ
āhūya
dānaṃ
kanyānāṃ
guṇavadbʰyaḥ
smr̥taṃ
budʰaiḥ
/
Halfverse: c
alaṃkr̥tya
yatʰāśakti
pradāya
ca
dʰanāny
api
alaṃkr̥tya
yatʰā-śakti
pradāya
ca
dʰanāny
api
/8/
Verse: 9
Halfverse: a
prayaccʰanty
apare
kanyāṃ
mitʰunena
gavām
api
prayaccʰanty
apare
kanyāṃ
mitʰunena
gavām
api
/
Halfverse: c
vittena
katʰitenānye
balenānye
'numānya
ca
vittena
katʰitena
_anye
balena
_anye
_anumānya
ca
/9/
Verse: 10
Halfverse: a
pramattām
upayānty
anye
svayam
anye
ca
vindate
pramattām
upayānty
anye
svayam
anye
ca
vindate
/
Halfverse: c
aṣṭamaṃ
tam
atʰo
vittavivāhaṃ
kavibʰiḥ
smr̥tam
aṣṭamaṃ
tam
atʰo
vitta-vivāhaṃ
kavibʰiḥ
smr̥tam
/10/
Verse: 11
Halfverse: a
svayaṃvaraṃ
tu
rājanyāḥ
praśaṃsanty
upayānti
ca
svayaṃ-varaṃ
tu
rājanyāḥ
praśaṃsanty
upayānti
ca
/
Halfverse: c
pramatʰya
tu
hr̥tām
āhur
jyāyasīṃ
dʰarmavādinaḥ
pramatʰya
tu
hr̥tām
āhur
jyāyasīṃ
dʰarma-vādinaḥ
/11/
Verse: 12
Halfverse: a
tā
imāḥ
pr̥tʰivīpālā
jihīrṣāmi
balād
itaḥ
tā\
imāḥ
pr̥tʰivī-pālā
jihīrṣāmi
balād
itaḥ
/
Halfverse: c
te
yatadʰvaṃ
paraṃ
śaktyā
vijayāyetarāya
vā
te
yatadʰvaṃ
paraṃ
śaktyā
vijayāya
_itarāya
vā
/
Halfverse: e
stʰito
'haṃ
pr̥tʰivīpālā
yuddʰāya
kr̥taniścayaḥ
stʰito
_ahaṃ
pr̥tʰivī-pālā
yuddʰāya
kr̥ta-niścayaḥ
/12/
Verse: 13
Halfverse: a
evam
uktvā
mahīpālān
kāśirājaṃ
ca
vīryavān
evam
uktvā
mahī-pālān
kāśi-rājaṃ
ca
vīryavān
/
Halfverse: c
sarvāḥ
kanyāḥ
sa
kauravyo
ratʰam
āropayat
svakam
sarvāḥ
kanyāḥ
sa
kauravyo
ratʰam
āropayat
svakam
/
Halfverse: e
āmantrya
ca
sa
tān
prāyāc
cʰīgʰraṃ
kanyāḥ
pragr̥hya
tāḥ
āmantrya
ca
sa
tān
prāyāt
śīgʰraṃ
kanyāḥ
pragr̥hya
tāḥ
/13/
Verse: 14
Halfverse: a
tatas
te
pārtʰivāḥ
sarve
samutpetur
amarṣitāḥ
tatas
te
pārtʰivāḥ
sarve
samutpetur
amarṣitāḥ
/
Halfverse: c
saṃspr̥śantaḥ
svakān
bāhūn
daśanto
daśanac
cʰadān
saṃspr̥śantaḥ
svakān
bāhūn
daśanto
daśanac
cʰadān
/14/
Verse: 15
Halfverse: a
teṣām
ābʰaraṇāny
āśu
tvaritānāṃ
vimuñcatām
teṣām
ābʰaraṇāny
āśu
tvaritānāṃ
vimuñcatām
/
Halfverse: c
āmuñcatāṃ
ca
varmāṇi
saṃbʰramaḥ
sumahān
abʰūt
āmuñcatāṃ
ca
varmāṇi
saṃbʰramaḥ
sumahān
abʰūt
/15/
Verse: 16
Halfverse: a
tārāṇām
iva
saṃpāto
babʰūva
janamejaya
tārāṇām
iva
saṃpāto
babʰūva
janamejaya
/
Halfverse: c
bʰūṣaṇānāṃ
ca
śubʰrāṇāṃ
kavacānāṃ
ca
sarvaśaḥ
bʰūṣaṇānāṃ
ca
śubʰrāṇāṃ
kavacānāṃ
ca
sarvaśaḥ
/16/
Verse: 17
Halfverse: a
savarmabʰir
bʰūṣaṇais
te
drāg
bʰrājadbʰir
itas
tataḥ
savarmabʰir
bʰūṣaṇais
te
drāg
bʰrājadbʰir
itas
tataḥ
/
Halfverse: c
sakrodʰāmarṣa
jihmabʰrū
sakaṣāya
dr̥śas
tatʰā
sakrodʰa
_amarṣa
jihma-bʰrū
sakaṣāya
dr̥śas
tatʰā
/17/
Verse: 18
Halfverse: a
sūtopakl̥ptān
rucirān
sadaśvodyata
dʰūr
gatān
sūta
_upakl̥ptān
rucirān
sad-aśva
_udyata
dʰūr
gatān
/
Halfverse: c
ratʰān
āstʰāya
te
vīrāḥ
sarvapraharaṇānvitāḥ
ratʰān
āstʰāya
te
vīrāḥ
sarva-praharaṇa
_anvitāḥ
/
Halfverse: e
prayāntam
ekaṃ
kauravyam
anusasrur
udāyudʰāḥ
prayāntam
ekaṃ
kauravyam
anusasrur
udāyudʰāḥ
/18/
Verse: 19
Halfverse: a
tataḥ
samabʰavad
yuddʰaṃ
teṣāṃ
tasya
ca
bʰārata
tataḥ
samabʰavad
yuddʰaṃ
teṣāṃ
tasya
ca
bʰārata
/
Halfverse: c
ekasya
ca
bahūnāṃ
ca
tumulaṃ
lomaharṣaṇam
ekasya
ca
bahūnāṃ
ca
tumulaṃ
loma-harṣaṇam
/19/
Verse: 20
Halfverse: a
te
tv
iṣūn
daśasāhasrāṃs
tasmai
yugapad
ākṣipan
te
tv
iṣūn
daśa-sāhasrāṃs
tasmai
yugapad
ākṣipan
/
Halfverse: c
aprāptāṃś
caiva
tān
āśu
bʰīṣmaḥ
sarvāṃs
tadāccʰinat
aprāptāṃś
caiva
tān
āśu
bʰīṣmaḥ
sarvāṃs
tadā
_accʰinat
/20/
Verse: 21
Halfverse: a
tatas
te
pārtʰivāḥ
sarve
sarvataḥ
parivārayan
tatas
te
pārtʰivāḥ
sarve
sarvataḥ
parivārayan
/
Halfverse: c
vavarṣuḥ
śaravarṣeṇa
varṣeṇevādrim
ambudāḥ
vavarṣuḥ
śara-varṣeṇa
varṣeṇa
_iva
_adrim
ambudāḥ
/21/
Verse: 22
Halfverse: a
sa
tad
bāṇamayaṃ
varṣaṃ
śarair
āvārya
sarvataḥ
sa
tad
bāṇamayaṃ
varṣaṃ
śarair
āvārya
sarvataḥ
/
Halfverse: c
tataḥ
sarvān
mahīpālān
pratyavidʰyat
tribʰis
tribʰiḥ
tataḥ
sarvān
mahī-pālān
pratyavidʰyat
tribʰis
tribʰiḥ
/22/
Verse: 23
Halfverse: a
tasyāti
puruṣān
anyām̐l
lāgʰavaṃ
ratʰacāriṇaḥ
tasya
_ati
puruṣān
anyām̐l
lāgʰavaṃ
ratʰa-cāriṇaḥ
/
Halfverse: c
rakṣaṇaṃ
cātmanaḥ
saṃkʰye
śatravo
'py
abʰyapūjayan
rakṣaṇaṃ
ca
_ātmanaḥ
saṃkʰye
śatravo
_apy
abʰyapūjayan
/23/
Verse: 24
Halfverse: a
tān
vinirjitya
tu
raṇe
sarvaśāstraviśāradaḥ
tān
vinirjitya
tu
raṇe
sarva-śāstra-viśāradaḥ
/
ՙ
Halfverse: c
kanyābʰiḥ
sahitaḥ
prāyād
bʰārato
bʰāratān
prati
kanyābʰiḥ
sahitaḥ
prāyād
bʰārato
bʰāratān
prati
/24/
Verse: 25
Halfverse: a
tatas
taṃ
pr̥ṣṭʰato
rājañ
śālvarājo
mahāratʰaḥ
tatas
taṃ
pr̥ṣṭʰato
rājan
śālva-rājo
mahā-ratʰaḥ
/
Halfverse: c
abʰyāhanad
ameyātmā
bʰīṣmaṃ
śāṃtanavaṃ
raṇe
abʰyāhanad
ameya
_ātmā
bʰīṣmaṃ
śāṃtanavaṃ
raṇe
/25/
Verse: 26
Halfverse: a
vāraṇaṃ
jagʰane
nigʰnan
dantābʰyām
aparo
yatʰā
vāraṇaṃ
jagʰane
nigʰnan
dantābʰyām
aparo
yatʰā
/
Halfverse: c
vāśitām
anusaṃprāpto
yūtʰapo
balināṃ
varaḥ
vāśitām
anusaṃprāpto
yūtʰapo
balināṃ
varaḥ
/26/
Verse: 27
Halfverse: a
strī
kāmatiṣṭʰa
tiṣṭʰeti
bʰīṣmam
āha
sa
pārtʰivaḥ
strī
kāma-tiṣṭʰa
tiṣṭʰa
_iti
bʰīṣmam
āha
sa
pārtʰivaḥ
/
Halfverse: c
śālvarājo
mahābāhur
amarṣeṇābʰicoditaḥ
śālva-rājo
mahā-bāhur
amarṣeṇa
_abʰicoditaḥ
/27/
Verse: 28
Halfverse: a
tataḥ
sa
puruṣavyāgʰro
bʰīṣmaḥ
parabalārdanaḥ
tataḥ
sa
puruṣa-vyāgʰro
bʰīṣmaḥ
para-bala
_ardanaḥ
/
Halfverse: c
tad
vākyākulitaḥ
krodʰād
vidʰūmo
'gnir
iva
jvalan
tad
vākya
_ākulitaḥ
krodʰād
vidʰūmo
_agnir
iva
jvalan
/28/
Verse: 29
Halfverse: a
kṣatradʰarmaṃ
samāstʰāya
vyapetabʰayasaṃbʰramaḥ
kṣatra-dʰarmaṃ
samāstʰāya
vyapeta-bʰaya-saṃbʰramaḥ
/
Halfverse: c
nivartayām
āsa
ratʰaṃ
śālvaṃ
prati
mahāratʰaḥ
nivartayām
āsa
ratʰaṃ
śālvaṃ
prati
mahā-ratʰaḥ
/29/
Verse: 30
Halfverse: a
nivartamānaṃ
taṃ
dr̥ṣṭvā
rājānaḥ
sarva
eva
te
nivartamānaṃ
taṃ
dr̥ṣṭvā
rājānaḥ
sarva\
eva
te
/
Halfverse: c
prekṣakāḥ
samapadyanta
bʰīṣma
śālva
samāgame
prekṣakāḥ
samapadyanta
bʰīṣma
śālva
samāgame
/30/
Verse: 31
Halfverse: a
tau
vr̥ṣāv
iva
nardantau
balinau
vāśitāntare
tau
vr̥ṣāv
iva
nardantau
balinau
vāśita
_antare
/
Halfverse: c
anyonyam
abʰivartetāṃ
balavikrama
śālinau
anyonyam
abʰivartetāṃ
bala-vikrama
śālinau
/31/
Verse: 32
Halfverse: a
tato
bʰīṣmaṃ
śāṃtanavaṃ
śaraiḥ
śatasahasraśaḥ
tato
bʰīṣmaṃ
śāṃtanavaṃ
śaraiḥ
śata-sahasraśaḥ
/
Halfverse: c
śālvarājo
naraśreṣṭʰaḥ
samavākirad
āśugaiḥ
śālva-rājo
nara-śreṣṭʰaḥ
samavākirad
āśugaiḥ
/32/
Verse: 33
Halfverse: a
pūrvam
abʰyarditaṃ
dr̥ṣṭvā
bʰīṣmaṃ
śālvena
te
nr̥pāḥ
pūrvam
abʰyarditaṃ
dr̥ṣṭvā
bʰīṣmaṃ
śālvena
te
nr̥pāḥ
/
Halfverse: c
vismitāḥ
samapadyanta
sādʰu
sādʰv
iti
cābʰruvan
vismitāḥ
samapadyanta
sādʰu
sādʰv
iti
ca
_abʰruvan
/33/
Verse: 34
Halfverse: a
lāgʰavaṃ
tasya
te
dr̥ṣṭvā
saṃyuge
sarvapārtʰivāḥ
lāgʰavaṃ
tasya
te
dr̥ṣṭvā
saṃyuge
sarva-pārtʰivāḥ
/
Halfverse: c
apūjayanta
saṃhr̥ṣṭā
vāgbʰiḥ
śālvaṃ
narādʰipāḥ
apūjayanta
saṃhr̥ṣṭā
vāgbʰiḥ
śālvaṃ
nara
_adʰipāḥ
/34/
Verse: 35
Halfverse: a
kṣatriyāṇāṃ
tadā
vācaḥ
śrutvā
parapuraṃjayaḥ
kṣatriyāṇāṃ
tadā
vācaḥ
śrutvā
para-puraṃjayaḥ
/
Halfverse: c
kruddʰaḥ
śāṃtanavo
bʰīṣmas
tiṣṭʰa
tiṣṭʰety
abʰāṣata
kruddʰaḥ
śāṃtanavo
bʰīṣmas
tiṣṭʰa
tiṣṭʰa
_ity
abʰāṣata
/35/
Verse: 36
Halfverse: a
sāratʰiṃ
cābravīt
kruddʰo
yāhi
yatraiṣa
pārtʰivaḥ
sāratʰiṃ
ca
_abravīt
kruddʰo
yāhi
yatra
_eṣa
pārtʰivaḥ
/
Halfverse: c
yāvad
enaṃ
nihanmy
adya
bʰujaṃgam
iva
pakṣirāṭ
yāvad
enaṃ
nihanmy
adya
bʰujaṃgam
iva
pakṣi-rāṭ
/36/
Verse: 37
Halfverse: a
tato
'straṃ
vāruṇaṃ
samyag
yojayām
āsa
kauravaḥ
tato
_astraṃ
vāruṇaṃ
samyag
yojayām
āsa
kauravaḥ
/
Halfverse: c
tenāśvāṃś
caturo
'mr̥dnāc
cʰālva
rājño
narādʰipa
tena
_aśvāṃś
caturo
_amr̥dnāt
śālva
rājño
nara
_adʰipa
/37/
Verse: 38
Halfverse: a
astrair
astrāṇi
saṃvārya
śālvarājñaḥ
sa
kauravaḥ
astrair
astrāṇi
saṃvārya
śālva-rājñaḥ
sa
kauravaḥ
/
Halfverse: c
bʰīṣmo
nr̥patiśārdūla
nyavadʰīt
tasya
sāratʰim
bʰīṣmo
nr̥pati-śārdūla
nyavadʰīt
tasya
sāratʰim
/
Halfverse: e
astreṇa
cāpy
atʰaikena
nyavadʰīt
turagottamān
astreṇa
ca
_apy
atʰa
_ekena
nyavadʰīt
turaga
_uttamān
/38/
Verse: 39
Halfverse: a
kanyā
hetor
naraśreṣṭʰa
bʰīṣmaḥ
śāṃtanavas
tadā
kanyā
hetor
nara-śreṣṭʰa
bʰīṣmaḥ
śāṃtanavas
tadā
/
Halfverse: c
jitvā
visarjayām
āsa
jīvantaṃ
nr̥pasattamam
jitvā
visarjayām
āsa
jīvantaṃ
nr̥pa-sattamam
/
Halfverse: e
tataḥ
śālvaḥ
svanagaraṃ
prayayau
bʰaratarṣabʰa
tataḥ
śālvaḥ
sva-nagaraṃ
prayayau
bʰarata-r̥ṣabʰa
/39/
Verse: 40
Halfverse: a
rājāno
ye
ca
tatrāsan
svayaṃvaradidr̥kṣavaḥ
rājāno
ye
ca
tatra
_āsan
svayaṃ-vara-didr̥kṣavaḥ
/
Halfverse: c
svāny
eva
te
'pi
rāṣṭrāṇi
jagmuḥ
parapuraṃjaya
svāny
eva
te
_api
rāṣṭrāṇi
jagmuḥ
para-puraṃjaya
/40/
Verse: 41
Halfverse: a
evaṃ
vijitya
tāḥ
kanyā
bʰīṣmaḥ
praharatāṃ
varaḥ
evaṃ
vijitya
tāḥ
kanyā
bʰīṣmaḥ
praharatāṃ
varaḥ
/
Halfverse: c
prayayau
hāstinapuraṃ
yatra
rājā
sa
kauravaḥ
prayayau
hāstina-puraṃ
yatra
rājā
sa
kauravaḥ
/41/
Verse: 42
Halfverse: a
so
'cireṇaiva
kālena
atyakrāman
narādʰipa
so
_acireṇa
_eva
kālena
atyakrāman
nara
_adʰipa
/
Halfverse: c
vanāni
saritaś
caiva
śailāṃś
ca
vividʰadrumān
vanāni
saritaś
caiva
śailāṃś
ca
vividʰa-drumān
/42/
Verse: 43
Halfverse: a
akṣataḥ
kṣapayitvārīn
saṃkʰye
'saṃkʰyeyavikramaḥ
akṣataḥ
kṣapayitvā
_arīn
saṃkʰye
_asaṃkʰyeya-vikramaḥ
/
Halfverse: c
ānayām
āsa
kāśyasya
sutāḥ
sāgaragāsutaḥ
ānayām
āsa
kāśyasya
sutāḥ
sāgaragā-sutaḥ
/43/
Verse: 44
Halfverse: a
snuṣā
iva
sa
dʰarmātmā
bʰaginya
iva
cānujāḥ
snuṣā\
iva
sa
dʰarma
_ātmā
bʰaginya\
iva
ca
_anujāḥ
/
Halfverse: c
yatʰā
duhitaraś
caiva
pratigr̥hya
yayau
kurūn
yatʰā
duhitaraś
caiva
pratigr̥hya
yayau
kurūn
/44/
Verse: 45
Halfverse: a
tāḥ
sarvā
guṇasaṃpannā
bʰrātā
bʰrātre
yavīyase
tāḥ
sarvā
guṇa-saṃpannā
bʰrātā
bʰrātre
yavīyase
/
Halfverse: c
bʰīṣmo
vicitravīryāya
pradadau
vikramāhr̥tāḥ
bʰīṣmo
vicitra-vīryāya
pradadau
vikrama
_āhr̥tāḥ
/45/
Verse: 46
Halfverse: a
satāṃ
dʰarmeṇa
dʰarmajñaḥ
kr̥tvā
karmātimānuṣam
satāṃ
dʰarmeṇa
dʰarmajñaḥ
kr̥tvā
karma
_atimānuṣam
/
Halfverse: c
bʰrātur
vicitravīryasya
vivāhāyopacakrame
bʰrātur
vicitra-vīryasya
vivāhāya
_upacakrame
/
Halfverse: e
satyavatyā
saha
mitʰaḥ
kr̥tvā
niścayam
ātmavān
satyavatyā
saha
mitʰaḥ
kr̥tvā
niścayam
ātmavān
/46/
Verse: 47
Halfverse: a
vivāhaṃ
kārayiṣyantaṃ
bʰīṣmaṃ
kāśipateḥ
sutā
vivāhaṃ
kārayiṣyantaṃ
bʰīṣmaṃ
kāśi-pateḥ
sutā
/
Halfverse: c
jyeṣṭʰā
tāsām
idaṃ
vākyam
abravīd
dʰi
satī
tadā
jyeṣṭʰā
tāsām
idaṃ
vākyam
abravīdd^hi
satī
tadā
/47/
Verse: 48
Halfverse: a
mayā
saubʰapatiḥ
pūrvaṃ
manasābʰivr̥taḥ
patiḥ
mayā
saubʰa-patiḥ
pūrvaṃ
manasā
_abʰivr̥taḥ
patiḥ
/
Halfverse: c
tena
cāsmi
vr̥tā
pūrvam
eṣa
kāmaś
ca
me
pituḥ
tena
ca
_asmi
vr̥tā
pūrvam
eṣa
kāmaś
ca
me
pituḥ
/48/
Verse: 49
Halfverse: a
mayā
varayitavyo
'bʰūc
cʰālvas
tasmin
svayaṃvare
mayā
varayitavyo
_abʰūt
śālvas
tasmin
svayaṃ-vare
/
Halfverse: c
etad
vijñāya
dʰarmajña
tatas
tvaṃ
dʰarmam
ācara
etad
vijñāya
dʰarmajña
tatas
tvaṃ
dʰarmam
ācara
/49/
Verse: 50
Halfverse: a
evam
uktas
tayā
bʰīṣmaḥ
kanyayā
vipra
saṃsadi
evam
uktas
tayā
bʰīṣmaḥ
kanyayā
vipra
saṃsadi
/
Halfverse: c
cintām
abʰyagamad
vīro
yuktāṃ
tasyaiva
karmaṇaḥ
cintām
abʰyagamad
vīro
yuktāṃ
tasya
_eva
karmaṇaḥ
/50/
Verse: 51
Halfverse: a
sa
viniścitya
dʰarmajño
brāhmaṇair
vedapāragaiḥ
sa
viniścitya
dʰarmajño
brāhmaṇair
veda-pāragaiḥ
/
Halfverse: c
anujajñe
tadā
jyeṣṭām
ambāṃ
kāśipateḥ
sutām
anujajñe
tadā
jyeṣṭām
ambāṃ
kāśi-pateḥ
sutām
/51/
Verse: 52
Halfverse: a
ambikāmbālike
bʰārye
prādād
bʰrātre
yavīyase
ambikā
_ambālike
bʰārye
prādād
bʰrātre
yavīyase
/
Halfverse: c
bʰīṣmo
vicitravīryāya
vidʰidr̥ṣṭena
karmaṇā
bʰīṣmo
vicitra-vīryāya
vidʰi-dr̥ṣṭena
karmaṇā
/52/
Verse: 53
Halfverse: a
tayoḥ
pāṇiṃ
gr̥hītvā
sa
rūpayauvana
darpitaḥ
tayoḥ
pāṇiṃ
gr̥hītvā
sa
rūpa-yauvana
darpitaḥ
/
Halfverse: c
vicitravīryo
dʰarmātmā
kāmātmā
samapadyata
vicitra-vīryo
dʰarma
_ātmā
kāma
_ātmā
samapadyata
/53/
Verse: 54
Halfverse: a
te
cāpi
br̥hatī
śyāme
nīlakuñcita
mūrdʰaje
te
ca
_api
br̥hatī
śyāme
nīla-kuñcita
mūrdʰaje
/
Halfverse: c
raktatuṅga
nakʰopete
pīnaśreṇi
payodʰare
rakta-tuṅga
nakʰa
_upete
pīna-śreṇi
payo-dʰare
/54/
Verse: 55
Halfverse: a
ātmanaḥ
pratirūpo
'sau
labdʰaḥ
patir
iti
stʰite
ātmanaḥ
pratirūpo
_asau
labdʰaḥ
patir
iti
stʰite
/
Halfverse: c
vicitravīryaṃ
kalyāṇaṃ
pūjayām
āsatus
tu
te
vicitra-vīryaṃ
kalyāṇaṃ
pūjayām
āsatus
tu
te
/55/
Verse: 56
Halfverse: a
sa
cāśvi
rūpasadr̥śo
deva
sattvaparākramaḥ
sa
ca
_aśvi
rūpa-sadr̥śo
deva
sattva-parākramaḥ
/
Halfverse: c
sarvāsām
eva
nārīṇāṃ
cittapramatʰano
'bʰavat
sarvāsām
eva
nārīṇāṃ
citta-pramatʰano
_abʰavat
/56/
Verse: 57
Halfverse: a
tābʰyāṃ
saha
samāḥ
sapta
viharan
pr̥tʰivīpatiḥ
tābʰyāṃ
saha
samāḥ
sapta
viharan
pr̥tʰivī-patiḥ
/
Halfverse: c
vicitravīryas
taruṇo
yakṣmāṇaṃ
samapadyata
vicitra-vīryas
taruṇo
yakṣmāṇaṃ
samapadyata
/57/
Verse: 58
Halfverse: a
suhr̥dāṃ
yatamānānām
āptaiḥ
saha
cikitsakaiḥ
suhr̥dāṃ
yatamānānām
āptaiḥ
saha
cikitsakaiḥ
/
Halfverse: c
jagāmāstam
ivādityaḥ
kauravyo
yamasādanam
jagāma
_astam
iva
_ādityaḥ
kauravyo
yama-sādanam
/58/
Verse: 59
Halfverse: a
pretakāryāṇi
sarvāṇi
tasya
samyag
akārayat
preta-kāryāṇi
sarvāṇi
tasya
samyag
akārayat
/
Halfverse: c
rājño
vicitravīryasya
satyavatyā
mate
stʰitaḥ
rājño
vicitra-vīryasya
satyavatyā
mate
stʰitaḥ
/
Halfverse: e
r̥tvigbʰiḥ
sahito
bʰiṣmaḥ
sarvaiś
ca
kurupuṃgavaiḥ
r̥tvigbʰiḥ
sahito
bʰiṣmaḥ
sarvaiś
ca
kuru-puṃgavaiḥ
/59/
(E)59
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.