TITUS
Mahabharata
Part No. 96
Previous part

Chapter: 96 
Adhyāya 96


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
hate citrāṅgade bʰīṣmo   bāle bʰrātari cānagʰa
   
hate citra_aṅgade bʰīṣmo   bāle bʰrātari ca_anagʰa /
Halfverse: c    
pālayām āsa tad rājyaṃ   satyavatyā mate stʰitaḥ
   
pālayām āsa tad rājyaṃ   satyavatyā mate stʰitaḥ /1/

Verse: 2 
Halfverse: a    
saṃprāptayauvanaṃ paśyan   bʰrātaraṃ dʰīmatāṃ varam
   
saṃprāpta-yauvanaṃ paśyan   bʰrātaraṃ dʰīmatāṃ varam /
Halfverse: c    
bʰīṣmo vicitravīryasya   vivāhāyākaron matim
   
bʰīṣmo vicitra-vīryasya   vivāhāya_akaron matim /2/

Verse: 3 
Halfverse: a    
atʰa kāśipater bʰīṣmaḥ   kanyās tisro 'psaraḥ samāḥ
   
atʰa kāśi-pater bʰīṣmaḥ   kanyās tisro_apsaraḥ samāḥ /
Halfverse: c    
śuśrāva sahitā rājan   vr̥ṇvatīr vai svayaṃvaram
   
śuśrāva sahitā rājan   vr̥ṇvatīr vai svayaṃ-varam /3/

Verse: 4 
Halfverse: a    
tataḥ sa ratʰināṃ śreṣṭʰo   ratʰenaikena varma bʰr̥t
   
tataḥ sa ratʰināṃ śreṣṭʰo   ratʰena_ekena varma bʰr̥t /
Halfverse: c    
jagāmānumate mātuḥ   purīṃ vārāṇasīṃ prati
   
jagāma_anumate mātuḥ   purīṃ vārāṇasīṃ prati /4/

Verse: 5 
Halfverse: a    
tatra rājñaḥ samuditān   sarvataḥ samupāgatān
   
tatra rājñaḥ samuditān   sarvataḥ samupāgatān /
Halfverse: c    
dadarśa kanyās tāś caiva   bʰīṣmaḥ śaṃtanunandanaḥ
   
dadarśa kanyās tāś caiva   bʰīṣmaḥ śaṃtanu-nandanaḥ /5/

Verse: 6 
Halfverse: a    
kīrtyamāneṣu rājñāṃ tu   nāmasv atʰa sahasraśaḥ
   
kīrtyamāneṣu rājñāṃ tu   nāmasv atʰa sahasraśaḥ /
Halfverse: c    
bʰīṣmaḥ svayaṃ tadā rājan   varayām āsa tāḥ prabʰuḥ
   
bʰīṣmaḥ svayaṃ tadā rājan   varayām āsa tāḥ prabʰuḥ /6/

Verse: 7 
Halfverse: a    
uvāca ca mahīpālān   rājañ jaladaniḥsvanaḥ
   
uvāca ca mahī-pālān   rājan jalada-niḥsvanaḥ /
Halfverse: c    
ratʰam āropya tāḥ kanyā   bʰīṣmaḥ praharatāṃ varaḥ
   
ratʰam āropya tāḥ kanyā   bʰīṣmaḥ praharatāṃ varaḥ /7/

Verse: 8 
Halfverse: a    
āhūya dānaṃ kanyānāṃ   guṇavadbʰyaḥ smr̥taṃ budʰaiḥ
   
āhūya dānaṃ kanyānāṃ   guṇavadbʰyaḥ smr̥taṃ budʰaiḥ /
Halfverse: c    
alaṃkr̥tya yatʰāśakti   pradāya ca dʰanāny api
   
alaṃkr̥tya yatʰā-śakti   pradāya ca dʰanāny api /8/

Verse: 9 
Halfverse: a    
prayaccʰanty apare kanyāṃ   mitʰunena gavām api
   
prayaccʰanty apare kanyāṃ   mitʰunena gavām api /
Halfverse: c    
vittena katʰitenānye   balenānye 'numānya ca
   
vittena katʰitena_anye   balena_anye_anumānya ca /9/

Verse: 10 
Halfverse: a    
pramattām upayānty anye   svayam anye ca vindate
   
pramattām upayānty anye   svayam anye ca vindate /
Halfverse: c    
aṣṭamaṃ tam atʰo vittavivāhaṃ   kavibʰiḥ smr̥tam
   
aṣṭamaṃ tam atʰo vitta-vivāhaṃ   kavibʰiḥ smr̥tam /10/

Verse: 11 
Halfverse: a    
svayaṃvaraṃ tu rājanyāḥ   praśaṃsanty upayānti ca
   
svayaṃ-varaṃ tu rājanyāḥ   praśaṃsanty upayānti ca /
Halfverse: c    
pramatʰya tu hr̥tām āhur   jyāyasīṃ dʰarmavādinaḥ
   
pramatʰya tu hr̥tām āhur   jyāyasīṃ dʰarma-vādinaḥ /11/

Verse: 12 
Halfverse: a    
imāḥ pr̥tʰivīpālā   jihīrṣāmi balād itaḥ
   
tā\ imāḥ pr̥tʰivī-pālā   jihīrṣāmi balād itaḥ /
Halfverse: c    
te yatadʰvaṃ paraṃ śaktyā   vijayāyetarāya
   
te yatadʰvaṃ paraṃ śaktyā   vijayāya_itarāya /
Halfverse: e    
stʰito 'haṃ pr̥tʰivīpālā   yuddʰāya kr̥taniścayaḥ
   
stʰito_ahaṃ pr̥tʰivī-pālā   yuddʰāya kr̥ta-niścayaḥ /12/

Verse: 13 
Halfverse: a    
evam uktvā mahīpālān   kāśirājaṃ ca vīryavān
   
evam uktvā mahī-pālān   kāśi-rājaṃ ca vīryavān /
Halfverse: c    
sarvāḥ kanyāḥ sa kauravyo   ratʰam āropayat svakam
   
sarvāḥ kanyāḥ sa kauravyo   ratʰam āropayat svakam /
Halfverse: e    
āmantrya ca sa tān prāyāc   cʰīgʰraṃ kanyāḥ pragr̥hya tāḥ
   
āmantrya ca sa tān prāyāt   śīgʰraṃ kanyāḥ pragr̥hya tāḥ /13/

Verse: 14 
Halfverse: a    
tatas te pārtʰivāḥ sarve   samutpetur amarṣitāḥ
   
tatas te pārtʰivāḥ sarve   samutpetur amarṣitāḥ /
Halfverse: c    
saṃspr̥śantaḥ svakān bāhūn   daśanto daśanac cʰadān
   
saṃspr̥śantaḥ svakān bāhūn   daśanto daśanac cʰadān /14/

Verse: 15 
Halfverse: a    
teṣām ābʰaraṇāny āśu   tvaritānāṃ vimuñcatām
   
teṣām ābʰaraṇāny āśu   tvaritānāṃ vimuñcatām /
Halfverse: c    
āmuñcatāṃ ca varmāṇi   saṃbʰramaḥ sumahān abʰūt
   
āmuñcatāṃ ca varmāṇi   saṃbʰramaḥ sumahān abʰūt /15/

Verse: 16 
Halfverse: a    
tārāṇām iva saṃpāto   babʰūva janamejaya
   
tārāṇām iva saṃpāto   babʰūva janamejaya /
Halfverse: c    
bʰūṣaṇānāṃ ca śubʰrāṇāṃ   kavacānāṃ ca sarvaśaḥ
   
bʰūṣaṇānāṃ ca śubʰrāṇāṃ   kavacānāṃ ca sarvaśaḥ /16/

Verse: 17 
Halfverse: a    
savarmabʰir bʰūṣaṇais te   drāg bʰrājadbʰir itas tataḥ
   
savarmabʰir bʰūṣaṇais te   drāg bʰrājadbʰir itas tataḥ /
Halfverse: c    
sakrodʰāmarṣa jihmabʰrū   sakaṣāya dr̥śas tatʰā
   
sakrodʰa_amarṣa jihma-bʰrū   sakaṣāya dr̥śas tatʰā /17/

Verse: 18 
Halfverse: a    
sūtopakl̥ptān rucirān sadaśvodyata   dʰūr gatān
   
sūta_upakl̥ptān rucirān sad-aśva_udyata   dʰūr gatān /
Halfverse: c    
ratʰān āstʰāya te vīrāḥ   sarvapraharaṇānvitāḥ
   
ratʰān āstʰāya te vīrāḥ   sarva-praharaṇa_anvitāḥ /
Halfverse: e    
prayāntam ekaṃ kauravyam   anusasrur udāyudʰāḥ
   
prayāntam ekaṃ kauravyam   anusasrur udāyudʰāḥ /18/

Verse: 19 
Halfverse: a    
tataḥ samabʰavad yuddʰaṃ   teṣāṃ tasya ca bʰārata
   
tataḥ samabʰavad yuddʰaṃ   teṣāṃ tasya ca bʰārata /
Halfverse: c    
ekasya ca bahūnāṃ ca   tumulaṃ lomaharṣaṇam
   
ekasya ca bahūnāṃ ca   tumulaṃ loma-harṣaṇam /19/

Verse: 20 
Halfverse: a    
te tv iṣūn daśasāhasrāṃs   tasmai yugapad ākṣipan
   
te tv iṣūn daśa-sāhasrāṃs   tasmai yugapad ākṣipan /
Halfverse: c    
aprāptāṃś caiva tān āśu   bʰīṣmaḥ sarvāṃs tadāccʰinat
   
aprāptāṃś caiva tān āśu   bʰīṣmaḥ sarvāṃs tadā_accʰinat /20/

Verse: 21 
Halfverse: a    
tatas te pārtʰivāḥ sarve   sarvataḥ parivārayan
   
tatas te pārtʰivāḥ sarve   sarvataḥ parivārayan /
Halfverse: c    
vavarṣuḥ śaravarṣeṇa   varṣeṇevādrim ambudāḥ
   
vavarṣuḥ śara-varṣeṇa   varṣeṇa_iva_adrim ambudāḥ /21/

Verse: 22 
Halfverse: a    
sa tad bāṇamayaṃ varṣaṃ   śarair āvārya sarvataḥ
   
sa tad bāṇamayaṃ varṣaṃ   śarair āvārya sarvataḥ /
Halfverse: c    
tataḥ sarvān mahīpālān   pratyavidʰyat tribʰis tribʰiḥ
   
tataḥ sarvān mahī-pālān   pratyavidʰyat tribʰis tribʰiḥ /22/

Verse: 23 
Halfverse: a    
tasyāti puruṣān anyām̐l   lāgʰavaṃ ratʰacāriṇaḥ
   
tasya_ati puruṣān anyām̐l   lāgʰavaṃ ratʰa-cāriṇaḥ /
Halfverse: c    
rakṣaṇaṃ cātmanaḥ saṃkʰye   śatravo 'py abʰyapūjayan
   
rakṣaṇaṃ ca_ātmanaḥ saṃkʰye   śatravo_apy abʰyapūjayan /23/

Verse: 24 
Halfverse: a    
tān vinirjitya tu raṇe   sarvaśāstraviśāradaḥ
   
tān vinirjitya tu raṇe   sarva-śāstra-viśāradaḥ / ՙ
Halfverse: c    
kanyābʰiḥ sahitaḥ prāyād   bʰārato bʰāratān prati
   
kanyābʰiḥ sahitaḥ prāyād   bʰārato bʰāratān prati /24/

Verse: 25 
Halfverse: a    
tatas taṃ pr̥ṣṭʰato rājañ   śālvarājo mahāratʰaḥ
   
tatas taṃ pr̥ṣṭʰato rājan   śālva-rājo mahā-ratʰaḥ /
Halfverse: c    
abʰyāhanad ameyātmā   bʰīṣmaṃ śāṃtanavaṃ raṇe
   
abʰyāhanad ameya_ātmā   bʰīṣmaṃ śāṃtanavaṃ raṇe /25/

Verse: 26 
Halfverse: a    
vāraṇaṃ jagʰane nigʰnan   dantābʰyām aparo yatʰā
   
vāraṇaṃ jagʰane nigʰnan   dantābʰyām aparo yatʰā /
Halfverse: c    
vāśitām anusaṃprāpto   yūtʰapo balināṃ varaḥ
   
vāśitām anusaṃprāpto   yūtʰapo balināṃ varaḥ /26/

Verse: 27 
Halfverse: a    
strī kāmatiṣṭʰa tiṣṭʰeti   bʰīṣmam āha sa pārtʰivaḥ
   
strī kāma-tiṣṭʰa tiṣṭʰa_iti   bʰīṣmam āha sa pārtʰivaḥ /
Halfverse: c    
śālvarājo mahābāhur   amarṣeṇābʰicoditaḥ
   
śālva-rājo mahā-bāhur   amarṣeṇa_abʰicoditaḥ /27/

Verse: 28 
Halfverse: a    
tataḥ sa puruṣavyāgʰro   bʰīṣmaḥ parabalārdanaḥ
   
tataḥ sa puruṣa-vyāgʰro   bʰīṣmaḥ para-bala_ardanaḥ /
Halfverse: c    
tad vākyākulitaḥ krodʰād   vidʰūmo 'gnir iva jvalan
   
tad vākya_ākulitaḥ krodʰād   vidʰūmo_agnir iva jvalan /28/

Verse: 29 
Halfverse: a    
kṣatradʰarmaṃ samāstʰāya   vyapetabʰayasaṃbʰramaḥ
   
kṣatra-dʰarmaṃ samāstʰāya   vyapeta-bʰaya-saṃbʰramaḥ /
Halfverse: c    
nivartayām āsa ratʰaṃ   śālvaṃ prati mahāratʰaḥ
   
nivartayām āsa ratʰaṃ   śālvaṃ prati mahā-ratʰaḥ /29/

Verse: 30 
Halfverse: a    
nivartamānaṃ taṃ dr̥ṣṭvā   rājānaḥ sarva eva te
   
nivartamānaṃ taṃ dr̥ṣṭvā   rājānaḥ sarva\ eva te /
Halfverse: c    
prekṣakāḥ samapadyanta   bʰīṣma śālva samāgame
   
prekṣakāḥ samapadyanta   bʰīṣma śālva samāgame /30/

Verse: 31 
Halfverse: a    
tau vr̥ṣāv iva nardantau   balinau vāśitāntare
   
tau vr̥ṣāv iva nardantau   balinau vāśita_antare /
Halfverse: c    
anyonyam abʰivartetāṃ   balavikrama śālinau
   
anyonyam abʰivartetāṃ   bala-vikrama śālinau /31/

Verse: 32 
Halfverse: a    
tato bʰīṣmaṃ śāṃtanavaṃ   śaraiḥ śatasahasraśaḥ
   
tato bʰīṣmaṃ śāṃtanavaṃ   śaraiḥ śata-sahasraśaḥ /
Halfverse: c    
śālvarājo naraśreṣṭʰaḥ   samavākirad āśugaiḥ
   
śālva-rājo nara-śreṣṭʰaḥ   samavākirad āśugaiḥ /32/

Verse: 33 
Halfverse: a    
pūrvam abʰyarditaṃ dr̥ṣṭvā   bʰīṣmaṃ śālvena te nr̥pāḥ
   
pūrvam abʰyarditaṃ dr̥ṣṭvā   bʰīṣmaṃ śālvena te nr̥pāḥ /
Halfverse: c    
vismitāḥ samapadyanta   sādʰu sādʰv iti cābʰruvan
   
vismitāḥ samapadyanta   sādʰu sādʰv iti ca_abʰruvan /33/

Verse: 34 
Halfverse: a    
lāgʰavaṃ tasya te dr̥ṣṭvā   saṃyuge sarvapārtʰivāḥ
   
lāgʰavaṃ tasya te dr̥ṣṭvā   saṃyuge sarva-pārtʰivāḥ /
Halfverse: c    
apūjayanta saṃhr̥ṣṭā   vāgbʰiḥ śālvaṃ narādʰipāḥ
   
apūjayanta saṃhr̥ṣṭā   vāgbʰiḥ śālvaṃ nara_adʰipāḥ /34/

Verse: 35 
Halfverse: a    
kṣatriyāṇāṃ tadā vācaḥ   śrutvā parapuraṃjayaḥ
   
kṣatriyāṇāṃ tadā vācaḥ   śrutvā para-puraṃjayaḥ /
Halfverse: c    
kruddʰaḥ śāṃtanavo bʰīṣmas   tiṣṭʰa tiṣṭʰety abʰāṣata
   
kruddʰaḥ śāṃtanavo bʰīṣmas   tiṣṭʰa tiṣṭʰa_ity abʰāṣata /35/

Verse: 36 
Halfverse: a    
sāratʰiṃ cābravīt kruddʰo   yāhi yatraiṣa pārtʰivaḥ
   
sāratʰiṃ ca_abravīt kruddʰo   yāhi yatra_eṣa pārtʰivaḥ /
Halfverse: c    
yāvad enaṃ nihanmy adya   bʰujaṃgam iva pakṣirāṭ
   
yāvad enaṃ nihanmy adya   bʰujaṃgam iva pakṣi-rāṭ /36/

Verse: 37 
Halfverse: a    
tato 'straṃ vāruṇaṃ samyag   yojayām āsa kauravaḥ
   
tato_astraṃ vāruṇaṃ samyag   yojayām āsa kauravaḥ /
Halfverse: c    
tenāśvāṃś caturo 'mr̥dnāc   cʰālva rājño narādʰipa
   
tena_aśvāṃś caturo_amr̥dnāt   śālva rājño nara_adʰipa /37/

Verse: 38 
Halfverse: a    
astrair astrāṇi saṃvārya   śālvarājñaḥ sa kauravaḥ
   
astrair astrāṇi saṃvārya   śālva-rājñaḥ sa kauravaḥ /
Halfverse: c    
bʰīṣmo nr̥patiśārdūla   nyavadʰīt tasya sāratʰim
   
bʰīṣmo nr̥pati-śārdūla   nyavadʰīt tasya sāratʰim /
Halfverse: e    
astreṇa cāpy atʰaikena   nyavadʰīt turagottamān
   
astreṇa ca_apy atʰa_ekena   nyavadʰīt turaga_uttamān /38/

Verse: 39 
Halfverse: a    
kanyā hetor naraśreṣṭʰa   bʰīṣmaḥ śāṃtanavas tadā
   
kanyā hetor nara-śreṣṭʰa   bʰīṣmaḥ śāṃtanavas tadā /
Halfverse: c    
jitvā visarjayām āsa   jīvantaṃ nr̥pasattamam
   
jitvā visarjayām āsa   jīvantaṃ nr̥pa-sattamam /
Halfverse: e    
tataḥ śālvaḥ svanagaraṃ   prayayau bʰaratarṣabʰa
   
tataḥ śālvaḥ sva-nagaraṃ   prayayau bʰarata-r̥ṣabʰa /39/

Verse: 40 
Halfverse: a    
rājāno ye ca tatrāsan   svayaṃvaradidr̥kṣavaḥ
   
rājāno ye ca tatra_āsan   svayaṃ-vara-didr̥kṣavaḥ /
Halfverse: c    
svāny eva te 'pi rāṣṭrāṇi   jagmuḥ parapuraṃjaya
   
svāny eva te_api rāṣṭrāṇi   jagmuḥ para-puraṃjaya /40/

Verse: 41 
Halfverse: a    
evaṃ vijitya tāḥ kanyā   bʰīṣmaḥ praharatāṃ varaḥ
   
evaṃ vijitya tāḥ kanyā   bʰīṣmaḥ praharatāṃ varaḥ /
Halfverse: c    
prayayau hāstinapuraṃ   yatra rājā sa kauravaḥ
   
prayayau hāstina-puraṃ   yatra rājā sa kauravaḥ /41/

Verse: 42 
Halfverse: a    
so 'cireṇaiva kālena   atyakrāman narādʰipa
   
so_acireṇa_eva kālena atyakrāman nara_adʰipa /
Halfverse: c    
vanāni saritaś caiva   śailāṃś ca vividʰadrumān
   
vanāni saritaś caiva   śailāṃś ca vividʰa-drumān /42/

Verse: 43 
Halfverse: a    
akṣataḥ kṣapayitvārīn   saṃkʰye 'saṃkʰyeyavikramaḥ
   
akṣataḥ kṣapayitvā_arīn   saṃkʰye_asaṃkʰyeya-vikramaḥ /
Halfverse: c    
ānayām āsa kāśyasya   sutāḥ sāgaragāsutaḥ
   
ānayām āsa kāśyasya   sutāḥ sāgaragā-sutaḥ /43/

Verse: 44 
Halfverse: a    
snuṣā iva sa dʰarmātmā   bʰaginya iva cānujāḥ
   
snuṣā\ iva sa dʰarma_ātmā   bʰaginya\ iva ca_anujāḥ /
Halfverse: c    
yatʰā duhitaraś caiva   pratigr̥hya yayau kurūn
   
yatʰā duhitaraś caiva   pratigr̥hya yayau kurūn /44/

Verse: 45 
Halfverse: a    
tāḥ sarvā guṇasaṃpannā   bʰrātā bʰrātre yavīyase
   
tāḥ sarvā guṇa-saṃpannā   bʰrātā bʰrātre yavīyase /
Halfverse: c    
bʰīṣmo vicitravīryāya   pradadau vikramāhr̥tāḥ
   
bʰīṣmo vicitra-vīryāya   pradadau vikrama_āhr̥tāḥ /45/

Verse: 46 
Halfverse: a    
satāṃ dʰarmeṇa dʰarmajñaḥ   kr̥tvā karmātimānuṣam
   
satāṃ dʰarmeṇa dʰarmajñaḥ   kr̥tvā karma_atimānuṣam /
Halfverse: c    
bʰrātur vicitravīryasya   vivāhāyopacakrame
   
bʰrātur vicitra-vīryasya   vivāhāya_upacakrame /
Halfverse: e    
satyavatyā saha mitʰaḥ   kr̥tvā niścayam ātmavān
   
satyavatyā saha mitʰaḥ   kr̥tvā niścayam ātmavān /46/

Verse: 47 
Halfverse: a    
vivāhaṃ kārayiṣyantaṃ   bʰīṣmaṃ kāśipateḥ sutā
   
vivāhaṃ kārayiṣyantaṃ   bʰīṣmaṃ kāśi-pateḥ sutā /
Halfverse: c    
jyeṣṭʰā tāsām idaṃ vākyam   abravīd dʰi satī tadā
   
jyeṣṭʰā tāsām idaṃ vākyam   abravīdd^hi satī tadā /47/

Verse: 48 
Halfverse: a    
mayā saubʰapatiḥ pūrvaṃ   manasābʰivr̥taḥ patiḥ
   
mayā saubʰa-patiḥ pūrvaṃ   manasā_abʰivr̥taḥ patiḥ /
Halfverse: c    
tena cāsmi vr̥tā pūrvam   eṣa kāmaś ca me pituḥ
   
tena ca_asmi vr̥tā pūrvam   eṣa kāmaś ca me pituḥ /48/

Verse: 49 
Halfverse: a    
mayā varayitavyo 'bʰūc   cʰālvas tasmin svayaṃvare
   
mayā varayitavyo_abʰūt   śālvas tasmin svayaṃ-vare /
Halfverse: c    
etad vijñāya dʰarmajña   tatas tvaṃ dʰarmam ācara
   
etad vijñāya dʰarmajña   tatas tvaṃ dʰarmam ācara /49/

Verse: 50 
Halfverse: a    
evam uktas tayā bʰīṣmaḥ   kanyayā vipra saṃsadi
   
evam uktas tayā bʰīṣmaḥ   kanyayā vipra saṃsadi /
Halfverse: c    
cintām abʰyagamad vīro   yuktāṃ tasyaiva karmaṇaḥ
   
cintām abʰyagamad vīro   yuktāṃ tasya_eva karmaṇaḥ /50/

Verse: 51 
Halfverse: a    
sa viniścitya dʰarmajño   brāhmaṇair vedapāragaiḥ
   
sa viniścitya dʰarmajño   brāhmaṇair veda-pāragaiḥ /
Halfverse: c    
anujajñe tadā jyeṣṭām   ambāṃ kāśipateḥ sutām
   
anujajñe tadā jyeṣṭām   ambāṃ kāśi-pateḥ sutām /51/

Verse: 52 
Halfverse: a    
ambikāmbālike bʰārye   prādād bʰrātre yavīyase
   
ambikā_ambālike bʰārye   prādād bʰrātre yavīyase /
Halfverse: c    
bʰīṣmo vicitravīryāya   vidʰidr̥ṣṭena karmaṇā
   
bʰīṣmo vicitra-vīryāya   vidʰi-dr̥ṣṭena karmaṇā /52/

Verse: 53 
Halfverse: a    
tayoḥ pāṇiṃ gr̥hītvā sa   rūpayauvana darpitaḥ
   
tayoḥ pāṇiṃ gr̥hītvā sa   rūpa-yauvana darpitaḥ /
Halfverse: c    
vicitravīryo dʰarmātmā   kāmātmā samapadyata
   
vicitra-vīryo dʰarma_ātmā   kāma_ātmā samapadyata /53/

Verse: 54 
Halfverse: a    
te cāpi br̥hatī śyāme   nīlakuñcita mūrdʰaje
   
te ca_api br̥hatī śyāme   nīla-kuñcita mūrdʰaje /
Halfverse: c    
raktatuṅga nakʰopete   pīnaśreṇi payodʰare
   
rakta-tuṅga nakʰa_upete   pīna-śreṇi payo-dʰare /54/

Verse: 55 
Halfverse: a    
ātmanaḥ pratirūpo 'sau   labdʰaḥ patir iti stʰite
   
ātmanaḥ pratirūpo_asau   labdʰaḥ patir iti stʰite /
Halfverse: c    
vicitravīryaṃ kalyāṇaṃ   pūjayām āsatus tu te
   
vicitra-vīryaṃ kalyāṇaṃ   pūjayām āsatus tu te /55/

Verse: 56 
Halfverse: a    
sa cāśvi rūpasadr̥śo   deva sattvaparākramaḥ
   
sa ca_aśvi rūpa-sadr̥śo   deva sattva-parākramaḥ /
Halfverse: c    
sarvāsām eva nārīṇāṃ   cittapramatʰano 'bʰavat
   
sarvāsām eva nārīṇāṃ   citta-pramatʰano_abʰavat /56/

Verse: 57 
Halfverse: a    
tābʰyāṃ saha samāḥ sapta   viharan pr̥tʰivīpatiḥ
   
tābʰyāṃ saha samāḥ sapta   viharan pr̥tʰivī-patiḥ /
Halfverse: c    
vicitravīryas taruṇo   yakṣmāṇaṃ samapadyata
   
vicitra-vīryas taruṇo   yakṣmāṇaṃ samapadyata /57/

Verse: 58 
Halfverse: a    
suhr̥dāṃ yatamānānām   āptaiḥ saha cikitsakaiḥ
   
suhr̥dāṃ yatamānānām   āptaiḥ saha cikitsakaiḥ /
Halfverse: c    
jagāmāstam ivādityaḥ   kauravyo yamasādanam
   
jagāma_astam iva_ādityaḥ   kauravyo yama-sādanam /58/

Verse: 59 
Halfverse: a    
pretakāryāṇi sarvāṇi   tasya samyag akārayat
   
preta-kāryāṇi sarvāṇi   tasya samyag akārayat /
Halfverse: c    
rājño vicitravīryasya   satyavatyā mate stʰitaḥ
   
rājño vicitra-vīryasya   satyavatyā mate stʰitaḥ /
Halfverse: e    
r̥tvigbʰiḥ sahito bʰiṣmaḥ   sarvaiś ca kurupuṃgavaiḥ
   
r̥tvigbʰiḥ sahito bʰiṣmaḥ   sarvaiś ca kuru-puṃgavaiḥ /59/ (E)59



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.