TITUS
Mahabharata
Part No. 97
Chapter: 97
Adhyāya
97
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
tataḥ
satyavatī
dīnā
kr̥paṇā
putra
gr̥ddʰinī
tataḥ
satyavatī
dīnā
kr̥paṇā
putra
gr̥ddʰinī
/
Halfverse: c
putrasya
kr̥tvā
kāryāṇi
snuṣābʰyāṃ
saha
bʰārata
putrasya
kr̥tvā
kāryāṇi
snuṣābʰyāṃ
saha
bʰārata
/1/
Verse: 2
Halfverse: a
dʰarmaṃ
ca
pitr̥vaṃśaṃ
ca
mātr̥vaṃśaṃ
ca
māninī
dʰarmaṃ
ca
pitr̥-vaṃśaṃ
ca
mātr̥-vaṃśaṃ
ca
māninī
/
Halfverse: c
prasamīkṣya
mahābʰāgā
gāṅgeyaṃ
vākyam
abravīt
prasamīkṣya
mahā-bʰāgā
gāṅgeyaṃ
vākyam
abravīt
/2/
Verse: 3
Halfverse: a
śaṃtanor
dʰarmanityasya
kauravyasya
yaśasvinaḥ
śaṃtanor
dʰarma-nityasya
kauravyasya
yaśasvinaḥ
/
Halfverse: c
tvayi
piṇḍaś
ca
kīrtiś
ca
saṃtānaṃ
ca
pratiṣṭʰitam
tvayi
piṇḍaś
ca
kīrtiś
ca
saṃtānaṃ
ca
pratiṣṭʰitam
/3/
Verse: 4
Halfverse: a
yatʰā
karma
śubʰaṃ
kr̥tvā
svargopagamanaṃ
dʰruvam
yatʰā
karma
śubʰaṃ
kr̥tvā
svarga
_upagamanaṃ
dʰruvam
/
Halfverse: c
yatʰā
cāyur
dʰruvaṃ
satye
tvayi
dʰarmas
tatʰā
dʰruvaḥ
yatʰā
ca
_āyur
dʰruvaṃ
satye
tvayi
dʰarmas
tatʰā
dʰruvaḥ
/4/
Verse: 5
Halfverse: a
vettʰa
dʰarmāṃś
ca
dʰarmajña
samāsenetareṇa
ca
vettʰa
dʰarmāṃś
ca
dʰarmajña
samāsena
_itareṇa
ca
/
Halfverse: c
vividʰās
tvaṃ
śrutīr
vettʰa
vettʰa
vedāṃś
ca
sarvaśaḥ
vividʰās
tvaṃ
śrutīr
vettʰa
vettʰa
vedāṃś
ca
sarvaśaḥ
/5/
Verse: 6
Halfverse: a
vyavastʰānaṃ
ca
te
dʰarme
kulācāraṃ
ca
lakṣaye
vyavastʰānaṃ
ca
te
dʰarme
kula
_ācāraṃ
ca
lakṣaye
/
Halfverse: c
pratipattiṃ
ca
kr̥ccʰreṣu
śukrāṅgirasayor
iva
pratipattiṃ
ca
kr̥ccʰreṣu
śukra
_āṅgirasayor
iva
/6/
Verse: 7
Halfverse: a
tasmāt
subʰr̥śam
āśvasya
tvayi
dʰarmabʰr̥tāṃ
vara
tasmāt
subʰr̥śam
āśvasya
tvayi
dʰarmabʰr̥tāṃ
vara
/
Halfverse: c
kārye
tvāṃ
viniyokṣyāmi
tac
cʰrutvā
kartum
arhasi
kārye
tvāṃ
viniyokṣyāmi
tat
śrutvā
kartum
arhasi
/7/
Verse: 8
Halfverse: a
mama
putras
tava
bʰrātā
vīryavān
supriyaś
ca
te
mama
putras
tava
bʰrātā
vīryavān
supriyaś
ca
te
/
Halfverse: c
bāla
eva
gataḥ
svargam
aputraḥ
puruṣarṣabʰa
bāla\
eva
gataḥ
svargam
aputraḥ
puruṣa-r̥ṣabʰa
/8/
Verse: 9
Halfverse: a
ime
mahiṣyau
bʰrātus
te
kāśirājasute
śubʰe
ime
mahiṣyau
bʰrātus
te
kāśi-rāja-sute
śubʰe
/
Halfverse: c
rūpayauvana
saṃpanne
putra
kāme
ca
bʰārata
rūpa-yauvana
saṃpanne
putra
kāme
ca
bʰārata
/9/
Verse: 10
Halfverse: a
tayor
utpādayāpatyaṃ
saṃtānāya
kulasya
naḥ
tayor
utpādaya
_apatyaṃ
saṃtānāya
kulasya
naḥ
/
Halfverse: c
manniyogān
mahābʰāga
dʰarmaṃ
kartum
ihārhasi
man-niyogān
mahā-bʰāga
dʰarmaṃ
kartum
iha
_arhasi
/10/
Verse: 11
Halfverse: a
rājye
caivābʰiṣicyasva
bʰāratān
anuśādʰi
ca
rājye
caiva
_abʰiṣicyasva
bʰāratān
anuśādʰi
ca
/
Halfverse: c
dārāṃś
ca
kuru
dʰarmeṇa
mā
nimajjīḥ
pitāmahān
dārāṃś
ca
kuru
dʰarmeṇa
mā
nimajjīḥ
pitāmahān
/11/
Verse: 12
Halfverse: a
tatʰocyamāno
mātrā
ca
suhr̥dbʰiś
ca
paraṃtapaḥ
tatʰā
_ucyamāno
mātrā
ca
suhr̥dbʰiś
ca
paraṃtapaḥ
/
Halfverse: c
pratyuvāca
sa
dʰarmātmā
dʰarmyam
evottaraṃ
vacaḥ
pratyuvāca
sa
dʰarma
_ātmā
dʰarmyam
eva
_uttaraṃ
vacaḥ
/12/
Verse: 13
Halfverse: a
asaṃśayaṃ
paro
dʰarmas
tvayā
mātar
udāhr̥taḥ
asaṃśayaṃ
paro
dʰarmas
tvayā
mātar
udāhr̥taḥ
/
Halfverse: c
tvam
apatyaṃ
prati
ca
me
pratijñāṃ
vettʰa
vai
parām
tvam
apatyaṃ
prati
ca
me
pratijñāṃ
vettʰa
vai
parām
/13/
Verse: 14
Halfverse: a
jānāsi
ca
yatʰāvr̥ttʰaṃ
śulka
hetos
tvad
antare
jānāsi
ca
yatʰā-vr̥ttʰaṃ
śulka
hetos
tvad
antare
/
Halfverse: c
sa
satyavati
satyaṃ
te
pratijānāmy
ahaṃ
punaḥ
sa
satyavati
satyaṃ
te
pratijānāmy
ahaṃ
punaḥ
/14/
Verse: 15
Halfverse: a
parityajeyaṃ
trailokyaṃ
rājyaṃ
deveṣu
vā
punaḥ
parityajeyaṃ
trailokyaṃ
rājyaṃ
deveṣu
vā
punaḥ
/
Halfverse: c
yad
vāpy
adʰikam
etābʰyāṃ
na
tu
satyaṃ
katʰaṃ
cana
yad
vā
_apy
adʰikam
etābʰyāṃ
na
tu
satyaṃ
katʰaṃcana
/15/
ՙ
Verse: 16
Halfverse: a
tyajec
ca
pr̥tʰivī
gandʰam
āpaś
ca
rasam
ātmanaḥ
tyajec
ca
pr̥tʰivī
gandʰam
āpaś
ca
rasam
ātmanaḥ
/
Halfverse: c
jyotis
tatʰā
tyajed
rūpaṃ
vāyuḥ
sparśaguṇaṃ
tyajet
{!}
jyotis
tatʰā
tyajed
rūpaṃ
vāyuḥ
sparśa-guṇaṃ
tyajet
/16/
{!}
Verse: 17
Halfverse: a
prabʰāṃ
samutsr̥jed
arko
dʰūmaketus
tatʰoṣṇatām
prabʰāṃ
samutsr̥jed
arko
dʰūma-ketus
tatʰā
_uṣṇatām
/
Halfverse: c
tyajec
cʰabdam
atʰākāśaḥ
somaḥ
śītāṃśutāṃ
tyajet
tyajet
śabdam
atʰa
_ākāśaḥ
somaḥ
śīta
_aṃśutāṃ
tyajet
/17/
Verse: 18
Halfverse: a
vikramaṃ
vr̥trahā
jahyād
dʰarmaṃ
jahyāc
ca
dʰarmarāṭ
vikramaṃ
vr̥trahā
jahyād
dʰarmaṃ
jahyāc
ca
dʰarma-rāṭ
/
Halfverse: c
na
tv
ahaṃ
satyam
utsraṣṭuṃ
vyavaseyaṃ
katʰaṃ
cana
na
tv
ahaṃ
satyam
utsraṣṭuṃ
vyavaseyaṃ
katʰaṃcana
/18/
Verse: 19
Halfverse: a
evam
uktā
tu
putreṇa
bʰūri
draviṇa
tejasā
evam
uktā
tu
putreṇa
bʰūri
draviṇa
tejasā
/
Halfverse: c
mātā
satyavatī
bʰīṣmam
uvāca
tadanantaram
mātā
satyavatī
bʰīṣmam
uvāca
tad-anantaram
/19/
Verse: 20
Halfverse: a
jānāmi
te
stʰitiṃ
satye
parāṃ
satyaparākrama
jānāmi
te
stʰitiṃ
satye
parāṃ
satya-parākrama
/
Halfverse: c
iccʰan
sr̥jetʰās
trīm̐l
lokān
anyāṃs
tvaṃ
svena
tejasā
iccʰan
sr̥jetʰās
trīm̐l
lokān
anyāṃs
tvaṃ
svena
tejasā
/20/
Verse: 21
Halfverse: a
jānāmi
caiva
satyaṃ
tan
madartʰaṃ
yad
abʰāṣatʰāḥ
jānāmi
caiva
satyaṃ
tan
mad-artʰaṃ
yad
abʰāṣatʰāḥ
/
Halfverse: c
āpad
dʰarmam
avekṣasva
vaha
paitāmahīṃ
dʰuram
āpad
dʰarmam
avekṣasva
vaha
paitāmahīṃ
dʰuram
/21/
Verse: 22
Halfverse: a
yatʰā
te
kulatantuś
ca
dʰarmaś
ca
na
parābʰavet
yatʰā
te
kula-tantuś
ca
dʰarmaś
ca
na
parābʰavet
/
Halfverse: c
suhr̥daś
ca
prahr̥ṣyeraṃs
tatʰā
kuru
paraṃtapa
suhr̥daś
ca
prahr̥ṣyeraṃs
tatʰā
kuru
paraṃtapa
/22/
Verse: 23
Halfverse: a
lālapyamānāṃ
tām
evaṃ
kr̥paṇāṃ
putra
gr̥ddʰinīm
lālapyamānāṃ
tām
evaṃ
kr̥paṇāṃ
putra
gr̥ddʰinīm
/
Halfverse: c
dʰarmād
apetaṃ
bruvatīṃ
bʰīṣmo
bʰūyo
'bravīd
idam
dʰarmād
apetaṃ
bruvatīṃ
bʰīṣmo
bʰūyo
_abravīd
idam
/23/
Verse: 24
Halfverse: a
rājñi
dʰarmān
avekṣasva
mā
naḥ
sarvān
vyanīnaśaḥ
rājñi
dʰarmān
avekṣasva
mā
naḥ
sarvān
vyanīnaśaḥ
/
Halfverse: c
satyāc
cyutiḥ
kṣatriyasya
na
dʰarmeṣu
praśasyate
satyāc
cyutiḥ
kṣatriyasya
na
dʰarmeṣu
praśasyate
/24/
Verse: 25
Halfverse: a
śaṃtanor
api
saṃtānaṃ
yatʰā
syād
akṣayaṃ
bʰuvi
śaṃtanor
api
saṃtānaṃ
yatʰā
syād
akṣayaṃ
bʰuvi
/
Halfverse: c
tat
te
dʰarmaṃ
pravakṣyāmi
kṣātraṃ
rājñi
sanātanam
tat
te
dʰarmaṃ
pravakṣyāmi
kṣātraṃ
rājñi
sanātanam
/25/
Verse: 26
Halfverse: a
śrutvā
taṃ
pratipadyetʰāḥ
prājñaiḥ
saha
purohitaiḥ
śrutvā
taṃ
pratipadyetʰāḥ
prājñaiḥ
saha
purohitaiḥ
/
Halfverse: c
āpad
dʰarmārtʰakuśalair
lokatantram
avekṣya
ca
āpad
dʰarma
_artʰa-kuśalair
loka-tantram
avekṣya
ca
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.