TITUS
Mahabharata
Part No. 97
Previous part

Chapter: 97 
Adhyāya 97


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
tataḥ satyavatī dīnā   kr̥paṇā putra gr̥ddʰinī
   
tataḥ satyavatī dīnā   kr̥paṇā putra gr̥ddʰinī /
Halfverse: c    
putrasya kr̥tvā kāryāṇi   snuṣābʰyāṃ saha bʰārata
   
putrasya kr̥tvā kāryāṇi   snuṣābʰyāṃ saha bʰārata /1/

Verse: 2 
Halfverse: a    
dʰarmaṃ ca pitr̥vaṃśaṃ ca   mātr̥vaṃśaṃ ca māninī
   
dʰarmaṃ ca pitr̥-vaṃśaṃ ca   mātr̥-vaṃśaṃ ca māninī /
Halfverse: c    
prasamīkṣya mahābʰāgā   gāṅgeyaṃ vākyam abravīt
   
prasamīkṣya mahā-bʰāgā   gāṅgeyaṃ vākyam abravīt /2/

Verse: 3 
Halfverse: a    
śaṃtanor dʰarmanityasya   kauravyasya yaśasvinaḥ
   
śaṃtanor dʰarma-nityasya   kauravyasya yaśasvinaḥ /
Halfverse: c    
tvayi piṇḍaś ca kīrtiś ca   saṃtānaṃ ca pratiṣṭʰitam
   
tvayi piṇḍaś ca kīrtiś ca   saṃtānaṃ ca pratiṣṭʰitam /3/

Verse: 4 
Halfverse: a    
yatʰā karma śubʰaṃ kr̥tvā   svargopagamanaṃ dʰruvam
   
yatʰā karma śubʰaṃ kr̥tvā   svarga_upagamanaṃ dʰruvam /
Halfverse: c    
yatʰā cāyur dʰruvaṃ satye   tvayi dʰarmas tatʰā dʰruvaḥ
   
yatʰā ca_āyur dʰruvaṃ satye   tvayi dʰarmas tatʰā dʰruvaḥ /4/

Verse: 5 
Halfverse: a    
vettʰa dʰarmāṃś ca dʰarmajña   samāsenetareṇa ca
   
vettʰa dʰarmāṃś ca dʰarmajña   samāsena_itareṇa ca /
Halfverse: c    
vividʰās tvaṃ śrutīr vettʰa   vettʰa vedāṃś ca sarvaśaḥ
   
vividʰās tvaṃ śrutīr vettʰa   vettʰa vedāṃś ca sarvaśaḥ /5/

Verse: 6 
Halfverse: a    
vyavastʰānaṃ ca te dʰarme   kulācāraṃ ca lakṣaye
   
vyavastʰānaṃ ca te dʰarme   kula_ācāraṃ ca lakṣaye /
Halfverse: c    
pratipattiṃ ca kr̥ccʰreṣu   śukrāṅgirasayor iva
   
pratipattiṃ ca kr̥ccʰreṣu   śukra_āṅgirasayor iva /6/

Verse: 7 
Halfverse: a    
tasmāt subʰr̥śam āśvasya   tvayi dʰarmabʰr̥tāṃ vara
   
tasmāt subʰr̥śam āśvasya   tvayi dʰarmabʰr̥tāṃ vara /
Halfverse: c    
kārye tvāṃ viniyokṣyāmi   tac cʰrutvā kartum arhasi
   
kārye tvāṃ viniyokṣyāmi   tat śrutvā kartum arhasi /7/

Verse: 8 
Halfverse: a    
mama putras tava bʰrātā   vīryavān supriyaś ca te
   
mama putras tava bʰrātā   vīryavān supriyaś ca te /
Halfverse: c    
bāla eva gataḥ svargam   aputraḥ puruṣarṣabʰa
   
bāla\ eva gataḥ svargam   aputraḥ puruṣa-r̥ṣabʰa /8/

Verse: 9 
Halfverse: a    
ime mahiṣyau bʰrātus te   kāśirājasute śubʰe
   
ime mahiṣyau bʰrātus te   kāśi-rāja-sute śubʰe /
Halfverse: c    
rūpayauvana saṃpanne   putra kāme ca bʰārata
   
rūpa-yauvana saṃpanne   putra kāme ca bʰārata /9/

Verse: 10 
Halfverse: a    
tayor utpādayāpatyaṃ   saṃtānāya kulasya naḥ
   
tayor utpādaya_apatyaṃ   saṃtānāya kulasya naḥ /
Halfverse: c    
manniyogān mahābʰāga   dʰarmaṃ kartum ihārhasi
   
man-niyogān mahā-bʰāga   dʰarmaṃ kartum iha_arhasi /10/

Verse: 11 
Halfverse: a    
rājye caivābʰiṣicyasva   bʰāratān anuśādʰi ca
   
rājye caiva_abʰiṣicyasva   bʰāratān anuśādʰi ca /
Halfverse: c    
dārāṃś ca kuru dʰarmeṇa    nimajjīḥ pitāmahān
   
dārāṃś ca kuru dʰarmeṇa    nimajjīḥ pitāmahān /11/

Verse: 12 
Halfverse: a    
tatʰocyamāno mātrā ca   suhr̥dbʰiś ca paraṃtapaḥ
   
tatʰā_ucyamāno mātrā ca   suhr̥dbʰiś ca paraṃtapaḥ /
Halfverse: c    
pratyuvāca sa dʰarmātmā   dʰarmyam evottaraṃ vacaḥ
   
pratyuvāca sa dʰarma_ātmā   dʰarmyam eva_uttaraṃ vacaḥ /12/

Verse: 13 
Halfverse: a    
asaṃśayaṃ paro dʰarmas   tvayā mātar udāhr̥taḥ
   
asaṃśayaṃ paro dʰarmas   tvayā mātar udāhr̥taḥ /
Halfverse: c    
tvam apatyaṃ prati ca me   pratijñāṃ vettʰa vai parām
   
tvam apatyaṃ prati ca me   pratijñāṃ vettʰa vai parām /13/

Verse: 14 
Halfverse: a    
jānāsi ca yatʰāvr̥ttʰaṃ   śulka hetos tvad antare
   
jānāsi ca yatʰā-vr̥ttʰaṃ   śulka hetos tvad antare /
Halfverse: c    
sa satyavati satyaṃ te   pratijānāmy ahaṃ punaḥ
   
sa satyavati satyaṃ te   pratijānāmy ahaṃ punaḥ /14/

Verse: 15 
Halfverse: a    
parityajeyaṃ trailokyaṃ   rājyaṃ deveṣu punaḥ
   
parityajeyaṃ trailokyaṃ   rājyaṃ deveṣu punaḥ /
Halfverse: c    
yad vāpy adʰikam etābʰyāṃ   na tu satyaṃ katʰaṃ cana
   
yad _apy adʰikam etābʰyāṃ   na tu satyaṃ katʰaṃcana /15/ ՙ

Verse: 16 
Halfverse: a    
tyajec ca pr̥tʰivī gandʰam   āpaś ca rasam ātmanaḥ
   
tyajec ca pr̥tʰivī gandʰam   āpaś ca rasam ātmanaḥ /
Halfverse: c    
jyotis tatʰā tyajed rūpaṃ   vāyuḥ sparśaguṇaṃ tyajet {!}
   
jyotis tatʰā tyajed rūpaṃ   vāyuḥ sparśa-guṇaṃ tyajet /16/ {!}

Verse: 17 
Halfverse: a    
prabʰāṃ samutsr̥jed arko   dʰūmaketus tatʰoṣṇatām
   
prabʰāṃ samutsr̥jed arko   dʰūma-ketus tatʰā_uṣṇatām /
Halfverse: c    
tyajec cʰabdam atʰākāśaḥ   somaḥ śītāṃśutāṃ tyajet
   
tyajet śabdam atʰa_ākāśaḥ   somaḥ śīta_aṃśutāṃ tyajet /17/

Verse: 18 
Halfverse: a    
vikramaṃ vr̥trahā jahyād   dʰarmaṃ jahyāc ca dʰarmarāṭ
   
vikramaṃ vr̥trahā jahyād   dʰarmaṃ jahyāc ca dʰarma-rāṭ /
Halfverse: c    
na tv ahaṃ satyam utsraṣṭuṃ   vyavaseyaṃ katʰaṃ cana
   
na tv ahaṃ satyam utsraṣṭuṃ   vyavaseyaṃ katʰaṃcana /18/

Verse: 19 
Halfverse: a    
evam uktā tu putreṇa   bʰūri draviṇa tejasā
   
evam uktā tu putreṇa   bʰūri draviṇa tejasā /
Halfverse: c    
mātā satyavatī bʰīṣmam   uvāca tadanantaram
   
mātā satyavatī bʰīṣmam   uvāca tad-anantaram /19/

Verse: 20 
Halfverse: a    
jānāmi te stʰitiṃ satye   parāṃ satyaparākrama
   
jānāmi te stʰitiṃ satye   parāṃ satya-parākrama /
Halfverse: c    
iccʰan sr̥jetʰās trīm̐l lokān   anyāṃs tvaṃ svena tejasā
   
iccʰan sr̥jetʰās trīm̐l lokān   anyāṃs tvaṃ svena tejasā /20/

Verse: 21 
Halfverse: a    
jānāmi caiva satyaṃ tan   madartʰaṃ yad abʰāṣatʰāḥ
   
jānāmi caiva satyaṃ tan   mad-artʰaṃ yad abʰāṣatʰāḥ /
Halfverse: c    
āpad dʰarmam avekṣasva   vaha paitāmahīṃ dʰuram
   
āpad dʰarmam avekṣasva   vaha paitāmahīṃ dʰuram /21/

Verse: 22 
Halfverse: a    
yatʰā te kulatantuś ca   dʰarmaś ca na parābʰavet
   
yatʰā te kula-tantuś ca   dʰarmaś ca na parābʰavet /
Halfverse: c    
suhr̥daś ca prahr̥ṣyeraṃs   tatʰā kuru paraṃtapa
   
suhr̥daś ca prahr̥ṣyeraṃs   tatʰā kuru paraṃtapa /22/

Verse: 23 
Halfverse: a    
lālapyamānāṃ tām evaṃ   kr̥paṇāṃ putra gr̥ddʰinīm
   
lālapyamānāṃ tām evaṃ   kr̥paṇāṃ putra gr̥ddʰinīm /
Halfverse: c    
dʰarmād apetaṃ bruvatīṃ   bʰīṣmo bʰūyo 'bravīd idam
   
dʰarmād apetaṃ bruvatīṃ   bʰīṣmo bʰūyo_abravīd idam /23/

Verse: 24 
Halfverse: a    
rājñi dʰarmān avekṣasva    naḥ sarvān vyanīnaśaḥ
   
rājñi dʰarmān avekṣasva    naḥ sarvān vyanīnaśaḥ /
Halfverse: c    
satyāc cyutiḥ kṣatriyasya   na dʰarmeṣu praśasyate
   
satyāc cyutiḥ kṣatriyasya   na dʰarmeṣu praśasyate /24/

Verse: 25 
Halfverse: a    
śaṃtanor api saṃtānaṃ   yatʰā syād akṣayaṃ bʰuvi
   
śaṃtanor api saṃtānaṃ   yatʰā syād akṣayaṃ bʰuvi /
Halfverse: c    
tat te dʰarmaṃ pravakṣyāmi   kṣātraṃ rājñi sanātanam
   
tat te dʰarmaṃ pravakṣyāmi   kṣātraṃ rājñi sanātanam /25/

Verse: 26 
Halfverse: a    
śrutvā taṃ pratipadyetʰāḥ   prājñaiḥ saha purohitaiḥ
   
śrutvā taṃ pratipadyetʰāḥ   prājñaiḥ saha purohitaiḥ /
Halfverse: c    
āpad dʰarmārtʰakuśalair   lokatantram avekṣya ca
   
āpad dʰarma_artʰa-kuśalair   loka-tantram avekṣya ca /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.