TITUS
Mahabharata
Part No. 98
Previous part

Chapter: 98 
Adhyāya 98


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
jāmadagnyena rāmeṇa   pitur vadʰam amr̥ṣyatā
   
jāmadagnyena rāmeṇa   pitur vadʰam amr̥ṣyatā / ՙ
Halfverse: c    
kruddʰena ca mahābʰāge   haihayādʰipatir hataḥ
   
kruddʰena ca mahā-bʰāge   haihaya_adʰipatir hataḥ /
Halfverse: e    
śatāni daśa bāhūnāṃ   nikr̥ttāny arjunasya vai
   
śatāni daśa bāhūnāṃ   nikr̥ttāny arjunasya vai /1/

Verse: 2 
Halfverse: a    
punaś ca dʰanur ādāya   mahāstrāṇi pramuñcatā
   
punaś ca dʰanur ādāya   mahā_astrāṇi pramuñcatā /
Halfverse: c    
nirdagdʰaṃ kṣatram asakr̥d   ratʰena jayatā mahīm
   
nirdagdʰaṃ kṣatram asakr̥d   ratʰena jayatā mahīm /2/

Verse: 3 
Halfverse: a    
evam uccāvacair astrair   bʰārgaveṇa mahātmanā
   
evam ucca_avacair astrair   bʰārgaveṇa mahātmanā /
Halfverse: c    
triḥ saptakr̥tvaḥ pr̥tʰivī   kr̥tā niḥkṣatriyā purā
   
triḥ sapta-kr̥tvaḥ pr̥tʰivī   kr̥tā niḥkṣatriyā purā /3/

Verse: 4 
Halfverse: a    
tataḥ saṃbʰūya sarvābʰiḥ   kṣatriyābʰiḥ samantataḥ
   
tataḥ saṃbʰūya sarvābʰiḥ   kṣatriyābʰiḥ samantataḥ /
Halfverse: c    
utpāditāny apatyāni   brāhmaṇair niyatātmabʰiḥ
   
utpāditāny apatyāni   brāhmaṇair niyata_ātmabʰiḥ /4/

Verse: 5 
Halfverse: a    
pāṇigrāhasya tanaya   iti vedeṣu niścitam
   
pāṇi-grāhasya tanaya iti vedeṣu niścitam /
Halfverse: c    
dʰarmaṃ manasi saṃstʰāpya   brāhmaṇāṃs tāḥ samabʰyayuḥ
   
dʰarmaṃ manasi saṃstʰāpya   brāhmaṇāṃs tāḥ samabʰyayuḥ /
Halfverse: e    
loke 'py ācarito dr̥ṣṭaḥ   kṣatriyāṇāṃ punar bʰavaḥ
   
loke_apy ācarito dr̥ṣṭaḥ   kṣatriyāṇāṃ punar bʰavaḥ /5/

Verse: 6 
Halfverse: a    
atʰotatʰya iti kʰyāta   āsīd dʰīmān r̥ṣiḥ purā
   
atʰa_utatʰya\ iti kʰyāta āsīd dʰīmān r̥ṣiḥ purā /
Halfverse: c    
mamatā nāma tasyāsīd   bʰāryā paramasaṃmitā
   
mamatā nāma tasya_āsīd   bʰāryā parama-saṃmitā /6/

Verse: 7 
Halfverse: a    
utatʰyasya yavīyāṃs tu   purodʰās tridivaukasām
   
utatʰyasya yavīyāṃs tu   purodʰās tridiva_okasām /
Halfverse: c    
br̥haspatir br̥hat tejā   mamatāṃ so 'nvapadyata
   
br̥haspatir br̥hat tejā   mamatāṃ so_anvapadyata /7/

Verse: 8 
Halfverse: a    
uvāca mamatā taṃ tu   devaraṃ vadatāṃ varam
   
uvāca mamatā taṃ tu   devaraṃ vadatāṃ varam /
Halfverse: c    
antarvatnī ahaṃ bʰrātrā   jyeṣṭʰenāramyatām iti
   
antarvatnī\ ahaṃ bʰrātrā   jyeṣṭʰena_āramyatām iti /8/ ՙ

Verse: 9 
Halfverse: a    
ayaṃ ca me mahābʰāga   kukṣāv eva br̥haspate
   
ayaṃ ca me mahā-bʰāga   kukṣāv eva br̥haspate /
Halfverse: c    
autatʰyo vedam atraiva   ṣaḍaṅgaṃ pratyadʰīyata
   
autatʰyo vedam atra_eva   ṣaḍ-aṅgaṃ pratyadʰīyata /9/

Verse: 10 
Halfverse: a    
amogʰaretās tvaṃ cāpi   nūnaṃ bʰavitum arhasi
   
amogʰa-retās tvaṃ ca_api   nūnaṃ bʰavitum arhasi /
Halfverse: c    
tasmād evaṃgate 'dya tvam   upāramitum arhasi
   
tasmād evaṃ-gate_adya tvam   upāramitum arhasi /10/

Verse: 11 
Halfverse: a    
evam uktas tayā samyag   br̥hat tejā br̥haspatiḥ
   
evam uktas tayā samyag   br̥hat tejā br̥haspatiḥ /
Halfverse: c    
kāmātmānaṃ tadātmānaṃ   na śaśāka niyaccʰitum
   
kāma_ātmānaṃ tadā_ātmānaṃ   na śaśāka niyaccʰitum /11/

Verse: 12 
Halfverse: a    
saṃbabʰūva tataḥ kāmī   tayā sārdʰam akāmayā
   
saṃbabʰūva tataḥ kāmī   tayā sārdʰam akāmayā /
Halfverse: c    
utsr̥jantaṃ tu taṃ retaḥ   sa garbʰastʰo 'bʰyabʰāṣata
   
utsr̥jantaṃ tu taṃ retaḥ   sa garbʰastʰo_abʰyabʰāṣata /12/

Verse: 13 
Halfverse: a    
bʰos tāta kanyasa vade   dvayor nāsty atra saṃbʰavaḥ
   
bʰos tāta kanyasa vade   dvayor na_asty atra saṃbʰavaḥ /
Halfverse: c    
amogʰaśukraś ca bʰavān   pūrvaṃ cāham ihāgataḥ
   
amogʰa-śukraś ca bʰavān   pūrvaṃ ca_aham iha_āgataḥ /13/

Verse: 14 
Halfverse: a    
śaśāpa taṃ tataḥ kruddʰa   evam ukto br̥haspatiḥ
   
śaśāpa taṃ tataḥ kruddʰa evam ukto br̥haspatiḥ /
Halfverse: c    
utatʰya putraṃ garbʰastʰaṃ   nirbʰartsya bʰagavān r̥ṣiḥ
   
utatʰya putraṃ garbʰastʰaṃ   nirbʰartsya bʰagavān r̥ṣiḥ /14/

Verse: 15 
Halfverse: a    
yasmāt tvam īdr̥śe kāle   sarvabʰūtepsite sati
   
yasmāt tvam īdr̥śe kāle   sarva-bʰūta_īpsite sati /
Halfverse: c    
evam āttʰa vacas tasmāt   tamo dīrgʰaṃ pravekṣyasi
   
evam āttʰa vacas tasmāt   tamo dīrgʰaṃ pravekṣyasi /15/

Verse: 16 
Halfverse: a    
sa vai dīrgʰatamā nāma   śāpād r̥ṣir ajāyata
   
sa vai dīrgʰa-tamā nāma   śāpād r̥ṣir ajāyata /
Halfverse: c    
br̥haspater br̥hat kīrter   br̥haspatir ivaujasā
   
br̥haspater br̥hat kīrter   br̥haspatir iva_ojasā /16/

Verse: 17 
Halfverse: a    
saputrāñ janayām āsa   gautamādīn mahāyaśāḥ
   
sa-putrān janayām āsa   gautama_ādīn mahā-yaśāḥ /
Halfverse: c    
r̥ṣer utatʰyasya tadā   saṃtānakulavr̥ddʰaye
   
r̥ṣer utatʰyasya tadā   saṃtāna-kula-vr̥ddʰaye /17/

Verse: 18 
Halfverse: a    
lobʰamohābʰibʰūtās te   putrās taṃ gautamādayaḥ
   
lobʰa-moha_abʰibʰūtās te   putrās taṃ gautama_ādayaḥ /
Halfverse: c    
kāṣṭʰe samudre prakṣipya   gaṅgāyāṃ samavāsr̥jan
   
kāṣṭʰe samudre prakṣipya   gaṅgāyāṃ samavāsr̥jan /18/ <samudge>

Verse: 19 
Halfverse: a    
na syād andʰaś ca vr̥ddʰaś ca   bʰartavyo 'yam iti sma te
   
na syād andʰaś ca vr̥ddʰaś ca   bʰartavyo_ayam iti sma te /
Halfverse: c    
cintayitvā tataḥ krūrāḥ   pratijagmur atʰo gr̥hān
   
cintayitvā tataḥ krūrāḥ   pratijagmur atʰo gr̥hān /19/

Verse: 20 
Halfverse: a    
so 'nusrotas tadā rājan   plavamāna r̥ṣis tataḥ
   
so_anusrotas tadā rājan   plavamāna\ r̥ṣis tataḥ /
Halfverse: c    
jagāma subahūn deśān   andʰas tenoḍupena ha
   
jagāma subahūn deśān   andʰas tena_uḍupena ha /20/ ՙ

Verse: 21 
Halfverse: a    
taṃ tu rājā balir nāma   sarvadʰarmaviśāradaḥ
   
taṃ tu rājā balir nāma   sarva-dʰarma-viśāradaḥ /
Halfverse: c    
apaśyan majjana gataḥ   srotasābʰyāśam āgatam
   
apaśyan majjana gataḥ   srotasā_abʰyāśam āgatam /21/

Verse: 22 
Halfverse: a    
jagrāha cainaṃ dʰarmātmā   baliḥ satyaparākramaḥ
   
jagrāha ca_enaṃ dʰarma_ātmā   baliḥ satya-parākramaḥ /
Halfverse: c    
jñātvā cainaṃ sa vavre 'tʰa   putrārtʰaṃ manujarṣabʰa
   
jñātvā ca_enaṃ sa vavre_atʰa   putra_artʰaṃ manuja-r̥ṣabʰa /22/

Verse: 23 
Halfverse: a    
saṃtānārtʰaṃ mahābʰāga   bʰāryāsu mama mānada
   
saṃtāna_artʰaṃ mahā-bʰāga   bʰāryāsu mama mānada /
Halfverse: c    
putrān dʰarmārtʰakuśalān   utpādayitum arhasi
   
putrān dʰarma_artʰa-kuśalān   utpādayitum arhasi /23/

Verse: 24 
Halfverse: a    
evam uktaḥ sa tejasvī   taṃ tatʰety uktavān r̥ṣiḥ
   
evam uktaḥ sa tejasvī   taṃ tatʰā_ity uktavān r̥ṣiḥ /
Halfverse: c    
tasmai sa rājā svāṃ bʰāryāṃ   sudeṣṇāṃ prāhiṇot tadā
   
tasmai sa rājā svāṃ bʰāryāṃ   sudeṣṇāṃ prāhiṇot tadā /24/

Verse: 25 
Halfverse: a    
andʰaṃ vr̥ddʰaṃ ca taṃ matvā   na devī jagāma ha
   
andʰaṃ vr̥ddʰaṃ ca taṃ matvā   na devī jagāma ha /
Halfverse: c    
svāṃ tu dʰātreyikāṃ tasmai   vr̥ddʰāya prāhiṇot tadā
   
svāṃ tu dʰātreyikāṃ tasmai   vr̥ddʰāya prāhiṇot tadā /25/

Verse: 26 
Halfverse: a    
tasyāṃ kākṣīvad ādīn sa   śūdrayonāv r̥ṣir vaśī
   
tasyāṃ kākṣīvad ādīn sa   śūdra-yonāv r̥ṣir vaśī /
Halfverse: c    
janayām āsa dʰarmātmā   putrān ekādaśaiva tu
   
janayām āsa dʰarma_ātmā   putrān ekādaśa_eva tu /26/ ՙ

Verse: 27 
Halfverse: a    
kākṣīvad ādīn putrāṃs tān   dr̥ṣṭvā sarvān adʰīyataḥ
   
kākṣīvad ādīn putrāṃs tān   dr̥ṣṭvā sarvān adʰīyataḥ /
Halfverse: c    
uvāca tam r̥ṣiṃ rājā   mamaita iti vīryavāḥ
   
uvāca tam r̥ṣiṃ rājā   mama_eta\ iti vīryavāḥ /27/

Verse: 28 
Halfverse: a    
nety uvāca maharṣis taṃ   mamaivaita iti bruvan
   
na_ity uvāca maharṣis taṃ   mama_eva_eta\ iti bruvan /
Halfverse: c    
śūdrayonau mayā hīme   jātāḥ kākṣīvad ādayaḥ
   
śūdra-yonau mayā hi_ime   jātāḥ kākṣīvad ādayaḥ /28/

Verse: 29 
Halfverse: a    
andʰaṃ vr̥ddʰaṃ ca māṃ matvā   sudeṣṇā mahiṣī tava
   
andʰaṃ vr̥ddʰaṃ ca māṃ matvā   sudeṣṇā mahiṣī tava /
Halfverse: c    
avamanya dadau mūḍʰā   śūdrāṃ dʰātreyikāṃ hi me
   
avamanya dadau mūḍʰā   śūdrāṃ dʰātreyikāṃ hi me /29/

Verse: 30 
Halfverse: a    
tataḥ prasādayām āsa   punas tam r̥ṣisattamam
   
tataḥ prasādayām āsa   punas tam r̥ṣi-sattamam /
Halfverse: c    
baliḥ sudeṣṇāṃ bʰāryāṃ ca   tasmai tāṃ prāhiṇot punaḥ
   
baliḥ sudeṣṇāṃ bʰāryāṃ ca   tasmai tāṃ prāhiṇot punaḥ /30/

Verse: 31 
Halfverse: a    
tāṃ sa dīrgʰatamāṅgeṣu   spr̥ṣṭvā devīm atʰābravīt
   
tāṃ sa dīrgʰa-tama_aṅgeṣu   spr̥ṣṭvā devīm atʰa_abravīt /
Halfverse: c    
bʰaviṣyati kumāras te   tejasvī satyavāg iti
   
bʰaviṣyati kumāras te   tejasvī satya-vāg iti /31/

Verse: 32 
Halfverse: a    
tatrāṅgo nāma rājarṣiḥ   sudeṣṇāyām ajāyata
   
tatra_aṅgo nāma rāja-r̥ṣiḥ   sudeṣṇāyām ajāyata /
Halfverse: c    
evam anye maheṣvāsā   brāhmaṇaiḥ kṣatriyā bʰuvi
   
evam anye mahā_iṣvāsā   brāhmaṇaiḥ kṣatriyā bʰuvi /32/

Verse: 33 
Halfverse: a    
jātāḥ paramadʰarmajñā   vīryavanto mahābalāḥ
   
jātāḥ parama-dʰarmajñā   vīryavanto mahā-balāḥ /
Halfverse: c    
etac cʰrutvā tvam apy atra   mātaḥ kuru yatʰepsitam
   
etat śrutvā tvam apy atra   mātaḥ kuru yatʰā_īpsitam /33/ (E)33



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.