TITUS
Mahabharata
Part No. 98
Chapter: 98
Adhyāya
98
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
jāmadagnyena
rāmeṇa
pitur
vadʰam
amr̥ṣyatā
jāmadagnyena
rāmeṇa
pitur
vadʰam
amr̥ṣyatā
/
ՙ
Halfverse: c
kruddʰena
ca
mahābʰāge
haihayādʰipatir
hataḥ
kruddʰena
ca
mahā-bʰāge
haihaya
_adʰipatir
hataḥ
/
Halfverse: e
śatāni
daśa
bāhūnāṃ
nikr̥ttāny
arjunasya
vai
śatāni
daśa
bāhūnāṃ
nikr̥ttāny
arjunasya
vai
/1/
Verse: 2
Halfverse: a
punaś
ca
dʰanur
ādāya
mahāstrāṇi
pramuñcatā
punaś
ca
dʰanur
ādāya
mahā
_astrāṇi
pramuñcatā
/
Halfverse: c
nirdagdʰaṃ
kṣatram
asakr̥d
ratʰena
jayatā
mahīm
nirdagdʰaṃ
kṣatram
asakr̥d
ratʰena
jayatā
mahīm
/2/
Verse: 3
Halfverse: a
evam
uccāvacair
astrair
bʰārgaveṇa
mahātmanā
evam
ucca
_avacair
astrair
bʰārgaveṇa
mahātmanā
/
Halfverse: c
triḥ
saptakr̥tvaḥ
pr̥tʰivī
kr̥tā
niḥkṣatriyā
purā
triḥ
sapta-kr̥tvaḥ
pr̥tʰivī
kr̥tā
niḥkṣatriyā
purā
/3/
Verse: 4
Halfverse: a
tataḥ
saṃbʰūya
sarvābʰiḥ
kṣatriyābʰiḥ
samantataḥ
tataḥ
saṃbʰūya
sarvābʰiḥ
kṣatriyābʰiḥ
samantataḥ
/
Halfverse: c
utpāditāny
apatyāni
brāhmaṇair
niyatātmabʰiḥ
utpāditāny
apatyāni
brāhmaṇair
niyata
_ātmabʰiḥ
/4/
Verse: 5
Halfverse: a
pāṇigrāhasya
tanaya
iti
vedeṣu
niścitam
pāṇi-grāhasya
tanaya
iti
vedeṣu
niścitam
/
Halfverse: c
dʰarmaṃ
manasi
saṃstʰāpya
brāhmaṇāṃs
tāḥ
samabʰyayuḥ
dʰarmaṃ
manasi
saṃstʰāpya
brāhmaṇāṃs
tāḥ
samabʰyayuḥ
/
Halfverse: e
loke
'py
ācarito
dr̥ṣṭaḥ
kṣatriyāṇāṃ
punar
bʰavaḥ
loke
_apy
ācarito
dr̥ṣṭaḥ
kṣatriyāṇāṃ
punar
bʰavaḥ
/5/
Verse: 6
Halfverse: a
atʰotatʰya
iti
kʰyāta
āsīd
dʰīmān
r̥ṣiḥ
purā
atʰa
_utatʰya\
iti
kʰyāta
āsīd
dʰīmān
r̥ṣiḥ
purā
/
Halfverse: c
mamatā
nāma
tasyāsīd
bʰāryā
paramasaṃmitā
mamatā
nāma
tasya
_āsīd
bʰāryā
parama-saṃmitā
/6/
Verse: 7
Halfverse: a
utatʰyasya
yavīyāṃs
tu
purodʰās
tridivaukasām
utatʰyasya
yavīyāṃs
tu
purodʰās
tridiva
_okasām
/
Halfverse: c
br̥haspatir
br̥hat
tejā
mamatāṃ
so
'nvapadyata
br̥haspatir
br̥hat
tejā
mamatāṃ
so
_anvapadyata
/7/
Verse: 8
Halfverse: a
uvāca
mamatā
taṃ
tu
devaraṃ
vadatāṃ
varam
uvāca
mamatā
taṃ
tu
devaraṃ
vadatāṃ
varam
/
Halfverse: c
antarvatnī
ahaṃ
bʰrātrā
jyeṣṭʰenāramyatām
iti
antarvatnī\
ahaṃ
bʰrātrā
jyeṣṭʰena
_āramyatām
iti
/8/
ՙ
Verse: 9
Halfverse: a
ayaṃ
ca
me
mahābʰāga
kukṣāv
eva
br̥haspate
ayaṃ
ca
me
mahā-bʰāga
kukṣāv
eva
br̥haspate
/
Halfverse: c
autatʰyo
vedam
atraiva
ṣaḍaṅgaṃ
pratyadʰīyata
autatʰyo
vedam
atra
_eva
ṣaḍ-aṅgaṃ
pratyadʰīyata
/9/
Verse: 10
Halfverse: a
amogʰaretās
tvaṃ
cāpi
nūnaṃ
bʰavitum
arhasi
amogʰa-retās
tvaṃ
ca
_api
nūnaṃ
bʰavitum
arhasi
/
Halfverse: c
tasmād
evaṃgate
'dya
tvam
upāramitum
arhasi
tasmād
evaṃ-gate
_adya
tvam
upāramitum
arhasi
/10/
Verse: 11
Halfverse: a
evam
uktas
tayā
samyag
br̥hat
tejā
br̥haspatiḥ
evam
uktas
tayā
samyag
br̥hat
tejā
br̥haspatiḥ
/
Halfverse: c
kāmātmānaṃ
tadātmānaṃ
na
śaśāka
niyaccʰitum
kāma
_ātmānaṃ
tadā
_ātmānaṃ
na
śaśāka
niyaccʰitum
/11/
Verse: 12
Halfverse: a
saṃbabʰūva
tataḥ
kāmī
tayā
sārdʰam
akāmayā
saṃbabʰūva
tataḥ
kāmī
tayā
sārdʰam
akāmayā
/
Halfverse: c
utsr̥jantaṃ
tu
taṃ
retaḥ
sa
garbʰastʰo
'bʰyabʰāṣata
utsr̥jantaṃ
tu
taṃ
retaḥ
sa
garbʰastʰo
_abʰyabʰāṣata
/12/
Verse: 13
Halfverse: a
bʰos
tāta
kanyasa
vade
dvayor
nāsty
atra
saṃbʰavaḥ
bʰos
tāta
kanyasa
vade
dvayor
na
_asty
atra
saṃbʰavaḥ
/
Halfverse: c
amogʰaśukraś
ca
bʰavān
pūrvaṃ
cāham
ihāgataḥ
amogʰa-śukraś
ca
bʰavān
pūrvaṃ
ca
_aham
iha
_āgataḥ
/13/
Verse: 14
Halfverse: a
śaśāpa
taṃ
tataḥ
kruddʰa
evam
ukto
br̥haspatiḥ
śaśāpa
taṃ
tataḥ
kruddʰa
evam
ukto
br̥haspatiḥ
/
Halfverse: c
utatʰya
putraṃ
garbʰastʰaṃ
nirbʰartsya
bʰagavān
r̥ṣiḥ
utatʰya
putraṃ
garbʰastʰaṃ
nirbʰartsya
bʰagavān
r̥ṣiḥ
/14/
Verse: 15
Halfverse: a
yasmāt
tvam
īdr̥śe
kāle
sarvabʰūtepsite
sati
yasmāt
tvam
īdr̥śe
kāle
sarva-bʰūta
_īpsite
sati
/
Halfverse: c
evam
āttʰa
vacas
tasmāt
tamo
dīrgʰaṃ
pravekṣyasi
evam
āttʰa
vacas
tasmāt
tamo
dīrgʰaṃ
pravekṣyasi
/15/
Verse: 16
Halfverse: a
sa
vai
dīrgʰatamā
nāma
śāpād
r̥ṣir
ajāyata
sa
vai
dīrgʰa-tamā
nāma
śāpād
r̥ṣir
ajāyata
/
Halfverse: c
br̥haspater
br̥hat
kīrter
br̥haspatir
ivaujasā
br̥haspater
br̥hat
kīrter
br̥haspatir
iva
_ojasā
/16/
Verse: 17
Halfverse: a
saputrāñ
janayām
āsa
gautamādīn
mahāyaśāḥ
sa-putrān
janayām
āsa
gautama
_ādīn
mahā-yaśāḥ
/
Halfverse: c
r̥ṣer
utatʰyasya
tadā
saṃtānakulavr̥ddʰaye
r̥ṣer
utatʰyasya
tadā
saṃtāna-kula-vr̥ddʰaye
/17/
Verse: 18
Halfverse: a
lobʰamohābʰibʰūtās
te
putrās
taṃ
gautamādayaḥ
lobʰa-moha
_abʰibʰūtās
te
putrās
taṃ
gautama
_ādayaḥ
/
Halfverse: c
kāṣṭʰe
samudre
prakṣipya
gaṅgāyāṃ
samavāsr̥jan
kāṣṭʰe
samudre
prakṣipya
gaṅgāyāṃ
samavāsr̥jan
/18/
<samudge>
Verse: 19
Halfverse: a
na
syād
andʰaś
ca
vr̥ddʰaś
ca
bʰartavyo
'yam
iti
sma
te
na
syād
andʰaś
ca
vr̥ddʰaś
ca
bʰartavyo
_ayam
iti
sma
te
/
Halfverse: c
cintayitvā
tataḥ
krūrāḥ
pratijagmur
atʰo
gr̥hān
cintayitvā
tataḥ
krūrāḥ
pratijagmur
atʰo
gr̥hān
/19/
Verse: 20
Halfverse: a
so
'nusrotas
tadā
rājan
plavamāna
r̥ṣis
tataḥ
so
_anusrotas
tadā
rājan
plavamāna\
r̥ṣis
tataḥ
/
Halfverse: c
jagāma
subahūn
deśān
andʰas
tenoḍupena
ha
jagāma
subahūn
deśān
andʰas
tena
_uḍupena
ha
/20/
ՙ
Verse: 21
Halfverse: a
taṃ
tu
rājā
balir
nāma
sarvadʰarmaviśāradaḥ
taṃ
tu
rājā
balir
nāma
sarva-dʰarma-viśāradaḥ
/
Halfverse: c
apaśyan
majjana
gataḥ
srotasābʰyāśam
āgatam
apaśyan
majjana
gataḥ
srotasā
_abʰyāśam
āgatam
/21/
Verse: 22
Halfverse: a
jagrāha
cainaṃ
dʰarmātmā
baliḥ
satyaparākramaḥ
jagrāha
ca
_enaṃ
dʰarma
_ātmā
baliḥ
satya-parākramaḥ
/
Halfverse: c
jñātvā
cainaṃ
sa
vavre
'tʰa
putrārtʰaṃ
manujarṣabʰa
jñātvā
ca
_enaṃ
sa
vavre
_atʰa
putra
_artʰaṃ
manuja-r̥ṣabʰa
/22/
Verse: 23
Halfverse: a
saṃtānārtʰaṃ
mahābʰāga
bʰāryāsu
mama
mānada
saṃtāna
_artʰaṃ
mahā-bʰāga
bʰāryāsu
mama
mānada
/
Halfverse: c
putrān
dʰarmārtʰakuśalān
utpādayitum
arhasi
putrān
dʰarma
_artʰa-kuśalān
utpādayitum
arhasi
/23/
Verse: 24
Halfverse: a
evam
uktaḥ
sa
tejasvī
taṃ
tatʰety
uktavān
r̥ṣiḥ
evam
uktaḥ
sa
tejasvī
taṃ
tatʰā
_ity
uktavān
r̥ṣiḥ
/
Halfverse: c
tasmai
sa
rājā
svāṃ
bʰāryāṃ
sudeṣṇāṃ
prāhiṇot
tadā
tasmai
sa
rājā
svāṃ
bʰāryāṃ
sudeṣṇāṃ
prāhiṇot
tadā
/24/
Verse: 25
Halfverse: a
andʰaṃ
vr̥ddʰaṃ
ca
taṃ
matvā
na
sā
devī
jagāma
ha
andʰaṃ
vr̥ddʰaṃ
ca
taṃ
matvā
na
sā
devī
jagāma
ha
/
Halfverse: c
svāṃ
tu
dʰātreyikāṃ
tasmai
vr̥ddʰāya
prāhiṇot
tadā
svāṃ
tu
dʰātreyikāṃ
tasmai
vr̥ddʰāya
prāhiṇot
tadā
/25/
Verse: 26
Halfverse: a
tasyāṃ
kākṣīvad
ādīn
sa
śūdrayonāv
r̥ṣir
vaśī
tasyāṃ
kākṣīvad
ādīn
sa
śūdra-yonāv
r̥ṣir
vaśī
/
Halfverse: c
janayām
āsa
dʰarmātmā
putrān
ekādaśaiva
tu
janayām
āsa
dʰarma
_ātmā
putrān
ekādaśa
_eva
tu
/26/
ՙ
Verse: 27
Halfverse: a
kākṣīvad
ādīn
putrāṃs
tān
dr̥ṣṭvā
sarvān
adʰīyataḥ
kākṣīvad
ādīn
putrāṃs
tān
dr̥ṣṭvā
sarvān
adʰīyataḥ
/
Halfverse: c
uvāca
tam
r̥ṣiṃ
rājā
mamaita
iti
vīryavāḥ
uvāca
tam
r̥ṣiṃ
rājā
mama
_eta\
iti
vīryavāḥ
/27/
Verse: 28
Halfverse: a
nety
uvāca
maharṣis
taṃ
mamaivaita
iti
bruvan
na
_ity
uvāca
maharṣis
taṃ
mama
_eva
_eta\
iti
bruvan
/
Halfverse: c
śūdrayonau
mayā
hīme
jātāḥ
kākṣīvad
ādayaḥ
śūdra-yonau
mayā
hi
_ime
jātāḥ
kākṣīvad
ādayaḥ
/28/
Verse: 29
Halfverse: a
andʰaṃ
vr̥ddʰaṃ
ca
māṃ
matvā
sudeṣṇā
mahiṣī
tava
andʰaṃ
vr̥ddʰaṃ
ca
māṃ
matvā
sudeṣṇā
mahiṣī
tava
/
Halfverse: c
avamanya
dadau
mūḍʰā
śūdrāṃ
dʰātreyikāṃ
hi
me
avamanya
dadau
mūḍʰā
śūdrāṃ
dʰātreyikāṃ
hi
me
/29/
Verse: 30
Halfverse: a
tataḥ
prasādayām
āsa
punas
tam
r̥ṣisattamam
tataḥ
prasādayām
āsa
punas
tam
r̥ṣi-sattamam
/
Halfverse: c
baliḥ
sudeṣṇāṃ
bʰāryāṃ
ca
tasmai
tāṃ
prāhiṇot
punaḥ
baliḥ
sudeṣṇāṃ
bʰāryāṃ
ca
tasmai
tāṃ
prāhiṇot
punaḥ
/30/
Verse: 31
Halfverse: a
tāṃ
sa
dīrgʰatamāṅgeṣu
spr̥ṣṭvā
devīm
atʰābravīt
tāṃ
sa
dīrgʰa-tama
_aṅgeṣu
spr̥ṣṭvā
devīm
atʰa
_abravīt
/
Halfverse: c
bʰaviṣyati
kumāras
te
tejasvī
satyavāg
iti
bʰaviṣyati
kumāras
te
tejasvī
satya-vāg
iti
/31/
Verse: 32
Halfverse: a
tatrāṅgo
nāma
rājarṣiḥ
sudeṣṇāyām
ajāyata
tatra
_aṅgo
nāma
rāja-r̥ṣiḥ
sudeṣṇāyām
ajāyata
/
Halfverse: c
evam
anye
maheṣvāsā
brāhmaṇaiḥ
kṣatriyā
bʰuvi
evam
anye
mahā
_iṣvāsā
brāhmaṇaiḥ
kṣatriyā
bʰuvi
/32/
Verse: 33
Halfverse: a
jātāḥ
paramadʰarmajñā
vīryavanto
mahābalāḥ
jātāḥ
parama-dʰarmajñā
vīryavanto
mahā-balāḥ
/
Halfverse: c
etac
cʰrutvā
tvam
apy
atra
mātaḥ
kuru
yatʰepsitam
etat
śrutvā
tvam
apy
atra
mātaḥ
kuru
yatʰā
_īpsitam
/33/
(E)33
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.