TITUS
Mahabharata
Part No. 99
Chapter: 99
Adhyāya
99
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
punar
bʰarata
vaṃśasya
hetuṃ
saṃtānavr̥ddʰaye
punar
bʰarata
vaṃśasya
hetuṃ
saṃtāna-vr̥ddʰaye
/
Halfverse: c
vakṣyāmi
niyataṃ
mātas
tan
me
nigadataḥ
śr̥ṇu
vakṣyāmi
niyataṃ
mātas
tan
me
nigadataḥ
śr̥ṇu
/1/
Verse: 2
Halfverse: a
brāhmaṇo
guṇavān
kaś
cid
dʰanenopanimantryatām
brāhmaṇo
guṇavān
kaścid
dʰanena
_upanimantryatām
/
Halfverse: c
vicitravīryakṣetreṣu
yaḥ
samutpādayet
prajāḥ
vicitra-vīrya-kṣetreṣu
yaḥ
samutpādayet
prajāḥ
/2/
Verse: 3
{Vaiśampāyana
uvāca}
Halfverse: a
tataḥ
satyavatī
bʰīṣmaṃ
vācā
saṃsajjamānayā
tataḥ
satyavatī
bʰīṣmaṃ
vācā
saṃsajjamānayā
/
Halfverse: c
vihasantīva
savrīḍam
idaṃ
vacanam
abravīt
vihasanti
_iva
savrīḍam
idaṃ
vacanam
abravīt
/3/
Verse: 4
Halfverse: a
satyam
etan
mahābāho
yatʰā
vadasi
bʰārata
satyam
etan
mahā-bāho
yatʰā
vadasi
bʰārata
/
Halfverse: c
viśvāsāt
te
pravakṣyāmi
saṃtānāya
kulasya
ca
viśvāsāt
te
pravakṣyāmi
saṃtānāya
kulasya
ca
/
Halfverse: e
na
te
śakyam
anākʰyātum
āpad
dʰīyaṃ
tatʰāvidʰā
na
te
śakyam
anākʰyātum
āpadd^hi
_iyaṃ
tatʰā-vidʰā
/4/
Verse: 5
Halfverse: a
tvam
eva
naḥ
kule
dʰarmas
tvaṃ
satyaṃ
tvaṃ
parā
gatiḥ
tvam
eva
naḥ
kule
dʰarmas
tvaṃ
satyaṃ
tvaṃ
parā
gatiḥ
/
Halfverse: c
tasmān
niśamya
vākyaṃ
me
kuruṣva
yad
anantaram
tasmān
niśamya
vākyaṃ
me
kuruṣva
yad
anantaram
/5/
Verse: 6
Halfverse: a
dʰarmayuktasya
dʰarmātman
pitur
āsīt
tarī
mama
dʰarma-yuktasya
dʰarma
_ātman
pitur
āsīt
tarī
mama
/
Halfverse: c
sā
kadā
cid
ahaṃ
tatra
gatā
pratʰamayauvane
sā
kadācid
ahaṃ
tatra
gatā
pratʰama-yauvane
/6/
Verse: 7
Halfverse: a
atʰa
dʰarmabʰr̥tāṃ
śreṣṭʰaḥ
paramarṣiḥ
parāśaraḥ
atʰa
dʰarmabʰr̥tāṃ
śreṣṭʰaḥ
parama-r̥ṣiḥ
parāśaraḥ
/
Halfverse: c
ājagāma
tarīṃ
dʰīmāṃs
tariṣyan
yamunāṃ
nadīm
ājagāma
tarīṃ
dʰīmāṃs
tariṣyan
yamunāṃ
nadīm
/7/
Verse: 8
Halfverse: a
sa
tāryamāṇo
yamunāṃ
mām
upetyābravīt
tadā
sa
tāryamāṇo
yamunāṃ
mām
upetya
_abravīt
tadā
/
Halfverse: c
sāntvapūrvaṃ
muniśreṣṭʰaḥ
kāmārto
madʰuraṃ
bahu
sāntva-pūrvaṃ
muni-śreṣṭʰaḥ
kāma
_ārto
madʰuraṃ
bahu
/8/
Verse: 9
Halfverse: a
tam
ahaṃ
śāpabʰītā
ca
pitur
bʰītā
ca
bʰārata
tam
ahaṃ
śāpa-bʰītā
ca
pitur
bʰītā
ca
bʰārata
/
Halfverse: c
varair
asulabʰair
uktā
na
pratyākʰyātum
utsahe
varair
asulabʰair
uktā
na
pratyākʰyātum
utsahe
/9/
Verse: 10
Halfverse: a
abʰibʰūya
sa
māṃ
bālāṃ
tejasā
vaśam
ānayat
abʰibʰūya
sa
māṃ
bālāṃ
tejasā
vaśam
ānayat
/
Halfverse: c
tamasā
lokam
āvr̥tya
nau
gatām
eva
bʰārata
tamasā
lokam
āvr̥tya
nau
gatām
eva
bʰārata
/10/
Verse: 11
Halfverse: a
matsyagandʰo
mahān
āsīt
purā
mama
jugupsitaḥ
matsya-gandʰo
mahān
āsīt
purā
mama
jugupsitaḥ
/
Halfverse: c
tam
apāsya
śubʰaṃ
gandʰam
imaṃ
prādāt
sa
me
muniḥ
tam
apāsya
śubʰaṃ
gandʰam
imaṃ
prādāt
sa
me
muniḥ
/11/
Verse: 12
Halfverse: a
tato
mām
āha
sa
munir
garbʰam
utsr̥jya
māmakam
tato
mām
āha
sa
munir
garbʰam
utsr̥jya
māmakam
/
Halfverse: c
dvīpe
'syā
eva
saritaḥ
kanyaiva
tvaṃ
bʰaviṣyasi
dvīpe
_asyā\
eva
saritaḥ
kanyā
_eva
tvaṃ
bʰaviṣyasi
/12/
Verse: 13
Halfverse: a
pārāśaryo
mahāyogī
sa
babʰūva
mahān
r̥ṣiḥ
pārāśaryo
mahā-yogī
sa
babʰūva
mahān
r̥ṣiḥ
/
Halfverse: c
kanyā
putro
mama
purā
dvaipāyana
iti
smr̥taḥ
kanyā
putro
mama
purā
dvaipāyana\
iti
smr̥taḥ
/13/
Verse: 14
Halfverse: a
yo
vyasya
vedāṃś
caturas
tapasā
bʰagavān
r̥ṣiḥ
yo
vyasya
vedāṃś
caturas
tapasā
bʰagavān
r̥ṣiḥ
/
Halfverse: c
loke
vyāsatvam
āpede
kārṣṇyāt
kr̥ṣṇatvam
eva
ca
loke
vyāsatvam
āpede
kārṣṇyāt
kr̥ṣṇatvam
eva
ca
/14/
Verse: 15
Halfverse: a
satyavādī
śama
paras
tapasvī
dagdʰakilbiṣaḥ
satya-vādī
śama
paras
tapasvī
dagdʰa-kilbiṣaḥ
/
Halfverse: c
sa
niyukto
mayā
vyaktaṃ
tvayā
ca
amitadyute
sa
niyukto
mayā
vyaktaṃ
tvayā
ca\
amita-dyute
/
ՙ
Halfverse: e
bʰrātuḥ
kṣetreṣu
kalyāṇam
apatyaṃ
janayiṣyati
bʰrātuḥ
kṣetreṣu
kalyāṇam
apatyaṃ
janayiṣyati
/15/
Verse: 16
Halfverse: a
sa
hi
mām
uktavāṃs
tatra
smareḥ
kr̥tyeṣu
mām
iti
sa
hi
mām
uktavāṃs
tatra
smareḥ
kr̥tyeṣu
mām
iti
/
Halfverse: c
taṃ
smariṣye
mahābāho
yadi
bʰīṣma
tvam
iccʰasi
taṃ
smariṣye
mahā-bāho
yadi
bʰīṣma
tvam
iccʰasi
/16/
Verse: 17
Halfverse: a
tava
hy
anumate
bʰīṣma
niyataṃ
sa
mahātapāḥ
tava
hy
anumate
bʰīṣma
niyataṃ
sa
mahā-tapāḥ
/
Halfverse: c
vicitravīryakṣetreṣu
putrān
utpādayiṣyati
vicitra-vīrya-kṣetreṣu
putrān
utpādayiṣyati
/17/
Verse: 18
Halfverse: a
maharṣeḥ
kīrtane
tasya
bʰīṣmaḥ
prāñjalir
abravīt
maharṣeḥ
kīrtane
tasya
bʰīṣmaḥ
prāñjalir
abravīt
/
Halfverse: c
dʰarmam
artʰaṃ
ca
kāmaṃ
ca
trīn
etān
yo
'nupaśyati
dʰarmam
artʰaṃ
ca
kāmaṃ
ca
trīn
etān
yo
_anupaśyati
/18/
Verse: 19
Halfverse: a
artʰam
artʰānubandʰaṃ
ca
dʰarmaṃ
dʰarmānubandʰanam
artʰam
artʰa
_anubandʰaṃ
ca
dʰarmaṃ
dʰarma
_anubandʰanam
/
Halfverse: c
kāmaṃ
kāmānubandʰaṃ
ca
viparītān
pr̥tʰak
pr̥tʰak
kāmaṃ
kāma
_anubandʰaṃ
ca
viparītān
pr̥tʰak
pr̥tʰak
/
Halfverse: e
yo
vicintya
dʰiyā
samyag
vyavasyati
sa
buddʰimān
yo
vicintya
dʰiyā
samyag
vyavasyati
sa
buddʰimān
/19/
Verse: 20
Halfverse: a
tad
idaṃ
dʰarmayuktaṃ
ca
hitaṃ
caiva
kulasya
naḥ
tad
idaṃ
dʰarma-yuktaṃ
ca
hitaṃ
caiva
kulasya
naḥ
/
Halfverse: c
uktaṃ
bʰavatyā
yac
cʰreyaḥ
paramaṃ
rocate
mama
uktaṃ
bʰavatyā
yat
śreyaḥ
paramaṃ
rocate
mama
/20/
Verse: 21
Halfverse: a
tatas
tasmin
pratijñāte
bʰīṣmeṇa
kurunandana
tatas
tasmin
pratijñāte
bʰīṣmeṇa
kuru-nandana
/
Halfverse: c
kr̥ṣṇadvaipāyanaṃ
kālī
cintayām
āsa
vai
munim
kr̥ṣṇa-dvaipāyanaṃ
kālī
cintayām
āsa
vai
munim
/21/
Verse: 22
Halfverse: a
sa
vedān
vibruvan
dʰīmān
mātur
vijñāya
cintitam
sa
vedān
vibruvan
dʰīmān
mātur
vijñāya
cintitam
/
Halfverse: c
prādurbabʰūvāviditaḥ
kṣaṇena
kurunandana
prādur-babʰūva
_aviditaḥ
kṣaṇena
kuru-nandana
/22/
Verse: 23
Halfverse: a
tasmai
pūjāṃ
tadā
dattvā
sutāya
vidʰipūrvakam
tasmai
pūjāṃ
tadā
dattvā
sutāya
vidʰi-pūrvakam
/
Halfverse: c
pariṣvajya
ca
bāhubʰyāṃ
prasnavair
abʰiṣicya
ca
pariṣvajya
ca
bāhubʰyāṃ
prasnavair
abʰiṣicya
ca
/
Halfverse: e
mumoca
bāṣpaṃ
dāśeyī
putraṃ
dr̥ṣṭvā
cirasya
tam
mumoca
bāṣpaṃ
dāśeyī
putraṃ
dr̥ṣṭvā
cirasya
tam
/23/
Verse: 24
Halfverse: a
tām
adbʰiḥ
pariṣicyārtāṃ
maharṣir
abʰivādya
ca
tām
adbʰiḥ
pariṣicya
_ārtāṃ
maharṣir
abʰivādya
ca
/
Halfverse: c
mātaraṃ
pūrvajaḥ
putro
vyāso
vacanam
abravīt
mātaraṃ
pūrvajaḥ
putro
vyāso
vacanam
abravīt
/24/
Verse: 25
Halfverse: a
bʰavatyā
yad
abʰipretaṃ
tad
ahaṃ
kartum
āgataḥ
bʰavatyā
yad
abʰipretaṃ
tad
ahaṃ
kartum
āgataḥ
/
Halfverse: c
śādʰi
māṃ
dʰarmatattvajñe
karavāṇi
priyaṃ
tava
śādʰi
māṃ
dʰarma-tattvajñe
karavāṇi
priyaṃ
tava
/25/
Verse: 26
Halfverse: a
tasmai
pūjāṃ
tato
'kārṣīt
purodʰāḥ
paramarṣaye
tasmai
pūjāṃ
tato
_akārṣīt
purodʰāḥ
parama-r̥ṣaye
/
Halfverse: c
sa
ca
tāṃ
pratijagrāha
vidʰivan
mantrapūrvakam
sa
ca
tāṃ
pratijagrāha
vidʰivan
mantra-pūrvakam
/26/
Verse: 27
Halfverse: a
tam
āsanagataṃ
mātā
pr̥ṣṭvā
kuśalam
avyayam
tam
āsana-gataṃ
mātā
pr̥ṣṭvā
kuśalam
avyayam
/
Halfverse: c
satyavaty
abʰivīkṣyainam
uvācedam
anantaram
satyavaty
abʰivīkṣya
_enam
uvāca
_idam
anantaram
/27/
Verse: 28
Halfverse: a
mātāpitroḥ
prajāyante
putrāḥ
sādʰāraṇāḥ
kave
mātā-pitroḥ
prajāyante
putrāḥ
sādʰāraṇāḥ
kave
/
Halfverse: c
teṣāṃ
pitā
yatʰā
svāmī
tatʰā
mātā
na
saṃśayaḥ
teṣāṃ
pitā
yatʰā
svāmī
tatʰā
mātā
na
saṃśayaḥ
/28/
Verse: 29
Halfverse: a
vidʰātr̥vihitaḥ
sa
tvaṃ
yatʰā
me
pratʰamaḥ
sutaḥ
vidʰātr̥-vihitaḥ
sa
tvaṃ
yatʰā
me
pratʰamaḥ
sutaḥ
/
Halfverse: c
vicitravīryo
brahmarṣe
tatʰā
me
'varajaḥ
sutaḥ
vicitra-vīryo
brahma-r̥ṣe
tatʰā
me
_avarajaḥ
sutaḥ
/29/
Verse: 30
Halfverse: a
yatʰaiva
pitr̥to
bʰīṣmas
tatʰā
tvam
api
mātr̥taḥ
yatʰaiva
pitr̥to
bʰīṣmas
tatʰā
tvam
api
mātr̥taḥ
/
Halfverse: c
bʰrātā
vicitravīryasya
yatʰā
vā
putra
manyase
bʰrātā
vicitra-vīryasya
yatʰā
vā
putra
manyase
/30/
Verse: 31
Halfverse: a
ayaṃ
śāṃtanavaḥ
satyaṃ
pālayan
satyavikramaḥ
ayaṃ
śāṃtanavaḥ
satyaṃ
pālayan
satya-vikramaḥ
/
Halfverse: c
buddʰiṃ
na
kurute
'patye
tatʰā
rājyānuśāsane
buddʰiṃ
na
kurute
_apatye
tatʰā
rājya
_anuśāsane
/31/
Verse: 32
Halfverse: a
sa
tvaṃ
vyapekṣayā
bʰrātuḥ
saṃtānāya
kulasya
ca
sa
tvaṃ
vyapekṣayā
bʰrātuḥ
saṃtānāya
kulasya
ca
/
Halfverse: c
bʰīṣmasya
cāsya
vacanān
niyogāc
ca
mamānagʰa
bʰīṣmasya
ca
_asya
vacanān
niyogāc
ca
mama
_anagʰa
/32/
Verse: 33
Halfverse: a
anukrośāc
ca
bʰūtānāṃ
sarveṣāṃ
rakṣaṇāya
ca
anukrośāc
ca
bʰūtānāṃ
sarveṣāṃ
rakṣaṇāya
ca
/
Halfverse: c
ānr̥śaṃsyena
yad
brūyāṃ
tac
cʰrutvā
kartum
arhasi
ānr̥śaṃsyena
yad
brūyāṃ
tat
śrutvā
kartum
arhasi
/33/
Verse: 34
Halfverse: a
yavīyasas
tava
bʰrātur
bʰārye
surasutopame
yavīyasas
tava
bʰrātur
bʰārye
sura-suta
_upame
/
Halfverse: c
rūpayauvana
saṃpanne
putra
kāme
ca
dʰarmataḥ
rūpa-yauvana
saṃpanne
putra
kāme
ca
dʰarmataḥ
/34/
Verse: 35
Halfverse: a
tayor
utpādayāpatyaṃ
samartʰo
hy
asi
putraka
tayor
utpādaya
_apatyaṃ
samartʰo
hy
asi
putraka
/
Halfverse: c
anurūpaṃ
kulasyāsya
saṃtatyāḥ
prasavasya
ca
anurūpaṃ
kulasya
_asya
saṃtatyāḥ
prasavasya
ca
/35/
Verse: 36
{Vyāsa
uvāca}
Halfverse: a
vettʰa
dʰarmaṃ
satyavati
paraṃ
cāparam
eva
ca
vettʰa
dʰarmaṃ
satyavati
paraṃ
ca
_aparam
eva
ca
/
Halfverse: c
yatʰā
ca
tava
dʰarmajñe
dʰarme
praṇihitā
matiḥ
yatʰā
ca
tava
dʰarmajñe
dʰarme
praṇihitā
matiḥ
/36/
Verse: 37
Halfverse: a
tasmād
ahaṃ
tvan
niyogād
dʰarmam
uddiśya
kāraṇam
tasmād
ahaṃ
tvan
niyogād
dʰarmam
uddiśya
kāraṇam
/
Halfverse: c
īpsitaṃ
te
kariṣyāmi
dr̥ṣṭaṃ
hy
etat
purātanam
īpsitaṃ
te
kariṣyāmi
dr̥ṣṭaṃ
hy
etat
purātanam
/37/
Verse: 38
Halfverse: a
bʰrātuḥ
putrān
pradāsyāmi
mitrā
varuṇayoḥ
samān
bʰrātuḥ
putrān
pradāsyāmi
mitrā
varuṇayoḥ
samān
/
Halfverse: c
vrataṃ
caretāṃ
te
devyau
nirdiṣṭam
iha
yan
mayā
vrataṃ
caretāṃ
te
devyau
nirdiṣṭam
iha
yan
mayā
/38/
Verse: 39
Halfverse: a
saṃvatsaraṃ
yatʰānyāyaṃ
tataḥ
śuddʰe
bʰaviṣyataḥ
saṃvatsaraṃ
yatʰā-nyāyaṃ
tataḥ
śuddʰe
bʰaviṣyataḥ
/
Halfverse: c
na
hi
mām
avratopetā
upeyāt
kā
cid
aṅganā
na
hi
mām
avrata
_upetā
upeyāt
kācid
aṅganā
/39/
Verse: 40
{Satyavaty
uvāca}
Halfverse: a
yatʰā
sadyaḥ
prapadyeta
devī
garbʰaṃ
tatʰā
kuru
yatʰā
sadyaḥ
prapadyeta
devī
garbʰaṃ
tatʰā
kuru
/
Halfverse: c
arājakeṣu
rāṣṭreṣu
nāsti
vr̥ṣṭir
na
devatāḥ
arājakeṣu
rāṣṭreṣu
na
_asti
vr̥ṣṭir
na
devatāḥ
/40/
Verse: 41
Halfverse: a
katʰam
arājakaṃ
rāṣṭraṃ
śakyaṃ
dʰārayituṃ
prabʰo
katʰam
arājakaṃ
rāṣṭraṃ
śakyaṃ
dʰārayituṃ
prabʰo
/
Halfverse: c
tasmād
garbʰaṃ
samādʰatsva
bʰīṣmas
taṃ
vardʰayiṣyati
tasmād
garbʰaṃ
samādʰatsva
bʰīṣmas
taṃ
vardʰayiṣyati
/41/
Verse: 42
{Vyāsa
uvāca}
Halfverse: a
yadi
putraḥ
pradātavyo
mayā
kṣipram
akālikam
yadi
putraḥ
pradātavyo
mayā
kṣipram
akālikam
/
Halfverse: c
virūpatāṃ
me
sahatām
etad
asyāḥ
paraṃ
vratam
virūpatāṃ
me
sahatām
etad
asyāḥ
paraṃ
vratam
/42/
Verse: 43
Halfverse: a
yadi
me
sahate
gandʰaṃ
rūpaṃ
veṣaṃ
tatʰā
vapuḥ
yadi
me
sahate
gandʰaṃ
rūpaṃ
veṣaṃ
tatʰā
vapuḥ
/
Halfverse: c
adyaiva
garbʰaṃ
kausalyā
viśiṣṭaṃ
pratipadyatām
adya
_eva
garbʰaṃ
kausalyā
viśiṣṭaṃ
pratipadyatām
/43/
Verse: 44
{Vaiśampāyana
uvāca}
Halfverse: a
samāgamanam
ākāṅkṣann
iti
so
'ntarhito
muniḥ
samāgamanam
ākāṅkṣann
iti
so
_antarhito
muniḥ
/
Halfverse: c
tato
'bʰigamya
sā
devī
snuṣāṃ
rahasi
saṃgatām
tato
_abʰigamya
sā
devī
snuṣāṃ
rahasi
saṃgatām
/
Halfverse: e
dʰarmyam
artʰasamāyuktam
uvāca
vacanaṃ
hitam
dʰarmyam
artʰa-samāyuktam
uvāca
vacanaṃ
hitam
/44/
Verse: 45
Halfverse: a
kausalye
dʰarmatantraṃ
yad
bravīmi
tvāṃ
nibodʰa
me
kausalye
dʰarma-tantraṃ
yad
bravīmi
tvāṃ
nibodʰa
me
/
Halfverse: c
bʰaratānāṃ
samuccʰedo
vyaktaṃ
madbʰāgyasaṃkṣayāt
bʰaratānāṃ
samuccʰedo
vyaktaṃ
mad-bʰāgya-saṃkṣayāt
/45/
Verse: 46
Halfverse: a
vyatʰitāṃ
māṃ
ca
saṃprekṣya
pitr̥vaṃśaṃ
ca
pīḍitam
vyatʰitāṃ
māṃ
ca
saṃprekṣya
pitr̥-vaṃśaṃ
ca
pīḍitam
/
Halfverse: c
bʰīṣmo
buddʰim
adān
me
'tra
dʰarmasya
ca
vivr̥ddʰaye
bʰīṣmo
buddʰim
adān
me
_atra
dʰarmasya
ca
vivr̥ddʰaye
/46/
Verse: 47
Halfverse: a
sā
ca
buddʰis
tavādʰīnā
putri
jñātaṃ
mayeti
ha
sā
ca
buddʰis
tava
_adʰīnā
putri
jñātaṃ
mayā
_iti
ha
/
Halfverse: c
naṣṭaṃ
ca
bʰārataṃ
vaṃśaṃ
punar
eva
samuddʰara
naṣṭaṃ
ca
bʰārataṃ
vaṃśaṃ
punar
eva
samuddʰara
/47/
Verse: 48
Halfverse: a
putraṃ
janaya
suśroṇi
devarājasamaprabʰam
putraṃ
janaya
suśroṇi
deva-rāja-sama-prabʰam
/
Halfverse: c
sa
hi
rājyadʰuraṃ
gurvīm
udvakṣyati
kulasya
naḥ
sa
hi
rājya-dʰuraṃ
gurvīm
udvakṣyati
kulasya
naḥ
/48/
Verse: 49
Halfverse: a
sā
dʰarmato
'nunīyaināṃ
katʰaṃ
cid
dʰarmacāriṇīm
sā
dʰarmato
_anunīya
_enāṃ
katʰaṃcid
dʰarma-cāriṇīm
/
Halfverse: c
bʰojayām
āsa
viprāṃś
ca
devarṣīn
atitʰīṃs
tatʰā
bʰojayām
āsa
viprāṃś
ca
deva-r̥ṣīn
atitʰīṃs
tatʰā
/49/
(E)49
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.