TITUS
Mahabharata
Part No. 99
Previous part

Chapter: 99 
Adhyāya 99


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
punar bʰarata vaṃśasya   hetuṃ saṃtānavr̥ddʰaye
   
punar bʰarata vaṃśasya   hetuṃ saṃtāna-vr̥ddʰaye /
Halfverse: c    
vakṣyāmi niyataṃ mātas   tan me nigadataḥ śr̥ṇu
   
vakṣyāmi niyataṃ mātas   tan me nigadataḥ śr̥ṇu /1/

Verse: 2 
Halfverse: a    
brāhmaṇo guṇavān kaś cid   dʰanenopanimantryatām
   
brāhmaṇo guṇavān kaścid   dʰanena_upanimantryatām /
Halfverse: c    
vicitravīryakṣetreṣu   yaḥ samutpādayet prajāḥ
   
vicitra-vīrya-kṣetreṣu   yaḥ samutpādayet prajāḥ /2/

Verse: 3 
{Vaiśampāyana uvāca}
Halfverse: a    
tataḥ satyavatī bʰīṣmaṃ   vācā saṃsajjamānayā
   
tataḥ satyavatī bʰīṣmaṃ   vācā saṃsajjamānayā /
Halfverse: c    
vihasantīva savrīḍam   idaṃ vacanam abravīt
   
vihasanti_iva savrīḍam   idaṃ vacanam abravīt /3/

Verse: 4 
Halfverse: a    
satyam etan mahābāho   yatʰā vadasi bʰārata
   
satyam etan mahā-bāho   yatʰā vadasi bʰārata /
Halfverse: c    
viśvāsāt te pravakṣyāmi   saṃtānāya kulasya ca
   
viśvāsāt te pravakṣyāmi   saṃtānāya kulasya ca /
Halfverse: e    
na te śakyam anākʰyātum   āpad dʰīyaṃ tatʰāvidʰā
   
na te śakyam anākʰyātum   āpadd^hi_iyaṃ tatʰā-vidʰā /4/

Verse: 5 
Halfverse: a    
tvam eva naḥ kule dʰarmas   tvaṃ satyaṃ tvaṃ parā gatiḥ
   
tvam eva naḥ kule dʰarmas   tvaṃ satyaṃ tvaṃ parā gatiḥ /
Halfverse: c    
tasmān niśamya vākyaṃ me   kuruṣva yad anantaram
   
tasmān niśamya vākyaṃ me   kuruṣva yad anantaram /5/

Verse: 6 
Halfverse: a    
dʰarmayuktasya dʰarmātman   pitur āsīt tarī mama
   
dʰarma-yuktasya dʰarma_ātman   pitur āsīt tarī mama /
Halfverse: c    
kadā cid ahaṃ tatra   gatā pratʰamayauvane
   
kadācid ahaṃ tatra   gatā pratʰama-yauvane /6/

Verse: 7 
Halfverse: a    
atʰa dʰarmabʰr̥tāṃ śreṣṭʰaḥ   paramarṣiḥ parāśaraḥ
   
atʰa dʰarmabʰr̥tāṃ śreṣṭʰaḥ   parama-r̥ṣiḥ parāśaraḥ /
Halfverse: c    
ājagāma tarīṃ dʰīmāṃs   tariṣyan yamunāṃ nadīm
   
ājagāma tarīṃ dʰīmāṃs   tariṣyan yamunāṃ nadīm /7/

Verse: 8 
Halfverse: a    
sa tāryamāṇo yamunāṃ   mām upetyābravīt tadā
   
sa tāryamāṇo yamunāṃ   mām upetya_abravīt tadā /
Halfverse: c    
sāntvapūrvaṃ muniśreṣṭʰaḥ   kāmārto madʰuraṃ bahu
   
sāntva-pūrvaṃ muni-śreṣṭʰaḥ   kāma_ārto madʰuraṃ bahu /8/

Verse: 9 
Halfverse: a    
tam ahaṃ śāpabʰītā ca   pitur bʰītā ca bʰārata
   
tam ahaṃ śāpa-bʰītā ca   pitur bʰītā ca bʰārata /
Halfverse: c    
varair asulabʰair uktā   na pratyākʰyātum utsahe
   
varair asulabʰair uktā   na pratyākʰyātum utsahe /9/

Verse: 10 
Halfverse: a    
abʰibʰūya sa māṃ bālāṃ   tejasā vaśam ānayat
   
abʰibʰūya sa māṃ bālāṃ   tejasā vaśam ānayat /
Halfverse: c    
tamasā lokam āvr̥tya   nau gatām eva bʰārata
   
tamasā lokam āvr̥tya   nau gatām eva bʰārata /10/

Verse: 11 
Halfverse: a    
matsyagandʰo mahān āsīt   purā mama jugupsitaḥ
   
matsya-gandʰo mahān āsīt   purā mama jugupsitaḥ /
Halfverse: c    
tam apāsya śubʰaṃ gandʰam   imaṃ prādāt sa me muniḥ
   
tam apāsya śubʰaṃ gandʰam   imaṃ prādāt sa me muniḥ /11/

Verse: 12 
Halfverse: a    
tato mām āha sa munir   garbʰam utsr̥jya māmakam
   
tato mām āha sa munir   garbʰam utsr̥jya māmakam /
Halfverse: c    
dvīpe 'syā eva saritaḥ   kanyaiva tvaṃ bʰaviṣyasi
   
dvīpe_asyā\ eva saritaḥ   kanyā_eva tvaṃ bʰaviṣyasi /12/

Verse: 13 
Halfverse: a    
pārāśaryo mahāyogī   sa babʰūva mahān r̥ṣiḥ
   
pārāśaryo mahā-yogī   sa babʰūva mahān r̥ṣiḥ /
Halfverse: c    
kanyā putro mama purā   dvaipāyana iti smr̥taḥ
   
kanyā putro mama purā   dvaipāyana\ iti smr̥taḥ /13/

Verse: 14 
Halfverse: a    
yo vyasya vedāṃś caturas   tapasā bʰagavān r̥ṣiḥ
   
yo vyasya vedāṃś caturas   tapasā bʰagavān r̥ṣiḥ /
Halfverse: c    
loke vyāsatvam āpede   kārṣṇyāt kr̥ṣṇatvam eva ca
   
loke vyāsatvam āpede   kārṣṇyāt kr̥ṣṇatvam eva ca /14/

Verse: 15 
Halfverse: a    
satyavādī śama paras   tapasvī dagdʰakilbiṣaḥ
   
satya-vādī śama paras   tapasvī dagdʰa-kilbiṣaḥ /
Halfverse: c    
sa niyukto mayā vyaktaṃ   tvayā ca amitadyute
   
sa niyukto mayā vyaktaṃ   tvayā ca\ amita-dyute / ՙ
Halfverse: e    
bʰrātuḥ kṣetreṣu kalyāṇam   apatyaṃ janayiṣyati
   
bʰrātuḥ kṣetreṣu kalyāṇam   apatyaṃ janayiṣyati /15/

Verse: 16 
Halfverse: a    
sa hi mām uktavāṃs tatra   smareḥ kr̥tyeṣu mām iti
   
sa hi mām uktavāṃs tatra   smareḥ kr̥tyeṣu mām iti /
Halfverse: c    
taṃ smariṣye mahābāho   yadi bʰīṣma tvam iccʰasi
   
taṃ smariṣye mahā-bāho   yadi bʰīṣma tvam iccʰasi /16/

Verse: 17 
Halfverse: a    
tava hy anumate bʰīṣma   niyataṃ sa mahātapāḥ
   
tava hy anumate bʰīṣma   niyataṃ sa mahā-tapāḥ /
Halfverse: c    
vicitravīryakṣetreṣu   putrān utpādayiṣyati
   
vicitra-vīrya-kṣetreṣu   putrān utpādayiṣyati /17/

Verse: 18 
Halfverse: a    
maharṣeḥ kīrtane tasya   bʰīṣmaḥ prāñjalir abravīt
   
maharṣeḥ kīrtane tasya   bʰīṣmaḥ prāñjalir abravīt /
Halfverse: c    
dʰarmam artʰaṃ ca kāmaṃ ca   trīn etān yo 'nupaśyati
   
dʰarmam artʰaṃ ca kāmaṃ ca   trīn etān yo_anupaśyati /18/

Verse: 19 
Halfverse: a    
artʰam artʰānubandʰaṃ ca   dʰarmaṃ dʰarmānubandʰanam
   
artʰam artʰa_anubandʰaṃ ca   dʰarmaṃ dʰarma_anubandʰanam /
Halfverse: c    
kāmaṃ kāmānubandʰaṃ ca   viparītān pr̥tʰak pr̥tʰak
   
kāmaṃ kāma_anubandʰaṃ ca   viparītān pr̥tʰak pr̥tʰak /
Halfverse: e    
yo vicintya dʰiyā samyag   vyavasyati sa buddʰimān
   
yo vicintya dʰiyā samyag   vyavasyati sa buddʰimān /19/

Verse: 20 
Halfverse: a    
tad idaṃ dʰarmayuktaṃ ca   hitaṃ caiva kulasya naḥ
   
tad idaṃ dʰarma-yuktaṃ ca   hitaṃ caiva kulasya naḥ /
Halfverse: c    
uktaṃ bʰavatyā yac cʰreyaḥ   paramaṃ rocate mama
   
uktaṃ bʰavatyā yat śreyaḥ   paramaṃ rocate mama /20/

Verse: 21 
Halfverse: a    
tatas tasmin pratijñāte   bʰīṣmeṇa kurunandana
   
tatas tasmin pratijñāte   bʰīṣmeṇa kuru-nandana /
Halfverse: c    
kr̥ṣṇadvaipāyanaṃ kālī   cintayām āsa vai munim
   
kr̥ṣṇa-dvaipāyanaṃ kālī   cintayām āsa vai munim /21/

Verse: 22 
Halfverse: a    
sa vedān vibruvan dʰīmān   mātur vijñāya cintitam
   
sa vedān vibruvan dʰīmān   mātur vijñāya cintitam /
Halfverse: c    
prādurbabʰūvāviditaḥ   kṣaṇena kurunandana
   
prādur-babʰūva_aviditaḥ   kṣaṇena kuru-nandana /22/

Verse: 23 
Halfverse: a    
tasmai pūjāṃ tadā dattvā   sutāya vidʰipūrvakam
   
tasmai pūjāṃ tadā dattvā   sutāya vidʰi-pūrvakam /
Halfverse: c    
pariṣvajya ca bāhubʰyāṃ   prasnavair abʰiṣicya ca
   
pariṣvajya ca bāhubʰyāṃ   prasnavair abʰiṣicya ca /
Halfverse: e    
mumoca bāṣpaṃ dāśeyī   putraṃ dr̥ṣṭvā cirasya tam
   
mumoca bāṣpaṃ dāśeyī   putraṃ dr̥ṣṭvā cirasya tam /23/

Verse: 24 
Halfverse: a    
tām adbʰiḥ pariṣicyārtāṃ   maharṣir abʰivādya ca
   
tām adbʰiḥ pariṣicya_ārtāṃ   maharṣir abʰivādya ca /
Halfverse: c    
mātaraṃ pūrvajaḥ putro   vyāso vacanam abravīt
   
mātaraṃ pūrvajaḥ putro   vyāso vacanam abravīt /24/

Verse: 25 
Halfverse: a    
bʰavatyā yad abʰipretaṃ   tad ahaṃ kartum āgataḥ
   
bʰavatyā yad abʰipretaṃ   tad ahaṃ kartum āgataḥ /
Halfverse: c    
śādʰi māṃ dʰarmatattvajñe   karavāṇi priyaṃ tava
   
śādʰi māṃ dʰarma-tattvajñe   karavāṇi priyaṃ tava /25/

Verse: 26 
Halfverse: a    
tasmai pūjāṃ tato 'kārṣīt   purodʰāḥ paramarṣaye
   
tasmai pūjāṃ tato_akārṣīt   purodʰāḥ parama-r̥ṣaye /
Halfverse: c    
sa ca tāṃ pratijagrāha   vidʰivan mantrapūrvakam
   
sa ca tāṃ pratijagrāha   vidʰivan mantra-pūrvakam /26/

Verse: 27 
Halfverse: a    
tam āsanagataṃ mātā   pr̥ṣṭvā kuśalam avyayam
   
tam āsana-gataṃ mātā   pr̥ṣṭvā kuśalam avyayam /
Halfverse: c    
satyavaty abʰivīkṣyainam   uvācedam anantaram
   
satyavaty abʰivīkṣya_enam   uvāca_idam anantaram /27/

Verse: 28 
Halfverse: a    
mātāpitroḥ prajāyante   putrāḥ sādʰāraṇāḥ kave
   
mātā-pitroḥ prajāyante   putrāḥ sādʰāraṇāḥ kave /
Halfverse: c    
teṣāṃ pitā yatʰā svāmī   tatʰā mātā na saṃśayaḥ
   
teṣāṃ pitā yatʰā svāmī   tatʰā mātā na saṃśayaḥ /28/

Verse: 29 
Halfverse: a    
vidʰātr̥vihitaḥ sa tvaṃ   yatʰā me pratʰamaḥ sutaḥ
   
vidʰātr̥-vihitaḥ sa tvaṃ   yatʰā me pratʰamaḥ sutaḥ /
Halfverse: c    
vicitravīryo brahmarṣe   tatʰā me 'varajaḥ sutaḥ
   
vicitra-vīryo brahma-r̥ṣe   tatʰā me_avarajaḥ sutaḥ /29/

Verse: 30 
Halfverse: a    
yatʰaiva pitr̥to bʰīṣmas   tatʰā tvam api mātr̥taḥ
   
yatʰaiva pitr̥to bʰīṣmas   tatʰā tvam api mātr̥taḥ /
Halfverse: c    
bʰrātā vicitravīryasya   yatʰā putra manyase
   
bʰrātā vicitra-vīryasya   yatʰā putra manyase /30/

Verse: 31 
Halfverse: a    
ayaṃ śāṃtanavaḥ satyaṃ   pālayan satyavikramaḥ
   
ayaṃ śāṃtanavaḥ satyaṃ   pālayan satya-vikramaḥ /
Halfverse: c    
buddʰiṃ na kurute 'patye   tatʰā rājyānuśāsane
   
buddʰiṃ na kurute_apatye   tatʰā rājya_anuśāsane /31/

Verse: 32 
Halfverse: a    
sa tvaṃ vyapekṣayā bʰrātuḥ   saṃtānāya kulasya ca
   
sa tvaṃ vyapekṣayā bʰrātuḥ   saṃtānāya kulasya ca /
Halfverse: c    
bʰīṣmasya cāsya vacanān   niyogāc ca mamānagʰa
   
bʰīṣmasya ca_asya vacanān   niyogāc ca mama_anagʰa /32/

Verse: 33 
Halfverse: a    
anukrośāc ca bʰūtānāṃ   sarveṣāṃ rakṣaṇāya ca
   
anukrośāc ca bʰūtānāṃ   sarveṣāṃ rakṣaṇāya ca /
Halfverse: c    
ānr̥śaṃsyena yad brūyāṃ   tac cʰrutvā kartum arhasi
   
ānr̥śaṃsyena yad brūyāṃ   tat śrutvā kartum arhasi /33/

Verse: 34 
Halfverse: a    
yavīyasas tava bʰrātur   bʰārye surasutopame
   
yavīyasas tava bʰrātur   bʰārye sura-suta_upame /
Halfverse: c    
rūpayauvana saṃpanne   putra kāme ca dʰarmataḥ
   
rūpa-yauvana saṃpanne   putra kāme ca dʰarmataḥ /34/

Verse: 35 
Halfverse: a    
tayor utpādayāpatyaṃ   samartʰo hy asi putraka
   
tayor utpādaya_apatyaṃ   samartʰo hy asi putraka /
Halfverse: c    
anurūpaṃ kulasyāsya   saṃtatyāḥ prasavasya ca
   
anurūpaṃ kulasya_asya   saṃtatyāḥ prasavasya ca /35/

Verse: 36 
{Vyāsa uvāca}
Halfverse: a    
vettʰa dʰarmaṃ satyavati   paraṃ cāparam eva ca
   
vettʰa dʰarmaṃ satyavati   paraṃ ca_aparam eva ca /
Halfverse: c    
yatʰā ca tava dʰarmajñe   dʰarme praṇihitā matiḥ
   
yatʰā ca tava dʰarmajñe   dʰarme praṇihitā matiḥ /36/

Verse: 37 
Halfverse: a    
tasmād ahaṃ tvan niyogād   dʰarmam uddiśya kāraṇam
   
tasmād ahaṃ tvan niyogād   dʰarmam uddiśya kāraṇam /
Halfverse: c    
īpsitaṃ te kariṣyāmi   dr̥ṣṭaṃ hy etat purātanam
   
īpsitaṃ te kariṣyāmi   dr̥ṣṭaṃ hy etat purātanam /37/

Verse: 38 
Halfverse: a    
bʰrātuḥ putrān pradāsyāmi   mitrā varuṇayoḥ samān
   
bʰrātuḥ putrān pradāsyāmi   mitrā varuṇayoḥ samān /
Halfverse: c    
vrataṃ caretāṃ te devyau   nirdiṣṭam iha yan mayā
   
vrataṃ caretāṃ te devyau   nirdiṣṭam iha yan mayā /38/

Verse: 39 
Halfverse: a    
saṃvatsaraṃ yatʰānyāyaṃ   tataḥ śuddʰe bʰaviṣyataḥ
   
saṃvatsaraṃ yatʰā-nyāyaṃ   tataḥ śuddʰe bʰaviṣyataḥ /
Halfverse: c    
na hi mām avratopetā   upeyāt cid aṅganā
   
na hi mām avrata_upetā upeyāt kācid aṅganā /39/

Verse: 40 
{Satyavaty uvāca}
Halfverse: a    
yatʰā sadyaḥ prapadyeta   devī garbʰaṃ tatʰā kuru
   
yatʰā sadyaḥ prapadyeta   devī garbʰaṃ tatʰā kuru /
Halfverse: c    
arājakeṣu rāṣṭreṣu   nāsti vr̥ṣṭir na devatāḥ
   
arājakeṣu rāṣṭreṣu   na_asti vr̥ṣṭir na devatāḥ /40/

Verse: 41 
Halfverse: a    
katʰam arājakaṃ rāṣṭraṃ   śakyaṃ dʰārayituṃ prabʰo
   
katʰam arājakaṃ rāṣṭraṃ   śakyaṃ dʰārayituṃ prabʰo /
Halfverse: c    
tasmād garbʰaṃ samādʰatsva   bʰīṣmas taṃ vardʰayiṣyati
   
tasmād garbʰaṃ samādʰatsva   bʰīṣmas taṃ vardʰayiṣyati /41/

Verse: 42 
{Vyāsa uvāca}
Halfverse: a    
yadi putraḥ pradātavyo   mayā kṣipram akālikam
   
yadi putraḥ pradātavyo   mayā kṣipram akālikam /
Halfverse: c    
virūpatāṃ me sahatām   etad asyāḥ paraṃ vratam
   
virūpatāṃ me sahatām   etad asyāḥ paraṃ vratam /42/

Verse: 43 
Halfverse: a    
yadi me sahate gandʰaṃ   rūpaṃ veṣaṃ tatʰā vapuḥ
   
yadi me sahate gandʰaṃ   rūpaṃ veṣaṃ tatʰā vapuḥ /
Halfverse: c    
adyaiva garbʰaṃ kausalyā   viśiṣṭaṃ pratipadyatām
   
adya_eva garbʰaṃ kausalyā   viśiṣṭaṃ pratipadyatām /43/

Verse: 44 
{Vaiśampāyana uvāca}
Halfverse: a    
samāgamanam ākāṅkṣann   iti so 'ntarhito muniḥ
   
samāgamanam ākāṅkṣann   iti so_antarhito muniḥ /
Halfverse: c    
tato 'bʰigamya devī   snuṣāṃ rahasi saṃgatām
   
tato_abʰigamya devī   snuṣāṃ rahasi saṃgatām /
Halfverse: e    
dʰarmyam artʰasamāyuktam   uvāca vacanaṃ hitam
   
dʰarmyam artʰa-samāyuktam   uvāca vacanaṃ hitam /44/

Verse: 45 
Halfverse: a    
kausalye dʰarmatantraṃ yad   bravīmi tvāṃ nibodʰa me
   
kausalye dʰarma-tantraṃ yad   bravīmi tvāṃ nibodʰa me /
Halfverse: c    
bʰaratānāṃ samuccʰedo   vyaktaṃ madbʰāgyasaṃkṣayāt
   
bʰaratānāṃ samuccʰedo   vyaktaṃ mad-bʰāgya-saṃkṣayāt /45/

Verse: 46 
Halfverse: a    
vyatʰitāṃ māṃ ca saṃprekṣya   pitr̥vaṃśaṃ ca pīḍitam
   
vyatʰitāṃ māṃ ca saṃprekṣya   pitr̥-vaṃśaṃ ca pīḍitam /
Halfverse: c    
bʰīṣmo buddʰim adān me 'tra   dʰarmasya ca vivr̥ddʰaye
   
bʰīṣmo buddʰim adān me_atra   dʰarmasya ca vivr̥ddʰaye /46/

Verse: 47 
Halfverse: a    
ca buddʰis tavādʰīnā   putri jñātaṃ mayeti ha
   
ca buddʰis tava_adʰīnā   putri jñātaṃ mayā_iti ha /
Halfverse: c    
naṣṭaṃ ca bʰārataṃ vaṃśaṃ   punar eva samuddʰara
   
naṣṭaṃ ca bʰārataṃ vaṃśaṃ   punar eva samuddʰara /47/

Verse: 48 
Halfverse: a    
putraṃ janaya suśroṇi   devarājasamaprabʰam
   
putraṃ janaya suśroṇi   deva-rāja-sama-prabʰam /
Halfverse: c    
sa hi rājyadʰuraṃ gurvīm   udvakṣyati kulasya naḥ
   
sa hi rājya-dʰuraṃ gurvīm   udvakṣyati kulasya naḥ /48/

Verse: 49 
Halfverse: a    
dʰarmato 'nunīyaināṃ   katʰaṃ cid dʰarmacāriṇīm
   
dʰarmato_anunīya_enāṃ   katʰaṃcid dʰarma-cāriṇīm /
Halfverse: c    
bʰojayām āsa viprāṃś ca   devarṣīn atitʰīṃs tatʰā
   
bʰojayām āsa viprāṃś ca   deva-r̥ṣīn atitʰīṃs tatʰā /49/ (E)49



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.