TITUS
Mahabharata
Part No. 100
Previous part

Chapter: 100 
Adhyāya 100


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
tataḥ satyavatī kāle   vadʰūṃ snātām r̥tau tadā
   
tataḥ satyavatī kāle   vadʰūṃ snātām r̥tau tadā /
Halfverse: c    
saṃveśayantī śayane   śanakair vākyam abravīt
   
saṃveśayantī śayane   śanakair vākyam abravīt /1/

Verse: 2 
Halfverse: a    
kausalye devaras te 'sti   so 'dya tvānupravekṣyati
   
kausalye devaras te_asti   so_adya tvā_anupravekṣyati /
Halfverse: c    
apramattā pratīkṣainaṃ   niśītʰe āgamiṣyati
   
apramattā pratīkṣa_enaṃ   niśītʰe\ āgamiṣyati /2/

Verse: 3 
Halfverse: a    
śvaśrvās tad vacanaśrutvā   śayānā śayane śubʰe
   
śvaśrvās tad vacana-śrutvā   śayānā śayane śubʰe /
Halfverse: c    
sācintayat tadā bʰīṣmam   anyāṃś ca kurupuṃgavān
   
_acintayat tadā bʰīṣmam   anyāṃś ca kuru-puṃgavān /3/

Verse: 4 
Halfverse: a    
tato 'mbikāyāṃ pratʰamaṃ   niyuktaḥ satyavāg r̥ṣiḥ
   
tato_ambikāyāṃ pratʰamaṃ   niyuktaḥ satya-vāg r̥ṣiḥ /
Halfverse: c    
dīpyamāneṣu dīpeṣu   śayanaṃ praviveśa ha
   
dīpyamāneṣu dīpeṣu   śayanaṃ praviveśa ha /4/

Verse: 5 
Halfverse: a    
tasya kr̥ṣṇasya kapilā   jaṭā dīpte ca locane
   
tasya kr̥ṣṇasya kapilā   jaṭā dīpte ca locane /
Halfverse: c    
babʰrūṇi caiva śmaśrūṇi   dr̥ṣṭvā devī nyamīlayat
   
babʰrūṇi caiva śmaśrūṇi   dr̥ṣṭvā devī nyamīlayat /5/

Verse: 6 
Halfverse: a    
saṃbabʰūva tayā rātrau   mātuḥ priyacikīrṣayā
   
saṃbabʰūva tayā rātrau   mātuḥ priya-cikīrṣayā /
Halfverse: c    
bʰayāt kāśisutā taṃ tu   nāśaknod abʰivīkṣitum
   
bʰayāt kāśi-sutā taṃ tu   na_aśaknod abʰivīkṣitum /6/ ՙ

Verse: 7 
Halfverse: a    
tato niṣkrāntam āsādya   mātāputram atʰābravīt
   
tato niṣkrāntam āsādya   mātā-putram atʰa_abravīt /
Halfverse: c    
apy asyāṃ guṇavān putra   rājaputro bʰaviṣyati
   
apy asyāṃ guṇavān putra   rāja-putro bʰaviṣyati /7/

Verse: 8 
Halfverse: a    
niśamya tad vaco mātur   vyāsaḥ paramabuddʰimān
   
niśamya tad vaco mātur   vyāsaḥ parama-buddʰimān /
Halfverse: c    
provācātīndriya jñāno   vidʰinā saṃpracoditaḥ
   
provāca_atīndriya jñāno   vidʰinā saṃpracoditaḥ /8/

Verse: 9 
Halfverse: a    
nāgāyuga samaprāṇo   vidvān rājarṣisattamaḥ
   
nāga_ayuga sama-prāṇo   vidvān rāja-r̥ṣi-sattamaḥ /
Halfverse: c    
mahābʰāgo mahāvīryo   mahābuddʰir bʰaviṣyati
   
mahā-bʰāgo mahā-vīryo   mahā-buddʰir bʰaviṣyati /9/

Verse: 10 
Halfverse: a    
tasya cāpi śataṃ putrā   bʰaviṣyanti mahābalāḥ
   
tasya ca_api śataṃ putrā   bʰaviṣyanti mahā-balāḥ / ՙ
Halfverse: c    
kiṃ tu mātuḥ sa vaiguṇyād   andʰa eva bʰaviṣyati
   
kiṃ tu mātuḥ sa vaiguṇyād   andʰa\ eva bʰaviṣyati /10/

Verse: 11 
Halfverse: a    
tasya tad vacanaṃ śrutvā   mātāputram atʰābravīt
   
tasya tad vacanaṃ śrutvā   mātā-putram atʰa_abravīt /
Halfverse: c    
nāndʰaḥ kurūṇāṃ nr̥patir   anurūpas tapodʰana
   
na_andʰaḥ kurūṇāṃ nr̥patir   anurūpas tapo-dʰana /11/

Verse: 12 
Halfverse: a    
jñātivaṃśasya goptāraṃ   pitr̥̄ṇāṃ vaṃśavardʰanam
   
jñāti-vaṃśasya goptāraṃ   pitr̥̄ṇāṃ vaṃśa-vardʰanam /
Halfverse: c    
dvitīyaṃ kuruvaṃśasya   rājānaṃ dātum arhasi
   
dvitīyaṃ kuru-vaṃśasya   rājānaṃ dātum arhasi /12/

Verse: 13 
Halfverse: a    
sa tatʰeti pratijñāya   niścakrāma mahātapāḥ
   
sa tatʰā_iti pratijñāya   niścakrāma mahā-tapāḥ / ՙ
Halfverse: c    
sāpi kālena kausalyā   suṣuve 'ndʰaṃ tam ātmajam
   
_api kālena kausalyā   suṣuve_andʰaṃ tam ātmajam /13/

Verse: 14 
Halfverse: a    
punar eva tu devī   paribʰāṣya snuṣāṃ tataḥ
   
punar eva tu devī   paribʰāṣya snuṣāṃ tataḥ /
Halfverse: c    
r̥ṣim āvāhayat satyā   yatʰā pūrvam aninditā
   
r̥ṣim āvāhayat satyā   yatʰā pūrvam aninditā /14/

Verse: 15 
Halfverse: a    
tatas tenaiva vidʰinā   maharṣis tām apadyata
   
tatas tena_eva vidʰinā   maharṣis tām apadyata /
Halfverse: c    
ambālikām atʰābʰyāgād   r̥ṣiṃ dr̥ṣṭvā ca sāpi tam
   
ambālikām atʰa_abʰyāgād   r̥ṣiṃ dr̥ṣṭvā ca _api tam /
Halfverse: e    
viṣaṇṇā pāṇḍusaṃkāśā   samapadyata bʰārata
   
viṣaṇṇā pāṇḍu-saṃkāśā   samapadyata bʰārata /15/

Verse: 16 
Halfverse: a    
tāṃ bʰītāṃ pāṇḍusaṃkāśāṃ   viṣaṇṇāṃ prekṣya pārtʰiva
   
tāṃ bʰītāṃ pāṇḍu-saṃkāśāṃ   viṣaṇṇāṃ prekṣya pārtʰiva /
Halfverse: c    
vyāsaḥ satyavatī putra   idaṃ vacanam abravīt
   
vyāsaḥ satyavatī putra idaṃ vacanam abravīt /16/

Verse: 17 
Halfverse: a    
yasmāt pāṇḍutvam āpannā   virūpaṃ prekṣya mām api
   
yasmāt pāṇḍutvam āpannā   virūpaṃ prekṣya mām api /
Halfverse: c    
tasmād eṣa sutas tubʰyaṃ   pāṇḍur eva bʰaviṣyati
   
tasmād eṣa sutas tubʰyaṃ   pāṇḍur eva bʰaviṣyati /17/

Verse: 18 
Halfverse: a    
nāma cāsya tad eveha   bʰaviṣyati śubʰānane
   
nāma ca_asya tad eva_iha   bʰaviṣyati śubʰa_ānane /
Halfverse: c    
ity uktvā sa nirākrāmad   bʰagavān r̥ṣisattamaḥ
   
ity uktvā sa nirākrāmad   bʰagavān r̥ṣi-sattamaḥ /18/

Verse: 19 
Halfverse: a    
tato niṣkrāntam ālokya   satyā putram abʰāṣata
   
tato niṣkrāntam ālokya   satyā putram abʰāṣata /
Halfverse: c    
śaśaṃsa sa punar mātre   tasya bālasya pāṇḍutām
   
śaśaṃsa sa punar mātre   tasya bālasya pāṇḍutām /19/

Verse: 20 
Halfverse: a    
taṃ mātā punar evānyam   ekaṃ putram ayācata
   
taṃ mātā punar eva_anyam   ekaṃ putram ayācata /
Halfverse: c    
tatʰeti ca maharṣis tāṃ   mātaraṃ pratyabʰāṣata
   
tatʰā_iti ca maharṣis tāṃ   mātaraṃ pratyabʰāṣata /20/

Verse: 21 
Halfverse: a    
tataḥ kumāraṃ devī   prāptakālam ajījanat
   
tataḥ kumāraṃ devī   prāpta-kālam ajījanat /
Halfverse: c    
pāṇḍuṃ lakṣaṇasaṃpannaṃ   dīpyamānam iva śriyā
   
pāṇḍuṃ lakṣaṇa-saṃpannaṃ   dīpyamānam iva śriyā /
Halfverse: e    
tasya putrā maheṣvāsā   jajñire pañca pāṇḍavāḥ
   
tasya putrā mahā_iṣvāsā   jajñire pañca pāṇḍavāḥ /21/

Verse: 22 
Halfverse: a    
r̥tukāle tato jyeṣṭʰāṃ   vadʰūṃ tasmai nyayojayat
   
r̥tu-kāle tato jyeṣṭʰāṃ   vadʰūṃ tasmai nyayojayat /
Halfverse: c    
tu rūpaṃ ca gandʰaṃ ca   maharṣeḥ pravicintya tam
   
tu rūpaṃ ca gandʰaṃ ca   maharṣeḥ pravicintya tam /
Halfverse: e    
nākarod vacanaṃ devyā   bʰayāt surasutopamā
   
na_akarod vacanaṃ devyā   bʰayāt sura-suta_upamā /22/

Verse: 23 
Halfverse: a    
tataḥ svair bʰūṣaṇair dāsīṃ   bʰūṣayitvāpsara upamām
   
tataḥ svair bʰūṣaṇair dāsīṃ   bʰūṣayitvā_apsara_upamām /
Halfverse: c    
preṣayām āsa kr̥ṣṇāya   tataḥ kāśipateḥ sutā
   
preṣayām āsa kr̥ṣṇāya   tataḥ kāśi-pateḥ sutā /23/

Verse: 24 
Halfverse: a    
dāsī r̥ṣim anuprāptaṃ   pratyudgamyābʰivādya ca
   
dāsī\ r̥ṣim anuprāptaṃ   pratyudgamya_abʰivādya ca / ՙ
Halfverse: c    
saṃviveśābʰyanujñātā   satkr̥tyopacacāra ha
   
saṃviveśa_abʰyanujñātā   sat-kr̥tya_upacacāra ha /24/

Verse: 25 
Halfverse: a    
kāmopabʰogena tu sa   tasyāṃ tuṣṭim agād r̥ṣiḥ
   
kāma_upabʰogena tu sa   tasyāṃ tuṣṭim agād r̥ṣiḥ /
Halfverse: c    
tayā sahoṣito rātriṃ   maharṣiḥ prīyamāṇayā
   
tayā saha_uṣito rātriṃ   maharṣiḥ prīyamāṇayā /25/

Verse: 26 
Halfverse: a    
uttiṣṭʰann abravīd enām   abʰujiṣyā bʰaviṣyasi
   
uttiṣṭʰann abravīd enām   abʰujiṣyā bʰaviṣyasi /
Halfverse: c    
ayaṃ ca te śubʰe garbʰaḥ   śrīmān udaram āgataḥ
   
ayaṃ ca te śubʰe garbʰaḥ   śrīmān udaram āgataḥ /
Halfverse: e    
dʰarmātmā bʰavitā loke   sarvabuddʰimatāṃ varaḥ
   
dʰarma_ātmā bʰavitā loke   sarva-buddʰimatāṃ varaḥ /26/

Verse: 27 
Halfverse: a    
sa jajñe viduro nāma   kr̥ṣṇadvaipāyanātmajaḥ
   
sa jajñe viduro nāma   kr̥ṣṇa-dvaipāyana_ātmajaḥ /
Halfverse: c    
dʰr̥tarāṣṭrasya ca bʰrātā   pāṇḍoś cāmitabuddʰimān
   
dʰr̥tarāṣṭrasya ca bʰrātā   pāṇḍoś ca_amita-buddʰimān /27/

Verse: 28 
Halfverse: a    
dʰarmo vidura rūpeṇa   śāpāt tasya mahātmanaḥ
   
dʰarmo vidura rūpeṇa   śāpāt tasya mahātmanaḥ /
Halfverse: c    
māṇḍavyasyārtʰa tattvajñaḥ   kāmakrodʰavivarjitaḥ
   
māṇḍavyasya_artʰa tattvajñaḥ   kāma-krodʰa-vivarjitaḥ /28/

Verse: 29 
Halfverse: a    
sa dʰarmasyānr̥ṇo bʰūtvā   punar mātrā sametya ca
   
sa dʰarmasya_anr̥ṇo bʰūtvā   punar mātrā sametya ca /
Halfverse: c    
tasyai garbʰaṃ samāvedya   tatraivāntaradʰīyata
   
tasyai garbʰaṃ samāvedya   tatra_eva_antar-adʰīyata /29/

Verse: 30 
Halfverse: a    
evaṃ vicitravīryasya   kṣetre dvaipāyanād api
   
evaṃ vicitra-vīryasya   kṣetre dvaipāyanād api /
Halfverse: c    
jajñire devagarbʰābʰāḥ   kuruvaṃśavivardʰanāḥ
   
jajñire deva-garbʰa_ābʰāḥ   kuru-vaṃśa-vivardʰanāḥ /30/ (E)30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.