TITUS
Mahabharata
Part No. 100
Chapter: 100
Adhyāya
100
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
tataḥ
satyavatī
kāle
vadʰūṃ
snātām
r̥tau
tadā
tataḥ
satyavatī
kāle
vadʰūṃ
snātām
r̥tau
tadā
/
Halfverse: c
saṃveśayantī
śayane
śanakair
vākyam
abravīt
saṃveśayantī
śayane
śanakair
vākyam
abravīt
/1/
Verse: 2
Halfverse: a
kausalye
devaras
te
'sti
so
'dya
tvānupravekṣyati
kausalye
devaras
te
_asti
so
_adya
tvā
_anupravekṣyati
/
Halfverse: c
apramattā
pratīkṣainaṃ
niśītʰe
āgamiṣyati
apramattā
pratīkṣa
_enaṃ
niśītʰe\
āgamiṣyati
/2/
Verse: 3
Halfverse: a
śvaśrvās
tad
vacanaśrutvā
śayānā
śayane
śubʰe
śvaśrvās
tad
vacana-śrutvā
śayānā
śayane
śubʰe
/
Halfverse: c
sācintayat
tadā
bʰīṣmam
anyāṃś
ca
kurupuṃgavān
sā
_acintayat
tadā
bʰīṣmam
anyāṃś
ca
kuru-puṃgavān
/3/
Verse: 4
Halfverse: a
tato
'mbikāyāṃ
pratʰamaṃ
niyuktaḥ
satyavāg
r̥ṣiḥ
tato
_ambikāyāṃ
pratʰamaṃ
niyuktaḥ
satya-vāg
r̥ṣiḥ
/
Halfverse: c
dīpyamāneṣu
dīpeṣu
śayanaṃ
praviveśa
ha
dīpyamāneṣu
dīpeṣu
śayanaṃ
praviveśa
ha
/4/
Verse: 5
Halfverse: a
tasya
kr̥ṣṇasya
kapilā
jaṭā
dīpte
ca
locane
tasya
kr̥ṣṇasya
kapilā
jaṭā
dīpte
ca
locane
/
Halfverse: c
babʰrūṇi
caiva
śmaśrūṇi
dr̥ṣṭvā
devī
nyamīlayat
babʰrūṇi
caiva
śmaśrūṇi
dr̥ṣṭvā
devī
nyamīlayat
/5/
Verse: 6
Halfverse: a
saṃbabʰūva
tayā
rātrau
mātuḥ
priyacikīrṣayā
saṃbabʰūva
tayā
rātrau
mātuḥ
priya-cikīrṣayā
/
Halfverse: c
bʰayāt
kāśisutā
taṃ
tu
nāśaknod
abʰivīkṣitum
bʰayāt
kāśi-sutā
taṃ
tu
na
_aśaknod
abʰivīkṣitum
/6/
ՙ
Verse: 7
Halfverse: a
tato
niṣkrāntam
āsādya
mātāputram
atʰābravīt
tato
niṣkrāntam
āsādya
mātā-putram
atʰa
_abravīt
/
Halfverse: c
apy
asyāṃ
guṇavān
putra
rājaputro
bʰaviṣyati
apy
asyāṃ
guṇavān
putra
rāja-putro
bʰaviṣyati
/7/
Verse: 8
Halfverse: a
niśamya
tad
vaco
mātur
vyāsaḥ
paramabuddʰimān
niśamya
tad
vaco
mātur
vyāsaḥ
parama-buddʰimān
/
Halfverse: c
provācātīndriya
jñāno
vidʰinā
saṃpracoditaḥ
provāca
_atīndriya
jñāno
vidʰinā
saṃpracoditaḥ
/8/
Verse: 9
Halfverse: a
nāgāyuga
samaprāṇo
vidvān
rājarṣisattamaḥ
nāga
_ayuga
sama-prāṇo
vidvān
rāja-r̥ṣi-sattamaḥ
/
Halfverse: c
mahābʰāgo
mahāvīryo
mahābuddʰir
bʰaviṣyati
mahā-bʰāgo
mahā-vīryo
mahā-buddʰir
bʰaviṣyati
/9/
Verse: 10
Halfverse: a
tasya
cāpi
śataṃ
putrā
bʰaviṣyanti
mahābalāḥ
tasya
ca
_api
śataṃ
putrā
bʰaviṣyanti
mahā-balāḥ
/
ՙ
Halfverse: c
kiṃ
tu
mātuḥ
sa
vaiguṇyād
andʰa
eva
bʰaviṣyati
kiṃ
tu
mātuḥ
sa
vaiguṇyād
andʰa\
eva
bʰaviṣyati
/10/
Verse: 11
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
mātāputram
atʰābravīt
tasya
tad
vacanaṃ
śrutvā
mātā-putram
atʰa
_abravīt
/
Halfverse: c
nāndʰaḥ
kurūṇāṃ
nr̥patir
anurūpas
tapodʰana
na
_andʰaḥ
kurūṇāṃ
nr̥patir
anurūpas
tapo-dʰana
/11/
Verse: 12
Halfverse: a
jñātivaṃśasya
goptāraṃ
pitr̥̄ṇāṃ
vaṃśavardʰanam
jñāti-vaṃśasya
goptāraṃ
pitr̥̄ṇāṃ
vaṃśa-vardʰanam
/
Halfverse: c
dvitīyaṃ
kuruvaṃśasya
rājānaṃ
dātum
arhasi
dvitīyaṃ
kuru-vaṃśasya
rājānaṃ
dātum
arhasi
/12/
Verse: 13
Halfverse: a
sa
tatʰeti
pratijñāya
niścakrāma
mahātapāḥ
sa
tatʰā
_iti
pratijñāya
niścakrāma
mahā-tapāḥ
/
ՙ
Halfverse: c
sāpi
kālena
kausalyā
suṣuve
'ndʰaṃ
tam
ātmajam
sā
_api
kālena
kausalyā
suṣuve
_andʰaṃ
tam
ātmajam
/13/
Verse: 14
Halfverse: a
punar
eva
tu
sā
devī
paribʰāṣya
snuṣāṃ
tataḥ
punar
eva
tu
sā
devī
paribʰāṣya
snuṣāṃ
tataḥ
/
Halfverse: c
r̥ṣim
āvāhayat
satyā
yatʰā
pūrvam
aninditā
r̥ṣim
āvāhayat
satyā
yatʰā
pūrvam
aninditā
/14/
Verse: 15
Halfverse: a
tatas
tenaiva
vidʰinā
maharṣis
tām
apadyata
tatas
tena
_eva
vidʰinā
maharṣis
tām
apadyata
/
Halfverse: c
ambālikām
atʰābʰyāgād
r̥ṣiṃ
dr̥ṣṭvā
ca
sāpi
tam
ambālikām
atʰa
_abʰyāgād
r̥ṣiṃ
dr̥ṣṭvā
ca
sā
_api
tam
/
Halfverse: e
viṣaṇṇā
pāṇḍusaṃkāśā
samapadyata
bʰārata
viṣaṇṇā
pāṇḍu-saṃkāśā
samapadyata
bʰārata
/15/
Verse: 16
Halfverse: a
tāṃ
bʰītāṃ
pāṇḍusaṃkāśāṃ
viṣaṇṇāṃ
prekṣya
pārtʰiva
tāṃ
bʰītāṃ
pāṇḍu-saṃkāśāṃ
viṣaṇṇāṃ
prekṣya
pārtʰiva
/
Halfverse: c
vyāsaḥ
satyavatī
putra
idaṃ
vacanam
abravīt
vyāsaḥ
satyavatī
putra
idaṃ
vacanam
abravīt
/16/
Verse: 17
Halfverse: a
yasmāt
pāṇḍutvam
āpannā
virūpaṃ
prekṣya
mām
api
yasmāt
pāṇḍutvam
āpannā
virūpaṃ
prekṣya
mām
api
/
Halfverse: c
tasmād
eṣa
sutas
tubʰyaṃ
pāṇḍur
eva
bʰaviṣyati
tasmād
eṣa
sutas
tubʰyaṃ
pāṇḍur
eva
bʰaviṣyati
/17/
Verse: 18
Halfverse: a
nāma
cāsya
tad
eveha
bʰaviṣyati
śubʰānane
nāma
ca
_asya
tad
eva
_iha
bʰaviṣyati
śubʰa
_ānane
/
Halfverse: c
ity
uktvā
sa
nirākrāmad
bʰagavān
r̥ṣisattamaḥ
ity
uktvā
sa
nirākrāmad
bʰagavān
r̥ṣi-sattamaḥ
/18/
Verse: 19
Halfverse: a
tato
niṣkrāntam
ālokya
satyā
putram
abʰāṣata
tato
niṣkrāntam
ālokya
satyā
putram
abʰāṣata
/
Halfverse: c
śaśaṃsa
sa
punar
mātre
tasya
bālasya
pāṇḍutām
śaśaṃsa
sa
punar
mātre
tasya
bālasya
pāṇḍutām
/19/
Verse: 20
Halfverse: a
taṃ
mātā
punar
evānyam
ekaṃ
putram
ayācata
taṃ
mātā
punar
eva
_anyam
ekaṃ
putram
ayācata
/
Halfverse: c
tatʰeti
ca
maharṣis
tāṃ
mātaraṃ
pratyabʰāṣata
tatʰā
_iti
ca
maharṣis
tāṃ
mātaraṃ
pratyabʰāṣata
/20/
Verse: 21
Halfverse: a
tataḥ
kumāraṃ
sā
devī
prāptakālam
ajījanat
tataḥ
kumāraṃ
sā
devī
prāpta-kālam
ajījanat
/
Halfverse: c
pāṇḍuṃ
lakṣaṇasaṃpannaṃ
dīpyamānam
iva
śriyā
pāṇḍuṃ
lakṣaṇa-saṃpannaṃ
dīpyamānam
iva
śriyā
/
Halfverse: e
tasya
putrā
maheṣvāsā
jajñire
pañca
pāṇḍavāḥ
tasya
putrā
mahā
_iṣvāsā
jajñire
pañca
pāṇḍavāḥ
/21/
Verse: 22
Halfverse: a
r̥tukāle
tato
jyeṣṭʰāṃ
vadʰūṃ
tasmai
nyayojayat
r̥tu-kāle
tato
jyeṣṭʰāṃ
vadʰūṃ
tasmai
nyayojayat
/
Halfverse: c
sā
tu
rūpaṃ
ca
gandʰaṃ
ca
maharṣeḥ
pravicintya
tam
sā
tu
rūpaṃ
ca
gandʰaṃ
ca
maharṣeḥ
pravicintya
tam
/
Halfverse: e
nākarod
vacanaṃ
devyā
bʰayāt
surasutopamā
na
_akarod
vacanaṃ
devyā
bʰayāt
sura-suta
_upamā
/22/
Verse: 23
Halfverse: a
tataḥ
svair
bʰūṣaṇair
dāsīṃ
bʰūṣayitvāpsara
upamām
tataḥ
svair
bʰūṣaṇair
dāsīṃ
bʰūṣayitvā
_apsara
_upamām
/
Halfverse: c
preṣayām
āsa
kr̥ṣṇāya
tataḥ
kāśipateḥ
sutā
preṣayām
āsa
kr̥ṣṇāya
tataḥ
kāśi-pateḥ
sutā
/23/
Verse: 24
Halfverse: a
dāsī
r̥ṣim
anuprāptaṃ
pratyudgamyābʰivādya
ca
dāsī\
r̥ṣim
anuprāptaṃ
pratyudgamya
_abʰivādya
ca
/
ՙ
Halfverse: c
saṃviveśābʰyanujñātā
satkr̥tyopacacāra
ha
saṃviveśa
_abʰyanujñātā
sat-kr̥tya
_upacacāra
ha
/24/
Verse: 25
Halfverse: a
kāmopabʰogena
tu
sa
tasyāṃ
tuṣṭim
agād
r̥ṣiḥ
kāma
_upabʰogena
tu
sa
tasyāṃ
tuṣṭim
agād
r̥ṣiḥ
/
Halfverse: c
tayā
sahoṣito
rātriṃ
maharṣiḥ
prīyamāṇayā
tayā
saha
_uṣito
rātriṃ
maharṣiḥ
prīyamāṇayā
/25/
Verse: 26
Halfverse: a
uttiṣṭʰann
abravīd
enām
abʰujiṣyā
bʰaviṣyasi
uttiṣṭʰann
abravīd
enām
abʰujiṣyā
bʰaviṣyasi
/
Halfverse: c
ayaṃ
ca
te
śubʰe
garbʰaḥ
śrīmān
udaram
āgataḥ
ayaṃ
ca
te
śubʰe
garbʰaḥ
śrīmān
udaram
āgataḥ
/
Halfverse: e
dʰarmātmā
bʰavitā
loke
sarvabuddʰimatāṃ
varaḥ
dʰarma
_ātmā
bʰavitā
loke
sarva-buddʰimatāṃ
varaḥ
/26/
Verse: 27
Halfverse: a
sa
jajñe
viduro
nāma
kr̥ṣṇadvaipāyanātmajaḥ
sa
jajñe
viduro
nāma
kr̥ṣṇa-dvaipāyana
_ātmajaḥ
/
Halfverse: c
dʰr̥tarāṣṭrasya
ca
bʰrātā
pāṇḍoś
cāmitabuddʰimān
dʰr̥tarāṣṭrasya
ca
bʰrātā
pāṇḍoś
ca
_amita-buddʰimān
/27/
Verse: 28
Halfverse: a
dʰarmo
vidura
rūpeṇa
śāpāt
tasya
mahātmanaḥ
dʰarmo
vidura
rūpeṇa
śāpāt
tasya
mahātmanaḥ
/
Halfverse: c
māṇḍavyasyārtʰa
tattvajñaḥ
kāmakrodʰavivarjitaḥ
māṇḍavyasya
_artʰa
tattvajñaḥ
kāma-krodʰa-vivarjitaḥ
/28/
Verse: 29
Halfverse: a
sa
dʰarmasyānr̥ṇo
bʰūtvā
punar
mātrā
sametya
ca
sa
dʰarmasya
_anr̥ṇo
bʰūtvā
punar
mātrā
sametya
ca
/
Halfverse: c
tasyai
garbʰaṃ
samāvedya
tatraivāntaradʰīyata
tasyai
garbʰaṃ
samāvedya
tatra
_eva
_antar-adʰīyata
/29/
Verse: 30
Halfverse: a
evaṃ
vicitravīryasya
kṣetre
dvaipāyanād
api
evaṃ
vicitra-vīryasya
kṣetre
dvaipāyanād
api
/
Halfverse: c
jajñire
devagarbʰābʰāḥ
kuruvaṃśavivardʰanāḥ
jajñire
deva-garbʰa
_ābʰāḥ
kuru-vaṃśa-vivardʰanāḥ
/30/
(E)30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.