TITUS
Mahabharata
Part No. 101
Previous part

Chapter: 101 
Adhyāya 101


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
kiṃ kr̥taṃ karma dʰarmeṇa   yene śāpam upeyivān
   
kiṃ kr̥taṃ karma dʰarmeṇa   yene śāpam upeyivān /
Halfverse: c    
kasya śāpāc ca brahmarṣe   śūdrayonāv ajāyata
   
kasya śāpāc ca brahmarṣe   śūdra-yonāv ajāyata /1/

Verse: 2 
{Vaiśampāyana uvāca}
Halfverse: a    
babʰūva brāhmaṇaḥ kaś cin   māṇḍavya iti viśrutaḥ
   
babʰūva brāhmaṇaḥ kaścin   māṇḍavya\ iti viśrutaḥ /
Halfverse: c    
dʰr̥timān sarvadʰarmajñaḥ   satye tapasi ca stʰitaḥ
   
dʰr̥timān sarva-dʰarmajñaḥ   satye tapasi ca stʰitaḥ /2/

Verse: 3 
Halfverse: a    
sa āśramapadadvāri   vr̥kṣamūle mahātapāḥ
   
sa\ āśrama-pada-dvāri   vr̥kṣa-mūle mahā-tapāḥ /
Halfverse: c    
ūrdʰvabāhur mahāyogī   tastʰau mauna vratānvitaḥ
   
ūrdʰva-bāhur mahā-yogī   tastʰau mauna vrata_anvitaḥ /3/

Verse: 4 
Halfverse: a    
tasya kālena mahatā   tasmiṃs tapasi tiṣṭʰataḥ
   
tasya kālena mahatā   tasmiṃs tapasi tiṣṭʰataḥ /
Halfverse: c    
tam āśramapadaṃ prāptā   dasyavo loptra hāriṇaḥ
   
tam āśrama-padaṃ prāptā   dasyavo loptra hāriṇaḥ /
Halfverse: e    
anusāryamāṇā bahubʰī   rakṣibʰir bʰaratarṣabʰa
   
anusāryamāṇā bahubʰī   rakṣibʰir bʰarata-r̥ṣabʰa /4/ q

Verse: 5 
Halfverse: a    
te tasyāvasatʰe loptraṃ   nidadʰuḥ kurusattama
   
te tasya_āvasatʰe loptraṃ   nidadʰuḥ kuru-sattama /
Halfverse: c    
nidʰāya ca bʰayāl līnās   tatraivānvāgate bale
   
nidʰāya ca bʰayāl līnās   tatra_eva_anvāgate bale /5/

Verse: 6 
Halfverse: a    
teṣu līneṣv atʰo śīgʰraṃ   tatas tad rakṣiṇāṃ balam
   
teṣu līneṣv atʰo śīgʰraṃ   tatas tad rakṣiṇāṃ balam /
Halfverse: c    
ājagāma tato 'paśyaṃs   tam r̥ṣiṃ taskarānugāḥ
   
ājagāma tato_apaśyaṃs   tam r̥ṣiṃ taskara_anugāḥ /6/

Verse: 7 
Halfverse: a    
tam apr̥ccʰaṃs tato rājaṃs   tatʰā vr̥ttaṃ tapodʰanam
   
tam apr̥ccʰaṃs tato rājaṃs   tatʰā vr̥ttaṃ tapo-dʰanam /
Halfverse: c    
katareṇa patʰā yātā   dasyavo dvijasattama
   
katareṇa patʰā yātā   dasyavo dvija-sattama /
Halfverse: e    
tena gaccʰāmahe brahman   patʰā śīgʰrataraṃ vayam
   
tena gaccʰāmahe brahman   patʰā śīgʰrataraṃ vayam /7/

Verse: 8 
Halfverse: a    
tatʰā tu rakṣiṇāṃ teṣāṃ   bruvatāṃ sa tapodʰanaḥ
   
tatʰā tu rakṣiṇāṃ teṣāṃ   bruvatāṃ sa tapo-dʰanaḥ /
Halfverse: c    
na kiṃ cid vacanaṃ rājann   avadat sādʰv asādʰu
   
na kiṃcid vacanaṃ rājann   avadat sādʰv asādʰu /8/

Verse: 9 
Halfverse: a    
tatas te rājapuruṣā   vicinvānās tadāśramam
   
tatas te rāja-puruṣā   vicinvānās tadā_āśramam /
Halfverse: c    
dadr̥śus tatra saṃlīnāṃs   tāṃś corān dravyam eva ca
   
dadr̥śus tatra saṃlīnāṃs   tāṃś corān dravyam eva ca /9/

Verse: 10 
Halfverse: a    
tataḥ śaṅkā samabʰavad   rakṣiṇāṃ taṃ muniṃ prati
   
tataḥ śaṅkā samabʰavad   rakṣiṇāṃ taṃ muniṃ prati /
Halfverse: c    
saṃyamyainaṃ tato rājñe   dasyūṃś caiva nyavedayan
   
saṃyamya_enaṃ tato rājñe   dasyūṃś caiva nyavedayan /10/

Verse: 11 
Halfverse: a    
taṃ rājā saha taiś corair   anvaśād vadʰyatām iti
   
taṃ rājā saha taiś corair   anvaśād vadʰyatām iti /
Halfverse: c    
sa vadʰya gʰātair ajñātaḥ   śūle proto mahātapāḥ
   
sa vadʰya gʰātair ajñātaḥ   śūle proto mahā-tapāḥ /11/

Verse: 12 
Halfverse: a    
tatas te śūlam āropya   taṃ muniṃ rakṣiṇas tadā
   
tatas te śūlam āropya   taṃ muniṃ rakṣiṇas tadā /
Halfverse: c    
pratijagmur mahīpālaṃ   dʰanāny ādāya tāny atʰa
   
pratijagmur mahī-pālaṃ   dʰanāny ādāya tāny atʰa /12/

Verse: 13 
Halfverse: a    
śūlastʰaḥ sa tu dʰarmātmā   kālena mahatā tataḥ
   
śūlastʰaḥ sa tu dʰarma_ātmā   kālena mahatā tataḥ /
Halfverse: c    
nirāhāro 'pi viprarṣir   maraṇaṃ nābʰyupāgamat
   
nirāhāro_api vipra-r̥ṣir   maraṇaṃ na_abʰyupāgamat /
Halfverse: e    
dʰārayām āsa ca prāṇān   r̥ṣīṃś ca samupānayat
   
dʰārayām āsa ca prāṇān   r̥ṣīṃś ca samupānayat /13/

Verse: 14 
Halfverse: a    
śūlāgre tapyamānena   tapas tena mahātmanā
   
śūla_agre tapyamānena   tapas tena mahātmanā /
Halfverse: c    
saṃtāpaṃ paramaṃ jagmur   munayo 'tʰa paraṃtapa
   
saṃtāpaṃ paramaṃ jagmur   munayo_atʰa paraṃtapa /14/

Verse: 15 
Halfverse: a    
te rātrau śakunā bʰūtvā   saṃnyavartanta sarvataḥ
   
te rātrau śakunā bʰūtvā   saṃnyavartanta sarvataḥ /
Halfverse: c    
darśayanto yatʰāśakti   tam apr̥ccʰan dvijottamam
   
darśayanto yatʰā-śakti   tam apr̥ccʰan dvija_uttamam /
Halfverse: e    
śrotum iccʰāmahe brahman   kiṃ pāpaṃ kr̥tavān asi
   
śrotum iccʰāmahe brahman   kiṃ pāpaṃ kr̥tavān asi /15/

Verse: 16 
Halfverse: a    
tataḥ sa muniśārdūlas   tān uvāca tapodʰanān
   
tataḥ sa muni-śārdūlas   tān uvāca tapo-dʰanān /
Halfverse: c    
doṣataḥ kaṃ gamiṣyāmi   na hi me 'nyo 'parādʰyati
   
doṣataḥ kaṃ gamiṣyāmi   na hi me_anyo_aparādʰyati /16/

Verse: 17 
Halfverse: a    
rājā ca tam r̥ṣiṃ śrutvā   niṣkramya saha mantribʰiḥ
   
rājā ca tam r̥ṣiṃ śrutvā   niṣkramya saha mantribʰiḥ /
Halfverse: c    
prasādayām āsa tadā   śūlastʰam r̥ṣisattamam
   
prasādayām āsa tadā   śūlastʰam r̥ṣi-sattamam /17/

Verse: 18 
Halfverse: a    
yan mayāpakr̥taṃ mohād   ajñānād r̥ṣisattama
   
yan mayā_apakr̥taṃ mohād   ajñānād r̥ṣi-sattama /
Halfverse: c    
prasādaye tvāṃ tatrāhaṃ   na me tvaṃ kroddʰum arhasi
   
prasādaye tvāṃ tatra_ahaṃ   na me tvaṃ kroddʰum arhasi /18/

Verse: 19 
Halfverse: a    
evam uktas tato rājñā   prasādam akaron muniḥ
   
evam uktas tato rājñā   prasādam akaron muniḥ /
Halfverse: c    
kr̥taprasādo rājā taṃ   tataḥ samavatārayat
   
kr̥ta-prasādo rājā taṃ   tataḥ samavatārayat /19/

Verse: 20 
Halfverse: a    
avatārya ca śūlāgrāt   tac cʰūlaṃ niścakarṣa ha
   
avatārya ca śūla_agrāt   tat śūlaṃ niścakarṣa ha / ՙ
Halfverse: c    
aśaknuvaṃś ca niṣkraṣṭuṃ   śūlaṃ mūle sa ciccʰide
   
aśaknuvaṃś ca niṣkraṣṭuṃ   śūlaṃ mūle sa ciccʰide /20/ ՙ

Verse: 21 
Halfverse: a    
sa tatʰāntar gatenaiva   śūlena vyacaran muniḥ
   
sa tatʰā_antar gatena_eva   śūlena vyacaran muniḥ /
Halfverse: c    
sa tena tapasā lokān   vijigye durlabʰān paraiḥ
   
sa tena tapasā lokān   vijigye durlabʰān paraiḥ /
Halfverse: e    
aṇī māṇḍavya iti ca   tato lokeṣu katʰyate
   
aṇī māṇḍavya\ iti ca   tato lokeṣu katʰyate /21/ ՙ

Verse: 22 
Halfverse: a    
sa gatvā sadanaṃ vipro   dʰarmasya paramārtʰavit
   
sa gatvā sadanaṃ vipro   dʰarmasya parama_artʰavit /
Halfverse: c    
āsanastʰaṃ tato dʰarmaṃ   dr̥ṣṭvopālabʰata prabʰuḥ
   
āsanastʰaṃ tato dʰarmaṃ   dr̥ṣṭvā_upālabʰata prabʰuḥ /22/

Verse: 23 
Halfverse: a    
kiṃ nu tad duṣkr̥taṃ karma   mayā kr̥tam ajānatā
   
kiṃ nu tad duṣkr̥taṃ karma   mayā kr̥tam ajānatā /
Halfverse: c    
yasyeyaṃ pʰalanirvr̥ttir   īdr̥śy āsāditā mayā
   
yasya_iyaṃ pʰala-nirvr̥ttir   īdr̥śy āsāditā mayā /
Halfverse: e    
śīgʰram ācakṣva me tattvaṃ   paśya me tapaso balam
   
śīgʰram ācakṣva me tattvaṃ   paśya me tapaso balam /23/

Verse: 24 
{Dʰarma uvāca}
Halfverse: a    
pataṃgakānāṃ puccʰeṣu   tvayeṣīkā praveśitā
   
pataṃgakānāṃ puccʰeṣu   tvayā_iṣīkā praveśitā /
Halfverse: c    
karmaṇas tasya te prāptaṃ   pʰalam etat tapodʰana
   
karmaṇas tasya te prāptaṃ   pʰalam etat tapo-dʰana /24/

Verse: 25 
{Aṇīmāṇḍavya uvāca}
Halfverse: a    
alpe 'parādʰe vipulo   mama daṇḍas tvayā kr̥taḥ
   
alpe_aparādʰe vipulo   mama daṇḍas tvayā kr̥taḥ /
Halfverse: c    
śūdrayonāv ato dʰarmamānuṣaḥ   saṃbʰaviṣyasi
   
śūdra-yonāv ato dʰarma-mānuṣaḥ   saṃbʰaviṣyasi /25/

Verse: 26 
Halfverse: a    
maryādāṃ stʰāpayāmy adya   loke dʰarmapʰalodayām
   
maryādāṃ stʰāpayāmy adya   loke dʰarma-pʰala_udayām /
Halfverse: c    
ācaturdaśamād varṣān   na bʰaviṣyati pātakam
   
ācaturdaśamād varṣān   na bʰaviṣyati pātakam /
Halfverse: e    
pareṇa kurvatām evaṃ   doṣa eva bʰaviṣyati
   
pareṇa kurvatām evaṃ   doṣa\ eva bʰaviṣyati /26/

Verse: 27 
{Vaiśampāyana uvāca}
Halfverse: a    
etena tv aparādʰena   śāpāt tasya mahātmanaḥ
   
etena tv aparādʰena   śāpāt tasya mahātmanaḥ /
Halfverse: c    
dʰarmo vidura rūpeṇa   śūdrayonāv ajāyata
   
dʰarmo vidura rūpeṇa   śūdra-yonāv ajāyata /27/

Verse: 28 
Halfverse: a    
dʰarme cārtʰe ca kuśalo   lobʰakrodʰavivarjitaḥ
   
dʰarme ca_artʰe ca kuśalo   lobʰa-krodʰa-vivarjitaḥ /
Halfverse: c    
dīrgʰadarśī śama paraḥ   kurūṇāṃ ca hite rataḥ
   
dīrgʰa-darśī śama paraḥ   kurūṇāṃ ca hite rataḥ /28/ (E)28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.