TITUS
Mahabharata
Part No. 101
Chapter: 101
Adhyāya
101
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
kiṃ
kr̥taṃ
karma
dʰarmeṇa
yene
śāpam
upeyivān
kiṃ
kr̥taṃ
karma
dʰarmeṇa
yene
śāpam
upeyivān
/
Halfverse: c
kasya
śāpāc
ca
brahmarṣe
śūdrayonāv
ajāyata
kasya
śāpāc
ca
brahmarṣe
śūdra-yonāv
ajāyata
/1/
Verse: 2
{Vaiśampāyana
uvāca}
Halfverse: a
babʰūva
brāhmaṇaḥ
kaś
cin
māṇḍavya
iti
viśrutaḥ
babʰūva
brāhmaṇaḥ
kaścin
māṇḍavya\
iti
viśrutaḥ
/
Halfverse: c
dʰr̥timān
sarvadʰarmajñaḥ
satye
tapasi
ca
stʰitaḥ
dʰr̥timān
sarva-dʰarmajñaḥ
satye
tapasi
ca
stʰitaḥ
/2/
Verse: 3
Halfverse: a
sa
āśramapadadvāri
vr̥kṣamūle
mahātapāḥ
sa\
āśrama-pada-dvāri
vr̥kṣa-mūle
mahā-tapāḥ
/
Halfverse: c
ūrdʰvabāhur
mahāyogī
tastʰau
mauna
vratānvitaḥ
ūrdʰva-bāhur
mahā-yogī
tastʰau
mauna
vrata
_anvitaḥ
/3/
Verse: 4
Halfverse: a
tasya
kālena
mahatā
tasmiṃs
tapasi
tiṣṭʰataḥ
tasya
kālena
mahatā
tasmiṃs
tapasi
tiṣṭʰataḥ
/
Halfverse: c
tam
āśramapadaṃ
prāptā
dasyavo
loptra
hāriṇaḥ
tam
āśrama-padaṃ
prāptā
dasyavo
loptra
hāriṇaḥ
/
Halfverse: e
anusāryamāṇā
bahubʰī
rakṣibʰir
bʰaratarṣabʰa
anusāryamāṇā
bahubʰī
rakṣibʰir
bʰarata-r̥ṣabʰa
/4/
q
Verse: 5
Halfverse: a
te
tasyāvasatʰe
loptraṃ
nidadʰuḥ
kurusattama
te
tasya
_āvasatʰe
loptraṃ
nidadʰuḥ
kuru-sattama
/
Halfverse: c
nidʰāya
ca
bʰayāl
līnās
tatraivānvāgate
bale
nidʰāya
ca
bʰayāl
līnās
tatra
_eva
_anvāgate
bale
/5/
Verse: 6
Halfverse: a
teṣu
līneṣv
atʰo
śīgʰraṃ
tatas
tad
rakṣiṇāṃ
balam
teṣu
līneṣv
atʰo
śīgʰraṃ
tatas
tad
rakṣiṇāṃ
balam
/
Halfverse: c
ājagāma
tato
'paśyaṃs
tam
r̥ṣiṃ
taskarānugāḥ
ājagāma
tato
_apaśyaṃs
tam
r̥ṣiṃ
taskara
_anugāḥ
/6/
Verse: 7
Halfverse: a
tam
apr̥ccʰaṃs
tato
rājaṃs
tatʰā
vr̥ttaṃ
tapodʰanam
tam
apr̥ccʰaṃs
tato
rājaṃs
tatʰā
vr̥ttaṃ
tapo-dʰanam
/
Halfverse: c
katareṇa
patʰā
yātā
dasyavo
dvijasattama
katareṇa
patʰā
yātā
dasyavo
dvija-sattama
/
Halfverse: e
tena
gaccʰāmahe
brahman
patʰā
śīgʰrataraṃ
vayam
tena
gaccʰāmahe
brahman
patʰā
śīgʰrataraṃ
vayam
/7/
Verse: 8
Halfverse: a
tatʰā
tu
rakṣiṇāṃ
teṣāṃ
bruvatāṃ
sa
tapodʰanaḥ
tatʰā
tu
rakṣiṇāṃ
teṣāṃ
bruvatāṃ
sa
tapo-dʰanaḥ
/
Halfverse: c
na
kiṃ
cid
vacanaṃ
rājann
avadat
sādʰv
asādʰu
vā
na
kiṃcid
vacanaṃ
rājann
avadat
sādʰv
asādʰu
vā
/8/
Verse: 9
Halfverse: a
tatas
te
rājapuruṣā
vicinvānās
tadāśramam
tatas
te
rāja-puruṣā
vicinvānās
tadā
_āśramam
/
Halfverse: c
dadr̥śus
tatra
saṃlīnāṃs
tāṃś
corān
dravyam
eva
ca
dadr̥śus
tatra
saṃlīnāṃs
tāṃś
corān
dravyam
eva
ca
/9/
Verse: 10
Halfverse: a
tataḥ
śaṅkā
samabʰavad
rakṣiṇāṃ
taṃ
muniṃ
prati
tataḥ
śaṅkā
samabʰavad
rakṣiṇāṃ
taṃ
muniṃ
prati
/
Halfverse: c
saṃyamyainaṃ
tato
rājñe
dasyūṃś
caiva
nyavedayan
saṃyamya
_enaṃ
tato
rājñe
dasyūṃś
caiva
nyavedayan
/10/
Verse: 11
Halfverse: a
taṃ
rājā
saha
taiś
corair
anvaśād
vadʰyatām
iti
taṃ
rājā
saha
taiś
corair
anvaśād
vadʰyatām
iti
/
Halfverse: c
sa
vadʰya
gʰātair
ajñātaḥ
śūle
proto
mahātapāḥ
sa
vadʰya
gʰātair
ajñātaḥ
śūle
proto
mahā-tapāḥ
/11/
Verse: 12
Halfverse: a
tatas
te
śūlam
āropya
taṃ
muniṃ
rakṣiṇas
tadā
tatas
te
śūlam
āropya
taṃ
muniṃ
rakṣiṇas
tadā
/
Halfverse: c
pratijagmur
mahīpālaṃ
dʰanāny
ādāya
tāny
atʰa
pratijagmur
mahī-pālaṃ
dʰanāny
ādāya
tāny
atʰa
/12/
Verse: 13
Halfverse: a
śūlastʰaḥ
sa
tu
dʰarmātmā
kālena
mahatā
tataḥ
śūlastʰaḥ
sa
tu
dʰarma
_ātmā
kālena
mahatā
tataḥ
/
Halfverse: c
nirāhāro
'pi
viprarṣir
maraṇaṃ
nābʰyupāgamat
nirāhāro
_api
vipra-r̥ṣir
maraṇaṃ
na
_abʰyupāgamat
/
Halfverse: e
dʰārayām
āsa
ca
prāṇān
r̥ṣīṃś
ca
samupānayat
dʰārayām
āsa
ca
prāṇān
r̥ṣīṃś
ca
samupānayat
/13/
Verse: 14
Halfverse: a
śūlāgre
tapyamānena
tapas
tena
mahātmanā
śūla
_agre
tapyamānena
tapas
tena
mahātmanā
/
Halfverse: c
saṃtāpaṃ
paramaṃ
jagmur
munayo
'tʰa
paraṃtapa
saṃtāpaṃ
paramaṃ
jagmur
munayo
_atʰa
paraṃtapa
/14/
Verse: 15
Halfverse: a
te
rātrau
śakunā
bʰūtvā
saṃnyavartanta
sarvataḥ
te
rātrau
śakunā
bʰūtvā
saṃnyavartanta
sarvataḥ
/
Halfverse: c
darśayanto
yatʰāśakti
tam
apr̥ccʰan
dvijottamam
darśayanto
yatʰā-śakti
tam
apr̥ccʰan
dvija
_uttamam
/
Halfverse: e
śrotum
iccʰāmahe
brahman
kiṃ
pāpaṃ
kr̥tavān
asi
śrotum
iccʰāmahe
brahman
kiṃ
pāpaṃ
kr̥tavān
asi
/15/
Verse: 16
Halfverse: a
tataḥ
sa
muniśārdūlas
tān
uvāca
tapodʰanān
tataḥ
sa
muni-śārdūlas
tān
uvāca
tapo-dʰanān
/
Halfverse: c
doṣataḥ
kaṃ
gamiṣyāmi
na
hi
me
'nyo
'parādʰyati
doṣataḥ
kaṃ
gamiṣyāmi
na
hi
me
_anyo
_aparādʰyati
/16/
Verse: 17
Halfverse: a
rājā
ca
tam
r̥ṣiṃ
śrutvā
niṣkramya
saha
mantribʰiḥ
rājā
ca
tam
r̥ṣiṃ
śrutvā
niṣkramya
saha
mantribʰiḥ
/
Halfverse: c
prasādayām
āsa
tadā
śūlastʰam
r̥ṣisattamam
prasādayām
āsa
tadā
śūlastʰam
r̥ṣi-sattamam
/17/
Verse: 18
Halfverse: a
yan
mayāpakr̥taṃ
mohād
ajñānād
r̥ṣisattama
yan
mayā
_apakr̥taṃ
mohād
ajñānād
r̥ṣi-sattama
/
Halfverse: c
prasādaye
tvāṃ
tatrāhaṃ
na
me
tvaṃ
kroddʰum
arhasi
prasādaye
tvāṃ
tatra
_ahaṃ
na
me
tvaṃ
kroddʰum
arhasi
/18/
Verse: 19
Halfverse: a
evam
uktas
tato
rājñā
prasādam
akaron
muniḥ
evam
uktas
tato
rājñā
prasādam
akaron
muniḥ
/
Halfverse: c
kr̥taprasādo
rājā
taṃ
tataḥ
samavatārayat
kr̥ta-prasādo
rājā
taṃ
tataḥ
samavatārayat
/19/
Verse: 20
Halfverse: a
avatārya
ca
śūlāgrāt
tac
cʰūlaṃ
niścakarṣa
ha
avatārya
ca
śūla
_agrāt
tat
śūlaṃ
niścakarṣa
ha
/
ՙ
Halfverse: c
aśaknuvaṃś
ca
niṣkraṣṭuṃ
śūlaṃ
mūle
sa
ciccʰide
aśaknuvaṃś
ca
niṣkraṣṭuṃ
śūlaṃ
mūle
sa
ciccʰide
/20/
ՙ
Verse: 21
Halfverse: a
sa
tatʰāntar
gatenaiva
śūlena
vyacaran
muniḥ
sa
tatʰā
_antar
gatena
_eva
śūlena
vyacaran
muniḥ
/
Halfverse: c
sa
tena
tapasā
lokān
vijigye
durlabʰān
paraiḥ
sa
tena
tapasā
lokān
vijigye
durlabʰān
paraiḥ
/
Halfverse: e
aṇī
māṇḍavya
iti
ca
tato
lokeṣu
katʰyate
aṇī
māṇḍavya\
iti
ca
tato
lokeṣu
katʰyate
/21/
ՙ
Verse: 22
Halfverse: a
sa
gatvā
sadanaṃ
vipro
dʰarmasya
paramārtʰavit
sa
gatvā
sadanaṃ
vipro
dʰarmasya
parama
_artʰavit
/
Halfverse: c
āsanastʰaṃ
tato
dʰarmaṃ
dr̥ṣṭvopālabʰata
prabʰuḥ
āsanastʰaṃ
tato
dʰarmaṃ
dr̥ṣṭvā
_upālabʰata
prabʰuḥ
/22/
Verse: 23
Halfverse: a
kiṃ
nu
tad
duṣkr̥taṃ
karma
mayā
kr̥tam
ajānatā
kiṃ
nu
tad
duṣkr̥taṃ
karma
mayā
kr̥tam
ajānatā
/
Halfverse: c
yasyeyaṃ
pʰalanirvr̥ttir
īdr̥śy
āsāditā
mayā
yasya
_iyaṃ
pʰala-nirvr̥ttir
īdr̥śy
āsāditā
mayā
/
Halfverse: e
śīgʰram
ācakṣva
me
tattvaṃ
paśya
me
tapaso
balam
śīgʰram
ācakṣva
me
tattvaṃ
paśya
me
tapaso
balam
/23/
Verse: 24
{Dʰarma
uvāca}
Halfverse: a
pataṃgakānāṃ
puccʰeṣu
tvayeṣīkā
praveśitā
pataṃgakānāṃ
puccʰeṣu
tvayā
_iṣīkā
praveśitā
/
Halfverse: c
karmaṇas
tasya
te
prāptaṃ
pʰalam
etat
tapodʰana
karmaṇas
tasya
te
prāptaṃ
pʰalam
etat
tapo-dʰana
/24/
Verse: 25
{Aṇīmāṇḍavya
uvāca}
Halfverse: a
alpe
'parādʰe
vipulo
mama
daṇḍas
tvayā
kr̥taḥ
alpe
_aparādʰe
vipulo
mama
daṇḍas
tvayā
kr̥taḥ
/
Halfverse: c
śūdrayonāv
ato
dʰarmamānuṣaḥ
saṃbʰaviṣyasi
śūdra-yonāv
ato
dʰarma-mānuṣaḥ
saṃbʰaviṣyasi
/25/
Verse: 26
Halfverse: a
maryādāṃ
stʰāpayāmy
adya
loke
dʰarmapʰalodayām
maryādāṃ
stʰāpayāmy
adya
loke
dʰarma-pʰala
_udayām
/
Halfverse: c
ācaturdaśamād
varṣān
na
bʰaviṣyati
pātakam
ācaturdaśamād
varṣān
na
bʰaviṣyati
pātakam
/
Halfverse: e
pareṇa
kurvatām
evaṃ
doṣa
eva
bʰaviṣyati
pareṇa
kurvatām
evaṃ
doṣa\
eva
bʰaviṣyati
/26/
Verse: 27
{Vaiśampāyana
uvāca}
Halfverse: a
etena
tv
aparādʰena
śāpāt
tasya
mahātmanaḥ
etena
tv
aparādʰena
śāpāt
tasya
mahātmanaḥ
/
Halfverse: c
dʰarmo
vidura
rūpeṇa
śūdrayonāv
ajāyata
dʰarmo
vidura
rūpeṇa
śūdra-yonāv
ajāyata
/27/
Verse: 28
Halfverse: a
dʰarme
cārtʰe
ca
kuśalo
lobʰakrodʰavivarjitaḥ
dʰarme
ca
_artʰe
ca
kuśalo
lobʰa-krodʰa-vivarjitaḥ
/
Halfverse: c
dīrgʰadarśī
śama
paraḥ
kurūṇāṃ
ca
hite
rataḥ
dīrgʰa-darśī
śama
paraḥ
kurūṇāṃ
ca
hite
rataḥ
/28/
(E)28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.