TITUS
Mahabharata
Part No. 102
Previous part

Chapter: 102 
Adhyāya 102


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
teṣu triṣu kumāreṣu   jāteṣu kurujāṅgalam
   
teṣu triṣu kumāreṣu   jāteṣu kuru-jāṅgalam /
Halfverse: c    
kuravo 'tʰa kurukṣetraṃ   trayam etad avardʰata
   
kuravo_atʰa kuru-kṣetraṃ   trayam etad avardʰata /1/

Verse: 2 
Halfverse: a    
ūrdʰvasasyābʰavad bʰūmiḥ   sasyāni pʰalavanti ca
   
ūrdʰva-sasyā_abʰavad bʰūmiḥ   sasyāni pʰalavanti ca /
Halfverse: c    
yatʰartu varṣī parjanyo   bahupuṣpapʰalā drumāḥ
   
yatʰā-r̥tu varṣī parjanyo   bahu-puṣpa-pʰalā drumāḥ /2/

Verse: 3 
Halfverse: a    
vāhanāni prahr̥ṣṭāni   muditā mr̥gapakṣiṇaḥ
   
vāhanāni prahr̥ṣṭāni   muditā mr̥ga-pakṣiṇaḥ /
Halfverse: c    
gandʰavanti ca mālyāni   rasavanti pʰalāni ca
   
gandʰavanti ca mālyāni   rasavanti pʰalāni ca /3/

Verse: 4 
Halfverse: a    
vaṇigbʰiś cāvakīryanta   nagarāṇy atʰa śilpibʰiḥ
   
vaṇigbʰiś ca_avakīryanta   nagarāṇy atʰa śilpibʰiḥ /
Halfverse: c    
śūrāś ca kr̥tavidyāś ca   santaś ca sukʰino 'bʰavan
   
śūrāś ca kr̥ta-vidyāś ca   santaś ca sukʰino_abʰavan /4/

Verse: 5 
Halfverse: a    
nābʰavan dasyavaḥ ke cin   nādʰarmarucayo janāḥ
   
na_abʰavan dasyavaḥ kecin   na_adʰarma-rucayo janāḥ /
Halfverse: c    
pradeśeṣv api rāṣṭrāṇāṃ   kr̥taṃ yugam avartata
   
pradeśeṣv api rāṣṭrāṇāṃ   kr̥taṃ yugam avartata /5/

Verse: 6 
Halfverse: a    
dānakriyā dʰarmaśīlā   yajñavrataparāyaṇāḥ
   
dāna-kriyā dʰarma-śīlā   yajña-vrata-parāyaṇāḥ /
Halfverse: c    
anyonyaprītisaṃyuktā   vyavardʰanta prajās tadā
   
anyonya-prīti-saṃyuktā   vyavardʰanta prajās tadā /6/

Verse: 7 
Halfverse: a    
mānakrodʰavihīnāś ca   janā lobʰavivarjitāḥ
   
māna-krodʰa-vihīnāś ca   janā lobʰa-vivarjitāḥ /
Halfverse: c    
anyonyam abʰyavardʰanta   dʰarmottaram avartata
   
anyonyam abʰyavardʰanta   dʰarma_uttaram avartata /7/

Verse: 8 
Halfverse: a    
tan mahodadʰivat pūrṇaṃ   nagaraṃ vai vyarocata
   
tan mahā_udadʰivat pūrṇaṃ   nagaraṃ vai vyarocata /
Halfverse: c    
dvāratoraṇa niryūhair   yuktam abʰracayopamaiḥ
   
dvāra-toraṇa niryūhair   yuktam abʰra-caya_upamaiḥ /
Halfverse: e    
prāsādaśatasaṃbādʰaṃ   mahendra purasaṃnibʰam
   
prāsāda-śata-saṃbādʰaṃ   mahā_indra pura-saṃnibʰam /8/

Verse: 9 
Halfverse: a    
nadīṣu vanakʰaṇḍeṣu   vāpī palvala sānuṣu
   
nadīṣu vana-kʰaṇḍeṣu   vāpī palvala sānuṣu /
Halfverse: c    
kānaneṣu ca ramyeṣu   vijahrur muditā janāḥ
   
kānaneṣu ca ramyeṣu   vijahrur muditā janāḥ /9/

Verse: 10 
Halfverse: a    
uttaraiḥ kurubʰir sārdʰaṃ   dakṣiṇāḥ kuravas tadā
   
uttaraiḥ kurubʰir sārdʰaṃ   dakṣiṇāḥ kuravas tadā /
Halfverse: c    
vispardʰamānā vyacaraṃs   tatʰā siddʰarṣicāraṇaiḥ
   
vispardʰamānā vyacaraṃs   tatʰā siddʰa-r̥ṣi-cāraṇaiḥ /
Halfverse: e    
nābʰavat kr̥paṇaḥ kaś cin   nābʰavan vidʰavāḥ striyaḥ
   
na_abʰavat kr̥paṇaḥ kaścin   na_abʰavan vidʰavāḥ striyaḥ /10/

Verse: 11 
Halfverse: a    
tasmiñ janapade ramye   bahavaḥ kurubʰiḥ kr̥tāḥ
   
tasmin jana-pade ramye   bahavaḥ kurubʰiḥ kr̥tāḥ /
Halfverse: c    
kūpārāma sabʰā vāpyo   brāhmaṇāvasatʰās tatʰā
   
kūpa_ārāma sabʰā vāpyo   brāhmaṇa_āvasatʰās tatʰā /
Halfverse: e    
bʰīṣmeṇa śāstrato rājan   sarvataḥ parirakṣite
   
bʰīṣmeṇa śāstrato rājan   sarvataḥ parirakṣite /11/

Verse: 12 
Halfverse: a    
babʰūva ramaṇīyaś ca   caityayūpa śatāṅkitaḥ
   
babʰūva ramaṇīyaś ca   caitya-yūpa śata_aṅkitaḥ /
Halfverse: c    
sa deśaḥ pararāṣṭrāṇi   pratigr̥hyābʰivardʰitaḥ
   
sa deśaḥ para-rāṣṭrāṇi   pratigr̥hya_abʰivardʰitaḥ /
Halfverse: e    
bʰīṣmeṇa vihitaṃ rāṣṭre   dʰarmacakram avartata
   
bʰīṣmeṇa vihitaṃ rāṣṭre   dʰarma-cakram avartata /12/

Verse: 13 
Halfverse: a    
kriyamāṇeṣu kr̥tyeṣu   kumārāṇāṃ mahātmanām
   
kriyamāṇeṣu kr̥tyeṣu   kumārāṇāṃ mahātmanām /
Halfverse: c    
paurajānapadāḥ sarve   babʰūvuḥ satatotsavāḥ
   
paura-jānapadāḥ sarve   babʰūvuḥ satata_utsavāḥ /13/

Verse: 14 
Halfverse: a    
gr̥heṣu kurumukʰyānāṃ   paurāṇāṃ ca narādʰipa
   
gr̥heṣu kuru-mukʰyānāṃ   paurāṇāṃ ca nara_adʰipa /
Halfverse: c    
dīyatāṃ bʰujyatāṃ ceti   vāco 'śrūyanta sarvaśaḥ
   
dīyatāṃ bʰujyatāṃ ca_iti   vāco_aśrūyanta sarvaśaḥ /14/

Verse: 15 
Halfverse: a    
dʰr̥tarāṣṭraś ca pāṇḍuś ca   viduraś ca mahāmatiḥ
   
dʰr̥tarāṣṭraś ca pāṇḍuś ca   viduraś ca mahā-matiḥ /
Halfverse: c    
janmaprabʰr̥ti bʰīṣmeṇa   putravat paripālitāḥ
   
janma-prabʰr̥ti bʰīṣmeṇa   putravat paripālitāḥ /15/

Verse: 16 
Halfverse: a    
saṃskāraiḥ saṃskr̥tās te tu   vratādʰyayana saṃyutāḥ
   
saṃskāraiḥ saṃskr̥tās te tu   vrata_adʰyayana saṃyutāḥ /
Halfverse: c    
śramavyāyāma kuśalāḥ   samapadyanta yauvanam
   
śrama-vyāyāma kuśalāḥ   samapadyanta yauvanam /16/

Verse: 17 
Halfverse: a    
dʰanurvede 'śvapr̥ṣṭʰe ca   gadā yuddʰe 'si carmaṇi
   
dʰanur-vede_aśva-pr̥ṣṭʰe ca   gadā yuddʰe_asi carmaṇi /
Halfverse: c    
tatʰaiva gajaśikṣāyāṃ   nītiśāstre ca pāragāḥ
   
tatʰaiva gaja-śikṣāyāṃ   nīti-śāstre ca pāragāḥ /17/

Verse: 18 
Halfverse: a    
itihāsa purāṇeṣu   nānā śikṣāsu cābʰibʰo
   
itihāsa purāṇeṣu   nānā śikṣāsu ca_abʰibʰo /
Halfverse: c    
vedavedāṅgatattvajñāḥ   sarvatra kr̥taniśramāḥ
   
veda-veda_aṅga-tattvajñāḥ   sarvatra kr̥ta-niśramāḥ /18/

Verse: 19 
Halfverse: a    
pāṇḍur dʰanuṣi vikrānto   narebʰyo 'bʰyadʰiko 'bʰavat
   
pāṇḍur dʰanuṣi vikrānto   narebʰyo_abʰyadʰiko_abʰavat /
Halfverse: c    
aty anyān balavān āsīd   dʰr̥tarāṣṭro mahīpatiḥ
   
aty anyān balavān āsīd   dʰr̥tarāṣṭro mahī-patiḥ /19/

Verse: 20 
Halfverse: a    
triṣu lokeṣu na tv āsīt   kaś cid vidura saṃmitaḥ
   
triṣu lokeṣu na tv āsīt   kaścid vidura saṃmitaḥ /
Halfverse: c    
dʰarmanityas tato rājan   dʰarme ca paramaṃ gataḥ
   
dʰarma-nityas tato rājan   dʰarme ca paramaṃ gataḥ /20/

Verse: 21 
Halfverse: a    
pranaṣṭaṃ śaṃtanor vaṃśaṃ   samīkṣya punar uddʰr̥tam
   
pranaṣṭaṃ śaṃtanor vaṃśaṃ   samīkṣya punar uddʰr̥tam /
Halfverse: c    
tato nirvacanaṃ loke   sarvarāṣṭreṣv avartata
   
tato nirvacanaṃ loke   sarva-rāṣṭreṣv avartata /21/

Verse: 22 
Halfverse: a    
vīrasūnāṃ kāśisute   deśānāṃ kurujāṅgalam
   
vīrasūnāṃ kāśi-sute   deśānāṃ kuru-jāṅgalam /
Halfverse: c    
sarvadʰarmavidāṃ bʰīṣmaḥ   purāṇāṃ gajasāhvayam
   
sarva-dʰarmavidāṃ bʰīṣmaḥ   purāṇāṃ gaja-sāhvayam /22/

Verse: 23 
Halfverse: a    
dʰr̥tarāṣṭras tv acakṣuṣṭvād   rājyaṃ na pratyapadyata
   
dʰr̥tarāṣṭras tv acakṣuṣṭvād   rājyaṃ na pratyapadyata /
Halfverse: c    
karaṇatvāc ca viduraḥ   pāṇḍur āsīn mahīpatiḥ
   
karaṇatvāc ca viduraḥ   pāṇḍur āsīn mahī-patiḥ /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.