TITUS
Mahabharata
Part No. 102
Chapter: 102
Adhyāya
102
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
teṣu
triṣu
kumāreṣu
jāteṣu
kurujāṅgalam
teṣu
triṣu
kumāreṣu
jāteṣu
kuru-jāṅgalam
/
Halfverse: c
kuravo
'tʰa
kurukṣetraṃ
trayam
etad
avardʰata
kuravo
_atʰa
kuru-kṣetraṃ
trayam
etad
avardʰata
/1/
Verse: 2
Halfverse: a
ūrdʰvasasyābʰavad
bʰūmiḥ
sasyāni
pʰalavanti
ca
ūrdʰva-sasyā
_abʰavad
bʰūmiḥ
sasyāni
pʰalavanti
ca
/
Halfverse: c
yatʰartu
varṣī
parjanyo
bahupuṣpapʰalā
drumāḥ
yatʰā-r̥tu
varṣī
parjanyo
bahu-puṣpa-pʰalā
drumāḥ
/2/
Verse: 3
Halfverse: a
vāhanāni
prahr̥ṣṭāni
muditā
mr̥gapakṣiṇaḥ
vāhanāni
prahr̥ṣṭāni
muditā
mr̥ga-pakṣiṇaḥ
/
Halfverse: c
gandʰavanti
ca
mālyāni
rasavanti
pʰalāni
ca
gandʰavanti
ca
mālyāni
rasavanti
pʰalāni
ca
/3/
Verse: 4
Halfverse: a
vaṇigbʰiś
cāvakīryanta
nagarāṇy
atʰa
śilpibʰiḥ
vaṇigbʰiś
ca
_avakīryanta
nagarāṇy
atʰa
śilpibʰiḥ
/
Halfverse: c
śūrāś
ca
kr̥tavidyāś
ca
santaś
ca
sukʰino
'bʰavan
śūrāś
ca
kr̥ta-vidyāś
ca
santaś
ca
sukʰino
_abʰavan
/4/
Verse: 5
Halfverse: a
nābʰavan
dasyavaḥ
ke
cin
nādʰarmarucayo
janāḥ
na
_abʰavan
dasyavaḥ
kecin
na
_adʰarma-rucayo
janāḥ
/
Halfverse: c
pradeśeṣv
api
rāṣṭrāṇāṃ
kr̥taṃ
yugam
avartata
pradeśeṣv
api
rāṣṭrāṇāṃ
kr̥taṃ
yugam
avartata
/5/
Verse: 6
Halfverse: a
dānakriyā
dʰarmaśīlā
yajñavrataparāyaṇāḥ
dāna-kriyā
dʰarma-śīlā
yajña-vrata-parāyaṇāḥ
/
Halfverse: c
anyonyaprītisaṃyuktā
vyavardʰanta
prajās
tadā
anyonya-prīti-saṃyuktā
vyavardʰanta
prajās
tadā
/6/
Verse: 7
Halfverse: a
mānakrodʰavihīnāś
ca
janā
lobʰavivarjitāḥ
māna-krodʰa-vihīnāś
ca
janā
lobʰa-vivarjitāḥ
/
Halfverse: c
anyonyam
abʰyavardʰanta
dʰarmottaram
avartata
anyonyam
abʰyavardʰanta
dʰarma
_uttaram
avartata
/7/
Verse: 8
Halfverse: a
tan
mahodadʰivat
pūrṇaṃ
nagaraṃ
vai
vyarocata
tan
mahā
_udadʰivat
pūrṇaṃ
nagaraṃ
vai
vyarocata
/
Halfverse: c
dvāratoraṇa
niryūhair
yuktam
abʰracayopamaiḥ
dvāra-toraṇa
niryūhair
yuktam
abʰra-caya
_upamaiḥ
/
Halfverse: e
prāsādaśatasaṃbādʰaṃ
mahendra
purasaṃnibʰam
prāsāda-śata-saṃbādʰaṃ
mahā
_indra
pura-saṃnibʰam
/8/
Verse: 9
Halfverse: a
nadīṣu
vanakʰaṇḍeṣu
vāpī
palvala
sānuṣu
nadīṣu
vana-kʰaṇḍeṣu
vāpī
palvala
sānuṣu
/
Halfverse: c
kānaneṣu
ca
ramyeṣu
vijahrur
muditā
janāḥ
kānaneṣu
ca
ramyeṣu
vijahrur
muditā
janāḥ
/9/
Verse: 10
Halfverse: a
uttaraiḥ
kurubʰir
sārdʰaṃ
dakṣiṇāḥ
kuravas
tadā
uttaraiḥ
kurubʰir
sārdʰaṃ
dakṣiṇāḥ
kuravas
tadā
/
Halfverse: c
vispardʰamānā
vyacaraṃs
tatʰā
siddʰarṣicāraṇaiḥ
vispardʰamānā
vyacaraṃs
tatʰā
siddʰa-r̥ṣi-cāraṇaiḥ
/
Halfverse: e
nābʰavat
kr̥paṇaḥ
kaś
cin
nābʰavan
vidʰavāḥ
striyaḥ
na
_abʰavat
kr̥paṇaḥ
kaścin
na
_abʰavan
vidʰavāḥ
striyaḥ
/10/
Verse: 11
Halfverse: a
tasmiñ
janapade
ramye
bahavaḥ
kurubʰiḥ
kr̥tāḥ
tasmin
jana-pade
ramye
bahavaḥ
kurubʰiḥ
kr̥tāḥ
/
Halfverse: c
kūpārāma
sabʰā
vāpyo
brāhmaṇāvasatʰās
tatʰā
kūpa
_ārāma
sabʰā
vāpyo
brāhmaṇa
_āvasatʰās
tatʰā
/
Halfverse: e
bʰīṣmeṇa
śāstrato
rājan
sarvataḥ
parirakṣite
bʰīṣmeṇa
śāstrato
rājan
sarvataḥ
parirakṣite
/11/
Verse: 12
Halfverse: a
babʰūva
ramaṇīyaś
ca
caityayūpa
śatāṅkitaḥ
babʰūva
ramaṇīyaś
ca
caitya-yūpa
śata
_aṅkitaḥ
/
Halfverse: c
sa
deśaḥ
pararāṣṭrāṇi
pratigr̥hyābʰivardʰitaḥ
sa
deśaḥ
para-rāṣṭrāṇi
pratigr̥hya
_abʰivardʰitaḥ
/
Halfverse: e
bʰīṣmeṇa
vihitaṃ
rāṣṭre
dʰarmacakram
avartata
bʰīṣmeṇa
vihitaṃ
rāṣṭre
dʰarma-cakram
avartata
/12/
Verse: 13
Halfverse: a
kriyamāṇeṣu
kr̥tyeṣu
kumārāṇāṃ
mahātmanām
kriyamāṇeṣu
kr̥tyeṣu
kumārāṇāṃ
mahātmanām
/
Halfverse: c
paurajānapadāḥ
sarve
babʰūvuḥ
satatotsavāḥ
paura-jānapadāḥ
sarve
babʰūvuḥ
satata
_utsavāḥ
/13/
Verse: 14
Halfverse: a
gr̥heṣu
kurumukʰyānāṃ
paurāṇāṃ
ca
narādʰipa
gr̥heṣu
kuru-mukʰyānāṃ
paurāṇāṃ
ca
nara
_adʰipa
/
Halfverse: c
dīyatāṃ
bʰujyatāṃ
ceti
vāco
'śrūyanta
sarvaśaḥ
dīyatāṃ
bʰujyatāṃ
ca
_iti
vāco
_aśrūyanta
sarvaśaḥ
/14/
Verse: 15
Halfverse: a
dʰr̥tarāṣṭraś
ca
pāṇḍuś
ca
viduraś
ca
mahāmatiḥ
dʰr̥tarāṣṭraś
ca
pāṇḍuś
ca
viduraś
ca
mahā-matiḥ
/
Halfverse: c
janmaprabʰr̥ti
bʰīṣmeṇa
putravat
paripālitāḥ
janma-prabʰr̥ti
bʰīṣmeṇa
putravat
paripālitāḥ
/15/
Verse: 16
Halfverse: a
saṃskāraiḥ
saṃskr̥tās
te
tu
vratādʰyayana
saṃyutāḥ
saṃskāraiḥ
saṃskr̥tās
te
tu
vrata
_adʰyayana
saṃyutāḥ
/
Halfverse: c
śramavyāyāma
kuśalāḥ
samapadyanta
yauvanam
śrama-vyāyāma
kuśalāḥ
samapadyanta
yauvanam
/16/
Verse: 17
Halfverse: a
dʰanurvede
'śvapr̥ṣṭʰe
ca
gadā
yuddʰe
'si
carmaṇi
dʰanur-vede
_aśva-pr̥ṣṭʰe
ca
gadā
yuddʰe
_asi
carmaṇi
/
Halfverse: c
tatʰaiva
gajaśikṣāyāṃ
nītiśāstre
ca
pāragāḥ
tatʰaiva
gaja-śikṣāyāṃ
nīti-śāstre
ca
pāragāḥ
/17/
Verse: 18
Halfverse: a
itihāsa
purāṇeṣu
nānā
śikṣāsu
cābʰibʰo
itihāsa
purāṇeṣu
nānā
śikṣāsu
ca
_abʰibʰo
/
Halfverse: c
vedavedāṅgatattvajñāḥ
sarvatra
kr̥taniśramāḥ
veda-veda
_aṅga-tattvajñāḥ
sarvatra
kr̥ta-niśramāḥ
/18/
Verse: 19
Halfverse: a
pāṇḍur
dʰanuṣi
vikrānto
narebʰyo
'bʰyadʰiko
'bʰavat
pāṇḍur
dʰanuṣi
vikrānto
narebʰyo
_abʰyadʰiko
_abʰavat
/
Halfverse: c
aty
anyān
balavān
āsīd
dʰr̥tarāṣṭro
mahīpatiḥ
aty
anyān
balavān
āsīd
dʰr̥tarāṣṭro
mahī-patiḥ
/19/
Verse: 20
Halfverse: a
triṣu
lokeṣu
na
tv
āsīt
kaś
cid
vidura
saṃmitaḥ
triṣu
lokeṣu
na
tv
āsīt
kaścid
vidura
saṃmitaḥ
/
Halfverse: c
dʰarmanityas
tato
rājan
dʰarme
ca
paramaṃ
gataḥ
dʰarma-nityas
tato
rājan
dʰarme
ca
paramaṃ
gataḥ
/20/
Verse: 21
Halfverse: a
pranaṣṭaṃ
śaṃtanor
vaṃśaṃ
samīkṣya
punar
uddʰr̥tam
pranaṣṭaṃ
śaṃtanor
vaṃśaṃ
samīkṣya
punar
uddʰr̥tam
/
Halfverse: c
tato
nirvacanaṃ
loke
sarvarāṣṭreṣv
avartata
tato
nirvacanaṃ
loke
sarva-rāṣṭreṣv
avartata
/21/
Verse: 22
Halfverse: a
vīrasūnāṃ
kāśisute
deśānāṃ
kurujāṅgalam
vīrasūnāṃ
kāśi-sute
deśānāṃ
kuru-jāṅgalam
/
Halfverse: c
sarvadʰarmavidāṃ
bʰīṣmaḥ
purāṇāṃ
gajasāhvayam
sarva-dʰarmavidāṃ
bʰīṣmaḥ
purāṇāṃ
gaja-sāhvayam
/22/
Verse: 23
Halfverse: a
dʰr̥tarāṣṭras
tv
acakṣuṣṭvād
rājyaṃ
na
pratyapadyata
dʰr̥tarāṣṭras
tv
acakṣuṣṭvād
rājyaṃ
na
pratyapadyata
/
Halfverse: c
karaṇatvāc
ca
viduraḥ
pāṇḍur
āsīn
mahīpatiḥ
karaṇatvāc
ca
viduraḥ
pāṇḍur
āsīn
mahī-patiḥ
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.