TITUS
Mahabharata
Part No. 103
Chapter: 103
Adhyāya
103
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
guṇaiḥ
samuditaṃ
samyag
idaṃ
naḥ
pratʰitaṃ
kulam
guṇaiḥ
samuditaṃ
samyag
idaṃ
naḥ
pratʰitaṃ
kulam
/
Halfverse: c
aty
anyān
pr̥tʰivīpālān
pr̥tʰivyām
adʰirājyabʰāk
aty
anyān
pr̥tʰivī-pālān
pr̥tʰivyām
adʰirājyabʰāk
/1/
Verse: 2
Halfverse: a
rakṣitaṃ
rājabʰiḥ
pūrvair
dʰarmavidbʰir
mahātmabʰiḥ
rakṣitaṃ
rājabʰiḥ
pūrvair
dʰarmavidbʰir
mahātmabʰiḥ
/
Halfverse: c
notsādam
agamac
cedaṃ
kadā
cid
iha
naḥ
kulam
na
_utsādam
agamac
ca
_idaṃ
kadācid
iha
naḥ
kulam
/2/
Verse: 3
Halfverse: a
mayā
ca
satyavatyā
ca
kr̥ṣṇena
ca
mahātmanā
mayā
ca
satyavatyā
ca
kr̥ṣṇena
ca
mahātmanā
/
Halfverse: c
samavastʰāpitaṃ
bʰūyo
yuṣmāsu
kulatantuṣu
samavastʰāpitaṃ
bʰūyo
yuṣmāsu
kula-tantuṣu
/3/
Verse: 4
Halfverse: a
vardʰate
tad
idaṃ
putra
kulaṃ
sāgaravad
yatʰā
vardʰate
tad
idaṃ
putra
kulaṃ
sāgaravad
yatʰā
/
Halfverse: c
tatʰā
mayā
vidʰātavyaṃ
tvayā
caiva
viśeṣataḥ
tatʰā
mayā
vidʰātavyaṃ
tvayā
caiva
viśeṣataḥ
/4/
Verse: 5
Halfverse: a
śrūyate
yādavī
kanyā
anurūpā
kulasya
naḥ
śrūyate
yādavī
kanyā
anurūpā
kulasya
naḥ
/
ՙ
Halfverse: c
subalasyātmajā
caiva
tatʰā
madreśvarasya
ca
subalasya
_ātmajā
caiva
tatʰā
madra
_īśvarasya
ca
/5/
Verse: 6
Halfverse: a
kulīnā
rūpavatyaś
ca
nātʰavatyaś
ca
sarvaśaḥ
kulīnā
rūpavatyaś
ca
nātʰavatyaś
ca
sarvaśaḥ
/
Halfverse: c
ucitāś
caiva
saṃbandʰe
te
'smākaṃ
kṣatriyarṣabʰāḥ
ucitāś
caiva
saṃbandʰe
te
_asmākaṃ
kṣatriya-r̥ṣabʰāḥ
/6/
Verse: 7
Halfverse: a
manye
varayitavyās
tā
ity
ahaṃ
dʰīmatāṃ
vara
manye
varayitavyās
tā
ity
ahaṃ
dʰīmatāṃ
vara
/
Halfverse: c
saṃtānārtʰaṃ
kulasyāsya
yad
vā
vidura
manyase
saṃtāna
_artʰaṃ
kulasya
_asya
yad
vā
vidura
manyase
/7/
Verse: 8
{Vidur
uvāca}
Halfverse: a
bʰavān
pitā
bʰavān
mātā
bʰavān
naḥ
paramo
guruḥ
bʰavān
pitā
bʰavān
mātā
bʰavān
naḥ
paramo
guruḥ
/
Halfverse: c
tasmāt
svayaṃ
kulasyāsya
vicārya
kuru
yad
dʰitam
tasmāt
svayaṃ
kulasya
_asya
vicārya
kuru
yadd^hitam
/8/
Verse: 9
{Vaiśampāyana
uvāca}
Halfverse: a
atʰa
śuśrāva
viprebʰyo
gāndʰārīṃ
subalātmajām
atʰa
śuśrāva
viprebʰyo
gāndʰārīṃ
subala
_ātmajām
/
Halfverse: c
ārādʰya
varadaṃ
devaṃ
bʰaga
netraharaṃ
haram
ārādʰya
varadaṃ
devaṃ
bʰaga
netra-haraṃ
haram
/
Halfverse: e
gāndʰārī
kila
putrāṇāṃ
śataṃ
lebʰe
varaṃ
śubʰā
gāndʰārī
kila
putrāṇāṃ
śataṃ
lebʰe
varaṃ
śubʰā
/9/
Verse: 10
Halfverse: a
iti
śrutvā
ca
tattvena
bʰīṣmaḥ
kurupitāmahaḥ
iti
śrutvā
ca
tattvena
bʰīṣmaḥ
kuru-pitāmahaḥ
/
Halfverse: c
tato
gāndʰārarājasya
preṣayām
āsa
bʰārata
tato
gāndʰāra-rājasya
preṣayām
āsa
bʰārata
/10/
Verse: 11
Halfverse: a
acakṣur
iti
tatrāsīt
subalasya
vicāraṇā
acakṣur
iti
tatra
_āsīt
subalasya
vicāraṇā
/
Halfverse: c
kulaṃ
kʰyātiṃ
ca
vr̥ttaṃ
ca
buddʰyā
tu
prasamīkṣya
saḥ
kulaṃ
kʰyātiṃ
ca
vr̥ttaṃ
ca
buddʰyā
tu
prasamīkṣya
saḥ
/
Halfverse: e
dadau
tāṃ
dʰr̥tarāṣṭrāya
gāndʰārīṃ
dʰarmacāriṇīm
dadau
tāṃ
dʰr̥tarāṣṭrāya
gāndʰārīṃ
dʰarma-cāriṇīm
/11/
Verse: 12
Halfverse: a
gāndʰārī
tv
api
śuśrāva
dʰr̥tarāṣṭram
acakṣuṣam
gāndʰārī
tv
api
śuśrāva
dʰr̥tarāṣṭram
acakṣuṣam
/
Halfverse: c
ātmānaṃ
ditsitaṃ
cāsmai
pitrā
mātrā
ca
bʰārata
ātmānaṃ
ditsitaṃ
ca
_asmai
pitrā
mātrā
ca
bʰārata
/12/
Verse: 13
Halfverse: a
tataḥ
sā
paṭṭam
ādāya
kr̥tvā
bahuguṇaṃ
śubʰā
tataḥ
sā
paṭṭam
ādāya
kr̥tvā
bahu-guṇaṃ
śubʰā
/
Halfverse: c
babandʰa
netre
sve
rājan
pativrataparāyaṇā
babandʰa
netre
sve
rājan
pati-vrata-parāyaṇā
/
Halfverse: e
nātyaśnīyāṃ
patim
aham
ity
evaṃ
kr̥taniścayā
na
_atyaśnīyāṃ
patim
aham
ity
evaṃ
kr̥ta-niścayā
/13/
Verse: 14
Halfverse: a
tato
gāndʰārarājasya
putraḥ
śakunir
abʰyayāt
tato
gāndʰāra-rājasya
putraḥ
śakunir
abʰyayāt
/
Halfverse: c
svasāraṃ
parayā
lakṣmyā
yuktām
ādāya
kauravān
svasāraṃ
parayā
lakṣmyā
yuktām
ādāya
kauravān
/14/
Verse: 15
Halfverse: a
dattvā
sa
bʰaginīṃ
vīro
yatʰārhaṃ
ca
pariccʰadam
dattvā
sa
bʰaginīṃ
vīro
yatʰā
_arhaṃ
ca
pariccʰadam
/
Halfverse: c
punar
āyāt
svanagaraṃ
bʰīṣmeṇa
pratipūjitaḥ
punar
āyāt
sva-nagaraṃ
bʰīṣmeṇa
pratipūjitaḥ
/15/
Verse: 16
Halfverse: a
gāndʰāry
api
varārohā
śīlācāra
viceṣṭitaiḥ
gāndʰāry
api
vara
_ārohā
śīla
_ācāra
viceṣṭitaiḥ
/
Halfverse: c
tuṣṭiṃ
kurūṇāṃ
sarveṣāṃ
janayām
āsa
bʰārata
tuṣṭiṃ
kurūṇāṃ
sarveṣāṃ
janayām
āsa
bʰārata
/16/
Verse: 17
Halfverse: a
vr̥ttenārādʰya
tān
sarvān
pativrataparāyaṇā
vr̥ttena
_ārādʰya
tān
sarvān
pati-vrata-parāyaṇā
/
Halfverse: c
vācāpi
puruṣān
anyān
suvratā
nānvakīrtayat
vācā
_api
puruṣān
anyān
suvratā
na
_anvakīrtayat
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.