TITUS
Mahabharata
Part No. 103
Previous part

Chapter: 103 
Adhyāya 103


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
guṇaiḥ samuditaṃ samyag   idaṃ naḥ pratʰitaṃ kulam
   
guṇaiḥ samuditaṃ samyag   idaṃ naḥ pratʰitaṃ kulam /
Halfverse: c    
aty anyān pr̥tʰivīpālān   pr̥tʰivyām adʰirājyabʰāk
   
aty anyān pr̥tʰivī-pālān   pr̥tʰivyām adʰirājyabʰāk /1/

Verse: 2 
Halfverse: a    
rakṣitaṃ rājabʰiḥ pūrvair   dʰarmavidbʰir mahātmabʰiḥ
   
rakṣitaṃ rājabʰiḥ pūrvair   dʰarmavidbʰir mahātmabʰiḥ /
Halfverse: c    
notsādam agamac cedaṃ   kadā cid iha naḥ kulam
   
na_utsādam agamac ca_idaṃ   kadācid iha naḥ kulam /2/

Verse: 3 
Halfverse: a    
mayā ca satyavatyā ca   kr̥ṣṇena ca mahātmanā
   
mayā ca satyavatyā ca   kr̥ṣṇena ca mahātmanā /
Halfverse: c    
samavastʰāpitaṃ bʰūyo   yuṣmāsu kulatantuṣu
   
samavastʰāpitaṃ bʰūyo   yuṣmāsu kula-tantuṣu /3/

Verse: 4 
Halfverse: a    
vardʰate tad idaṃ putra   kulaṃ sāgaravad yatʰā
   
vardʰate tad idaṃ putra   kulaṃ sāgaravad yatʰā /
Halfverse: c    
tatʰā mayā vidʰātavyaṃ   tvayā caiva viśeṣataḥ
   
tatʰā mayā vidʰātavyaṃ   tvayā caiva viśeṣataḥ /4/

Verse: 5 
Halfverse: a    
śrūyate yādavī kanyā   anurūpā kulasya naḥ
   
śrūyate yādavī kanyā anurūpā kulasya naḥ / ՙ
Halfverse: c    
subalasyātmajā caiva   tatʰā madreśvarasya ca
   
subalasya_ātmajā caiva   tatʰā madra_īśvarasya ca /5/

Verse: 6 
Halfverse: a    
kulīnā rūpavatyaś ca   nātʰavatyaś ca sarvaśaḥ
   
kulīnā rūpavatyaś ca   nātʰavatyaś ca sarvaśaḥ /
Halfverse: c    
ucitāś caiva saṃbandʰe   te 'smākaṃ kṣatriyarṣabʰāḥ
   
ucitāś caiva saṃbandʰe   te_asmākaṃ kṣatriya-r̥ṣabʰāḥ /6/

Verse: 7 
Halfverse: a    
manye varayitavyās    ity ahaṃ dʰīmatāṃ vara
   
manye varayitavyās ity ahaṃ dʰīmatāṃ vara /
Halfverse: c    
saṃtānārtʰaṃ kulasyāsya   yad vidura manyase
   
saṃtāna_artʰaṃ kulasya_asya   yad vidura manyase /7/

Verse: 8 
{Vidur uvāca}
Halfverse: a    
bʰavān pitā bʰavān mātā   bʰavān naḥ paramo guruḥ
   
bʰavān pitā bʰavān mātā   bʰavān naḥ paramo guruḥ /
Halfverse: c    
tasmāt svayaṃ kulasyāsya   vicārya kuru yad dʰitam
   
tasmāt svayaṃ kulasya_asya   vicārya kuru yadd^hitam /8/

Verse: 9 
{Vaiśampāyana uvāca}
Halfverse: a    
atʰa śuśrāva viprebʰyo   gāndʰārīṃ subalātmajām
   
atʰa śuśrāva viprebʰyo   gāndʰārīṃ subala_ātmajām /
Halfverse: c    
ārādʰya varadaṃ devaṃ   bʰaga netraharaṃ haram
   
ārādʰya varadaṃ devaṃ   bʰaga netra-haraṃ haram /
Halfverse: e    
gāndʰārī kila putrāṇāṃ   śataṃ lebʰe varaṃ śubʰā
   
gāndʰārī kila putrāṇāṃ   śataṃ lebʰe varaṃ śubʰā /9/

Verse: 10 
Halfverse: a    
iti śrutvā ca tattvena   bʰīṣmaḥ kurupitāmahaḥ
   
iti śrutvā ca tattvena   bʰīṣmaḥ kuru-pitāmahaḥ /
Halfverse: c    
tato gāndʰārarājasya   preṣayām āsa bʰārata
   
tato gāndʰāra-rājasya   preṣayām āsa bʰārata /10/

Verse: 11 
Halfverse: a    
acakṣur iti tatrāsīt   subalasya vicāraṇā
   
acakṣur iti tatra_āsīt   subalasya vicāraṇā /
Halfverse: c    
kulaṃ kʰyātiṃ ca vr̥ttaṃ ca   buddʰyā tu prasamīkṣya saḥ
   
kulaṃ kʰyātiṃ ca vr̥ttaṃ ca   buddʰyā tu prasamīkṣya saḥ /
Halfverse: e    
dadau tāṃ dʰr̥tarāṣṭrāya   gāndʰārīṃ dʰarmacāriṇīm
   
dadau tāṃ dʰr̥tarāṣṭrāya   gāndʰārīṃ dʰarma-cāriṇīm /11/

Verse: 12 
Halfverse: a    
gāndʰārī tv api śuśrāva   dʰr̥tarāṣṭram acakṣuṣam
   
gāndʰārī tv api śuśrāva   dʰr̥tarāṣṭram acakṣuṣam /
Halfverse: c    
ātmānaṃ ditsitaṃ cāsmai   pitrā mātrā ca bʰārata
   
ātmānaṃ ditsitaṃ ca_asmai   pitrā mātrā ca bʰārata /12/

Verse: 13 
Halfverse: a    
tataḥ paṭṭam ādāya   kr̥tvā bahuguṇaṃ śubʰā
   
tataḥ paṭṭam ādāya   kr̥tvā bahu-guṇaṃ śubʰā /
Halfverse: c    
babandʰa netre sve rājan   pativrataparāyaṇā
   
babandʰa netre sve rājan   pati-vrata-parāyaṇā /
Halfverse: e    
nātyaśnīyāṃ patim aham   ity evaṃ kr̥taniścayā
   
na_atyaśnīyāṃ patim aham   ity evaṃ kr̥ta-niścayā /13/

Verse: 14 
Halfverse: a    
tato gāndʰārarājasya   putraḥ śakunir abʰyayāt
   
tato gāndʰāra-rājasya   putraḥ śakunir abʰyayāt /
Halfverse: c    
svasāraṃ parayā lakṣmyā   yuktām ādāya kauravān
   
svasāraṃ parayā lakṣmyā   yuktām ādāya kauravān /14/

Verse: 15 
Halfverse: a    
dattvā sa bʰaginīṃ vīro   yatʰārhaṃ ca pariccʰadam
   
dattvā sa bʰaginīṃ vīro   yatʰā_arhaṃ ca pariccʰadam /
Halfverse: c    
punar āyāt svanagaraṃ   bʰīṣmeṇa pratipūjitaḥ
   
punar āyāt sva-nagaraṃ   bʰīṣmeṇa pratipūjitaḥ /15/

Verse: 16 
Halfverse: a    
gāndʰāry api varārohā   śīlācāra viceṣṭitaiḥ
   
gāndʰāry api vara_ārohā   śīla_ācāra viceṣṭitaiḥ /
Halfverse: c    
tuṣṭiṃ kurūṇāṃ sarveṣāṃ   janayām āsa bʰārata
   
tuṣṭiṃ kurūṇāṃ sarveṣāṃ   janayām āsa bʰārata /16/

Verse: 17 
Halfverse: a    
vr̥ttenārādʰya tān sarvān   pativrataparāyaṇā
   
vr̥ttena_ārādʰya tān sarvān   pati-vrata-parāyaṇā /
Halfverse: c    
vācāpi puruṣān anyān   suvratā nānvakīrtayat
   
vācā_api puruṣān anyān   suvratā na_anvakīrtayat /17/ (E)17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.