TITUS
Mahabharata
Part No. 104
Chapter: 104
Adhyāya
104
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
śūro
nāma
yaduśreṣṭʰo
vasudeva
pitābʰavat
śūro
nāma
yadu-śreṣṭʰo
vasu-deva
pitā
_abʰavat
/
Halfverse: c
tasya
kanyā
pr̥tʰā
nāma
rūpeṇāsadr̥śī
bʰuvi
tasya
kanyā
pr̥tʰā
nāma
rūpeṇa
_asadr̥śī
bʰuvi
/1/
Verse: 2
Halfverse: a
paitr̥ṣvaseyāya
sa
tām
anapatyāya
vīryavān
paitr̥-ṣvaseyāya
sa
tām
anapatyāya
vīryavān
/
Halfverse: c
agryam
agre
pratijñāya
svasyāpatyasya
vīryavān
agryam
agre
pratijñāya
svasya
_apatyasya
vīryavān
/2/
Verse: 3
Halfverse: a
agrajāteti
tāṃ
kanyām
agryānugraha
kāṅkṣiṇe
agra-jātā
_iti
tāṃ
kanyām
agrya
_anugraha
kāṅkṣiṇe
/
Halfverse: c
pradadau
kuntibʰojāya
sakʰā
sakʰye
mahātmane
pradadau
kunti-bʰojāya
sakʰā
sakʰye
mahātmane
/3/
Verse: 4
Halfverse: a
sā
niyuktā
pitur
gehe
devatātitʰipūjane
sā
niyuktā
pitur
gehe
devatā
_atitʰi-pūjane
/
Halfverse: c
ugraṃ
paryacarad
gʰoraṃ
brāhmaṇaṃ
saṃśitavratam
ugraṃ
paryacarad
gʰoraṃ
brāhmaṇaṃ
saṃśita-vratam
/4/
Verse: 5
Halfverse: a
nigūḍʰa
niścayaṃ
dʰarme
yaṃ
taṃ
durvāsasaṃ
viduḥ
nigūḍʰa
niścayaṃ
dʰarme
yaṃ
taṃ
durvāsasaṃ
viduḥ
/
Halfverse: c
tam
ugraṃ
saṃśitātmānaṃ
sarvayatnair
atoṣayat
tam
ugraṃ
saṃśita
_ātmānaṃ
sarva-yatnair
atoṣayat
/5/
Verse: 6
Halfverse: a
tasyai
sa
pradadau
mantram
āpad
dʰarmānvavekṣayā
tasyai
sa
pradadau
mantram
āpad
dʰarma
_anvavekṣayā
/
Halfverse: c
abʰicārābʰisaṃyuktam
abravīc
caiva
tāṃ
muniḥ
abʰicāra
_abʰisaṃyuktam
abravīc
caiva
tāṃ
muniḥ
/6/
Verse: 7
Halfverse: a
yaṃ
yaṃ
devaṃ
tvam
etena
mantreṇāvāhayiṣyasi
yaṃ
yaṃ
devaṃ
tvam
etena
mantreṇa
_āvāhayiṣyasi
/
Halfverse: c
tasya
tasya
prasādena
putras
tava
bʰaviṣyati
tasya
tasya
prasādena
putras
tava
bʰaviṣyati
/7/
Verse: 8
Halfverse: a
tatʰoktā
sā
tu
vipreṇa
tena
kautūhalāt
tadā
tatʰā
_uktā
sā
tu
vipreṇa
tena
kautūhalāt
tadā
/
Halfverse: c
kanyā
satī
devam
arkam
ājuhāva
yaśasvinī
kanyā
satī
devam
arkam
ājuhāva
yaśasvinī
/8/
Verse: 9
Halfverse: a
sā
dadarśa
tam
āyāntaṃ
bʰāskaraṃ
lokabʰāvanam
sā
dadarśa
tam
āyāntaṃ
bʰāskaraṃ
loka-bʰāvanam
/
Halfverse: c
vismitā
cānavadyāṅgī
dr̥ṣṭvā
tan
mahad
adbʰutam
vismitā
ca
_anavadya
_aṅgī
dr̥ṣṭvā
tan
mahad
adbʰutam
/9/
Verse: 10
Halfverse: a
prakāśakarmā
tapanas
tasyāṃ
garbʰaṃ
dadʰau
tataḥ
prakāśa-karmā
tapanaḥ
tasyāṃ
garbʰaṃ
dadʰau
tataḥ
/
Halfverse: c
ajījanat
tato
vīraṃ
sarvaśastrabʰr̥tāṃ
varam
ajījanat
tato
vīraṃ
sarva-śastrabʰr̥tāṃ
varam
/
Halfverse: e
āmuktakavacaḥ
śrīmān
devagarbʰaḥ
śriyāvr̥taḥ
āmukta-kavacaḥ
śrīmān
deva-garbʰaḥ
śriyā
_āvr̥taḥ
/10/
Verse: 11
Halfverse: a
sahajaṃ
kavacaṃ
bibʰrat
kuṇḍaloddyotitānanaḥ
sahajaṃ
kavacaṃ
bibʰrat
kuṇḍala
_uddyotita
_ānanaḥ
/
Halfverse: c
ajāyata
sutaḥ
karṇaḥ
sarvalokeṣu
viśrutaḥ
ajāyata
sutaḥ
karṇaḥ
sarva-lokeṣu
viśrutaḥ
/11/
Verse: 12
Halfverse: a
prādāc
ca
tasyāḥ
kanyātvaṃ
punaḥ
sa
paramadyutiḥ
prādāc
ca
tasyāḥ
kanyātvaṃ
punaḥ
sa
parama-dyutiḥ
/
Halfverse: c
dattvā
ca
dadatāṃ
śreṣṭʰo
divam
ācakrame
tataḥ
dattvā
ca
dadatāṃ
śreṣṭʰo
divam
ācakrame
tataḥ
/12/
Verse: 13
Halfverse: a
gūhamānāpacāraṃ
taṃ
bandʰupakṣa
bʰayāt
tadā
gūhamānā
_apacāraṃ
taṃ
bandʰu-pakṣa
bʰayāt
tadā
/
Halfverse: c
utsasarja
jale
kuntī
taṃ
kumāraṃ
salakṣaṇam
utsasarja
jale
kuntī
taṃ
kumāraṃ
salakṣaṇam
/13/
Verse: 14
Halfverse: a
tam
utsr̥ṣṭaṃ
tadā
garbʰaṃ
rādʰā
bʰartā
mahāyaśāḥ
tam
utsr̥ṣṭaṃ
tadā
garbʰaṃ
rādʰā
bʰartā
mahā-yaśāḥ
/
Halfverse: c
putratve
kalpayām
āsa
sabʰāryaḥ
sūtanandanaḥ
putratve
kalpayām
āsa
sabʰāryaḥ
sūta-nandanaḥ
/14/
Verse: 15
Halfverse: a
nāmadʰeyaṃ
ca
cakrāte
tasya
bālasya
tāv
ubʰau
nāma-dʰeyaṃ
ca
cakrāte
tasya
bālasya
tāv
ubʰau
/
Halfverse: c
vasunā
saha
jāto
'yaṃ
vasu
ṣeṇo
bʰavatv
iti
vasunā
saha
jāto
_ayaṃ
vasu
ṣeṇo
bʰavatv
iti
/15/
Verse: 16
Halfverse: a
sa
vardʰāmāno
balavān
sarvāstreṣūdyato
'bʰavat
sa
vardʰāmāno
balavān
sarva
_astreṣu
_udyato
_abʰavat
/
Halfverse: c
ā
pr̥ṣṭʰatāpād
ādityam
upatastʰe
sa
vīryavān
ā
pr̥ṣṭʰa-tāpād
ādityam
upatastʰe
sa
vīryavān
/16/
Verse: 17
Halfverse: a
yasmin
kāle
japann
āste
sa
vīraḥ
satyasaṃgaraḥ
yasmin
kāle
japann
āste
sa
vīraḥ
satya-saṃgaraḥ
/
Halfverse: c
nādeyaṃ
brāhmaṇeṣv
āsīt
tasmin
kāle
mahātmanaḥ
na
_adeyaṃ
brāhmaṇeṣv
āsīt
tasmin
kāle
mahātmanaḥ
/17/
Verse: 18
Halfverse: a
tam
indro
brāhmaṇo
bʰūtvā
bʰikṣārtʰaṃ
bʰūtabʰāvanaḥ
tam
indro
brāhmaṇo
bʰūtvā
bʰikṣā
_artʰaṃ
bʰūta-bʰāvanaḥ
/
Halfverse: c
kuṇḍale
prārtʰayām
āsa
kavacaṃ
ca
mahādyutiḥ
kuṇḍale
prārtʰayām
āsa
kavacaṃ
ca
mahā-dyutiḥ
/18/
Verse: 19
Halfverse: a
utkr̥tya
vimanāḥ
svāṅgāt
kavacaṃ
rudʰirasravam
utkr̥tya
vimanāḥ
sva
_aṅgāt
kavacaṃ
rudʰira-sravam
/
Halfverse: c
karṇas
tu
kuṇḍale
cʰittvā
prāyaccʰat
sa
kr̥tāñjaliḥ
karṇas
tu
kuṇḍale
cʰittvā
prāyaccʰat
sa
kr̥ta
_añjaliḥ
/19/
Verse: 20
Halfverse: a
śaktiṃ
tasmai
dadau
śakro
vismito
vākyam
abravīt
śaktiṃ
tasmai
dadau
śakro
vismito
vākyam
abravīt
/
Halfverse: c
devāsuramanuṣyāṇāṃ
gandʰarvoragarakṣasām
deva
_asura-manuṣyāṇāṃ
gandʰarva
_uraga-rakṣasām
/
Halfverse: e
yasmai
kṣepsyasi
ruṣṭaḥ
san
so
'nayā
na
bʰaviṣyati
yasmai
kṣepsyasi
ruṣṭaḥ
san
so
_anayā
na
bʰaviṣyati
/20/
Verse: 21
Halfverse: a
purā
nāma
tu
tasyāsīd
vasu
ṣeṇa
iti
śrutam
purā
nāma
tu
tasya
_āsīd
vasu
ṣeṇa\
iti
śrutam
/
ՙ
Halfverse: c
tato
vaikartanaḥ
karṇaḥ
karmaṇā
tena
so
'bʰavat
tato
vaikartanaḥ
karṇaḥ
karmaṇā
tena
so
_abʰavat
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.