TITUS
Mahabharata
Part No. 104
Previous part

Chapter: 104 
Adhyāya 104


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
śūro nāma yaduśreṣṭʰo   vasudeva pitābʰavat
   
śūro nāma yadu-śreṣṭʰo   vasu-deva pitā_abʰavat /
Halfverse: c    
tasya kanyā pr̥tʰā nāma   rūpeṇāsadr̥śī bʰuvi
   
tasya kanyā pr̥tʰā nāma   rūpeṇa_asadr̥śī bʰuvi /1/

Verse: 2 
Halfverse: a    
paitr̥ṣvaseyāya sa tām   anapatyāya vīryavān
   
paitr̥-ṣvaseyāya sa tām   anapatyāya vīryavān /
Halfverse: c    
agryam agre pratijñāya   svasyāpatyasya vīryavān
   
agryam agre pratijñāya   svasya_apatyasya vīryavān /2/

Verse: 3 
Halfverse: a    
agrajāteti tāṃ kanyām   agryānugraha kāṅkṣiṇe
   
agra-jātā_iti tāṃ kanyām   agrya_anugraha kāṅkṣiṇe /
Halfverse: c    
pradadau kuntibʰojāya   sakʰā sakʰye mahātmane
   
pradadau kunti-bʰojāya   sakʰā sakʰye mahātmane /3/

Verse: 4 
Halfverse: a    
niyuktā pitur gehe   devatātitʰipūjane
   
niyuktā pitur gehe   devatā_atitʰi-pūjane /
Halfverse: c    
ugraṃ paryacarad gʰoraṃ   brāhmaṇaṃ saṃśitavratam
   
ugraṃ paryacarad gʰoraṃ   brāhmaṇaṃ saṃśita-vratam /4/

Verse: 5 
Halfverse: a    
nigūḍʰa niścayaṃ dʰarme   yaṃ taṃ durvāsasaṃ viduḥ
   
nigūḍʰa niścayaṃ dʰarme   yaṃ taṃ durvāsasaṃ viduḥ /
Halfverse: c    
tam ugraṃ saṃśitātmānaṃ   sarvayatnair atoṣayat
   
tam ugraṃ saṃśita_ātmānaṃ   sarva-yatnair atoṣayat /5/

Verse: 6 
Halfverse: a    
tasyai sa pradadau mantram   āpad dʰarmānvavekṣayā
   
tasyai sa pradadau mantram   āpad dʰarma_anvavekṣayā /
Halfverse: c    
abʰicārābʰisaṃyuktam   abravīc caiva tāṃ muniḥ
   
abʰicāra_abʰisaṃyuktam   abravīc caiva tāṃ muniḥ /6/

Verse: 7 
Halfverse: a    
yaṃ yaṃ devaṃ tvam etena   mantreṇāvāhayiṣyasi
   
yaṃ yaṃ devaṃ tvam etena   mantreṇa_āvāhayiṣyasi /
Halfverse: c    
tasya tasya prasādena   putras tava bʰaviṣyati
   
tasya tasya prasādena   putras tava bʰaviṣyati /7/

Verse: 8 
Halfverse: a    
tatʰoktā tu vipreṇa   tena kautūhalāt tadā
   
tatʰā_uktā tu vipreṇa   tena kautūhalāt tadā /
Halfverse: c    
kanyā satī devam arkam   ājuhāva yaśasvinī
   
kanyā satī devam arkam   ājuhāva yaśasvinī /8/

Verse: 9 
Halfverse: a    
dadarśa tam āyāntaṃ   bʰāskaraṃ lokabʰāvanam
   
dadarśa tam āyāntaṃ   bʰāskaraṃ loka-bʰāvanam /
Halfverse: c    
vismitā cānavadyāṅgī   dr̥ṣṭvā tan mahad adbʰutam
   
vismitā ca_anavadya_aṅgī   dr̥ṣṭvā tan mahad adbʰutam /9/

Verse: 10 
Halfverse: a    
prakāśakarmā tapanas   tasyāṃ garbʰaṃ dadʰau tataḥ
   
prakāśa-karmā tapanaḥ   tasyāṃ garbʰaṃ dadʰau tataḥ /
Halfverse: c    
ajījanat tato vīraṃ   sarvaśastrabʰr̥tāṃ varam
   
ajījanat tato vīraṃ   sarva-śastrabʰr̥tāṃ varam /
Halfverse: e    
āmuktakavacaḥ śrīmān   devagarbʰaḥ śriyāvr̥taḥ
   
āmukta-kavacaḥ śrīmān   deva-garbʰaḥ śriyā_āvr̥taḥ /10/

Verse: 11 
Halfverse: a    
sahajaṃ kavacaṃ bibʰrat   kuṇḍaloddyotitānanaḥ
   
sahajaṃ kavacaṃ bibʰrat   kuṇḍala_uddyotita_ānanaḥ /
Halfverse: c    
ajāyata sutaḥ karṇaḥ   sarvalokeṣu viśrutaḥ
   
ajāyata sutaḥ karṇaḥ   sarva-lokeṣu viśrutaḥ /11/

Verse: 12 
Halfverse: a    
prādāc ca tasyāḥ kanyātvaṃ   punaḥ sa paramadyutiḥ
   
prādāc ca tasyāḥ kanyātvaṃ   punaḥ sa parama-dyutiḥ /
Halfverse: c    
dattvā ca dadatāṃ śreṣṭʰo   divam ācakrame tataḥ
   
dattvā ca dadatāṃ śreṣṭʰo   divam ācakrame tataḥ /12/

Verse: 13 
Halfverse: a    
gūhamānāpacāraṃ taṃ   bandʰupakṣa bʰayāt tadā
   
gūhamānā_apacāraṃ taṃ   bandʰu-pakṣa bʰayāt tadā /
Halfverse: c    
utsasarja jale kuntī   taṃ kumāraṃ salakṣaṇam
   
utsasarja jale kuntī   taṃ kumāraṃ salakṣaṇam /13/

Verse: 14 
Halfverse: a    
tam utsr̥ṣṭaṃ tadā garbʰaṃ   rādʰā bʰartā mahāyaśāḥ
   
tam utsr̥ṣṭaṃ tadā garbʰaṃ   rādʰā bʰartā mahā-yaśāḥ /
Halfverse: c    
putratve kalpayām āsa   sabʰāryaḥ sūtanandanaḥ
   
putratve kalpayām āsa   sabʰāryaḥ sūta-nandanaḥ /14/

Verse: 15 
Halfverse: a    
nāmadʰeyaṃ ca cakrāte   tasya bālasya tāv ubʰau
   
nāma-dʰeyaṃ ca cakrāte   tasya bālasya tāv ubʰau /
Halfverse: c    
vasunā saha jāto 'yaṃ   vasu ṣeṇo bʰavatv iti
   
vasunā saha jāto_ayaṃ   vasu ṣeṇo bʰavatv iti /15/

Verse: 16 
Halfverse: a    
sa vardʰāmāno balavān   sarvāstreṣūdyato 'bʰavat
   
sa vardʰāmāno balavān   sarva_astreṣu_udyato_abʰavat /
Halfverse: c    
ā pr̥ṣṭʰatāpād ādityam   upatastʰe sa vīryavān
   
ā pr̥ṣṭʰa-tāpād ādityam   upatastʰe sa vīryavān /16/

Verse: 17 
Halfverse: a    
yasmin kāle japann āste   sa vīraḥ satyasaṃgaraḥ
   
yasmin kāle japann āste   sa vīraḥ satya-saṃgaraḥ /
Halfverse: c    
nādeyaṃ brāhmaṇeṣv āsīt   tasmin kāle mahātmanaḥ
   
na_adeyaṃ brāhmaṇeṣv āsīt   tasmin kāle mahātmanaḥ /17/

Verse: 18 
Halfverse: a    
tam indro brāhmaṇo bʰūtvā   bʰikṣārtʰaṃ bʰūtabʰāvanaḥ
   
tam indro brāhmaṇo bʰūtvā   bʰikṣā_artʰaṃ bʰūta-bʰāvanaḥ /
Halfverse: c    
kuṇḍale prārtʰayām āsa   kavacaṃ ca mahādyutiḥ
   
kuṇḍale prārtʰayām āsa   kavacaṃ ca mahā-dyutiḥ /18/

Verse: 19 
Halfverse: a    
utkr̥tya vimanāḥ svāṅgāt   kavacaṃ rudʰirasravam
   
utkr̥tya vimanāḥ sva_aṅgāt   kavacaṃ rudʰira-sravam /
Halfverse: c    
karṇas tu kuṇḍale cʰittvā   prāyaccʰat sa kr̥tāñjaliḥ
   
karṇas tu kuṇḍale cʰittvā   prāyaccʰat sa kr̥ta_añjaliḥ /19/

Verse: 20 
Halfverse: a    
śaktiṃ tasmai dadau śakro   vismito vākyam abravīt
   
śaktiṃ tasmai dadau śakro   vismito vākyam abravīt /
Halfverse: c    
devāsuramanuṣyāṇāṃ   gandʰarvoragarakṣasām
   
deva_asura-manuṣyāṇāṃ   gandʰarva_uraga-rakṣasām /
Halfverse: e    
yasmai kṣepsyasi ruṣṭaḥ san   so 'nayā na bʰaviṣyati
   
yasmai kṣepsyasi ruṣṭaḥ san   so_anayā na bʰaviṣyati /20/

Verse: 21 
Halfverse: a    
purā nāma tu tasyāsīd   vasu ṣeṇa iti śrutam
   
purā nāma tu tasya_āsīd   vasu ṣeṇa\ iti śrutam / ՙ
Halfverse: c    
tato vaikartanaḥ karṇaḥ   karmaṇā tena so 'bʰavat
   
tato vaikartanaḥ karṇaḥ   karmaṇā tena so_abʰavat /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.