TITUS
Mahabharata
Part No. 105
Chapter: 105
Adhyāya
105
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
rūpasattvaguṇopetā
dʰarmārāmā
mahāvratā
rūpa-sattva-guṇa
_upetā
dʰarma
_ārāmā
mahā-vratā
/
Halfverse: c
duhitā
kuntibʰojasya
kr̥te
pitrā
svayaṃvare
duhitā
kunti-bʰojasya
kr̥te
pitrā
svayaṃ-vare
/1/
Verse: 2
Halfverse: a
siṃhadaṃṣṭraṃ
gajaskandʰam
r̥ṣabʰākṣaṃ
mahābalam
siṃha-daṃṣṭraṃ
gaja-skandʰam
r̥ṣabʰa
_akṣaṃ
mahā-balam
/
Halfverse: c
bʰūmipāla
sahasrāṇāṃ
madʰye
pāṇḍum
avindata
bʰūmi-pāla
sahasrāṇāṃ
madʰye
pāṇḍum
avindata
/2/
Verse: 3
Halfverse: a
sa
tayā
kuntibʰojasya
duhitrā
kurunandanaḥ
sa
tayā
kunti-bʰojasya
duhitrā
kuru-nandanaḥ
/
Halfverse: c
yuyuje
'mitasaubʰāgyaḥ
paulomyā
magʰavān
iva
yuyuje
_amita-saubʰāgyaḥ
paulomyā
magʰavān
iva
/3/
Verse: 4
Halfverse: a
yātvā
devavratenāpi
madrāṇāṃ
puṭabʰedanam
yātvā
deva-vratena
_api
madrāṇāṃ
puṭa-bʰedanam
/
Halfverse: c
viśrutā
triṣu
lokeṣu
mādrī
madrapateḥ
sutā
viśrutā
triṣu
lokeṣu
mādrī
madra-pateḥ
sutā
/4/
Verse: 5
Halfverse: a
sarvarājasu
vikʰyātā
rūpeṇāsadr̥śī
bʰuvi
sarva-rājasu
vikʰyātā
rūpeṇa
_asadr̥śī
bʰuvi
/
Halfverse: c
pāṇḍor
artʰe
parikrītā
dʰanena
mahatā
tadā
pāṇḍor
artʰe
parikrītā
dʰanena
mahatā
tadā
/
Halfverse: e
vivāhaṃ
kārayām
āsa
bʰīṣmaḥ
pāṇḍor
mahātmanaḥ
vivāhaṃ
kārayām
āsa
bʰīṣmaḥ
pāṇḍor
mahātmanaḥ
/5/
Verse: 6
Halfverse: a
siṃhoraskaṃ
gajaskandʰam
r̥ṣabʰākṣaṃ
manasvinam
siṃha
_uraskaṃ
gaja-skandʰam
r̥ṣabʰa
_akṣaṃ
manasvinam
/
Halfverse: c
pāṇḍuṃ
dr̥ṣṭvā
naravyāgʰraṃ
vyasmayanta
narā
bʰuvi
pāṇḍuṃ
dr̥ṣṭvā
nara-vyāgʰraṃ
vyasmayanta
narā
bʰuvi
/6/
Verse: 7
Halfverse: a
kr̥todvāhas
tataḥ
pāṇḍur
balotsāha
samanvitaḥ
kr̥ta
_udvāhas
tataḥ
pāṇḍur
bala
_utsāha
samanvitaḥ
/
Halfverse: c
jigīṣamāṇo
vasudʰāṃ
yayau
śatrūn
anekaśaḥ
jigīṣamāṇo
vasudʰāṃ
yayau
śatrūn
anekaśaḥ
/7/
Verse: 8
Halfverse: a
pūrvam
āgaskr̥to
gatvā
daśārṇāḥ
samare
jitāḥ
pūrvam
āgaskr̥to
gatvā
daśa
_arṇāḥ
samare
jitāḥ
/
Halfverse: c
pāṇḍunā
narasiṃhena
kauravāṇāṃ
yaśobʰr̥tā
pāṇḍunā
nara-siṃhena
kauravāṇāṃ
yaśobʰr̥tā
/8/
Verse: 9
Halfverse: a
tataḥ
senām
upādāya
pāṇḍur
nānāvidʰa
dʰvajām
tataḥ
senām
upādāya
pāṇḍur
nānā-vidʰa
dʰvajām
/
Halfverse: c
prabʰūtahastyaśvaratʰāṃ
padātigaṇasaṃkulām
prabʰūta-hasty-aśva-ratʰāṃ
padāti-gaṇa-saṃkulām
/9/
Verse: 10
Halfverse: a
āgaskr̥t
sarvavīrāṇāṃ
vairī
sarvamahībʰr̥tām
āgaskr̥t
sarva-vīrāṇāṃ
vairī
sarva-mahībʰr̥tām
/
Halfverse: c
goptā
magadʰa
rāṣṭrasya
dārvo
rājagr̥he
hataḥ
goptā
magadʰa
rāṣṭrasya
dārvo
rāja-gr̥he
hataḥ
/10/
Verse: 11
Halfverse: a
tataḥ
kośaṃ
samādāya
vāhanāni
balāni
ca
tataḥ
kośaṃ
samādāya
vāhanāni
balāni
ca
/
Halfverse: c
pāṇḍunā
mitʰilāṃ
gatvā
videhāḥ
samare
jitāḥ
pāṇḍunā
mitʰilāṃ
gatvā
videhāḥ
samare
jitāḥ
/11/
Verse: 12
Halfverse: a
tatʰā
kāśiṣu
suhmeṣu
puṇḍreṣu
bʰaratarṣabʰa
tatʰā
kāśiṣu
suhmeṣu
puṇḍreṣu
bʰarata-r̥ṣabʰa
/
Halfverse: c
svabāhubalavīryeṇa
kurūṇām
akarod
yaśaḥ
sva-bāhu-bala-vīryeṇa
kurūṇām
akarod
yaśaḥ
/12/
Verse: 13
Halfverse: a
taṃ
śaraugʰamahājvālam
astrārciṣam
ariṃdamam
taṃ
śara
_ogʰa-mahā-jvālam
astra
_arciṣam
ariṃdamam
/
Halfverse: c
pāṇḍupāvakam
āsādya
vyadahyanta
narādʰipāḥ
pāṇḍu-pāvakam
āsādya
vyadahyanta
nara
_adʰipāḥ
/13/
Verse: 14
Halfverse: a
te
sasenāḥ
sasenena
vidʰvaṃsitabalā
nr̥pāḥ
te
sasenāḥ
sasenena
vidʰvaṃsita-balā
nr̥pāḥ
/
Halfverse: c
pāṇḍunā
vaśagāḥ
kr̥tvā
karakarmasu
yojitāḥ
pāṇḍunā
vaśagāḥ
kr̥tvā
kara-karmasu
yojitāḥ
/14/
Verse: 15
Halfverse: a
tena
te
nirjitāḥ
sarve
pr̥tʰivyāṃ
sarvapārtʰivāḥ
tena
te
nirjitāḥ
sarve
pr̥tʰivyāṃ
sarva-pārtʰivāḥ
/
Halfverse: c
tam
ekaṃ
menire
śūraṃ
deveṣv
iva
puraṃdaram
tam
ekaṃ
menire
śūraṃ
deveṣv
iva
puraṃdaram
/15/
Verse: 16
Halfverse: a
taṃ
kr̥tāñjalayaḥ
sarve
praṇatā
vasudʰādʰipāḥ
taṃ
kr̥ta
_añjalayaḥ
sarve
praṇatā
vasudʰā
_adʰipāḥ
/
Halfverse: c
upājagmur
dʰanaṃ
gr̥hya
ratnāni
vividʰāni
ca
upājagmur
dʰanaṃ
gr̥hya
ratnāni
vividʰāni
ca
/16/
Verse: 17
Halfverse: a
maṇimuktā
pravālaṃ
ca
suvarṇaṃ
rajataṃ
tatʰā
maṇi-muktā
pravālaṃ
ca
suvarṇaṃ
rajataṃ
tatʰā
/
Halfverse: c
goratnāny
aśvaratnāni
ratʰaratnāni
kuñjarān
go-ratnāny
aśva-ratnāni
ratʰa-ratnāni
kuñjarān
/17/
Verse: 18
Halfverse: a
kʰaroṣṭramahiṣāṃś
caiva
yac
ca
kiṃ
cid
ajāvikam
kʰara
_uṣṭra-mahiṣāṃś
caiva
yac
ca
kiṃcid
aja
_avikam
/
Halfverse: c
tat
sarvaṃ
pratijagrāha
rājā
nāgapurādʰipaḥ
tat
sarvaṃ
pratijagrāha
rājā
nāga-pura
_adʰipaḥ
/18/
Verse: 19
Halfverse: a
tad
ādāya
yayau
pāṇḍuḥ
punar
muditavāhanaḥ
tad
ādāya
yayau
pāṇḍuḥ
punar
mudita-vāhanaḥ
/
Halfverse: c
harṣayiṣyan
svarāṣṭrāṇi
puraṃ
ca
gajasāhvayam
harṣayiṣyan
sva-rāṣṭrāṇi
puraṃ
ca
gaja-sāhvayam
/19/
Verse: 20
Halfverse: a
śaṃtano
rājasiṃhasya
bʰaratasya
ca
dʰīmataḥ
śaṃtano
rāja-siṃhasya
bʰaratasya
ca
dʰīmataḥ
/
Halfverse: c
pranaṣṭaḥ
kīrtijaḥ
śabdaḥ
pāṇḍunā
punar
uddʰr̥taḥ
pranaṣṭaḥ
kīrtijaḥ
śabdaḥ
pāṇḍunā
punar
uddʰr̥taḥ
/20/
Verse: 21
Halfverse: a
ye
purā
kuru
rāṣṭrāṇi
jahruḥ
kuru
dʰanāni
ca
ye
purā
kuru
rāṣṭrāṇi
jahruḥ
kuru
dʰanāni
ca
/
Halfverse: c
te
nāgapurasiṃhena
pāṇḍunā
karadāḥ
kr̥tāḥ
te
nāga-pura-siṃhena
pāṇḍunā
karadāḥ
kr̥tāḥ
/21/
Verse: 22
Halfverse: a
ity
abʰāṣanta
rājāno
rājāmātyāś
ca
saṃgatāḥ
ity
abʰāṣanta
rājāno
rāja
_amātyāś
ca
saṃgatāḥ
/
Halfverse: c
pratītamanaso
hr̥ṣṭāḥ
paurajānapadaiḥ
saha
pratīta-manaso
hr̥ṣṭāḥ
paura-jānapadaiḥ
saha
/22/
ՙ
Verse: 23
Halfverse: a
pratyudyayus
taṃ
saṃprāptaṃ
sarve
bʰīṣma
purogamāḥ
pratyudyayus
taṃ
saṃprāptaṃ
sarve
bʰīṣma
purogamāḥ
/
Halfverse: c
te
nadūram
ivādʰvānaṃ
gatvā
nāgapurālayāḥ
te
nadūram
iva
_adʰvānaṃ
gatvā
nāga-pura
_ālayāḥ
/
Halfverse: e
āvr̥taṃ
dadr̥śur
lokaṃ
hr̥ṣṭā
bahuvidʰair
janaiḥ
āvr̥taṃ
dadr̥śur
lokaṃ
hr̥ṣṭā
bahu-vidʰair
janaiḥ
/23/
Verse: 24
Halfverse: a
nānā
yānasamānītai
ratnair
uccāvacais
tatʰā
nānā
yāna-samānītai
ratnair
ucca
_avacais
tatʰā
/
Halfverse: c
hastyaśvaratʰaratnaiś
ca
gobʰir
uṣṭrair
atʰāvikaiḥ
hasty-aśva-ratʰa-ratnaiś
ca
gobʰir
uṣṭrair
atʰa
_avikaiḥ
/
Halfverse: e
nāntaṃ
dadr̥śur
āsādya
bʰīṣmeṇa
saha
kauravāḥ
na
_antaṃ
dadr̥śur
āsādya
bʰīṣmeṇa
saha
kauravāḥ
/24/
Verse: 25
Halfverse: a
so
'bʰivādya
pituḥ
pādau
kausalyānandavardʰanaḥ
so
_abʰivādya
pituḥ
pādau
kausalyā-nanda-vardʰanaḥ
/
Halfverse: c
yatʰārhaṃ
mānayām
āsa
paurajānapadān
api
yatʰā
_arhaṃ
mānayām
āsa
paura-jānapadān
api
/25/
Verse: 26
Halfverse: a
pramr̥dya
pararāṣṭrāṇi
kr̥tārtʰaṃ
punarāgatam
pramr̥dya
para-rāṣṭrāṇi
kr̥ta
_artʰaṃ
punar-āgatam
/
Halfverse: c
putram
āsādya
bʰīṣmas
tu
harṣād
aśrūṇy
avartayat
putram
āsādya
bʰīṣmas
tu
harṣād
aśrūṇy
avartayat
/26/
Verse: 27
Halfverse: a
sa
tūryaśatasaṃgʰānāṃ
bʰerīṇāṃ
ca
mahāsvanaiḥ
sa
tūrya-śata-saṃgʰānāṃ
bʰerīṇāṃ
ca
mahā-svanaiḥ
/
Halfverse: c
harṣayan
sarvaśaḥ
paurān
viveśa
gajasāhvayam
harṣayan
sarvaśaḥ
paurān
viveśa
gaja-sāhvayam
/27/
(E)27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.