TITUS
Mahabharata
Part No. 105
Previous part

Chapter: 105 
Adhyāya 105


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
rūpasattvaguṇopetā   dʰarmārāmā mahāvratā
   
rūpa-sattva-guṇa_upetā   dʰarma_ārāmā mahā-vratā /
Halfverse: c    
duhitā kuntibʰojasya   kr̥te pitrā svayaṃvare
   
duhitā kunti-bʰojasya   kr̥te pitrā svayaṃ-vare /1/

Verse: 2 
Halfverse: a    
siṃhadaṃṣṭraṃ gajaskandʰam   r̥ṣabʰākṣaṃ mahābalam
   
siṃha-daṃṣṭraṃ gaja-skandʰam   r̥ṣabʰa_akṣaṃ mahā-balam /
Halfverse: c    
bʰūmipāla sahasrāṇāṃ   madʰye pāṇḍum avindata
   
bʰūmi-pāla sahasrāṇāṃ   madʰye pāṇḍum avindata /2/

Verse: 3 
Halfverse: a    
sa tayā kuntibʰojasya   duhitrā kurunandanaḥ
   
sa tayā kunti-bʰojasya   duhitrā kuru-nandanaḥ /
Halfverse: c    
yuyuje 'mitasaubʰāgyaḥ   paulomyā magʰavān iva
   
yuyuje_amita-saubʰāgyaḥ   paulomyā magʰavān iva /3/

Verse: 4 
Halfverse: a    
yātvā devavratenāpi   madrāṇāṃ puṭabʰedanam
   
yātvā deva-vratena_api   madrāṇāṃ puṭa-bʰedanam /
Halfverse: c    
viśrutā triṣu lokeṣu   mādrī madrapateḥ sutā
   
viśrutā triṣu lokeṣu   mādrī madra-pateḥ sutā /4/

Verse: 5 
Halfverse: a    
sarvarājasu vikʰyātā   rūpeṇāsadr̥śī bʰuvi
   
sarva-rājasu vikʰyātā   rūpeṇa_asadr̥śī bʰuvi /
Halfverse: c    
pāṇḍor artʰe parikrītā   dʰanena mahatā tadā
   
pāṇḍor artʰe parikrītā   dʰanena mahatā tadā /
Halfverse: e    
vivāhaṃ kārayām āsa   bʰīṣmaḥ pāṇḍor mahātmanaḥ
   
vivāhaṃ kārayām āsa   bʰīṣmaḥ pāṇḍor mahātmanaḥ /5/

Verse: 6 
Halfverse: a    
siṃhoraskaṃ gajaskandʰam   r̥ṣabʰākṣaṃ manasvinam
   
siṃha_uraskaṃ gaja-skandʰam   r̥ṣabʰa_akṣaṃ manasvinam /
Halfverse: c    
pāṇḍuṃ dr̥ṣṭvā naravyāgʰraṃ   vyasmayanta narā bʰuvi
   
pāṇḍuṃ dr̥ṣṭvā nara-vyāgʰraṃ   vyasmayanta narā bʰuvi /6/

Verse: 7 
Halfverse: a    
kr̥todvāhas tataḥ pāṇḍur   balotsāha samanvitaḥ
   
kr̥ta_udvāhas tataḥ pāṇḍur   bala_utsāha samanvitaḥ /
Halfverse: c    
jigīṣamāṇo vasudʰāṃ   yayau śatrūn anekaśaḥ
   
jigīṣamāṇo vasudʰāṃ   yayau śatrūn anekaśaḥ /7/

Verse: 8 
Halfverse: a    
pūrvam āgaskr̥to gatvā   daśārṇāḥ samare jitāḥ
   
pūrvam āgaskr̥to gatvā   daśa_arṇāḥ samare jitāḥ /
Halfverse: c    
pāṇḍunā narasiṃhena   kauravāṇāṃ yaśobʰr̥tā
   
pāṇḍunā nara-siṃhena   kauravāṇāṃ yaśobʰr̥tā /8/

Verse: 9 
Halfverse: a    
tataḥ senām upādāya   pāṇḍur nānāvidʰa dʰvajām
   
tataḥ senām upādāya   pāṇḍur nānā-vidʰa dʰvajām /
Halfverse: c    
prabʰūtahastyaśvaratʰāṃ   padātigaṇasaṃkulām
   
prabʰūta-hasty-aśva-ratʰāṃ   padāti-gaṇa-saṃkulām /9/

Verse: 10 
Halfverse: a    
āgaskr̥t sarvavīrāṇāṃ   vairī sarvamahībʰr̥tām
   
āgaskr̥t sarva-vīrāṇāṃ   vairī sarva-mahībʰr̥tām /
Halfverse: c    
goptā magadʰa rāṣṭrasya   dārvo rājagr̥he hataḥ
   
goptā magadʰa rāṣṭrasya   dārvo rāja-gr̥he hataḥ /10/

Verse: 11 
Halfverse: a    
tataḥ kośaṃ samādāya   vāhanāni balāni ca
   
tataḥ kośaṃ samādāya   vāhanāni balāni ca /
Halfverse: c    
pāṇḍunā mitʰilāṃ gatvā   videhāḥ samare jitāḥ
   
pāṇḍunā mitʰilāṃ gatvā   videhāḥ samare jitāḥ /11/

Verse: 12 
Halfverse: a    
tatʰā kāśiṣu suhmeṣu   puṇḍreṣu bʰaratarṣabʰa
   
tatʰā kāśiṣu suhmeṣu   puṇḍreṣu bʰarata-r̥ṣabʰa /
Halfverse: c    
svabāhubalavīryeṇa   kurūṇām akarod yaśaḥ
   
sva-bāhu-bala-vīryeṇa   kurūṇām akarod yaśaḥ /12/

Verse: 13 
Halfverse: a    
taṃ śaraugʰamahājvālam   astrārciṣam ariṃdamam
   
taṃ śara_ogʰa-mahā-jvālam   astra_arciṣam ariṃdamam /
Halfverse: c    
pāṇḍupāvakam āsādya   vyadahyanta narādʰipāḥ
   
pāṇḍu-pāvakam āsādya   vyadahyanta nara_adʰipāḥ /13/

Verse: 14 
Halfverse: a    
te sasenāḥ sasenena   vidʰvaṃsitabalā nr̥pāḥ
   
te sasenāḥ sasenena   vidʰvaṃsita-balā nr̥pāḥ /
Halfverse: c    
pāṇḍunā vaśagāḥ kr̥tvā   karakarmasu yojitāḥ
   
pāṇḍunā vaśagāḥ kr̥tvā   kara-karmasu yojitāḥ /14/

Verse: 15 
Halfverse: a    
tena te nirjitāḥ sarve   pr̥tʰivyāṃ sarvapārtʰivāḥ
   
tena te nirjitāḥ sarve   pr̥tʰivyāṃ sarva-pārtʰivāḥ /
Halfverse: c    
tam ekaṃ menire śūraṃ   deveṣv iva puraṃdaram
   
tam ekaṃ menire śūraṃ   deveṣv iva puraṃdaram /15/

Verse: 16 
Halfverse: a    
taṃ kr̥tāñjalayaḥ sarve   praṇatā vasudʰādʰipāḥ
   
taṃ kr̥ta_añjalayaḥ sarve   praṇatā vasudʰā_adʰipāḥ /
Halfverse: c    
upājagmur dʰanaṃ gr̥hya   ratnāni vividʰāni ca
   
upājagmur dʰanaṃ gr̥hya   ratnāni vividʰāni ca /16/

Verse: 17 
Halfverse: a    
maṇimuktā pravālaṃ ca   suvarṇaṃ rajataṃ tatʰā
   
maṇi-muktā pravālaṃ ca   suvarṇaṃ rajataṃ tatʰā /
Halfverse: c    
goratnāny aśvaratnāni   ratʰaratnāni kuñjarān
   
go-ratnāny aśva-ratnāni   ratʰa-ratnāni kuñjarān /17/

Verse: 18 
Halfverse: a    
kʰaroṣṭramahiṣāṃś caiva   yac ca kiṃ cid ajāvikam
   
kʰara_uṣṭra-mahiṣāṃś caiva   yac ca kiṃcid aja_avikam /
Halfverse: c    
tat sarvaṃ pratijagrāha   rājā nāgapurādʰipaḥ
   
tat sarvaṃ pratijagrāha   rājā nāga-pura_adʰipaḥ /18/

Verse: 19 
Halfverse: a    
tad ādāya yayau pāṇḍuḥ   punar muditavāhanaḥ
   
tad ādāya yayau pāṇḍuḥ   punar mudita-vāhanaḥ /
Halfverse: c    
harṣayiṣyan svarāṣṭrāṇi   puraṃ ca gajasāhvayam
   
harṣayiṣyan sva-rāṣṭrāṇi   puraṃ ca gaja-sāhvayam /19/

Verse: 20 
Halfverse: a    
śaṃtano rājasiṃhasya   bʰaratasya ca dʰīmataḥ
   
śaṃtano rāja-siṃhasya   bʰaratasya ca dʰīmataḥ /
Halfverse: c    
pranaṣṭaḥ kīrtijaḥ śabdaḥ   pāṇḍunā punar uddʰr̥taḥ
   
pranaṣṭaḥ kīrtijaḥ śabdaḥ   pāṇḍunā punar uddʰr̥taḥ /20/

Verse: 21 
Halfverse: a    
ye purā kuru rāṣṭrāṇi   jahruḥ kuru dʰanāni ca
   
ye purā kuru rāṣṭrāṇi   jahruḥ kuru dʰanāni ca /
Halfverse: c    
te nāgapurasiṃhena   pāṇḍunā karadāḥ kr̥tāḥ
   
te nāga-pura-siṃhena   pāṇḍunā karadāḥ kr̥tāḥ /21/

Verse: 22 
Halfverse: a    
ity abʰāṣanta rājāno   rājāmātyāś ca saṃgatāḥ
   
ity abʰāṣanta rājāno   rāja_amātyāś ca saṃgatāḥ /
Halfverse: c    
pratītamanaso hr̥ṣṭāḥ   paurajānapadaiḥ saha
   
pratīta-manaso hr̥ṣṭāḥ   paura-jānapadaiḥ saha /22/ ՙ

Verse: 23 
Halfverse: a    
pratyudyayus taṃ saṃprāptaṃ   sarve bʰīṣma purogamāḥ
   
pratyudyayus taṃ saṃprāptaṃ   sarve bʰīṣma purogamāḥ /
Halfverse: c    
te nadūram ivādʰvānaṃ   gatvā nāgapurālayāḥ
   
te nadūram iva_adʰvānaṃ   gatvā nāga-pura_ālayāḥ /
Halfverse: e    
āvr̥taṃ dadr̥śur lokaṃ   hr̥ṣṭā bahuvidʰair janaiḥ
   
āvr̥taṃ dadr̥śur lokaṃ   hr̥ṣṭā bahu-vidʰair janaiḥ /23/

Verse: 24 
Halfverse: a    
nānā yānasamānītai   ratnair uccāvacais tatʰā
   
nānā yāna-samānītai   ratnair ucca_avacais tatʰā /
Halfverse: c    
hastyaśvaratʰaratnaiś ca   gobʰir uṣṭrair atʰāvikaiḥ
   
hasty-aśva-ratʰa-ratnaiś ca   gobʰir uṣṭrair atʰa_avikaiḥ /
Halfverse: e    
nāntaṃ dadr̥śur āsādya   bʰīṣmeṇa saha kauravāḥ
   
na_antaṃ dadr̥śur āsādya   bʰīṣmeṇa saha kauravāḥ /24/

Verse: 25 
Halfverse: a    
so 'bʰivādya pituḥ pādau   kausalyānandavardʰanaḥ
   
so_abʰivādya pituḥ pādau   kausalyā-nanda-vardʰanaḥ /
Halfverse: c    
yatʰārhaṃ mānayām āsa   paurajānapadān api
   
yatʰā_arhaṃ mānayām āsa   paura-jānapadān api /25/

Verse: 26 
Halfverse: a    
pramr̥dya pararāṣṭrāṇi   kr̥tārtʰaṃ punarāgatam
   
pramr̥dya para-rāṣṭrāṇi   kr̥ta_artʰaṃ punar-āgatam /
Halfverse: c    
putram āsādya bʰīṣmas tu   harṣād aśrūṇy avartayat
   
putram āsādya bʰīṣmas tu   harṣād aśrūṇy avartayat /26/

Verse: 27 
Halfverse: a    
sa tūryaśatasaṃgʰānāṃ   bʰerīṇāṃ ca mahāsvanaiḥ
   
sa tūrya-śata-saṃgʰānāṃ   bʰerīṇāṃ ca mahā-svanaiḥ /
Halfverse: c    
harṣayan sarvaśaḥ paurān   viveśa gajasāhvayam
   
harṣayan sarvaśaḥ paurān   viveśa gaja-sāhvayam /27/ (E)27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.