TITUS
Mahabharata
Part No. 1482
Previous part

Chapter: 154 
Adhyāya 154


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
svādʰyāyakr̥tayatnasya   brāhmaṇasya pitāmaha
   
svādʰyāya-kr̥ta-yatnasya   brāhmaṇasya pitāmaha /
Halfverse: c    
dʰarmakāmasya dʰarmātman   kiṃ nu śreya ihocyate
   
dʰarma-kāmasya dʰarma_ātman   kiṃ nu śreya\ iha_ucyate /1/

Verse: 2 
Halfverse: a    
bahudʰā dʰarśane loke   śreyo yad iha manyase
   
bahudʰā dʰarśane loke   śreyo yad iha manyase /
Halfverse: c    
asmim̐l loke pare caiva   tan me brūhi pitāmaha
   
asmim̐l loke pare caiva   tan me brūhi pitāmaha /2/

Verse: 3 
Halfverse: a    
mahān ayaṃ dʰarmapatʰo   bahuśākʰaś ca bʰārata
   
mahān ayaṃ dʰarma-patʰo   bahu-śākʰaś ca bʰārata /
Halfverse: c    
kiṃ svid eveha dʰarmāṇām   anuṣṭʰeyatamaṃ matam
   
kiṃ svid eva_iha dʰarmāṇām   anuṣṭʰeyatamaṃ matam /3/

Verse: 4 
Halfverse: a    
dʰarmasya mahato rājan   bahuśākʰasya tattvataḥ
   
dʰarmasya mahato rājan   bahu-śākʰasya tattvataḥ /
Halfverse: c    
yan mūlaṃ paramaṃ tāta   tat sarvaṃ brūhy atandritaḥ
   
yan mūlaṃ paramaṃ tāta   tat sarvaṃ brūhy atandritaḥ /4/

Verse: 5 
{Bʰīṣma uvāca}
Halfverse: a    
hanta te katʰayiṣyāmi   yena śreyaḥ prapatsyase
   
hanta te katʰayiṣyāmi   yena śreyaḥ prapatsyase /
Halfverse: c    
pītvāmr̥tam iva prājño   jñānatr̥pto bʰaviṣyasi
   
pītvā_amr̥tam iva prājño   jñāna-tr̥pto bʰaviṣyasi /5/

Verse: 6 
Halfverse: a    
dʰarmasya vidʰayo naike   te te proktā maharṣibʰiḥ
   
dʰarmasya vidʰayo na_eke   te te proktā maharṣibʰiḥ /
Halfverse: c    
svaṃ svaṃ vijñānam āśritya   damas teṣāṃ parāyaṇam
   
svaṃ svaṃ vijñānam āśritya   damas teṣāṃ parāyaṇam /6/

Verse: 7 
Halfverse: a    
damaṃ niḥśreyasaṃ prāhur   vr̥ddʰā niścayadarśinaḥ
   
damaṃ niḥśreyasaṃ prāhur   vr̥ddʰā niścaya-darśinaḥ /
Halfverse: c    
brāhmaṇasya viśeṣeṇa   damo dʰarmaḥ sanātanaḥ
   
brāhmaṇasya viśeṣeṇa   damo dʰarmaḥ sanātanaḥ /7/

Verse: 8 
Halfverse: a    
nādāntasya kriyā siddʰir   yatʰāvad upalabʰyate {!}
   
nādāntasya kriyā siddʰir   yatʰāvad upalabʰyate / {!}
Halfverse: c    
damo dānaṃ tatʰā yajñān   adʰītaṃ cātivartate
   
damo dānaṃ tatʰā yajñān   adʰītaṃ ca_ativartate /8/

Verse: 9 
Halfverse: a    
damas tejo vardʰayati   pavitraṃ ca damaḥ param
   
damas tejo vardʰayati   pavitraṃ ca damaḥ param /
Halfverse: c    
vipāpmā tejasā yuktaḥ   puruṣo vindate mahat
   
vipāpmā tejasā yuktaḥ   puruṣo vindate mahat /9/

Verse: 10 
Halfverse: a    
damena sadr̥śaṃ dʰarmaṃ   nānyaṃ lokeṣu śuśruma
   
damena sadr̥śaṃ dʰarmaṃ   na_anyaṃ lokeṣu śuśruma /
Halfverse: c    
damo hi paramo loke   praśastaḥ sarma dʰarmiṇām
   
damo hi paramo loke   praśastaḥ sarma dʰarmiṇām /10/

Verse: 11 
Halfverse: a    
pretya cāpi manuṣyendra   paramaṃ vindate sukʰam
   
pretya ca_api manuṣya_indra   paramaṃ vindate sukʰam /
Halfverse: c    
damena hi samāyukto   mahāntaṃ dʰarmam aśnute
   
damena hi samāyukto   mahāntaṃ dʰarmam aśnute /11/

Verse: 12 
Halfverse: a    
sukʰaṃ dāntaḥ prasvapiti   sukʰaṃ ca pratibudʰyate
   
sukʰaṃ dāntaḥ prasvapiti   sukʰaṃ ca pratibudʰyate /
Halfverse: c    
sukʰaṃ paryeti lokāṃś ca   manaś cāsya prasīdati
   
sukʰaṃ paryeti lokāṃś ca   manaś ca_asya prasīdati /12/

Verse: 13 
Halfverse: a    
adāntaḥ puruṣaḥ kleśam   abʰīkṣṇaṃ pratipadyate
   
adāntaḥ puruṣaḥ kleśam   abʰīkṣṇaṃ pratipadyate /
Halfverse: c    
anartʰāṃś ca bahūn anyān   prasr̥jaty ātmadoṣajān
   
anartʰāṃś ca bahūn anyān   prasr̥jaty ātma-doṣajān /13/

Verse: 14 
Halfverse: a    
āśrameṣu caturṣv āhur   damam evottamaṃ vratam
   
āśrameṣu caturṣv āhur   damam eva_uttamaṃ vratam /
Halfverse: c    
tasya liṅgāni vakṣyāmi   yeṣāṃ samudayo damaḥ
   
tasya liṅgāni vakṣyāmi   yeṣāṃ samudayo damaḥ /14/

Verse: 15 
Halfverse: a    
kṣamā dʰr̥tir ahiṃsā ca   samatā satyam ārjavam
   
kṣamā dʰr̥tir ahiṃsā ca   samatā satyam ārjavam /
Halfverse: c    
indriyāvajayo dākṣyaṃ   mārdavaṃ hrīr acāpalam
   
indriya_avajayo dākṣyaṃ   mārdavaṃ hrīr acāpalam /15/

Verse: 16 
Halfverse: a    
akārpaṇyam asaṃrambʰaḥ   saṃtoṣaḥ priyavāditā
   
akārpaṇyam asaṃrambʰaḥ   saṃtoṣaḥ priya-vāditā /
Halfverse: c    
avivitsānasūyā cāpy   eṣāṃ samudayo damaḥ
   
avivitsā_anasūyā ca_apy   eṣāṃ samudayo damaḥ /16/

Verse: 17 
Halfverse: a    
guru pūjā ca kauravya   dayā bʰūteṣv apaiśunam
   
guru pūjā ca kauravya   dayā bʰūteṣv apaiśunam /
Halfverse: c    
janavādo 'mr̥ṣā vādaḥ   stutinindā vivarjanam
   
jana-vādo_amr̥ṣā vādaḥ   stuti-nindā vivarjanam /17/

Verse: 18 
Halfverse: a    
kāmaḥ krodʰaś ca lobʰaś ca   darpaḥ stambʰo vikattʰanam
   
kāmaḥ krodʰaś ca lobʰaś ca   darpaḥ stambʰo vikattʰanam /
Halfverse: c    
moha īrṣyāvamānaś cety   etad dānto na sevate
   
moha\ īrṣyā_avamānaś ca_ity   etad dānto na sevate /18/

Verse: 19 
Halfverse: a    
anindito hy akāmātmātʰālpeccʰo   'tʰānasūyakaḥ
   
anindito hy akāma_ātmā_atʰa_alpa_iccʰo_   _atʰa_anasūyakaḥ /
Halfverse: c    
samudrakalpaḥ sa naro   na kadā cana pūryate
   
samudra-kalpaḥ sa naro   na kadācana pūryate /19/

Verse: 20 
Halfverse: a    
ahaṃ tvayi mama tvaṃ ca   mayi te teṣu cāpy aham
   
ahaṃ tvayi mama tvaṃ ca   mayi te teṣu ca_apy aham /
Halfverse: c    
pūrvasaṃbandʰisaṃyogān   naitad dānto niṣevate
   
pūrva-saṃbandʰi-saṃyogān   na_etad dānto niṣevate /20/

Verse: 21 
Halfverse: a    
sarvā grāmyās tatʰāraṇyā   yāś ca loke pravr̥ttayaḥ
   
sarvā grāmyās tatʰā_āraṇyā   yāś ca loke pravr̥ttayaḥ /
Halfverse: c    
nindāṃ caiva praśaṃsāṃ ca   yo nāśrayati mucyate
   
nindāṃ caiva praśaṃsāṃ ca   yo na_āśrayati mucyate /21/

Verse: 22 
Halfverse: a    
maitro 'tʰa śīlasaṃpannaḥ   susahāya paraś ca yaḥ
   
maitro_atʰa śīla-saṃpannaḥ   susahāya paraś ca yaḥ /
Halfverse: c    
muktaś ca vividʰaiḥ saṅgais   tasya pretya mahat pʰalam
   
muktaś ca vividʰaiḥ saṅgais   tasya pretya mahat pʰalam /22/

Verse: 23 
Halfverse: a    
suvr̥ttaḥ śīlasaṃpannaḥ   prasannātmātmavid budʰaḥ
   
suvr̥ttaḥ śīla-saṃpannaḥ   prasanna_ātmā_ātmavid budʰaḥ /
Halfverse: c    
prāpyeha loke satkāraṃ   sugatiṃ pratipadyate
   
prāpya_iha loke satkāraṃ   sugatiṃ pratipadyate /23/

Verse: 24 
Halfverse: a    
karma yac cʰubʰam eveha   sadbʰir ācaritaṃ ca yat
   
karma yat śubʰam eva_iha   sadbʰir ācaritaṃ ca yat /
Halfverse: c    
tad eva jñānayuktasya   muner dʰarmo na hīyate
   
tad eva jñāna-yuktasya   muner dʰarmo na hīyate /24/

Verse: 25 
Halfverse: a    
niṣkramya vanam āstʰāya   jñānayukto jitendriyaḥ
   
niṣkramya vanam āstʰāya   jñāna-yukto jita_indriyaḥ /
Halfverse: c    
kālākāṅkṣī carann evaṃ   brahmabʰūyāya kalpate
   
kāla_ākāṅkṣī carann evaṃ   brahma-bʰūyāya kalpate /25/

Verse: 26 
Halfverse: a    
abʰayaṃ yasya bʰūtebʰyo   bʰūtānām abʰayaṃ yataḥ
   
abʰayaṃ yasya bʰūtebʰyo   bʰūtānām abʰayaṃ yataḥ /
Halfverse: c    
tasya dehād vimuktasya   bʰayaṃ nāsti kutaś cana
   
tasya dehād vimuktasya   bʰayaṃ na_asti kutaścana /26/

Verse: 27 
Halfverse: a    
avācinoti karmāṇi   na ca saṃpracinoti ha
   
avācinoti karmāṇi   na ca saṃpracinoti ha /
Halfverse: c    
samaḥ sarveṣu bʰūteṣu   maitrāyaṇa gatiś caret
   
samaḥ sarveṣu bʰūteṣu   maitrāyaṇa gatiś caret /27/

Verse: 28 
Halfverse: a    
śakunīnām ivākāśe   jale vāri carasya
   
śakunīnām iva_ākāśe   jale vāri carasya /
Halfverse: c    
yatʰāgatir na dr̥śyeta   tatʰā tasya na saṃśayaḥ
   
yatʰā-gatir na dr̥śyeta   tatʰā tasya na saṃśayaḥ /28/

Verse: 29 
Halfverse: a    
gr̥hān utsr̥jya yo rājan   mokṣam evābʰipadyate
   
gr̥hān utsr̥jya yo rājan   mokṣam eva_abʰipadyate /
Halfverse: c    
lokās tejomayās tasya   kalpante śāśvatīḥ samāḥ
   
lokās tejomayās tasya   kalpante śāśvatīḥ samāḥ /29/

Verse: 30 
Halfverse: a    
saṃnyasya sarvakarmāṇi   saṃnyasya vidʰivat tapaḥ
   
saṃnyasya sarva-karmāṇi   saṃnyasya vidʰivat tapaḥ /
Halfverse: c    
saṃnyasya vividʰā vidyāḥ   sarvaṃ saṃnyasya caiva ha
   
saṃnyasya vividʰā vidyāḥ   sarvaṃ saṃnyasya caiva ha /30/

Verse: 31 
Halfverse: a    
kāmeṣu cāpy anāvr̥ttaḥ   prasannātmātmavic cʰuciḥ
   
kāmeṣu ca_apy anāvr̥ttaḥ   prasanna_ātmā_ātmavit śuciḥ /
Halfverse: c    
prāpyeha loke satkāraṃ   svargaṃ samabʰipadyate
   
prāpya_iha loke satkāraṃ   svargaṃ samabʰipadyate /31/

Verse: 32 
Halfverse: a    
yac ca paitāmahaṃ stʰānaṃ   brahmarāśi samudbʰavam
   
yac ca paitāmahaṃ stʰānaṃ   brahma-rāśi samudbʰavam /
Halfverse: c    
guhāyāṃ pihitaṃ nityaṃ   tad damenābʰipadyate
   
guhāyāṃ pihitaṃ nityaṃ   tad damena_abʰipadyate /32/

Verse: 33 
Halfverse: a    
jñānārāmasya buddʰasya   sarvabʰūtāvirodʰinaḥ
   
jñāna_ārāmasya buddʰasya   sarva-bʰūta_avirodʰinaḥ /
Halfverse: c    
nāvr̥tti bʰayam astīha   paraloke bʰayaṃ kutaḥ
   
na_āvr̥tti bʰayam asti_iha   para-loke bʰayaṃ kutaḥ /33/

Verse: 34 
Halfverse: a    
eka eva dame doṣo   dvitīyo nopapadyate
   
eka\ eva dame doṣo   dvitīyo na_upapadyate /
Halfverse: c    
yad enaṃ kṣamayā yuktam   aśaktaṃ manyate janaḥ
   
yad enaṃ kṣamayā yuktam   aśaktaṃ manyate janaḥ /34/

Verse: 35 
Halfverse: a    
etasya tu mahāprājña   doṣasya sumahān guṇaḥ
   
etasya tu mahā-prājña   doṣasya sumahān guṇaḥ /
Halfverse: c    
kṣamāyāṃ vipulā lokāḥ   sulabʰā hi sahiṣṇunā
   
kṣamāyāṃ vipulā lokāḥ   sulabʰā hi sahiṣṇunā /35/

Verse: 36 
Halfverse: a    
dāntasya kim araṇyena   tatʰādāntasya bʰārata
   
dāntasya kim araṇyena   tatʰā_adāntasya bʰārata /
Halfverse: c    
yatraiva hi vased dāntas   tad araṇyaṃ sa āśramaḥ
   
yatra_eva hi vased dāntas   tad araṇyaṃ sa\ āśramaḥ /36/

Verse: 37 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
etad bʰīṣmasya vacanaṃ   śrutvā rājā yudʰiṣṭʰiraḥ
   
etad bʰīṣmasya vacanaṃ   śrutvā rājā yudʰiṣṭʰiraḥ /
Halfverse: c    
amr̥teneva saṃtr̥ptaḥ   prahr̥ṣṭaḥ samapadyata
   
amr̥tena_iva saṃtr̥ptaḥ   prahr̥ṣṭaḥ samapadyata /37/

Verse: 38 
Halfverse: a    
punaś ca paripapraccʰa   bʰīṣmaṃ dʰarmabʰr̥tāṃ varam
   
punaś ca paripapraccʰa   bʰīṣmaṃ dʰarma-bʰr̥tāṃ varam /
Halfverse: c    
tapaḥ prati sa covāca   tasmai sarvaṃ kurūdvaha
   
tapaḥ prati sa ca_uvāca   tasmai sarvaṃ kuru_udvaha /38/ {E}38


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.