TITUS
Mahabharata
Part No. 1482
Chapter: 154
Adhyāya
154
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
svādʰyāyakr̥tayatnasya
brāhmaṇasya
pitāmaha
svādʰyāya-kr̥ta-yatnasya
brāhmaṇasya
pitāmaha
/
Halfverse: c
dʰarmakāmasya
dʰarmātman
kiṃ
nu
śreya
ihocyate
dʰarma-kāmasya
dʰarma
_ātman
kiṃ
nu
śreya\
iha
_ucyate
/1/
Verse: 2
Halfverse: a
bahudʰā
dʰarśane
loke
śreyo
yad
iha
manyase
bahudʰā
dʰarśane
loke
śreyo
yad
iha
manyase
/
Halfverse: c
asmim̐l
loke
pare
caiva
tan
me
brūhi
pitāmaha
asmim̐l
loke
pare
caiva
tan
me
brūhi
pitāmaha
/2/
Verse: 3
Halfverse: a
mahān
ayaṃ
dʰarmapatʰo
bahuśākʰaś
ca
bʰārata
mahān
ayaṃ
dʰarma-patʰo
bahu-śākʰaś
ca
bʰārata
/
Halfverse: c
kiṃ
svid
eveha
dʰarmāṇām
anuṣṭʰeyatamaṃ
matam
kiṃ
svid
eva
_iha
dʰarmāṇām
anuṣṭʰeyatamaṃ
matam
/3/
Verse: 4
Halfverse: a
dʰarmasya
mahato
rājan
bahuśākʰasya
tattvataḥ
dʰarmasya
mahato
rājan
bahu-śākʰasya
tattvataḥ
/
Halfverse: c
yan
mūlaṃ
paramaṃ
tāta
tat
sarvaṃ
brūhy
atandritaḥ
yan
mūlaṃ
paramaṃ
tāta
tat
sarvaṃ
brūhy
atandritaḥ
/4/
Verse: 5
{Bʰīṣma
uvāca}
Halfverse: a
hanta
te
katʰayiṣyāmi
yena
śreyaḥ
prapatsyase
hanta
te
katʰayiṣyāmi
yena
śreyaḥ
prapatsyase
/
Halfverse: c
pītvāmr̥tam
iva
prājño
jñānatr̥pto
bʰaviṣyasi
pītvā
_amr̥tam
iva
prājño
jñāna-tr̥pto
bʰaviṣyasi
/5/
Verse: 6
Halfverse: a
dʰarmasya
vidʰayo
naike
te
te
proktā
maharṣibʰiḥ
dʰarmasya
vidʰayo
na
_eke
te
te
proktā
maharṣibʰiḥ
/
Halfverse: c
svaṃ
svaṃ
vijñānam
āśritya
damas
teṣāṃ
parāyaṇam
svaṃ
svaṃ
vijñānam
āśritya
damas
teṣāṃ
parāyaṇam
/6/
Verse: 7
Halfverse: a
damaṃ
niḥśreyasaṃ
prāhur
vr̥ddʰā
niścayadarśinaḥ
damaṃ
niḥśreyasaṃ
prāhur
vr̥ddʰā
niścaya-darśinaḥ
/
Halfverse: c
brāhmaṇasya
viśeṣeṇa
damo
dʰarmaḥ
sanātanaḥ
brāhmaṇasya
viśeṣeṇa
damo
dʰarmaḥ
sanātanaḥ
/7/
Verse: 8
Halfverse: a
nādāntasya
kriyā
siddʰir
yatʰāvad
upalabʰyate
{!}
nādāntasya
kriyā
siddʰir
yatʰāvad
upalabʰyate
/
{!}
Halfverse: c
damo
dānaṃ
tatʰā
yajñān
adʰītaṃ
cātivartate
damo
dānaṃ
tatʰā
yajñān
adʰītaṃ
ca
_ativartate
/8/
Verse: 9
Halfverse: a
damas
tejo
vardʰayati
pavitraṃ
ca
damaḥ
param
damas
tejo
vardʰayati
pavitraṃ
ca
damaḥ
param
/
Halfverse: c
vipāpmā
tejasā
yuktaḥ
puruṣo
vindate
mahat
vipāpmā
tejasā
yuktaḥ
puruṣo
vindate
mahat
/9/
Verse: 10
Halfverse: a
damena
sadr̥śaṃ
dʰarmaṃ
nānyaṃ
lokeṣu
śuśruma
damena
sadr̥śaṃ
dʰarmaṃ
na
_anyaṃ
lokeṣu
śuśruma
/
Halfverse: c
damo
hi
paramo
loke
praśastaḥ
sarma
dʰarmiṇām
damo
hi
paramo
loke
praśastaḥ
sarma
dʰarmiṇām
/10/
Verse: 11
Halfverse: a
pretya
cāpi
manuṣyendra
paramaṃ
vindate
sukʰam
pretya
ca
_api
manuṣya
_indra
paramaṃ
vindate
sukʰam
/
Halfverse: c
damena
hi
samāyukto
mahāntaṃ
dʰarmam
aśnute
damena
hi
samāyukto
mahāntaṃ
dʰarmam
aśnute
/11/
Verse: 12
Halfverse: a
sukʰaṃ
dāntaḥ
prasvapiti
sukʰaṃ
ca
pratibudʰyate
sukʰaṃ
dāntaḥ
prasvapiti
sukʰaṃ
ca
pratibudʰyate
/
Halfverse: c
sukʰaṃ
paryeti
lokāṃś
ca
manaś
cāsya
prasīdati
sukʰaṃ
paryeti
lokāṃś
ca
manaś
ca
_asya
prasīdati
/12/
Verse: 13
Halfverse: a
adāntaḥ
puruṣaḥ
kleśam
abʰīkṣṇaṃ
pratipadyate
adāntaḥ
puruṣaḥ
kleśam
abʰīkṣṇaṃ
pratipadyate
/
Halfverse: c
anartʰāṃś
ca
bahūn
anyān
prasr̥jaty
ātmadoṣajān
anartʰāṃś
ca
bahūn
anyān
prasr̥jaty
ātma-doṣajān
/13/
Verse: 14
Halfverse: a
āśrameṣu
caturṣv
āhur
damam
evottamaṃ
vratam
āśrameṣu
caturṣv
āhur
damam
eva
_uttamaṃ
vratam
/
Halfverse: c
tasya
liṅgāni
vakṣyāmi
yeṣāṃ
samudayo
damaḥ
tasya
liṅgāni
vakṣyāmi
yeṣāṃ
samudayo
damaḥ
/14/
Verse: 15
Halfverse: a
kṣamā
dʰr̥tir
ahiṃsā
ca
samatā
satyam
ārjavam
kṣamā
dʰr̥tir
ahiṃsā
ca
samatā
satyam
ārjavam
/
Halfverse: c
indriyāvajayo
dākṣyaṃ
mārdavaṃ
hrīr
acāpalam
indriya
_avajayo
dākṣyaṃ
mārdavaṃ
hrīr
acāpalam
/15/
Verse: 16
Halfverse: a
akārpaṇyam
asaṃrambʰaḥ
saṃtoṣaḥ
priyavāditā
akārpaṇyam
asaṃrambʰaḥ
saṃtoṣaḥ
priya-vāditā
/
Halfverse: c
avivitsānasūyā
cāpy
eṣāṃ
samudayo
damaḥ
avivitsā
_anasūyā
ca
_apy
eṣāṃ
samudayo
damaḥ
/16/
Verse: 17
Halfverse: a
guru
pūjā
ca
kauravya
dayā
bʰūteṣv
apaiśunam
guru
pūjā
ca
kauravya
dayā
bʰūteṣv
apaiśunam
/
Halfverse: c
janavādo
'mr̥ṣā
vādaḥ
stutinindā
vivarjanam
jana-vādo
_amr̥ṣā
vādaḥ
stuti-nindā
vivarjanam
/17/
Verse: 18
Halfverse: a
kāmaḥ
krodʰaś
ca
lobʰaś
ca
darpaḥ
stambʰo
vikattʰanam
kāmaḥ
krodʰaś
ca
lobʰaś
ca
darpaḥ
stambʰo
vikattʰanam
/
Halfverse: c
moha
īrṣyāvamānaś
cety
etad
dānto
na
sevate
moha\
īrṣyā
_avamānaś
ca
_ity
etad
dānto
na
sevate
/18/
Verse: 19
Halfverse: a
anindito
hy
akāmātmātʰālpeccʰo
'tʰānasūyakaḥ
anindito
hy
akāma
_ātmā
_atʰa
_alpa
_iccʰo
_
_atʰa
_anasūyakaḥ
/
Halfverse: c
samudrakalpaḥ
sa
naro
na
kadā
cana
pūryate
samudra-kalpaḥ
sa
naro
na
kadācana
pūryate
/19/
Verse: 20
Halfverse: a
ahaṃ
tvayi
mama
tvaṃ
ca
mayi
te
teṣu
cāpy
aham
ahaṃ
tvayi
mama
tvaṃ
ca
mayi
te
teṣu
ca
_apy
aham
/
Halfverse: c
pūrvasaṃbandʰisaṃyogān
naitad
dānto
niṣevate
pūrva-saṃbandʰi-saṃyogān
na
_etad
dānto
niṣevate
/20/
Verse: 21
Halfverse: a
sarvā
grāmyās
tatʰāraṇyā
yāś
ca
loke
pravr̥ttayaḥ
sarvā
grāmyās
tatʰā
_āraṇyā
yāś
ca
loke
pravr̥ttayaḥ
/
Halfverse: c
nindāṃ
caiva
praśaṃsāṃ
ca
yo
nāśrayati
mucyate
nindāṃ
caiva
praśaṃsāṃ
ca
yo
na
_āśrayati
mucyate
/21/
Verse: 22
Halfverse: a
maitro
'tʰa
śīlasaṃpannaḥ
susahāya
paraś
ca
yaḥ
maitro
_atʰa
śīla-saṃpannaḥ
susahāya
paraś
ca
yaḥ
/
Halfverse: c
muktaś
ca
vividʰaiḥ
saṅgais
tasya
pretya
mahat
pʰalam
muktaś
ca
vividʰaiḥ
saṅgais
tasya
pretya
mahat
pʰalam
/22/
Verse: 23
Halfverse: a
suvr̥ttaḥ
śīlasaṃpannaḥ
prasannātmātmavid
budʰaḥ
suvr̥ttaḥ
śīla-saṃpannaḥ
prasanna
_ātmā
_ātmavid
budʰaḥ
/
Halfverse: c
prāpyeha
loke
satkāraṃ
sugatiṃ
pratipadyate
prāpya
_iha
loke
satkāraṃ
sugatiṃ
pratipadyate
/23/
Verse: 24
Halfverse: a
karma
yac
cʰubʰam
eveha
sadbʰir
ācaritaṃ
ca
yat
karma
yat
śubʰam
eva
_iha
sadbʰir
ācaritaṃ
ca
yat
/
Halfverse: c
tad
eva
jñānayuktasya
muner
dʰarmo
na
hīyate
tad
eva
jñāna-yuktasya
muner
dʰarmo
na
hīyate
/24/
Verse: 25
Halfverse: a
niṣkramya
vanam
āstʰāya
jñānayukto
jitendriyaḥ
niṣkramya
vanam
āstʰāya
jñāna-yukto
jita
_indriyaḥ
/
Halfverse: c
kālākāṅkṣī
carann
evaṃ
brahmabʰūyāya
kalpate
kāla
_ākāṅkṣī
carann
evaṃ
brahma-bʰūyāya
kalpate
/25/
Verse: 26
Halfverse: a
abʰayaṃ
yasya
bʰūtebʰyo
bʰūtānām
abʰayaṃ
yataḥ
abʰayaṃ
yasya
bʰūtebʰyo
bʰūtānām
abʰayaṃ
yataḥ
/
Halfverse: c
tasya
dehād
vimuktasya
bʰayaṃ
nāsti
kutaś
cana
tasya
dehād
vimuktasya
bʰayaṃ
na
_asti
kutaścana
/26/
Verse: 27
Halfverse: a
avācinoti
karmāṇi
na
ca
saṃpracinoti
ha
avācinoti
karmāṇi
na
ca
saṃpracinoti
ha
/
Halfverse: c
samaḥ
sarveṣu
bʰūteṣu
maitrāyaṇa
gatiś
caret
samaḥ
sarveṣu
bʰūteṣu
maitrāyaṇa
gatiś
caret
/27/
Verse: 28
Halfverse: a
śakunīnām
ivākāśe
jale
vāri
carasya
vā
śakunīnām
iva
_ākāśe
jale
vāri
carasya
vā
/
Halfverse: c
yatʰāgatir
na
dr̥śyeta
tatʰā
tasya
na
saṃśayaḥ
yatʰā-gatir
na
dr̥śyeta
tatʰā
tasya
na
saṃśayaḥ
/28/
Verse: 29
Halfverse: a
gr̥hān
utsr̥jya
yo
rājan
mokṣam
evābʰipadyate
gr̥hān
utsr̥jya
yo
rājan
mokṣam
eva
_abʰipadyate
/
Halfverse: c
lokās
tejomayās
tasya
kalpante
śāśvatīḥ
samāḥ
lokās
tejomayās
tasya
kalpante
śāśvatīḥ
samāḥ
/29/
Verse: 30
Halfverse: a
saṃnyasya
sarvakarmāṇi
saṃnyasya
vidʰivat
tapaḥ
saṃnyasya
sarva-karmāṇi
saṃnyasya
vidʰivat
tapaḥ
/
Halfverse: c
saṃnyasya
vividʰā
vidyāḥ
sarvaṃ
saṃnyasya
caiva
ha
saṃnyasya
vividʰā
vidyāḥ
sarvaṃ
saṃnyasya
caiva
ha
/30/
Verse: 31
Halfverse: a
kāmeṣu
cāpy
anāvr̥ttaḥ
prasannātmātmavic
cʰuciḥ
kāmeṣu
ca
_apy
anāvr̥ttaḥ
prasanna
_ātmā
_ātmavit
śuciḥ
/
Halfverse: c
prāpyeha
loke
satkāraṃ
svargaṃ
samabʰipadyate
prāpya
_iha
loke
satkāraṃ
svargaṃ
samabʰipadyate
/31/
Verse: 32
Halfverse: a
yac
ca
paitāmahaṃ
stʰānaṃ
brahmarāśi
samudbʰavam
yac
ca
paitāmahaṃ
stʰānaṃ
brahma-rāśi
samudbʰavam
/
Halfverse: c
guhāyāṃ
pihitaṃ
nityaṃ
tad
damenābʰipadyate
guhāyāṃ
pihitaṃ
nityaṃ
tad
damena
_abʰipadyate
/32/
Verse: 33
Halfverse: a
jñānārāmasya
buddʰasya
sarvabʰūtāvirodʰinaḥ
jñāna
_ārāmasya
buddʰasya
sarva-bʰūta
_avirodʰinaḥ
/
Halfverse: c
nāvr̥tti
bʰayam
astīha
paraloke
bʰayaṃ
kutaḥ
na
_āvr̥tti
bʰayam
asti
_iha
para-loke
bʰayaṃ
kutaḥ
/33/
Verse: 34
Halfverse: a
eka
eva
dame
doṣo
dvitīyo
nopapadyate
eka\
eva
dame
doṣo
dvitīyo
na
_upapadyate
/
Halfverse: c
yad
enaṃ
kṣamayā
yuktam
aśaktaṃ
manyate
janaḥ
yad
enaṃ
kṣamayā
yuktam
aśaktaṃ
manyate
janaḥ
/34/
Verse: 35
Halfverse: a
etasya
tu
mahāprājña
doṣasya
sumahān
guṇaḥ
etasya
tu
mahā-prājña
doṣasya
sumahān
guṇaḥ
/
Halfverse: c
kṣamāyāṃ
vipulā
lokāḥ
sulabʰā
hi
sahiṣṇunā
kṣamāyāṃ
vipulā
lokāḥ
sulabʰā
hi
sahiṣṇunā
/35/
Verse: 36
Halfverse: a
dāntasya
kim
araṇyena
tatʰādāntasya
bʰārata
dāntasya
kim
araṇyena
tatʰā
_adāntasya
bʰārata
/
Halfverse: c
yatraiva
hi
vased
dāntas
tad
araṇyaṃ
sa
āśramaḥ
yatra
_eva
hi
vased
dāntas
tad
araṇyaṃ
sa\
āśramaḥ
/36/
Verse: 37
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etad
bʰīṣmasya
vacanaṃ
śrutvā
rājā
yudʰiṣṭʰiraḥ
etad
bʰīṣmasya
vacanaṃ
śrutvā
rājā
yudʰiṣṭʰiraḥ
/
Halfverse: c
amr̥teneva
saṃtr̥ptaḥ
prahr̥ṣṭaḥ
samapadyata
amr̥tena
_iva
saṃtr̥ptaḥ
prahr̥ṣṭaḥ
samapadyata
/37/
Verse: 38
Halfverse: a
punaś
ca
paripapraccʰa
bʰīṣmaṃ
dʰarmabʰr̥tāṃ
varam
punaś
ca
paripapraccʰa
bʰīṣmaṃ
dʰarma-bʰr̥tāṃ
varam
/
Halfverse: c
tapaḥ
prati
sa
covāca
tasmai
sarvaṃ
kurūdvaha
tapaḥ
prati
sa
ca
_uvāca
tasmai
sarvaṃ
kuru
_udvaha
/38/
{E}38
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.