TITUS
Mahabharata
Part No. 1483
Previous part

Chapter: 155 
Adhyāya 155


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
sarvam etat tapo mūlaṃ   kavayaḥ paricakṣate
   
sarvam etat tapo mūlaṃ   kavayaḥ paricakṣate /
Halfverse: c    
na hy atapta tapā mūḍʰaḥ   kriyāpʰalam avāpyate
   
na hy atapta tapā mūḍʰaḥ   kriyā-pʰalam avāpyate /1/

Verse: 2 
Halfverse: a    
prajāpatir idaṃ sarvaṃ   tapasaivāsr̥jat prabʰuḥ
   
prajāpatir idaṃ sarvaṃ   tapasā_eva_asr̥jat prabʰuḥ /
Halfverse: c    
tatʰaiva vedān r̥ṣayas   tapasā pratipedire
   
tatʰaiva vedān r̥ṣayas   tapasā pratipedire /2/

Verse: 3 
Halfverse: a    
tapaso hy ānupūrvyeṇa   pʰalamūlānilāśanāḥ
   
tapaso hy ānupūrvyeṇa   pʰala-mūla_anila_aśanāḥ /
Halfverse: c    
trīm̐l lokāṃs tapasā siddʰāḥ   paśyanti susamāhitāḥ
   
trīm̐l lokāṃs tapasā siddʰāḥ   paśyanti susamāhitāḥ /3/

Verse: 4 
Halfverse: a    
auṣadʰāny agadādīni   tisro vidyāś ca saṃskr̥tāḥ
   
auṣadʰāny agada_ādīni   tisro vidyāś ca saṃskr̥tāḥ /
Halfverse: c    
tapasaiva hi sidʰyanti   tapo mūlaṃ hi sādʰanam
   
tapasā_eva hi sidʰyanti   tapo mūlaṃ hi sādʰanam /4/

Verse: 5 
Halfverse: a    
yad durāpaṃ durāmnāyaṃ   durādʰarṣaṃ durutsaham
   
yad durāpaṃ durāmnāyaṃ   durādʰarṣaṃ durutsaham /
Halfverse: c    
sarvaṃ tat tapasā śakyaṃ   tapo hi duratikramam
   
sarvaṃ tat tapasā śakyaṃ   tapo hi duratikramam /5/

Verse: 6 
Halfverse: a    
surāpo 'saṃmatādāyī   bʰrūṇahā gurutalpagaḥ
   
surāpo_asaṃmata_ādāyī   bʰrūṇahā guru-talpagaḥ /
Halfverse: c    
tapasaiva sutaptena   naraḥ pāpād vimucyate
   
tapasā_eva sutaptena   naraḥ pāpād vimucyate /6/

Verse: 7 
Halfverse: a    
tapaso bahurūpasya   tais tair dvāraiḥ pravartataḥ
   
tapaso bahu-rūpasya   tais tair dvāraiḥ pravartataḥ /
Halfverse: c    
nivr̥ttyā vartamānasya   tapo nānaśanāt param
   
nivr̥ttyā vartamānasya   tapo na_anaśanāt param /7/

Verse: 8 
Halfverse: a    
ahiṃsā satyavacanaṃ   dānam indriyanigrahaḥ
   
ahiṃsā satya-vacanaṃ   dānam indriya-nigrahaḥ /
Halfverse: c    
etebʰyo hi mahārāja   tapo nānaśanāt param
   
etebʰyo hi mahā-rāja   tapo na_anaśanāt param /8/

Verse: 9 
Halfverse: a    
na duṣkarataraṃ dānān   nātimātaram āśramaḥ
   
na duṣkarataraṃ dānān   na_atimātaram āśramaḥ /
Halfverse: c    
traividyebʰyaḥ paraṃ nāsti   saṃnyāsaḥ paramaṃ tapaḥ
   
traividyebʰyaḥ paraṃ na_asti   saṃnyāsaḥ paramaṃ tapaḥ /9/

Verse: 10 
Halfverse: a    
indriyāṇīha rakṣanti   dʰanadʰānyābʰiguptaye
   
indriyāṇi_iha rakṣanti   dʰana-dʰānya_abʰiguptaye /
Halfverse: c    
tasmād artʰe ca dʰarme ca   tapo nānaśanāt param
   
tasmād artʰe ca dʰarme ca   tapo na_anaśanāt param /10/

Verse: 11 
Halfverse: a    
r̥ṣayaḥ pitaro devā   manuṣyā mr̥gasattamāḥ
   
r̥ṣayaḥ pitaro devā   manuṣyā mr̥ga-sattamāḥ /
Halfverse: c    
yāni cānyāni bʰūtāni   stʰāvarāṇi carāṇi ca
   
yāni ca_anyāni bʰūtāni   stʰāvarāṇi carāṇi ca /11/

Verse: 12 
Halfverse: a    
tapaḥ parāyaṇāḥ sarve   sidʰyanti tapasā ca te
   
tapaḥ parāyaṇāḥ sarve   sidʰyanti tapasā ca te /
Halfverse: c    
ity evaṃ tapasā devā   mahattvaṃ cāpy avāpnuvan
   
ity evaṃ tapasā devā   mahattvaṃ ca_apy avāpnuvan /12/

Verse: 13 
Halfverse: a    
imānīṣṭa vibʰāgāni   pʰalāni tapasā sadā
   
imāni_iṣṭa vibʰāgāni   pʰalāni tapasā sadā /
Halfverse: c    
tapasā śakyate prāptuṃ   devatvam api niścayāt
   
tapasā śakyate prāptuṃ   devatvam api niścayāt /13/ {E}13


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.