TITUS
Mahabharata
Part No. 1483
Chapter: 155
Adhyāya
155
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
sarvam
etat
tapo
mūlaṃ
kavayaḥ
paricakṣate
sarvam
etat
tapo
mūlaṃ
kavayaḥ
paricakṣate
/
Halfverse: c
na
hy
atapta
tapā
mūḍʰaḥ
kriyāpʰalam
avāpyate
na
hy
atapta
tapā
mūḍʰaḥ
kriyā-pʰalam
avāpyate
/1/
Verse: 2
Halfverse: a
prajāpatir
idaṃ
sarvaṃ
tapasaivāsr̥jat
prabʰuḥ
prajāpatir
idaṃ
sarvaṃ
tapasā
_eva
_asr̥jat
prabʰuḥ
/
Halfverse: c
tatʰaiva
vedān
r̥ṣayas
tapasā
pratipedire
tatʰaiva
vedān
r̥ṣayas
tapasā
pratipedire
/2/
Verse: 3
Halfverse: a
tapaso
hy
ānupūrvyeṇa
pʰalamūlānilāśanāḥ
tapaso
hy
ānupūrvyeṇa
pʰala-mūla
_anila
_aśanāḥ
/
Halfverse: c
trīm̐l
lokāṃs
tapasā
siddʰāḥ
paśyanti
susamāhitāḥ
trīm̐l
lokāṃs
tapasā
siddʰāḥ
paśyanti
susamāhitāḥ
/3/
Verse: 4
Halfverse: a
auṣadʰāny
agadādīni
tisro
vidyāś
ca
saṃskr̥tāḥ
auṣadʰāny
agada
_ādīni
tisro
vidyāś
ca
saṃskr̥tāḥ
/
Halfverse: c
tapasaiva
hi
sidʰyanti
tapo
mūlaṃ
hi
sādʰanam
tapasā
_eva
hi
sidʰyanti
tapo
mūlaṃ
hi
sādʰanam
/4/
Verse: 5
Halfverse: a
yad
durāpaṃ
durāmnāyaṃ
durādʰarṣaṃ
durutsaham
yad
durāpaṃ
durāmnāyaṃ
durādʰarṣaṃ
durutsaham
/
Halfverse: c
sarvaṃ
tat
tapasā
śakyaṃ
tapo
hi
duratikramam
sarvaṃ
tat
tapasā
śakyaṃ
tapo
hi
duratikramam
/5/
Verse: 6
Halfverse: a
surāpo
'saṃmatādāyī
bʰrūṇahā
gurutalpagaḥ
surāpo
_asaṃmata
_ādāyī
bʰrūṇahā
guru-talpagaḥ
/
Halfverse: c
tapasaiva
sutaptena
naraḥ
pāpād
vimucyate
tapasā
_eva
sutaptena
naraḥ
pāpād
vimucyate
/6/
Verse: 7
Halfverse: a
tapaso
bahurūpasya
tais
tair
dvāraiḥ
pravartataḥ
tapaso
bahu-rūpasya
tais
tair
dvāraiḥ
pravartataḥ
/
Halfverse: c
nivr̥ttyā
vartamānasya
tapo
nānaśanāt
param
nivr̥ttyā
vartamānasya
tapo
na
_anaśanāt
param
/7/
Verse: 8
Halfverse: a
ahiṃsā
satyavacanaṃ
dānam
indriyanigrahaḥ
ahiṃsā
satya-vacanaṃ
dānam
indriya-nigrahaḥ
/
Halfverse: c
etebʰyo
hi
mahārāja
tapo
nānaśanāt
param
etebʰyo
hi
mahā-rāja
tapo
na
_anaśanāt
param
/8/
Verse: 9
Halfverse: a
na
duṣkarataraṃ
dānān
nātimātaram
āśramaḥ
na
duṣkarataraṃ
dānān
na
_atimātaram
āśramaḥ
/
Halfverse: c
traividyebʰyaḥ
paraṃ
nāsti
saṃnyāsaḥ
paramaṃ
tapaḥ
traividyebʰyaḥ
paraṃ
na
_asti
saṃnyāsaḥ
paramaṃ
tapaḥ
/9/
Verse: 10
Halfverse: a
indriyāṇīha
rakṣanti
dʰanadʰānyābʰiguptaye
indriyāṇi
_iha
rakṣanti
dʰana-dʰānya
_abʰiguptaye
/
Halfverse: c
tasmād
artʰe
ca
dʰarme
ca
tapo
nānaśanāt
param
tasmād
artʰe
ca
dʰarme
ca
tapo
na
_anaśanāt
param
/10/
Verse: 11
Halfverse: a
r̥ṣayaḥ
pitaro
devā
manuṣyā
mr̥gasattamāḥ
r̥ṣayaḥ
pitaro
devā
manuṣyā
mr̥ga-sattamāḥ
/
Halfverse: c
yāni
cānyāni
bʰūtāni
stʰāvarāṇi
carāṇi
ca
yāni
ca
_anyāni
bʰūtāni
stʰāvarāṇi
carāṇi
ca
/11/
Verse: 12
Halfverse: a
tapaḥ
parāyaṇāḥ
sarve
sidʰyanti
tapasā
ca
te
tapaḥ
parāyaṇāḥ
sarve
sidʰyanti
tapasā
ca
te
/
Halfverse: c
ity
evaṃ
tapasā
devā
mahattvaṃ
cāpy
avāpnuvan
ity
evaṃ
tapasā
devā
mahattvaṃ
ca
_apy
avāpnuvan
/12/
Verse: 13
Halfverse: a
imānīṣṭa
vibʰāgāni
pʰalāni
tapasā
sadā
imāni
_iṣṭa
vibʰāgāni
pʰalāni
tapasā
sadā
/
Halfverse: c
tapasā
śakyate
prāptuṃ
devatvam
api
niścayāt
tapasā
śakyate
prāptuṃ
devatvam
api
niścayāt
/13/
{E}13
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.