TITUS
Mahabharata
Part No. 1484
Chapter: 156
Adhyāya
156
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
satyaṃ
dʰarme
praśaṃsanti
viprarṣipitr̥devatāḥ
satyaṃ
dʰarme
praśaṃsanti
vipra-r̥ṣi-pitr̥-devatāḥ
/
Halfverse: c
satyam
iccʰāmy
ahaṃ
śrotuṃ
tan
me
brūhi
pitāmaha
satyam
iccʰāmy
ahaṃ
śrotuṃ
tan
me
brūhi
pitāmaha
/1/
Verse: 2
Halfverse: a
satyaṃ
kiṃ
lakṣaṇaṃ
rājan
katʰaṃ
vā
tad
avāpyate
satyaṃ
kiṃ
lakṣaṇaṃ
rājan
katʰaṃ
vā
tad
avāpyate
/
Halfverse: c
satyaṃ
prāpya
bʰavet
kiṃ
ca
katʰaṃ
caiva
tad
ucyate
satyaṃ
prāpya
bʰavet
kiṃ
ca
katʰaṃ
caiva
tad
ucyate
/2/
Verse: 3
{Bʰīṣma
uvāca}
Halfverse: a
cāturvarṇyasya
dʰarmāṇāṃ
saṃkaro
na
praśasyate
cāturvarṇyasya
dʰarmāṇāṃ
saṃkaro
na
praśasyate
/
Halfverse: c
avikāritamaṃ
satyaṃ
sarvavarṇeṣu
bʰārata
avikāritamaṃ
satyaṃ
sarva-varṇeṣu
bʰārata
/3/
Verse: 4
Halfverse: a
satyaṃ
satsu
sadā
dʰarmaḥ
satyaṃ
dʰarmaḥ
sanātanaḥ
{!}
satyaṃ
satsu
sadā
dʰarmaḥ
satyaṃ
dʰarmaḥ
sanātanaḥ
/
{!}
Halfverse: c
satyam
eva
namasyeta
satyaṃ
hi
paramā
gatiḥ
satyam
eva
namasyeta
satyaṃ
hi
paramā
gatiḥ
/4/
Verse: 5
Halfverse: a
satyaṃ
dʰarmas
tapoyogaḥ
satyaṃ
brahma
sanātanam
satyaṃ
dʰarmas
tapo-yogaḥ
satyaṃ
brahma
sanātanam
/
Halfverse: c
satyaṃ
yajñaḥ
paraḥ
proktaḥ
satye
sarvaṃ
pratiṣṭʰitam
satyaṃ
yajñaḥ
paraḥ
proktaḥ
satye
sarvaṃ
pratiṣṭʰitam
/5/
Verse: 6
Halfverse: a
ācārān
iha
satyasya
yatʰāvad
anupūrvaśaḥ
ācārān
iha
satyasya
yatʰāvad
anupūrvaśaḥ
/
Halfverse: c
lakṣaṇaṃ
ca
pravakṣyāmi
satyasyeha
yatʰākramam
lakṣaṇaṃ
ca
pravakṣyāmi
satyasya
_iha
yatʰā-kramam
/6/
Verse: 7
Halfverse: a
prāpyate
hi
yatʰāsatyaṃ
tac
ca
śrotuṃ
tvam
arhasi
prāpyate
hi
yatʰā-satyaṃ
tac
ca
śrotuṃ
tvam
arhasi
/
Halfverse: c
satyaṃ
trayodaśa
vidʰaṃ
sarvalokeṣu
bʰārata
satyaṃ
trayodaśa
vidʰaṃ
sarva-lokeṣu
bʰārata
/7/
Verse: 8
Halfverse: a
satyaṃ
ca
samatā
caiva
damaś
caiva
na
saṃśayaḥ
satyaṃ
ca
samatā
caiva
damaś
caiva
na
saṃśayaḥ
/
Halfverse: c
amātsaryaṃ
kṣamā
caiva
hrīs
titikṣānasūyatā
amātsaryaṃ
kṣamā
caiva
hrīs
titikṣā
_anasūyatā
/8/
Verse: 9
Halfverse: a
tyāgo
dʰyānam
atʰāryatvaṃ
dʰr̥tiś
ca
satataṃ
stʰirā
tyāgo
dʰyānam
atʰa
_āryatvaṃ
dʰr̥tiś
ca
satataṃ
stʰirā
/
Halfverse: c
ahiṃsā
caiva
rājendra
satyākārās
trayodaśa
ahiṃsā
caiva
rāja
_indra
satya
_ākārās
trayodaśa
/9/
Verse: 10
Halfverse: a
satyaṃ
nāmāvyayaṃ
nityam
avikāri
tatʰaiva
ca
satyaṃ
nāma
_avyayaṃ
nityam
avikāri
tatʰaiva
ca
/
Halfverse: c
sarvadʰarmāviruddʰaṃ
ca
yogenaitad
avāpyate
sarva-dʰarma
_aviruddʰaṃ
ca
yogena
_etad
avāpyate
/10/
Verse: 11
Halfverse: a
ātmanīṣṭe
tatʰāniṣṭe
ripau
ca
samatā
tatʰā
ātmani
_iṣṭe
tatʰā
_aniṣṭe
ripau
ca
samatā
tatʰā
/
Halfverse: c
iccʰā
dveṣakṣayaṃ
prāpya
kāmakrodʰakṣayaṃ
tatʰā
iccʰā
dveṣa-kṣayaṃ
prāpya
kāma-krodʰa-kṣayaṃ
tatʰā
/11/
Verse: 12
Halfverse: a
damo
nānyaspr̥hā
nityaṃ
dʰairyaṃ
gāmbʰīryam
eva
ca
damo
na
_anya-spr̥hā
nityaṃ
dʰairyaṃ
gāmbʰīryam
eva
ca
/
Halfverse: c
abʰayaṃ
krodʰaśamanaṃ
jñānenaitad
avāpyate
abʰayaṃ
krodʰa-śamanaṃ
jñānena
_etad
avāpyate
/12/
Verse: 13
Halfverse: a
amātsaryaṃ
budʰāḥ
prāhur
dānaṃ
dʰarme
ca
saṃyamam
amātsaryaṃ
budʰāḥ
prāhur
dānaṃ
dʰarme
ca
saṃyamam
/
Halfverse: c
avastʰitena
nityaṃ
ca
satyenāmatsarī
bʰavet
avastʰitena
nityaṃ
ca
satyena
_amatsarī
bʰavet
/13/
Verse: 14
Halfverse: a
akṣamāyāḥ
kṣamāyāś
ca
priyāṇīhāpriyāṇi
ca
akṣamāyāḥ
kṣamāyāś
ca
priyāṇi
_iha
_apriyāṇi
ca
/
Halfverse: c
kṣamate
sarvataḥ
sādʰuḥ
sādʰv
āpnoti
ca
satyavān
kṣamate
sarvataḥ
sādʰuḥ
sādʰv
āpnoti
ca
satyavān
/14/
Verse: 15
Halfverse: a
kalyāṇaṃ
kurute
gāḍʰaṃ
hrīmān
na
ślāgʰate
kva
cit
kalyāṇaṃ
kurute
gāḍʰaṃ
hrīmān
na
ślāgʰate
kvacit
/
Halfverse: c
praśāntavān
manā
nityaṃ
hrīs
tu
dʰarmād
avāpyate
praśānta-vān
manā
nityaṃ
hrīs
tu
dʰarmād
avāpyate
/15/
Verse: 16
Halfverse: a
dʰarmārtʰahetoḥ
kṣamate
titikṣā
kṣāntir
ucyate
dʰarma
_artʰa-hetoḥ
kṣamate
titikṣā
kṣāntir
ucyate
/
Halfverse: c
lokasaṃgrahaṇārtʰaṃ
tu
sā
tu
dʰairyeṇa
labʰyate
loka-saṃgrahaṇa
_artʰaṃ
tu
sā
tu
dʰairyeṇa
labʰyate
/16/
Verse: 17
Halfverse: a
tyāgaḥ
snehasya
yas
tyāgo
viṣayāṇāṃ
tatʰaiva
ca
tyāgaḥ
snehasya
yas
tyāgo
viṣayāṇāṃ
tatʰaiva
ca
/
Halfverse: c
rāgadveṣaprahīṇasya
tyāgo
bʰavati
nānyatʰā
rāga-dveṣa-prahīṇasya
tyāgo
bʰavati
na
_anyatʰā
/17/
Verse: 18
Halfverse: a
āryatā
nāma
bʰūtānāṃ
yaḥ
karoti
prayatnataḥ
āryatā
nāma
bʰūtānāṃ
yaḥ
karoti
prayatnataḥ
/
Halfverse: c
śubʰaṃ
karma
nirākāro
vītarāgatvam
eva
ca
śubʰaṃ
karma
nirākāro
vīta-rāgatvam
eva
ca
/18/
Verse: 19
Halfverse: a
dʰr̥tir
nāma
sukʰe
duḥkʰe
yatʰā
nāpnoti
vikriyām
dʰr̥tir
nāma
sukʰe
duḥkʰe
yatʰā
na
_āpnoti
vikriyām
/
Halfverse: c
tāṃ
bʰajeta
sadā
prājño
ya
iccʰed
bʰūtim
ātmanaḥ
tāṃ
bʰajeta
sadā
prājño
ya\
iccʰed
bʰūtim
ātmanaḥ
/19/
Verse: 20
Halfverse: a
sarvatʰā
kṣamiṇā
bʰāvyaṃ
tatʰā
satyapareṇa
ca
sarvatʰā
kṣamiṇā
bʰāvyaṃ
tatʰā
satya-pareṇa
ca
/
Halfverse: c
vītaharṣabʰayakrodʰo
dʰr̥tim
āpnoti
paṇḍitaḥ
vīta-harṣa-bʰaya-krodʰo
dʰr̥tim
āpnoti
paṇḍitaḥ
/20/
Verse: 21
Halfverse: a
adrohaḥ
sarvabʰūteṣu
karmaṇā
manasā
girā
adrohaḥ
sarva-bʰūteṣu
karmaṇā
manasā
girā
/
Halfverse: c
anugrahaś
ca
dānaṃ
ca
satāṃ
dʰarmaḥ
sanātanaḥ
anugrahaś
ca
dānaṃ
ca
satāṃ
dʰarmaḥ
sanātanaḥ
/21/
Verse: 22
Halfverse: a
ete
trayodaśākārāḥ
pr̥tʰak
satyaika
lakṣaṇāḥ
ete
trayodaśa
_ākārāḥ
pr̥tʰak
satya
_eka
lakṣaṇāḥ
/
Halfverse: c
bʰajante
satyam
eveha
br̥ṃhayanti
ca
bʰārata
bʰajante
satyam
eva
_iha
br̥ṃhayanti
ca
bʰārata
/22/
Verse: 23
Halfverse: a
nāntaḥ
śakyo
guṇānāṃ
hi
vaktuṃ
satyasya
bʰārata
na
_antaḥ
śakyo
guṇānāṃ
hi
vaktuṃ
satyasya
bʰārata
/
Halfverse: c
ataḥ
satyaṃ
praśaṃsanti
viprāḥ
sa
pitr̥devatāḥ
ataḥ
satyaṃ
praśaṃsanti
viprāḥ
sa
pitr̥-devatāḥ
/23/
Verse: 24
Halfverse: a
nāsti
satyāt
paro
dʰarmo
nānr̥tāt
pātakaṃ
param
na
_asti
satyāt
paro
dʰarmo
na
_anr̥tāt
pātakaṃ
param
/
Halfverse: c
stʰitir
hi
satyaṃ
dʰarmasya
tasmāt
satyaṃ
na
lopayet
stʰitir
hi
satyaṃ
dʰarmasya
tasmāt
satyaṃ
na
lopayet
/24/
Verse: 25
Halfverse: a
upaiti
satyād
dānaṃ
hi
tatʰā
yajñāḥ
sa
dakṣiṇāḥ
upaiti
satyād
dānaṃ
hi
tatʰā
yajñāḥ
sa
dakṣiṇāḥ
/
Halfverse: c
vratāgnihotraṃ
vedāś
ca
ye
cānye
dʰarmaniścayāḥ
vrata
_agni-hotraṃ
vedāś
ca
ye
ca
_anye
dʰarma-niścayāḥ
/25/
Verse: 26
Halfverse: a
aśvamedʰa
sahasraṃ
ca
satyaṃ
ca
tulayā
dʰr̥tam
aśva-medʰa
sahasraṃ
ca
satyaṃ
ca
tulayā
dʰr̥tam
/
Halfverse: c
aśvamedʰa
sahasrād
dʰi
satyam
evātiricyate
aśva-medʰa
sahasrādd^hi
satyam
eva
_atiricyate
/26/
{E}26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.