TITUS
Mahabharata
Part No. 1484
Previous part

Chapter: 156 
Adhyāya 156


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
satyaṃ dʰarme praśaṃsanti   viprarṣipitr̥devatāḥ
   
satyaṃ dʰarme praśaṃsanti   vipra-r̥ṣi-pitr̥-devatāḥ /
Halfverse: c    
satyam iccʰāmy ahaṃ śrotuṃ   tan me brūhi pitāmaha
   
satyam iccʰāmy ahaṃ śrotuṃ   tan me brūhi pitāmaha /1/

Verse: 2 
Halfverse: a    
satyaṃ kiṃ lakṣaṇaṃ rājan   katʰaṃ tad avāpyate
   
satyaṃ kiṃ lakṣaṇaṃ rājan   katʰaṃ tad avāpyate /
Halfverse: c    
satyaṃ prāpya bʰavet kiṃ ca   katʰaṃ caiva tad ucyate
   
satyaṃ prāpya bʰavet kiṃ ca   katʰaṃ caiva tad ucyate /2/

Verse: 3 
{Bʰīṣma uvāca}
Halfverse: a    
cāturvarṇyasya dʰarmāṇāṃ   saṃkaro na praśasyate
   
cāturvarṇyasya dʰarmāṇāṃ   saṃkaro na praśasyate /
Halfverse: c    
avikāritamaṃ satyaṃ   sarvavarṇeṣu bʰārata
   
avikāritamaṃ satyaṃ   sarva-varṇeṣu bʰārata /3/

Verse: 4 
Halfverse: a    
satyaṃ satsu sadā dʰarmaḥ   satyaṃ dʰarmaḥ sanātanaḥ {!}
   
satyaṃ satsu sadā dʰarmaḥ   satyaṃ dʰarmaḥ sanātanaḥ / {!}
Halfverse: c    
satyam eva namasyeta   satyaṃ hi paramā gatiḥ
   
satyam eva namasyeta   satyaṃ hi paramā gatiḥ /4/

Verse: 5 
Halfverse: a    
satyaṃ dʰarmas tapoyogaḥ   satyaṃ brahma sanātanam
   
satyaṃ dʰarmas tapo-yogaḥ   satyaṃ brahma sanātanam /
Halfverse: c    
satyaṃ yajñaḥ paraḥ proktaḥ   satye sarvaṃ pratiṣṭʰitam
   
satyaṃ yajñaḥ paraḥ proktaḥ   satye sarvaṃ pratiṣṭʰitam /5/

Verse: 6 
Halfverse: a    
ācārān iha satyasya   yatʰāvad anupūrvaśaḥ
   
ācārān iha satyasya   yatʰāvad anupūrvaśaḥ /
Halfverse: c    
lakṣaṇaṃ ca pravakṣyāmi   satyasyeha yatʰākramam
   
lakṣaṇaṃ ca pravakṣyāmi   satyasya_iha yatʰā-kramam /6/

Verse: 7 
Halfverse: a    
prāpyate hi yatʰāsatyaṃ   tac ca śrotuṃ tvam arhasi
   
prāpyate hi yatʰā-satyaṃ   tac ca śrotuṃ tvam arhasi /
Halfverse: c    
satyaṃ trayodaśa vidʰaṃ   sarvalokeṣu bʰārata
   
satyaṃ trayodaśa vidʰaṃ   sarva-lokeṣu bʰārata /7/

Verse: 8 
Halfverse: a    
satyaṃ ca samatā caiva   damaś caiva na saṃśayaḥ
   
satyaṃ ca samatā caiva   damaś caiva na saṃśayaḥ /
Halfverse: c    
amātsaryaṃ kṣamā caiva   hrīs titikṣānasūyatā
   
amātsaryaṃ kṣamā caiva   hrīs titikṣā_anasūyatā /8/

Verse: 9 
Halfverse: a    
tyāgo dʰyānam atʰāryatvaṃ   dʰr̥tiś ca satataṃ stʰirā
   
tyāgo dʰyānam atʰa_āryatvaṃ   dʰr̥tiś ca satataṃ stʰirā /
Halfverse: c    
ahiṃsā caiva rājendra   satyākārās trayodaśa
   
ahiṃsā caiva rāja_indra   satya_ākārās trayodaśa /9/

Verse: 10 
Halfverse: a    
satyaṃ nāmāvyayaṃ nityam   avikāri tatʰaiva ca
   
satyaṃ nāma_avyayaṃ nityam   avikāri tatʰaiva ca /
Halfverse: c    
sarvadʰarmāviruddʰaṃ ca   yogenaitad avāpyate
   
sarva-dʰarma_aviruddʰaṃ ca   yogena_etad avāpyate /10/

Verse: 11 
Halfverse: a    
ātmanīṣṭe tatʰāniṣṭe   ripau ca samatā tatʰā
   
ātmani_iṣṭe tatʰā_aniṣṭe   ripau ca samatā tatʰā /
Halfverse: c    
iccʰā dveṣakṣayaṃ prāpya   kāmakrodʰakṣayaṃ tatʰā
   
iccʰā dveṣa-kṣayaṃ prāpya   kāma-krodʰa-kṣayaṃ tatʰā /11/

Verse: 12 
Halfverse: a    
damo nānyaspr̥hā nityaṃ   dʰairyaṃ gāmbʰīryam eva ca
   
damo na_anya-spr̥hā nityaṃ   dʰairyaṃ gāmbʰīryam eva ca /
Halfverse: c    
abʰayaṃ krodʰaśamanaṃ   jñānenaitad avāpyate
   
abʰayaṃ krodʰa-śamanaṃ   jñānena_etad avāpyate /12/

Verse: 13 
Halfverse: a    
amātsaryaṃ budʰāḥ prāhur   dānaṃ dʰarme ca saṃyamam
   
amātsaryaṃ budʰāḥ prāhur   dānaṃ dʰarme ca saṃyamam /
Halfverse: c    
avastʰitena nityaṃ ca   satyenāmatsarī bʰavet
   
avastʰitena nityaṃ ca   satyena_amatsarī bʰavet /13/

Verse: 14 
Halfverse: a    
akṣamāyāḥ kṣamāyāś ca   priyāṇīhāpriyāṇi ca
   
akṣamāyāḥ kṣamāyāś ca   priyāṇi_iha_apriyāṇi ca /
Halfverse: c    
kṣamate sarvataḥ sādʰuḥ   sādʰv āpnoti ca satyavān
   
kṣamate sarvataḥ sādʰuḥ   sādʰv āpnoti ca satyavān /14/

Verse: 15 
Halfverse: a    
kalyāṇaṃ kurute gāḍʰaṃ   hrīmān na ślāgʰate kva cit
   
kalyāṇaṃ kurute gāḍʰaṃ   hrīmān na ślāgʰate kvacit /
Halfverse: c    
praśāntavān manā nityaṃ   hrīs tu dʰarmād avāpyate
   
praśānta-vān manā nityaṃ   hrīs tu dʰarmād avāpyate /15/

Verse: 16 
Halfverse: a    
dʰarmārtʰahetoḥ kṣamate   titikṣā kṣāntir ucyate
   
dʰarma_artʰa-hetoḥ kṣamate   titikṣā kṣāntir ucyate /
Halfverse: c    
lokasaṃgrahaṇārtʰaṃ tu    tu dʰairyeṇa labʰyate
   
loka-saṃgrahaṇa_artʰaṃ tu    tu dʰairyeṇa labʰyate /16/

Verse: 17 
Halfverse: a    
tyāgaḥ snehasya yas tyāgo   viṣayāṇāṃ tatʰaiva ca
   
tyāgaḥ snehasya yas tyāgo   viṣayāṇāṃ tatʰaiva ca /
Halfverse: c    
rāgadveṣaprahīṇasya   tyāgo bʰavati nānyatʰā
   
rāga-dveṣa-prahīṇasya   tyāgo bʰavati na_anyatʰā /17/

Verse: 18 
Halfverse: a    
āryatā nāma bʰūtānāṃ   yaḥ karoti prayatnataḥ
   
āryatā nāma bʰūtānāṃ   yaḥ karoti prayatnataḥ /
Halfverse: c    
śubʰaṃ karma nirākāro   vītarāgatvam eva ca
   
śubʰaṃ karma nirākāro   vīta-rāgatvam eva ca /18/

Verse: 19 
Halfverse: a    
dʰr̥tir nāma sukʰe duḥkʰe   yatʰā nāpnoti vikriyām
   
dʰr̥tir nāma sukʰe duḥkʰe   yatʰā na_āpnoti vikriyām /
Halfverse: c    
tāṃ bʰajeta sadā prājño   ya iccʰed bʰūtim ātmanaḥ
   
tāṃ bʰajeta sadā prājño   ya\ iccʰed bʰūtim ātmanaḥ /19/

Verse: 20 
Halfverse: a    
sarvatʰā kṣamiṇā bʰāvyaṃ   tatʰā satyapareṇa ca
   
sarvatʰā kṣamiṇā bʰāvyaṃ   tatʰā satya-pareṇa ca /
Halfverse: c    
vītaharṣabʰayakrodʰo   dʰr̥tim āpnoti paṇḍitaḥ
   
vīta-harṣa-bʰaya-krodʰo   dʰr̥tim āpnoti paṇḍitaḥ /20/

Verse: 21 
Halfverse: a    
adrohaḥ sarvabʰūteṣu   karmaṇā manasā girā
   
adrohaḥ sarva-bʰūteṣu   karmaṇā manasā girā /
Halfverse: c    
anugrahaś ca dānaṃ ca   satāṃ dʰarmaḥ sanātanaḥ
   
anugrahaś ca dānaṃ ca   satāṃ dʰarmaḥ sanātanaḥ /21/

Verse: 22 
Halfverse: a    
ete trayodaśākārāḥ   pr̥tʰak satyaika lakṣaṇāḥ
   
ete trayodaśa_ākārāḥ   pr̥tʰak satya_eka lakṣaṇāḥ /
Halfverse: c    
bʰajante satyam eveha   br̥ṃhayanti ca bʰārata
   
bʰajante satyam eva_iha   br̥ṃhayanti ca bʰārata /22/

Verse: 23 
Halfverse: a    
nāntaḥ śakyo guṇānāṃ hi   vaktuṃ satyasya bʰārata
   
na_antaḥ śakyo guṇānāṃ hi   vaktuṃ satyasya bʰārata /
Halfverse: c    
ataḥ satyaṃ praśaṃsanti   viprāḥ sa pitr̥devatāḥ
   
ataḥ satyaṃ praśaṃsanti   viprāḥ sa pitr̥-devatāḥ /23/

Verse: 24 
Halfverse: a    
nāsti satyāt paro dʰarmo   nānr̥tāt pātakaṃ param
   
na_asti satyāt paro dʰarmo   na_anr̥tāt pātakaṃ param /
Halfverse: c    
stʰitir hi satyaṃ dʰarmasya   tasmāt satyaṃ na lopayet
   
stʰitir hi satyaṃ dʰarmasya   tasmāt satyaṃ na lopayet /24/

Verse: 25 
Halfverse: a    
upaiti satyād dānaṃ hi   tatʰā yajñāḥ sa dakṣiṇāḥ
   
upaiti satyād dānaṃ hi   tatʰā yajñāḥ sa dakṣiṇāḥ /
Halfverse: c    
vratāgnihotraṃ vedāś ca   ye cānye dʰarmaniścayāḥ
   
vrata_agni-hotraṃ vedāś ca   ye ca_anye dʰarma-niścayāḥ /25/

Verse: 26 
Halfverse: a    
aśvamedʰa sahasraṃ ca   satyaṃ ca tulayā dʰr̥tam
   
aśva-medʰa sahasraṃ ca   satyaṃ ca tulayā dʰr̥tam /
Halfverse: c    
aśvamedʰa sahasrād dʰi   satyam evātiricyate
   
aśva-medʰa sahasrādd^hi   satyam eva_atiricyate /26/ {E}26


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.