TITUS
Mahabharata
Part No. 1486
Chapter: 158
Adhyāya
158
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
ānr̥śaṃsyaṃ
vijānāmi
darśanena
satāṃ
sadā
ānr̥śaṃsyaṃ
vijānāmi
darśanena
satāṃ
sadā
/
Halfverse: c
nr̥śaṃsān
na
vijānāmi
teṣāṃ
karma
ca
bʰārata
nr̥śaṃsān
na
vijānāmi
teṣāṃ
karma
ca
bʰārata
/1/
Verse: 2
Halfverse: a
kaṇṭakān
kūpam
agniṃ
ca
varjayanti
yatʰā
narāḥ
kaṇṭakān
kūpam
agniṃ
ca
varjayanti
yatʰā
narāḥ
/
Halfverse: c
tatʰā
nr̥śaṃsakarmāṇaṃ
varjayanti
narā
naram
tatʰā
nr̥śaṃsa-karmāṇaṃ
varjayanti
narā
naram
/2/
Verse: 3
Halfverse: a
nr̥śaṃso
hy
adʰamo
nityaṃ
pretya
ceha
ca
bʰārata
nr̥śaṃso
hy
adʰamo
nityaṃ
pretya
ca
_iha
ca
bʰārata
/
Halfverse: c
tasmād
bravīhi
kauravya
tasya
dʰarmaviniścayam
tasmād
bravīhi
kauravya
tasya
dʰarma-viniścayam
/3/
Verse: 4
{Bʰīṣma
uvāca}
Halfverse: a
spr̥hāsyāntarhitā
caiva
viditārtʰā
ca
karmaṇā
spr̥hā
_asya
_antarhitā
caiva
vidita
_artʰā
ca
karmaṇā
/
Halfverse: c
ākroṣṭā
kruśyate
caiva
bandʰitā
badʰyate
ca
yaḥ
ākroṣṭā
kruśyate
caiva
bandʰitā
badʰyate
ca
yaḥ
/4/
Verse: 5
Halfverse: a
dattānukīrti
viṣamaḥ
kṣudro
naikr̥tikaḥ
śaṭʰaḥ
datta
_anukīrti
viṣamaḥ
kṣudro
naikr̥tikaḥ
śaṭʰaḥ
/
Halfverse: c
asaṃbʰogī
ca
mānī
ca
tatʰā
saṅgī
vikattʰanaḥ
asaṃbʰogī
ca
mānī
ca
tatʰā
saṅgī
vikattʰanaḥ
/5/
Verse: 6
Halfverse: a
sarvātiśaṅkī
paruṣo
bāliśaḥ
kr̥paṇas
tatʰā
sarva
_atiśaṅkī
paruṣo
bāliśaḥ
kr̥paṇas
tatʰā
/
Halfverse: c
varga
praśaṃsī
satatam
āśramadveṣasaṃkarī
varga
praśaṃsī
satatam
āśrama-dveṣa-saṃkarī
/6/
Verse: 7
Halfverse: a
hiṃsāvihārī
satatam
aviśeṣa
guṇāguṇaḥ
hiṃsā-vihārī
satatam
aviśeṣa
guṇa
_aguṇaḥ
/
Halfverse: c
bahv
alīko
manasvī
ca
lubdʰo
'tyartʰaṃ
nr̥śaṃsakr̥t
bahv
alīko
manasvī
ca
lubdʰo
_atyartʰaṃ
nr̥śaṃsakr̥t
/7/
Verse: 8
Halfverse: a
dʰarmaśīlaṃ
guṇopetaṃ
pāpa
ity
avagaccʰati
dʰarma-śīlaṃ
guṇa
_upetaṃ
pāpa\
ity
avagaccʰati
/
Halfverse: c
ātmaśīlānumānena
na
viśvasiti
kasya
cit
ātma-śīla
_anumānena
na
viśvasiti
kasyacit
/8/
Verse: 9
Halfverse: a
pareṣāṃ
yatra
doṣaḥ
syāt
tad
guhyaṃ
saṃprakāśayet
pareṣāṃ
yatra
doṣaḥ
syāt
tad
guhyaṃ
saṃprakāśayet
/
Halfverse: c
samāneṣv
eva
doṣeṣu
vr̥ttyartʰam
upagʰātayet
samāneṣv
eva
doṣeṣu
vr̥tty-artʰam
upagʰātayet
/9/
Verse: 10
Halfverse: a
tatʰopakāriṇaṃ
caiva
manyate
vañcitaṃ
param
tatʰā
_upakāriṇaṃ
caiva
manyate
vañcitaṃ
param
/
Halfverse: c
dattvāpi
ca
dʰanaṃ
kāle
saṃtapaty
upakāriṇe
dattvā
_api
ca
dʰanaṃ
kāle
saṃtapaty
upakāriṇe
/10/
Verse: 11
Halfverse: a
bʰakṣyaṃ
bʰojyam
atʰo
lehyaṃ
yac
cānyat
sādʰu
bʰojanam
bʰakṣyaṃ
bʰojyam
atʰo
lehyaṃ
yac
ca
_anyat
sādʰu
bʰojanam
/
Halfverse: c
prekṣamāṇeṣu
yo
'śnīyān
nr̥śaṃsa
iti
taṃ
viduḥ
prekṣamāṇeṣu
yo
_aśnīyān
nr̥śaṃsa\
iti
taṃ
viduḥ
/11/
Verse: 12
Halfverse: a
brāhmaṇebʰyaḥ
pradāyāgraṃ
yaḥ
suhr̥dbʰiḥ
sahāśnute
brāhmaṇebʰyaḥ
pradāya
_agraṃ
yaḥ
suhr̥dbʰiḥ
saha
_aśnute
/
Halfverse: c
sa
pretya
labʰate
svargam
iha
cānantyam
aśnute
sa
pretya
labʰate
svargam
iha
ca
_ānantyam
aśnute
/12/
Verse: 13
Halfverse: a
eṣa
te
bʰarataśreṣṭʰa
nr̥śaṃsaḥ
parikīrtitaḥ
eṣa
te
bʰarata-śreṣṭʰa
nr̥śaṃsaḥ
parikīrtitaḥ
/
Halfverse: c
sadā
vivarjanīyo
vai
puruṣeṇa
bubʰūṣatā
sadā
vivarjanīyo
vai
puruṣeṇa
bubʰūṣatā
/13/
{E}13
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.