TITUS
Mahabharata
Part No. 1486
Previous part

Chapter: 158 
Adhyāya 158


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
ānr̥śaṃsyaṃ vijānāmi   darśanena satāṃ sadā
   
ānr̥śaṃsyaṃ vijānāmi   darśanena satāṃ sadā /
Halfverse: c    
nr̥śaṃsān na vijānāmi   teṣāṃ karma ca bʰārata
   
nr̥śaṃsān na vijānāmi   teṣāṃ karma ca bʰārata /1/

Verse: 2 
Halfverse: a    
kaṇṭakān kūpam agniṃ ca   varjayanti yatʰā narāḥ
   
kaṇṭakān kūpam agniṃ ca   varjayanti yatʰā narāḥ /
Halfverse: c    
tatʰā nr̥śaṃsakarmāṇaṃ   varjayanti narā naram
   
tatʰā nr̥śaṃsa-karmāṇaṃ   varjayanti narā naram /2/

Verse: 3 
Halfverse: a    
nr̥śaṃso hy adʰamo nityaṃ   pretya ceha ca bʰārata
   
nr̥śaṃso hy adʰamo nityaṃ   pretya ca_iha ca bʰārata /
Halfverse: c    
tasmād bravīhi kauravya   tasya dʰarmaviniścayam
   
tasmād bravīhi kauravya   tasya dʰarma-viniścayam /3/

Verse: 4 
{Bʰīṣma uvāca}
Halfverse: a    
spr̥hāsyāntarhitā caiva   viditārtʰā ca karmaṇā
   
spr̥hā_asya_antarhitā caiva   vidita_artʰā ca karmaṇā /
Halfverse: c    
ākroṣṭā kruśyate caiva   bandʰitā badʰyate ca yaḥ
   
ākroṣṭā kruśyate caiva   bandʰitā badʰyate ca yaḥ /4/

Verse: 5 
Halfverse: a    
dattānukīrti viṣamaḥ   kṣudro naikr̥tikaḥ śaṭʰaḥ
   
datta_anukīrti viṣamaḥ   kṣudro naikr̥tikaḥ śaṭʰaḥ /
Halfverse: c    
asaṃbʰogī ca mānī ca   tatʰā saṅgī vikattʰanaḥ
   
asaṃbʰogī ca mānī ca   tatʰā saṅgī vikattʰanaḥ /5/

Verse: 6 
Halfverse: a    
sarvātiśaṅkī paruṣo   bāliśaḥ kr̥paṇas tatʰā
   
sarva_atiśaṅkī paruṣo   bāliśaḥ kr̥paṇas tatʰā /
Halfverse: c    
varga praśaṃsī satatam   āśramadveṣasaṃkarī
   
varga praśaṃsī satatam   āśrama-dveṣa-saṃkarī /6/

Verse: 7 
Halfverse: a    
hiṃsāvihārī satatam   aviśeṣa guṇāguṇaḥ
   
hiṃsā-vihārī satatam   aviśeṣa guṇa_aguṇaḥ /
Halfverse: c    
bahv alīko manasvī ca   lubdʰo 'tyartʰaṃ nr̥śaṃsakr̥t
   
bahv alīko manasvī ca   lubdʰo_atyartʰaṃ nr̥śaṃsakr̥t /7/

Verse: 8 
Halfverse: a    
dʰarmaśīlaṃ guṇopetaṃ   pāpa ity avagaccʰati
   
dʰarma-śīlaṃ guṇa_upetaṃ   pāpa\ ity avagaccʰati /
Halfverse: c    
ātmaśīlānumānena   na viśvasiti kasya cit
   
ātma-śīla_anumānena   na viśvasiti kasyacit /8/

Verse: 9 
Halfverse: a    
pareṣāṃ yatra doṣaḥ syāt   tad guhyaṃ saṃprakāśayet
   
pareṣāṃ yatra doṣaḥ syāt   tad guhyaṃ saṃprakāśayet /
Halfverse: c    
samāneṣv eva doṣeṣu   vr̥ttyartʰam upagʰātayet
   
samāneṣv eva doṣeṣu   vr̥tty-artʰam upagʰātayet /9/

Verse: 10 
Halfverse: a    
tatʰopakāriṇaṃ caiva   manyate vañcitaṃ param
   
tatʰā_upakāriṇaṃ caiva   manyate vañcitaṃ param /
Halfverse: c    
dattvāpi ca dʰanaṃ kāle   saṃtapaty upakāriṇe
   
dattvā_api ca dʰanaṃ kāle   saṃtapaty upakāriṇe /10/

Verse: 11 
Halfverse: a    
bʰakṣyaṃ bʰojyam atʰo lehyaṃ   yac cānyat sādʰu bʰojanam
   
bʰakṣyaṃ bʰojyam atʰo lehyaṃ   yac ca_anyat sādʰu bʰojanam /
Halfverse: c    
prekṣamāṇeṣu yo 'śnīyān   nr̥śaṃsa iti taṃ viduḥ
   
prekṣamāṇeṣu yo_aśnīyān   nr̥śaṃsa\ iti taṃ viduḥ /11/

Verse: 12 
Halfverse: a    
brāhmaṇebʰyaḥ pradāyāgraṃ   yaḥ suhr̥dbʰiḥ sahāśnute
   
brāhmaṇebʰyaḥ pradāya_agraṃ   yaḥ suhr̥dbʰiḥ saha_aśnute /
Halfverse: c    
sa pretya labʰate svargam   iha cānantyam aśnute
   
sa pretya labʰate svargam   iha ca_ānantyam aśnute /12/

Verse: 13 
Halfverse: a    
eṣa te bʰarataśreṣṭʰa   nr̥śaṃsaḥ parikīrtitaḥ
   
eṣa te bʰarata-śreṣṭʰa   nr̥śaṃsaḥ parikīrtitaḥ /
Halfverse: c    
sadā vivarjanīyo vai   puruṣeṇa bubʰūṣatā
   
sadā vivarjanīyo vai   puruṣeṇa bubʰūṣatā /13/ {E}13


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.