TITUS
Mahabharata
Part No. 1487
Previous part

Chapter: 159 
Adhyāya 159


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
kr̥tārtʰo yaṣkyamāṇaś ca   sarvavedāntagaś ca yaḥ
   
kr̥ta_artʰo yaṣkyamāṇaś ca   sarva-vedāntagaś ca yaḥ /
Halfverse: c    
ācārya pitr̥bʰāryārtʰaṃ   svādʰyāyārtʰam atʰāpi
   
ācārya pitr̥-bʰārya_artʰaṃ   svādʰyāya_artʰam atʰa_api /1/

Verse: 2 
Halfverse: a    
ete vai sādʰavo dr̥ṣṭā   brāhmaṇā dʰarmabʰikṣavaḥ
   
ete vai sādʰavo dr̥ṣṭā   brāhmaṇā dʰarma-bʰikṣavaḥ /
Halfverse: c    
asvebʰyo deyam etebʰyo   dānaṃ vidyā viśeṣataḥ
   
asvebʰyo deyam etebʰyo   dānaṃ vidyā viśeṣataḥ /2/

Verse: 3 
Halfverse: a    
anyatra dakṣiṇā yātu   deyā bʰaratasattama
   
anyatra dakṣiṇā yātu   deyā bʰarata-sattama /
Halfverse: c    
anyebʰyo hi bahir vedyāṃ   nākr̥tānnaṃ vidʰīyate
   
anyebʰyo hi bahir vedyāṃ   na_akr̥ta_annaṃ vidʰīyate /3/

Verse: 4 
Halfverse: a    
sarvaratnāni rājā ca   yatʰārhaṃ pratipādayet
   
sarva-ratnāni rājā ca   yatʰā_arhaṃ pratipādayet /
Halfverse: c    
brāhmaṇāś caiva yajñāś ca   sahānnāḥ saha dakṣiṇāḥ
   
brāhmaṇāś caiva yajñāś ca   saha_annāḥ saha dakṣiṇāḥ /4/

Verse: 5 
Halfverse: a    
yasya traivārṣikaṃ bʰaktaṃ   paryāptaṃ bʰr̥tyavr̥ttaye
   
yasya traivārṣikaṃ bʰaktaṃ   paryāptaṃ bʰr̥tya-vr̥ttaye /
Halfverse: c    
adʰikaṃ vāpi vidyeta   sa somaṃ pātum arhati
   
adʰikaṃ _api vidyeta   sa somaṃ pātum arhati /5/

Verse: 6 
Halfverse: a    
yajñaś cet pratividdʰaḥ syād   aṅgenaikena yajvanaḥ
   
yajñaś cet pratividdʰaḥ syād   aṅgena_ekena yajvanaḥ /
Halfverse: c    
brāhmaṇasya viśeṣeṇa   dʰārmike sati rājani
   
brāhmaṇasya viśeṣeṇa   dʰārmike sati rājani /6/

Verse: 7 
Halfverse: a    
yo vaiśyaḥ syād bahu paśur   hīnakratur asomapaḥ
   
yo vaiśyaḥ syād bahu paśur   hīna-kratur asomapaḥ /
Halfverse: c    
kuṭumbāt tasya tad dravyaṃ   yajñārtʰaṃ pārtʰivo haret
   
kuṭumbāt tasya tad dravyaṃ   yajña_artʰaṃ pārtʰivo haret /7/

Verse: 8 
Halfverse: a    
āhared veśmataḥ kiṃ cit   kāmaṃ śūdrasya dravyataḥ
   
āhared veśmataḥ kiṃcit   kāmaṃ śūdrasya dravyataḥ /
Halfverse: c    
na hi veśmani śūdrasya   kaś cid asti parigrahaḥ
   
na hi veśmani śūdrasya   kaścid asti parigrahaḥ /8/

Verse: 9 
Halfverse: a    
yo 'nāhitāgniḥ śatagur   ayajvā ca sahasraguḥ
   
yo_anāhita_agniḥ śatagur   ayajvā ca sahasraguḥ /
Halfverse: c    
tayor api kuṭumbābʰyām   āhared avicārayan
   
tayor api kuṭumbābʰyām   āhared avicārayan /9/

Verse: 10 
Halfverse: a    
adātr̥bʰyo haren nityaṃ   vyākʰyāpya nr̥patiḥ prabʰo
   
adātr̥bʰyo haren nityaṃ   vyākʰyāpya nr̥-patiḥ prabʰo /
Halfverse: c    
tatʰā hy ācarato dʰarmo   nr̥pateḥ syād atʰākʰilaḥ
   
tatʰā hy ācarato dʰarmo   nr̥-pateḥ syād atʰa_akʰilaḥ /10/

Verse: 11 
Halfverse: a    
tatʰaiva saptame bʰakte   bʰaktāni ṣaḍ anaśnatā
   
tatʰaiva saptame bʰakte   bʰaktāni ṣaḍ anaśnatā /
Halfverse: c    
aśvastana vidʰānena   hartavyaṃ hīnakarmaṇaḥ
   
aśva-stana vidʰānena   hartavyaṃ hīna-karmaṇaḥ /
Halfverse: e    
kʰalāt kṣetrāt tatʰāgārād   yato vāpy upapadyate
   
kʰalāt kṣetrāt tatʰā_āgārād   yato _apy upapadyate /11/

Verse: 12 
Halfverse: a    
ākʰyātavyaṃ nr̥pasyaitat   pr̥ccʰato 'pr̥ccʰato 'pi
   
ākʰyātavyaṃ nr̥pasya_etat   pr̥ccʰato_apr̥ccʰato_api /
Halfverse: c    
na tasmai dʰārayed daṇḍaṃ   rājā dʰarmeṇa dʰarmavit
   
na tasmai dʰārayed daṇḍaṃ   rājā dʰarmeṇa dʰarmavit /12/

Verse: 13 
Halfverse: a    
kṣatriyasya hi bāliśyād   brāhmaṇaḥ kliśyate kṣudʰā
   
kṣatriyasya hi bāliśyād   brāhmaṇaḥ kliśyate kṣudʰā /
Halfverse: c    
śrutaśīle samājñāya   vr̥ttim asya prakalpayet
   
śruta-śīle samājñāya   vr̥ttim asya prakalpayet /
Halfverse: e    
atʰainaṃ parirakṣeta   pitā putram ivaurasam
   
atʰa_enaṃ parirakṣeta   pitā putram iva_aurasam /13/

Verse: 14 
Halfverse: a    
iṣṭiṃ vaiśvānarīṃ nityaṃ   nirvaped abda paryaye
   
iṣṭiṃ vaiśvānarīṃ nityaṃ   nirvaped abda paryaye /
Halfverse: c    
avikalpaḥ purā dʰarmo   dʰarmavādais tu kevalam
   
avikalpaḥ purā dʰarmo   dʰarma-vādais tu kevalam /14/

Verse: 15 
Halfverse: a    
viśvais tu devaiḥ sādʰyaiś ca   brāhmaṇaiś ca maharṣibʰiḥ
   
viśvais tu devaiḥ sādʰyaiś ca   brāhmaṇaiś ca maharṣibʰiḥ /
Halfverse: c    
āpatsu maraṇād bʰītair   liṅgapratinidʰiḥ kr̥taḥ
   
āpatsu maraṇād bʰītair   liṅga-pratinidʰiḥ kr̥taḥ /15/

Verse: 16 
Halfverse: a    
prabʰuḥ pratʰamakalpasya   yo 'nukalpena vartate
   
prabʰuḥ pratʰama-kalpasya   yo_anukalpena vartate /
Halfverse: c    
na sāmparāyikaṃ tasya   durmater vidyate pʰalam
   
na sāmparāyikaṃ tasya   durmater vidyate pʰalam /16/

Verse: 17 
Halfverse: a    
na brāhmaṇān vedayeta   kaś cid rājani mānavaḥ
   
na brāhmaṇān vedayeta   kaścid rājani mānavaḥ /
Halfverse: c    
avīryo vedanād vidyāt   suvīryo vīryavattaram
   
avīryo vedanād vidyāt   suvīryo vīryavattaram /17/

Verse: 18 
Halfverse: a    
tasmād rājñā sadā tejo   duḥsahaṃ brahmavādinām
   
tasmād rājñā sadā tejo   duḥsahaṃ brahma-vādinām /
Halfverse: c    
mantā śāstā vidʰātā ca   brāhmaṇo deva ucyate
   
mantā śāstā vidʰātā ca   brāhmaṇo deva\ ucyate /
Halfverse: e    
tasmin nākuśalaṃ brūyān   na śuktām īrayed giram
   
tasmin na_akuśalaṃ brūyān   na śuktām īrayed giram /18/

Verse: 19 
Halfverse: a    
kṣatriyo bāhuvīryeṇa   taraty āpadam ātmanaḥ
   
kṣatriyo bāhu-vīryeṇa   taraty āpadam ātmanaḥ /
Halfverse: c    
dʰanena vaiśyaḥ śūdraś ca   mantrair homaiś ca vai dvijaḥ
   
dʰanena vaiśyaḥ śūdraś ca   mantrair homaiś ca vai dvijaḥ /19/

Verse: 20 
Halfverse: a    
na vai kanyā na yuvatir   nāmantro na ca bāliśaḥ
   
na vai kanyā na yuvatir   na_amantro na ca bāliśaḥ /
Halfverse: c    
pariveṣṭāgnihotrasya   bʰaven nāsaṃskr̥tas tatʰā
   
pariveṣṭā_agni-hotrasya   bʰaven na_asaṃskr̥tas tatʰā /
Halfverse: e    
narake nipatanty ete   juhvānāḥ sa ca yasya tat
   
narake nipatanty ete   juhvānāḥ sa ca yasya tat /20/

Verse: 21 
Halfverse: a    
prājāpatyam adattvāśvam   agnyādʰeyasya dakṣiṇām
   
prājāpatyam adattvā_aśvam   agnyādʰeyasya dakṣiṇām /
Halfverse: c    
anāhitāgnir iti sa   procyate dʰarmadarśibʰiḥ
   
anāhita_agnir iti sa   procyate dʰarma-darśibʰiḥ /21/

Verse: 22 
Halfverse: a    
puṇyāny anyāni kurvīta   śraddadʰāno jitendriyaḥ
   
puṇyāny anyāni kurvīta   śraddadʰāno jita_indriyaḥ /
Halfverse: c    
anāpta dakṣiṇair yajñair   na yajeta katʰaṃ cana
   
anāpta dakṣiṇair yajñair   na yajeta katʰaṃcana /22/

Verse: 23 
Halfverse: a    
prajāḥ paśūṃś ca svargaṃ ca   hanti yajño hy adakṣiṇaḥ
   
prajāḥ paśūṃś ca svargaṃ ca   hanti yajño hy adakṣiṇaḥ /
Halfverse: c    
indriyāṇi yaśaḥ kīrtim   āyuś cāsyopakr̥ntati
   
indriyāṇi yaśaḥ kīrtim   āyuś ca_asya_upakr̥ntati /23/

Verse: 24 
Halfverse: a    
udakyā hy āsate ye ca   ye ca ke cid anagnayaḥ
   
udakyā hy āsate ye ca   ye ca kecid anagnayaḥ /
Halfverse: c    
kulaṃ cāśrotriyaṃ yeṣāṃ   sarve te śūdra dʰarmiṇaḥ
   
kulaṃ ca_aśrotriyaṃ yeṣāṃ   sarve te śūdra dʰarmiṇaḥ /24/

Verse: 25 
Halfverse: a    
udapānodake grāme   brāhmaṇo vr̥ṣalī patiḥ
   
uda-pāna_udake grāme   brāhmaṇo vr̥ṣalī patiḥ /
Halfverse: c    
uṣitvā dvādaśa samāḥ   śūdra karmeha gaccʰati
   
uṣitvā dvādaśa samāḥ   śūdra karma_iha gaccʰati /25/

Verse: 26 
Halfverse: a    
anaryāṃ śayane bibʰrad   ujjʰan bibʰrac ca yo dvijām
   
anaryāṃ śayane bibʰrad   ujjʰan bibʰrac ca yo dvijām /
Halfverse: c    
abrāhmaṇo manyamānas   tr̥ṇeṣv āsīta pr̥ṣṭʰataḥ
   
abrāhmaṇo manyamānas   tr̥ṇeṣv āsīta pr̥ṣṭʰataḥ /
Halfverse: e    
tatʰā sa śudʰyate rājañ   śr̥ṇu cātra vaco mama
   
tatʰā sa śudʰyate rājan   śr̥ṇu ca_atra vaco mama /26/


Verse: 27 
Halfverse: a    
yad ekarātreṇa karoti pāpaṃ; kr̥ṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ
   
yad eka-rātreṇa karoti pāpaṃ   kr̥ṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
Halfverse: c    
stʰānāsanābʰyāṃ vicaran vratī saṃs; tribʰir varṣaiḥ śamayed ātmapāpam
   
stʰāna_āsanābʰyāṃ vicaran vratī saṃs   tribʰir varṣaiḥ śamayed ātma-pāpam /27/

Verse: 28 
Halfverse: a    
na narma yuktaṃ vacanaṃ hinasti; na strīṣu rājan na vivāha kāle
   
na narma yuktaṃ vacanaṃ hinasti   na strīṣu rājan na vivāha kāle /
Halfverse: c    
na gurvartʰe nātmano jīvitārtʰe; pañcānr̥tāny āhur apātakāni
   
na gurv-artʰe na_ātmano jīvita_artʰe   pañca_anr̥tāny āhur apātakāni /28/


Verse: 29 
Halfverse: a    
śraddadʰānaḥ śubʰāṃ vidyāṃ   hīnād api samācaret
   
śraddadʰānaḥ śubʰāṃ vidyāṃ   hīnād api samācaret /
Halfverse: c    
suvarṇam api cāmedʰyād   ādadīteti dʰāraṇā
   
suvarṇam api ca_amedʰyād   ādadīta_iti dʰāraṇā /29/

Verse: 30 
Halfverse: a    
strīratnaṃ duṣkulāc cāpi   viṣād apy amr̥taṃ pibet
   
strī-ratnaṃ duṣkulāc ca_api   viṣād apy amr̥taṃ pibet /
Halfverse: c    
aduṣṭā hi striyo ratnam   āpa ity eva dʰarmataḥ
   
aduṣṭā hi striyo ratnam   āpa\ ity eva dʰarmataḥ /30/

Verse: 31 
Halfverse: a    
gobrāhmaṇa hitārtʰaṃ ca   varṇānāṃ saṃkareṣu ca
   
go-brāhmaṇa hita_artʰaṃ ca   varṇānāṃ saṃkareṣu ca /
Halfverse: c    
gr̥hṇīyāt tu dʰanur vaiśyaḥ   paritrāṇāya cātmanaḥ
   
gr̥hṇīyāt tu dʰanur vaiśyaḥ   paritrāṇāya ca_ātmanaḥ /31/

Verse: 32 
Halfverse: a    
surā pānaṃ brahmahatyā   guru talpam atʰāpi
   
surā pānaṃ brahmahatyā   guru talpam atʰa_api /
Halfverse: c    
anirdeśyāni manyante   prāṇāntānīti dʰāraṇā
   
anirdeśyāni manyante   prāṇa_antāni_iti dʰāraṇā /32/

Verse: 33 
Halfverse: a    
suvarṇaharaṇaṃ stainyaṃ   viprā saṅgaś ca pātakam
   
suvarṇa-haraṇaṃ stainyaṃ   viprā saṅgaś ca pātakam /
Halfverse: c    
viharan madya pānaṃ cāpy   agamyā gamanaṃ tatʰā
   
viharan madya pānaṃ ca_apy   agamyā gamanaṃ tatʰā /33/

Verse: 34 
Halfverse: a    
patitaiḥ saṃprayogāc ca   brāhmaṇair yonitas tatʰā
   
patitaiḥ saṃprayogāc ca   brāhmaṇair yonitas tatʰā /
Halfverse: c    
acireṇa mahārāja   tādr̥śo vai bʰavaty uta
   
acireṇa mahā-rāja   tādr̥śo vai bʰavaty uta /34/

Verse: 35 
Halfverse: a    
saṃvatsareṇa patati   patitena sahācaran
   
saṃvatsareṇa patati   patitena saha_ācaran /
Halfverse: c    
yājana dʰyāpanād yaunān   na tu yānāsanāśanāt
   
yājana dʰyāpanād yaunān   na tu yāna_āsana_aśanāt /35/

Verse: 36 
Halfverse: a    
etāni ca tato 'nyāni   nirdeśyānīti dʰāraṇā
   
etāni ca tato_anyāni   nirdeśyāni_iti dʰāraṇā /
Halfverse: c    
nirdeśyakena vidʰinā   kālenāvyasanī bʰavet
   
nirdeśyakena vidʰinā   kālena_avyasanī bʰavet /36/

Verse: 37 
Halfverse: a    
annaṃ tiryaṅ na hotavyaṃ   pretakarmaṇy apātite
   
annaṃ tiryaṅ na hotavyaṃ   preta-karmaṇy apātite /
Halfverse: c    
triṣu tv eteṣu pūrveṣu   na kurvīta vicāraṇām
   
triṣu tv eteṣu pūrveṣu   na kurvīta vicāraṇām /37/

Verse: 38 
Halfverse: a    
amātyān gurūn vāpi   jahyād dʰarmeṇa dʰārmikaḥ
   
amātyān gurūn _api   jahyād dʰarmeṇa dʰārmikaḥ /
Halfverse: c    
prāyaścittam akurvāṇair   naitair arhati saṃvidam
   
prāyaścittam akurvāṇair   na_etair arhati saṃvidam /38/

Verse: 39 
Halfverse: a    
adʰarmakārī dʰarmeṇa   tapasā hanti kilbiṣam
   
adʰarma-kārī dʰarmeṇa   tapasā hanti kilbiṣam /
Halfverse: c    
bruvan stena iti stenaṃ   tāvat prāpnoti kilbiṣam
   
bruvan stena\ iti stenaṃ   tāvat prāpnoti kilbiṣam /
Halfverse: e    
astenaṃ stena ity uktvā   dviguṇaṃ pāpam āpnuyāt
   
astenaṃ stena\ ity uktvā   dvi-guṇaṃ pāpam āpnuyāt /39/

Verse: 40 
Halfverse: a    
tribʰāgaṃ brahmahatyāyāḥ   kanyā prāpnoti duṣyatī
   
tri-bʰāgaṃ brahma-hatyāyāḥ   kanyā prāpnoti duṣyatī /
Halfverse: c    
yas tu dūṣayitā tasyāḥ   śeṣaṃ prāpnoti kilbiṣam
   
yas tu dūṣayitā tasyāḥ   śeṣaṃ prāpnoti kilbiṣam /40/

Verse: 41 
Halfverse: a    
brāhmaṇāyāvagūryeha   spr̥ṣṭvā gurutaraṃ bʰavet
   
brāhmaṇāya_avagūrya_iha   spr̥ṣṭvā gurutaraṃ bʰavet /
Halfverse: c    
varṣāṇāṃ hi śataṃ pāpaḥ   pratiṣṭʰāṃ nādʰigaccʰati
   
varṣāṇāṃ hi śataṃ pāpaḥ   pratiṣṭʰāṃ na_adʰigaccʰati /41/

Verse: 42 
Halfverse: a    
sahasraṃ tv eva varṣāṇāṃ   nipātya narake vaset
   
sahasraṃ tv eva varṣāṇāṃ   nipātya narake vaset /
Halfverse: c    
tasmān naivāvagūryād dʰi   naiva jātu nipātayet
   
tasmān na_eva_avagūryādd^hi   na_eva jātu nipātayet /42/

Verse: 43 
Halfverse: a    
śoṇitaṃ yāvataḥ pāṃsūn   saṃgr̥hṇīyād dvija kṣatāt
   
śoṇitaṃ yāvataḥ pāṃsūn   saṃgr̥hṇīyād dvija kṣatāt /
Halfverse: c    
tāvatīḥ sa sabʰā rājan   narake parivartate
   
tāvatīḥ sa sabʰā rājan   narake parivartate /43/

Verse: 44 
Halfverse: a    
bʰrūṇahāhavamadʰye tu   śudʰyate śastrapātitaḥ
   
bʰrūṇahā_āhava-madʰye tu   śudʰyate śastra-pātitaḥ /
Halfverse: c    
ātmānaṃ juhuyād vahnau   samiddʰe tena śudʰyati
   
ātmānaṃ juhuyād vahnau   samiddʰe tena śudʰyati /44/

Verse: 45 
Halfverse: a    
surāpo vāruṇīm uṣṇāṃ   pītvā pāpād vimucyate
   
surāpo vāruṇīm uṣṇāṃ   pītvā pāpād vimucyate /
Halfverse: c    
tayā sa kāye nirdagdʰe   mr̥tyunā pretya śudʰyati
   
tayā sa kāye nirdagdʰe   mr̥tyunā pretya śudʰyati /
Halfverse: e    
lokāṃś ca labʰate vipro   nānyatʰā labʰate hi saḥ
   
lokāṃś ca labʰate vipro   na_anyatʰā labʰate hi saḥ /45/

Verse: 46 
Halfverse: a    
guru talpam adʰiṣṭʰāya   durātmā pāpacetanaḥ
   
guru talpam adʰiṣṭʰāya   durātmā pāpa-cetanaḥ /
Halfverse: c    
sūrmīṃ jvalantīm āśliṣya   mr̥tyunā sa viśudʰyati
   
sūrmīṃ jvalantīm āśliṣya   mr̥tyunā sa viśudʰyati /46/

Verse: 47 
Halfverse: a    
atʰa śiśnavr̥ṣaṇāv   ādāyāñjalinā svayam {!}
   
atʰa śiśna-vr̥ṣaṇāv   ādāya_añjalinā svayam / {!}
Halfverse: c    
nairr̥tīṃ diśam āstʰāya   nipatet sa tv ajihmagaḥ
   
nairr̥tīṃ diśam āstʰāya   nipatet sa tv ajihmagaḥ /47/

Verse: 48 
Halfverse: a    
brāhmaṇārtʰe 'pi prāṇān   saṃtyajet tena śudʰyati
   
brāhmaṇa_artʰe_api prāṇān   saṃtyajet tena śudʰyati /
Halfverse: c    
aśvamedʰena vāpīṣṭvā   gomedʰenāpi punaḥ
   
aśva-medʰena _api_iṣṭvā   go-medʰena_api punaḥ /
Halfverse: e    
agniṣṭomena samyag   iha pretya ca pūyate
   
agniṣṭomena samyag   iha pretya ca pūyate /48/

Verse: 49 
Halfverse: a    
tatʰaiva dvādaśa samāḥ   kapālī brahmahā bʰavet
   
tatʰaiva dvādaśa samāḥ   kapālī brahmahā bʰavet /
Halfverse: c    
brahma cāri cared bʰaikṣaṃ   svakarmodāharan muniḥ
   
brahma cāri cared bʰaikṣaṃ   sva-karma_udāharan muniḥ /49/

Verse: 50 
Halfverse: a    
evaṃ tapasā yukto   brahmahā savanī bʰavet
   
evaṃ tapasā yukto   brahmahā savanī bʰavet /
Halfverse: c    
evaṃ garbʰam ajñātā   cātreyīṃ yo 'bʰigaccʰati
   
evaṃ garbʰam ajñātā   ca_ātreyīṃ yo_abʰigaccʰati /
Halfverse: e    
dviguṇā brahmahatyā vay   ātreyī vyasane bʰavet
   
dvi-guṇā brahma-hatyā vay   ātreyī vyasane bʰavet /50/

Verse: 51 
Halfverse: a    
surāpo niyatāhāro   brahma cārī kṣamā caraḥ
   
surāpo niyata_āhāro   brahma cārī kṣamā caraḥ /
Halfverse: c    
ūrdʰvaṃ tribʰyo 'tʰa varṣebʰyo   jayetāgniṣṭutā param
   
ūrdʰvaṃ tribʰyo_atʰa varṣebʰyo   jayeta_agni-ṣṭutā param /
Halfverse: e    
r̥ṣabʰaika sahasraṃ    dattvā śubʰam avāpnuyāt
   
r̥ṣabʰa_eka sahasraṃ    dattvā śubʰam avāpnuyāt /51/

Verse: 52 
Halfverse: a    
vaiśyaṃ hatvā tu varṣe dve   r̥ṣabʰaika śatāś ca gāḥ
   
vaiśyaṃ hatvā tu varṣe dve r̥ṣabʰa_eka śatāś ca gāḥ /
Halfverse: c    
śūdraṃ hatvābdam evaikam   r̥ṣabʰaikādaśāś ca gāḥ
   
śūdraṃ hatvā_abdam eva_ekam   r̥ṣabʰa_ekādaśāś ca gāḥ /52/

Verse: 53 
Halfverse: a    
śvabarbara kʰarān hatvā   śaudram eva vrataṃ caret
   
śva-barbara kʰarān hatvā   śaudram eva vrataṃ caret /
Halfverse: c    
mārjāracāṣa maṇḍūkān   kākaṃ bʰāsaṃ ca mūṣakam
   
mārjāra-cāṣa maṇḍūkān   kākaṃ bʰāsaṃ ca mūṣakam /53/

Verse: 54 
Halfverse: a    
uktaḥ paśusamo dʰarmo   rājan prāṇi nipātanāt {!}
   
uktaḥ paśu-samo dʰarmo   rājan prāṇi nipātanāt / {!}
Halfverse: c    
prāyaścittāny atʰānyāni   pravakṣyāmy anupūrvaśaḥ
   
prāyaścittāny atʰa_anyāni   pravakṣyāmy anupūrvaśaḥ /54/

Verse: 55 
Halfverse: a    
talpe cānyasya caurye ca   pr̥tʰak saṃvatsaraṃ caret
   
talpe ca_anyasya caurye ca   pr̥tʰak saṃvatsaraṃ caret /
Halfverse: c    
trīṇi śrotriya bʰāryāyāṃ   paradāre tu dve smr̥te
   
trīṇi śrotriya bʰāryāyāṃ   para-dāre tu dve smr̥te /55/

Verse: 56 
Halfverse: a    
kāle caturtʰe bʰuñjāno   brahma cārī vratī bʰavet
   
kāle caturtʰe bʰuñjāno   brahma cārī vratī bʰavet /
Halfverse: c    
stʰānāsanābʰyāṃ viharet   trir ahno 'bʰyuditād apaḥ
   
stʰāna_āsanābʰyāṃ viharet   trir ahno_abʰyuditād apaḥ /
Halfverse: e    
evam eva nirācānto   yaś cāgnīn apavidʰyati
   
evam eva nirācānto   yaś ca_agnīn apavidʰyati /56/

Verse: 57 
Halfverse: a    
tyajaty akāraṇe yaś ca   pitaraṃ mātaraṃ tatʰā
   
tyajaty akāraṇe yaś ca   pitaraṃ mātaraṃ tatʰā /
Halfverse: c    
patitaḥ syāt sa kauravya   tatʰā dʰarmeṣu niścayaḥ
   
patitaḥ syāt sa kauravya   tatʰā dʰarmeṣu niścayaḥ /57/

Verse: 58 
Halfverse: a    
grāsāccʰādanam atyartʰaṃ   dadyād iti nidarśanam
   
grāsa_āccʰādanam atyartʰaṃ   dadyād iti nidarśanam /
Halfverse: c    
bʰāryāyāṃ vyabʰicāriṇyāṃ   niruddʰāyāṃ viśeṣataḥ
   
bʰāryāyāṃ vyabʰicāriṇyāṃ   niruddʰāyāṃ viśeṣataḥ /
Halfverse: e    
yat puṃsāṃ paradāreṣu   tac caināṃ cārayed vratam
   
yat puṃsāṃ para-dāreṣu   tac ca_enāṃ cārayed vratam /58/

Verse: 59 
Halfverse: a    
śreyāṃsaṃ śayane hitvā    pāpīyāṃsam r̥ccʰati
   
śreyāṃsaṃ śayane hitvā    pāpīyāṃsam r̥ccʰati /
Halfverse: c    
śvabʰis tāṃ kʰādayed rājā   saṃstʰāne bahu saṃvr̥te
   
śvabʰis tāṃ kʰādayed rājā   saṃstʰāne bahu saṃvr̥te /59/

Verse: 60 
Halfverse: a    
pumāṃsaṃ bandʰayet prājñaḥ   śayane tapta āyase
   
pumāṃsaṃ bandʰayet prājñaḥ   śayane tapta\ āyase /
Halfverse: c    
apy ādadʰīta dārūṇi   tatra dahyeta pāpakr̥t
   
apy ādadʰīta dārūṇi   tatra dahyeta pāpakr̥t /60/

Verse: 61 
Halfverse: a    
eṣa daṇḍo mahārāja   strīṇāṃ bʰartr̥vyatikrame
   
eṣa daṇḍo mahā-rāja   strīṇāṃ bʰartr̥-vyatikrame /
Halfverse: c    
saṃvatsarābʰiśastasya   duṣṭasya dviguṇo bʰavet
   
saṃvatsara_abʰiśastasya   duṣṭasya dvi-guṇo bʰavet /61/

Verse: 62 
Halfverse: a    
dve tasya trīṇi varṣāṇi   catvāri saha sevinaḥ
   
dve tasya trīṇi varṣāṇi   catvāri saha sevinaḥ /
Halfverse: c    
kucaraḥ pañcavarṣāṇi   cared bʰaikṣaṃ munivrataḥ
   
kucaraḥ pañca-varṣāṇi   cared bʰaikṣaṃ muni-vrataḥ /62/

Verse: 63 
Halfverse: a    
parivittiḥ parivettā   yayā ca parividyate
   
parivittiḥ parivettā   yayā ca parividyate /
Halfverse: c    
pāṇigrāhaś ca dʰarmeṇa   sarve te patitāḥ smr̥tāḥ
   
pāṇi-grāhaś ca dʰarmeṇa   sarve te patitāḥ smr̥tāḥ /63/

Verse: 64 
Halfverse: a    
careyuḥ sarva evaite   vīrahā yad vrataṃ caret
   
careyuḥ sarva\ eva_ete   vīrahā yad vrataṃ caret /
Halfverse: c    
cāndrāyaṇaṃ caren māsaṃ   kr̥ccʰraṃ pāpaśuddʰaye
   
cāndrāyaṇaṃ caren māsaṃ   kr̥ccʰraṃ pāpa-śuddʰaye /64/

Verse: 65 
Halfverse: a    
parivettā prayaccʰeta   parivittāya tāṃ snuṣām
   
parivettā prayaccʰeta   parivittāya tāṃ snuṣām /
Halfverse: c    
jyeṣṭʰena tv abʰyanujñāto   yavīyān pratyanantaram
   
jyeṣṭʰena tv abʰyanujñāto   yavīyān pratyanantaram /
Halfverse: e    
enaso mokṣam āpnoti    ca tau caiva dʰarmataḥ
   
enaso mokṣam āpnoti    ca tau caiva dʰarmataḥ /65/

Verse: 66 
Halfverse: a    
amānuṣīṣu govarjam   anāvr̥ṣṭir na duṣyati
   
amānuṣīṣu go-varjam   anāvr̥ṣṭir na duṣyati /
Halfverse: c    
adʰiṣṭʰātāram attāraṃ   paśūnāṃ puruṣaṃ viduḥ
   
adʰiṣṭʰātāram attāraṃ   paśūnāṃ puruṣaṃ viduḥ /66/

Verse: 67 
Halfverse: a    
paridʰāyordʰva vālaṃ tu   pātram ādāya mr̥nmayam {!}
   
paridʰāya_ūrdʰva vālaṃ tu   pātram ādāya mr̥nmayam / {!}
Halfverse: c    
caret sapta gr̥hān bʰaikṣaṃ   svakarma parikīrtayan
   
caret sapta gr̥hān bʰaikṣaṃ   sva-karma parikīrtayan /67/

Verse: 68 
Halfverse: a    
tatraiva labdʰabʰojī syād   dvādaśāhāt sa śudʰyati
   
tatra_eva labdʰa-bʰojī syād   dvādaśa_ahāt sa śudʰyati /
Halfverse: c    
caret saṃvatsaraṃ cāpi   tad vrataṃ yan nirākr̥ti
   
caret saṃvatsaraṃ ca_api   tad vrataṃ yan nirākr̥ti /68/

Verse: 69 
Halfverse: a    
bʰavet tu mānuṣeṣv evaṃ   prāyaścittam anuttamam
   
bʰavet tu mānuṣeṣv evaṃ   prāyaścittam anuttamam /
Halfverse: c    
dānaṃ vādāna sakteṣu   sarvam eva prakalpayet
   
dānaṃ _adāna sakteṣu   sarvam eva prakalpayet /
Halfverse: e    
anāstikeṣu gomātraṃ   prāṇam ekaṃ pracakṣate
   
anāstikeṣu go-mātraṃ   prāṇam ekaṃ pracakṣate /69/

Verse: 70 
Halfverse: a    
śvavarāha manuṣyāṇāṃ   kukkuṭasya kʰarasya ca
   
śva-varāha manuṣyāṇāṃ   kukkuṭasya kʰarasya ca /
Halfverse: c    
māṃsaṃ mūtra purīṣaṃ ca   prāśya saṃskāram arhati
   
māṃsaṃ mūtra purīṣaṃ ca   prāśya saṃskāram arhati /70/

Verse: 71 
Halfverse: a    
brāhmaṇasya surāpasya   gandʰam āgʰrāya somapaḥ
   
brāhmaṇasya surāpasya   gandʰam āgʰrāya somapaḥ /
Halfverse: c    
apas tryahaṃ pibed uṣṇās   tryaham uṣṇaṃ payaḥ pibet
   
apas tryahaṃ pibed uṣṇās   tryaham uṣṇaṃ payaḥ pibet /
Halfverse: e    
tryaham uṣṇaṃ gʰr̥taṃ pītvā   vāyubʰakṣo bʰavet tryaham
   
tryaham uṣṇaṃ gʰr̥taṃ pītvā   vāyu-bʰakṣo bʰavet tryaham /71/

Verse: 72 
Halfverse: a    
evam etat samuddiṣṭaṃ   prāyaścittaṃ sanātanam
   
evam etat samuddiṣṭaṃ   prāyaścittaṃ sanātanam /
Halfverse: c    
brāhmaṇasya viśeṣeṇa   tattvajñānena jāyate
   
brāhmaṇasya viśeṣeṇa   tattva-jñānena jāyate /72/ {E}72


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.