TITUS
Mahabharata
Part No. 1487
Chapter: 159
Adhyāya
159
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
kr̥tārtʰo
yaṣkyamāṇaś
ca
sarvavedāntagaś
ca
yaḥ
kr̥ta
_artʰo
yaṣkyamāṇaś
ca
sarva-vedāntagaś
ca
yaḥ
/
Halfverse: c
ācārya
pitr̥bʰāryārtʰaṃ
svādʰyāyārtʰam
atʰāpi
vā
ācārya
pitr̥-bʰārya
_artʰaṃ
svādʰyāya
_artʰam
atʰa
_api
vā
/1/
Verse: 2
Halfverse: a
ete
vai
sādʰavo
dr̥ṣṭā
brāhmaṇā
dʰarmabʰikṣavaḥ
ete
vai
sādʰavo
dr̥ṣṭā
brāhmaṇā
dʰarma-bʰikṣavaḥ
/
Halfverse: c
asvebʰyo
deyam
etebʰyo
dānaṃ
vidyā
viśeṣataḥ
asvebʰyo
deyam
etebʰyo
dānaṃ
vidyā
viśeṣataḥ
/2/
Verse: 3
Halfverse: a
anyatra
dakṣiṇā
yātu
deyā
bʰaratasattama
anyatra
dakṣiṇā
yātu
deyā
bʰarata-sattama
/
Halfverse: c
anyebʰyo
hi
bahir
vedyāṃ
nākr̥tānnaṃ
vidʰīyate
anyebʰyo
hi
bahir
vedyāṃ
na
_akr̥ta
_annaṃ
vidʰīyate
/3/
Verse: 4
Halfverse: a
sarvaratnāni
rājā
ca
yatʰārhaṃ
pratipādayet
sarva-ratnāni
rājā
ca
yatʰā
_arhaṃ
pratipādayet
/
Halfverse: c
brāhmaṇāś
caiva
yajñāś
ca
sahānnāḥ
saha
dakṣiṇāḥ
brāhmaṇāś
caiva
yajñāś
ca
saha
_annāḥ
saha
dakṣiṇāḥ
/4/
Verse: 5
Halfverse: a
yasya
traivārṣikaṃ
bʰaktaṃ
paryāptaṃ
bʰr̥tyavr̥ttaye
yasya
traivārṣikaṃ
bʰaktaṃ
paryāptaṃ
bʰr̥tya-vr̥ttaye
/
Halfverse: c
adʰikaṃ
vāpi
vidyeta
sa
somaṃ
pātum
arhati
adʰikaṃ
vā
_api
vidyeta
sa
somaṃ
pātum
arhati
/5/
Verse: 6
Halfverse: a
yajñaś
cet
pratividdʰaḥ
syād
aṅgenaikena
yajvanaḥ
yajñaś
cet
pratividdʰaḥ
syād
aṅgena
_ekena
yajvanaḥ
/
Halfverse: c
brāhmaṇasya
viśeṣeṇa
dʰārmike
sati
rājani
brāhmaṇasya
viśeṣeṇa
dʰārmike
sati
rājani
/6/
Verse: 7
Halfverse: a
yo
vaiśyaḥ
syād
bahu
paśur
hīnakratur
asomapaḥ
yo
vaiśyaḥ
syād
bahu
paśur
hīna-kratur
asomapaḥ
/
Halfverse: c
kuṭumbāt
tasya
tad
dravyaṃ
yajñārtʰaṃ
pārtʰivo
haret
kuṭumbāt
tasya
tad
dravyaṃ
yajña
_artʰaṃ
pārtʰivo
haret
/7/
Verse: 8
Halfverse: a
āhared
veśmataḥ
kiṃ
cit
kāmaṃ
śūdrasya
dravyataḥ
āhared
veśmataḥ
kiṃcit
kāmaṃ
śūdrasya
dravyataḥ
/
Halfverse: c
na
hi
veśmani
śūdrasya
kaś
cid
asti
parigrahaḥ
na
hi
veśmani
śūdrasya
kaścid
asti
parigrahaḥ
/8/
Verse: 9
Halfverse: a
yo
'nāhitāgniḥ
śatagur
ayajvā
ca
sahasraguḥ
yo
_anāhita
_agniḥ
śatagur
ayajvā
ca
sahasraguḥ
/
Halfverse: c
tayor
api
kuṭumbābʰyām
āhared
avicārayan
tayor
api
kuṭumbābʰyām
āhared
avicārayan
/9/
Verse: 10
Halfverse: a
adātr̥bʰyo
haren
nityaṃ
vyākʰyāpya
nr̥patiḥ
prabʰo
adātr̥bʰyo
haren
nityaṃ
vyākʰyāpya
nr̥-patiḥ
prabʰo
/
Halfverse: c
tatʰā
hy
ācarato
dʰarmo
nr̥pateḥ
syād
atʰākʰilaḥ
tatʰā
hy
ācarato
dʰarmo
nr̥-pateḥ
syād
atʰa
_akʰilaḥ
/10/
Verse: 11
Halfverse: a
tatʰaiva
saptame
bʰakte
bʰaktāni
ṣaḍ
anaśnatā
tatʰaiva
saptame
bʰakte
bʰaktāni
ṣaḍ
anaśnatā
/
Halfverse: c
aśvastana
vidʰānena
hartavyaṃ
hīnakarmaṇaḥ
aśva-stana
vidʰānena
hartavyaṃ
hīna-karmaṇaḥ
/
Halfverse: e
kʰalāt
kṣetrāt
tatʰāgārād
yato
vāpy
upapadyate
kʰalāt
kṣetrāt
tatʰā
_āgārād
yato
vā
_apy
upapadyate
/11/
Verse: 12
Halfverse: a
ākʰyātavyaṃ
nr̥pasyaitat
pr̥ccʰato
'pr̥ccʰato
'pi
vā
ākʰyātavyaṃ
nr̥pasya
_etat
pr̥ccʰato
_apr̥ccʰato
_api
vā
/
Halfverse: c
na
tasmai
dʰārayed
daṇḍaṃ
rājā
dʰarmeṇa
dʰarmavit
na
tasmai
dʰārayed
daṇḍaṃ
rājā
dʰarmeṇa
dʰarmavit
/12/
Verse: 13
Halfverse: a
kṣatriyasya
hi
bāliśyād
brāhmaṇaḥ
kliśyate
kṣudʰā
kṣatriyasya
hi
bāliśyād
brāhmaṇaḥ
kliśyate
kṣudʰā
/
Halfverse: c
śrutaśīle
samājñāya
vr̥ttim
asya
prakalpayet
śruta-śīle
samājñāya
vr̥ttim
asya
prakalpayet
/
Halfverse: e
atʰainaṃ
parirakṣeta
pitā
putram
ivaurasam
atʰa
_enaṃ
parirakṣeta
pitā
putram
iva
_aurasam
/13/
Verse: 14
Halfverse: a
iṣṭiṃ
vaiśvānarīṃ
nityaṃ
nirvaped
abda
paryaye
iṣṭiṃ
vaiśvānarīṃ
nityaṃ
nirvaped
abda
paryaye
/
Halfverse: c
avikalpaḥ
purā
dʰarmo
dʰarmavādais
tu
kevalam
avikalpaḥ
purā
dʰarmo
dʰarma-vādais
tu
kevalam
/14/
Verse: 15
Halfverse: a
viśvais
tu
devaiḥ
sādʰyaiś
ca
brāhmaṇaiś
ca
maharṣibʰiḥ
viśvais
tu
devaiḥ
sādʰyaiś
ca
brāhmaṇaiś
ca
maharṣibʰiḥ
/
Halfverse: c
āpatsu
maraṇād
bʰītair
liṅgapratinidʰiḥ
kr̥taḥ
āpatsu
maraṇād
bʰītair
liṅga-pratinidʰiḥ
kr̥taḥ
/15/
Verse: 16
Halfverse: a
prabʰuḥ
pratʰamakalpasya
yo
'nukalpena
vartate
prabʰuḥ
pratʰama-kalpasya
yo
_anukalpena
vartate
/
Halfverse: c
na
sāmparāyikaṃ
tasya
durmater
vidyate
pʰalam
na
sāmparāyikaṃ
tasya
durmater
vidyate
pʰalam
/16/
Verse: 17
Halfverse: a
na
brāhmaṇān
vedayeta
kaś
cid
rājani
mānavaḥ
na
brāhmaṇān
vedayeta
kaścid
rājani
mānavaḥ
/
Halfverse: c
avīryo
vedanād
vidyāt
suvīryo
vīryavattaram
avīryo
vedanād
vidyāt
suvīryo
vīryavattaram
/17/
Verse: 18
Halfverse: a
tasmād
rājñā
sadā
tejo
duḥsahaṃ
brahmavādinām
tasmād
rājñā
sadā
tejo
duḥsahaṃ
brahma-vādinām
/
Halfverse: c
mantā
śāstā
vidʰātā
ca
brāhmaṇo
deva
ucyate
mantā
śāstā
vidʰātā
ca
brāhmaṇo
deva\
ucyate
/
Halfverse: e
tasmin
nākuśalaṃ
brūyān
na
śuktām
īrayed
giram
tasmin
na
_akuśalaṃ
brūyān
na
śuktām
īrayed
giram
/18/
Verse: 19
Halfverse: a
kṣatriyo
bāhuvīryeṇa
taraty
āpadam
ātmanaḥ
kṣatriyo
bāhu-vīryeṇa
taraty
āpadam
ātmanaḥ
/
Halfverse: c
dʰanena
vaiśyaḥ
śūdraś
ca
mantrair
homaiś
ca
vai
dvijaḥ
dʰanena
vaiśyaḥ
śūdraś
ca
mantrair
homaiś
ca
vai
dvijaḥ
/19/
Verse: 20
Halfverse: a
na
vai
kanyā
na
yuvatir
nāmantro
na
ca
bāliśaḥ
na
vai
kanyā
na
yuvatir
na
_amantro
na
ca
bāliśaḥ
/
Halfverse: c
pariveṣṭāgnihotrasya
bʰaven
nāsaṃskr̥tas
tatʰā
pariveṣṭā
_agni-hotrasya
bʰaven
na
_asaṃskr̥tas
tatʰā
/
Halfverse: e
narake
nipatanty
ete
juhvānāḥ
sa
ca
yasya
tat
narake
nipatanty
ete
juhvānāḥ
sa
ca
yasya
tat
/20/
Verse: 21
Halfverse: a
prājāpatyam
adattvāśvam
agnyādʰeyasya
dakṣiṇām
prājāpatyam
adattvā
_aśvam
agnyādʰeyasya
dakṣiṇām
/
Halfverse: c
anāhitāgnir
iti
sa
procyate
dʰarmadarśibʰiḥ
anāhita
_agnir
iti
sa
procyate
dʰarma-darśibʰiḥ
/21/
Verse: 22
Halfverse: a
puṇyāny
anyāni
kurvīta
śraddadʰāno
jitendriyaḥ
puṇyāny
anyāni
kurvīta
śraddadʰāno
jita
_indriyaḥ
/
Halfverse: c
anāpta
dakṣiṇair
yajñair
na
yajeta
katʰaṃ
cana
anāpta
dakṣiṇair
yajñair
na
yajeta
katʰaṃcana
/22/
Verse: 23
Halfverse: a
prajāḥ
paśūṃś
ca
svargaṃ
ca
hanti
yajño
hy
adakṣiṇaḥ
prajāḥ
paśūṃś
ca
svargaṃ
ca
hanti
yajño
hy
adakṣiṇaḥ
/
Halfverse: c
indriyāṇi
yaśaḥ
kīrtim
āyuś
cāsyopakr̥ntati
indriyāṇi
yaśaḥ
kīrtim
āyuś
ca
_asya
_upakr̥ntati
/23/
Verse: 24
Halfverse: a
udakyā
hy
āsate
ye
ca
ye
ca
ke
cid
anagnayaḥ
udakyā
hy
āsate
ye
ca
ye
ca
kecid
anagnayaḥ
/
Halfverse: c
kulaṃ
cāśrotriyaṃ
yeṣāṃ
sarve
te
śūdra
dʰarmiṇaḥ
kulaṃ
ca
_aśrotriyaṃ
yeṣāṃ
sarve
te
śūdra
dʰarmiṇaḥ
/24/
Verse: 25
Halfverse: a
udapānodake
grāme
brāhmaṇo
vr̥ṣalī
patiḥ
uda-pāna
_udake
grāme
brāhmaṇo
vr̥ṣalī
patiḥ
/
Halfverse: c
uṣitvā
dvādaśa
samāḥ
śūdra
karmeha
gaccʰati
uṣitvā
dvādaśa
samāḥ
śūdra
karma
_iha
gaccʰati
/25/
Verse: 26
Halfverse: a
anaryāṃ
śayane
bibʰrad
ujjʰan
bibʰrac
ca
yo
dvijām
anaryāṃ
śayane
bibʰrad
ujjʰan
bibʰrac
ca
yo
dvijām
/
Halfverse: c
abrāhmaṇo
manyamānas
tr̥ṇeṣv
āsīta
pr̥ṣṭʰataḥ
abrāhmaṇo
manyamānas
tr̥ṇeṣv
āsīta
pr̥ṣṭʰataḥ
/
Halfverse: e
tatʰā
sa
śudʰyate
rājañ
śr̥ṇu
cātra
vaco
mama
tatʰā
sa
śudʰyate
rājan
śr̥ṇu
ca
_atra
vaco
mama
/26/
Verse: 27
Halfverse: a
yad
ekarātreṇa
karoti
pāpaṃ
;
kr̥ṣṇaṃ
varṇaṃ
brāhmaṇaḥ
sevamānaḥ
yad
eka-rātreṇa
karoti
pāpaṃ
kr̥ṣṇaṃ
varṇaṃ
brāhmaṇaḥ
sevamānaḥ
/
Halfverse: c
stʰānāsanābʰyāṃ
vicaran
vratī
saṃs
;
tribʰir
varṣaiḥ
śamayed
ātmapāpam
stʰāna
_āsanābʰyāṃ
vicaran
vratī
saṃs
tribʰir
varṣaiḥ
śamayed
ātma-pāpam
/27/
Verse: 28
Halfverse: a
na
narma
yuktaṃ
vacanaṃ
hinasti
;
na
strīṣu
rājan
na
vivāha
kāle
na
narma
yuktaṃ
vacanaṃ
hinasti
na
strīṣu
rājan
na
vivāha
kāle
/
Halfverse: c
na
gurvartʰe
nātmano
jīvitārtʰe
;
pañcānr̥tāny
āhur
apātakāni
na
gurv-artʰe
na
_ātmano
jīvita
_artʰe
pañca
_anr̥tāny
āhur
apātakāni
/28/
Verse: 29
Halfverse: a
śraddadʰānaḥ
śubʰāṃ
vidyāṃ
hīnād
api
samācaret
śraddadʰānaḥ
śubʰāṃ
vidyāṃ
hīnād
api
samācaret
/
Halfverse: c
suvarṇam
api
cāmedʰyād
ādadīteti
dʰāraṇā
suvarṇam
api
ca
_amedʰyād
ādadīta
_iti
dʰāraṇā
/29/
Verse: 30
Halfverse: a
strīratnaṃ
duṣkulāc
cāpi
viṣād
apy
amr̥taṃ
pibet
strī-ratnaṃ
duṣkulāc
ca
_api
viṣād
apy
amr̥taṃ
pibet
/
Halfverse: c
aduṣṭā
hi
striyo
ratnam
āpa
ity
eva
dʰarmataḥ
aduṣṭā
hi
striyo
ratnam
āpa\
ity
eva
dʰarmataḥ
/30/
Verse: 31
Halfverse: a
gobrāhmaṇa
hitārtʰaṃ
ca
varṇānāṃ
saṃkareṣu
ca
go-brāhmaṇa
hita
_artʰaṃ
ca
varṇānāṃ
saṃkareṣu
ca
/
Halfverse: c
gr̥hṇīyāt
tu
dʰanur
vaiśyaḥ
paritrāṇāya
cātmanaḥ
gr̥hṇīyāt
tu
dʰanur
vaiśyaḥ
paritrāṇāya
ca
_ātmanaḥ
/31/
Verse: 32
Halfverse: a
surā
pānaṃ
brahmahatyā
guru
talpam
atʰāpi
vā
surā
pānaṃ
brahmahatyā
guru
talpam
atʰa
_api
vā
/
Halfverse: c
anirdeśyāni
manyante
prāṇāntānīti
dʰāraṇā
anirdeśyāni
manyante
prāṇa
_antāni
_iti
dʰāraṇā
/32/
Verse: 33
Halfverse: a
suvarṇaharaṇaṃ
stainyaṃ
viprā
saṅgaś
ca
pātakam
suvarṇa-haraṇaṃ
stainyaṃ
viprā
saṅgaś
ca
pātakam
/
Halfverse: c
viharan
madya
pānaṃ
cāpy
agamyā
gamanaṃ
tatʰā
viharan
madya
pānaṃ
ca
_apy
agamyā
gamanaṃ
tatʰā
/33/
Verse: 34
Halfverse: a
patitaiḥ
saṃprayogāc
ca
brāhmaṇair
yonitas
tatʰā
patitaiḥ
saṃprayogāc
ca
brāhmaṇair
yonitas
tatʰā
/
Halfverse: c
acireṇa
mahārāja
tādr̥śo
vai
bʰavaty
uta
acireṇa
mahā-rāja
tādr̥śo
vai
bʰavaty
uta
/34/
Verse: 35
Halfverse: a
saṃvatsareṇa
patati
patitena
sahācaran
saṃvatsareṇa
patati
patitena
saha
_ācaran
/
Halfverse: c
yājana
dʰyāpanād
yaunān
na
tu
yānāsanāśanāt
yājana
dʰyāpanād
yaunān
na
tu
yāna
_āsana
_aśanāt
/35/
Verse: 36
Halfverse: a
etāni
ca
tato
'nyāni
nirdeśyānīti
dʰāraṇā
etāni
ca
tato
_anyāni
nirdeśyāni
_iti
dʰāraṇā
/
Halfverse: c
nirdeśyakena
vidʰinā
kālenāvyasanī
bʰavet
nirdeśyakena
vidʰinā
kālena
_avyasanī
bʰavet
/36/
Verse: 37
Halfverse: a
annaṃ
tiryaṅ
na
hotavyaṃ
pretakarmaṇy
apātite
annaṃ
tiryaṅ
na
hotavyaṃ
preta-karmaṇy
apātite
/
Halfverse: c
triṣu
tv
eteṣu
pūrveṣu
na
kurvīta
vicāraṇām
triṣu
tv
eteṣu
pūrveṣu
na
kurvīta
vicāraṇām
/37/
Verse: 38
Halfverse: a
amātyān
vā
gurūn
vāpi
jahyād
dʰarmeṇa
dʰārmikaḥ
amātyān
vā
gurūn
vā
_api
jahyād
dʰarmeṇa
dʰārmikaḥ
/
Halfverse: c
prāyaścittam
akurvāṇair
naitair
arhati
saṃvidam
prāyaścittam
akurvāṇair
na
_etair
arhati
saṃvidam
/38/
Verse: 39
Halfverse: a
adʰarmakārī
dʰarmeṇa
tapasā
hanti
kilbiṣam
adʰarma-kārī
dʰarmeṇa
tapasā
hanti
kilbiṣam
/
Halfverse: c
bruvan
stena
iti
stenaṃ
tāvat
prāpnoti
kilbiṣam
bruvan
stena\
iti
stenaṃ
tāvat
prāpnoti
kilbiṣam
/
Halfverse: e
astenaṃ
stena
ity
uktvā
dviguṇaṃ
pāpam
āpnuyāt
astenaṃ
stena\
ity
uktvā
dvi-guṇaṃ
pāpam
āpnuyāt
/39/
Verse: 40
Halfverse: a
tribʰāgaṃ
brahmahatyāyāḥ
kanyā
prāpnoti
duṣyatī
tri-bʰāgaṃ
brahma-hatyāyāḥ
kanyā
prāpnoti
duṣyatī
/
Halfverse: c
yas
tu
dūṣayitā
tasyāḥ
śeṣaṃ
prāpnoti
kilbiṣam
yas
tu
dūṣayitā
tasyāḥ
śeṣaṃ
prāpnoti
kilbiṣam
/40/
Verse: 41
Halfverse: a
brāhmaṇāyāvagūryeha
spr̥ṣṭvā
gurutaraṃ
bʰavet
brāhmaṇāya
_avagūrya
_iha
spr̥ṣṭvā
gurutaraṃ
bʰavet
/
Halfverse: c
varṣāṇāṃ
hi
śataṃ
pāpaḥ
pratiṣṭʰāṃ
nādʰigaccʰati
varṣāṇāṃ
hi
śataṃ
pāpaḥ
pratiṣṭʰāṃ
na
_adʰigaccʰati
/41/
Verse: 42
Halfverse: a
sahasraṃ
tv
eva
varṣāṇāṃ
nipātya
narake
vaset
sahasraṃ
tv
eva
varṣāṇāṃ
nipātya
narake
vaset
/
Halfverse: c
tasmān
naivāvagūryād
dʰi
naiva
jātu
nipātayet
tasmān
na
_eva
_avagūryādd^hi
na
_eva
jātu
nipātayet
/42/
Verse: 43
Halfverse: a
śoṇitaṃ
yāvataḥ
pāṃsūn
saṃgr̥hṇīyād
dvija
kṣatāt
śoṇitaṃ
yāvataḥ
pāṃsūn
saṃgr̥hṇīyād
dvija
kṣatāt
/
Halfverse: c
tāvatīḥ
sa
sabʰā
rājan
narake
parivartate
tāvatīḥ
sa
sabʰā
rājan
narake
parivartate
/43/
Verse: 44
Halfverse: a
bʰrūṇahāhavamadʰye
tu
śudʰyate
śastrapātitaḥ
bʰrūṇahā
_āhava-madʰye
tu
śudʰyate
śastra-pātitaḥ
/
Halfverse: c
ātmānaṃ
juhuyād
vahnau
samiddʰe
tena
śudʰyati
ātmānaṃ
juhuyād
vahnau
samiddʰe
tena
śudʰyati
/44/
Verse: 45
Halfverse: a
surāpo
vāruṇīm
uṣṇāṃ
pītvā
pāpād
vimucyate
surāpo
vāruṇīm
uṣṇāṃ
pītvā
pāpād
vimucyate
/
Halfverse: c
tayā
sa
kāye
nirdagdʰe
mr̥tyunā
pretya
śudʰyati
tayā
sa
kāye
nirdagdʰe
mr̥tyunā
pretya
śudʰyati
/
Halfverse: e
lokāṃś
ca
labʰate
vipro
nānyatʰā
labʰate
hi
saḥ
lokāṃś
ca
labʰate
vipro
na
_anyatʰā
labʰate
hi
saḥ
/45/
Verse: 46
Halfverse: a
guru
talpam
adʰiṣṭʰāya
durātmā
pāpacetanaḥ
guru
talpam
adʰiṣṭʰāya
durātmā
pāpa-cetanaḥ
/
Halfverse: c
sūrmīṃ
jvalantīm
āśliṣya
mr̥tyunā
sa
viśudʰyati
sūrmīṃ
jvalantīm
āśliṣya
mr̥tyunā
sa
viśudʰyati
/46/
Verse: 47
Halfverse: a
atʰa
vā
śiśnavr̥ṣaṇāv
ādāyāñjalinā
svayam
{!}
atʰa
vā
śiśna-vr̥ṣaṇāv
ādāya
_añjalinā
svayam
/
{!}
Halfverse: c
nairr̥tīṃ
diśam
āstʰāya
nipatet
sa
tv
ajihmagaḥ
nairr̥tīṃ
diśam
āstʰāya
nipatet
sa
tv
ajihmagaḥ
/47/
Verse: 48
Halfverse: a
brāhmaṇārtʰe
'pi
vā
prāṇān
saṃtyajet
tena
śudʰyati
brāhmaṇa
_artʰe
_api
vā
prāṇān
saṃtyajet
tena
śudʰyati
/
Halfverse: c
aśvamedʰena
vāpīṣṭvā
gomedʰenāpi
vā
punaḥ
aśva-medʰena
vā
_api
_iṣṭvā
go-medʰena
_api
vā
punaḥ
/
Halfverse: e
agniṣṭomena
vā
samyag
iha
pretya
ca
pūyate
agniṣṭomena
vā
samyag
iha
pretya
ca
pūyate
/48/
Verse: 49
Halfverse: a
tatʰaiva
dvādaśa
samāḥ
kapālī
brahmahā
bʰavet
tatʰaiva
dvādaśa
samāḥ
kapālī
brahmahā
bʰavet
/
Halfverse: c
brahma
cāri
cared
bʰaikṣaṃ
svakarmodāharan
muniḥ
brahma
cāri
cared
bʰaikṣaṃ
sva-karma
_udāharan
muniḥ
/49/
Verse: 50
Halfverse: a
evaṃ
vā
tapasā
yukto
brahmahā
savanī
bʰavet
evaṃ
vā
tapasā
yukto
brahmahā
savanī
bʰavet
/
Halfverse: c
evaṃ
vā
garbʰam
ajñātā
cātreyīṃ
yo
'bʰigaccʰati
evaṃ
vā
garbʰam
ajñātā
ca
_ātreyīṃ
yo
_abʰigaccʰati
/
Halfverse: e
dviguṇā
brahmahatyā
vay
ātreyī
vyasane
bʰavet
dvi-guṇā
brahma-hatyā
vay
ātreyī
vyasane
bʰavet
/50/
Verse: 51
Halfverse: a
surāpo
niyatāhāro
brahma
cārī
kṣamā
caraḥ
surāpo
niyata
_āhāro
brahma
cārī
kṣamā
caraḥ
/
Halfverse: c
ūrdʰvaṃ
tribʰyo
'tʰa
varṣebʰyo
jayetāgniṣṭutā
param
ūrdʰvaṃ
tribʰyo
_atʰa
varṣebʰyo
jayeta
_agni-ṣṭutā
param
/
Halfverse: e
r̥ṣabʰaika
sahasraṃ
gā
dattvā
śubʰam
avāpnuyāt
r̥ṣabʰa
_eka
sahasraṃ
gā
dattvā
śubʰam
avāpnuyāt
/51/
Verse: 52
Halfverse: a
vaiśyaṃ
hatvā
tu
varṣe
dve
r̥ṣabʰaika
śatāś
ca
gāḥ
vaiśyaṃ
hatvā
tu
varṣe
dve
r̥ṣabʰa
_eka
śatāś
ca
gāḥ
/
Halfverse: c
śūdraṃ
hatvābdam
evaikam
r̥ṣabʰaikādaśāś
ca
gāḥ
śūdraṃ
hatvā
_abdam
eva
_ekam
r̥ṣabʰa
_ekādaśāś
ca
gāḥ
/52/
Verse: 53
Halfverse: a
śvabarbara
kʰarān
hatvā
śaudram
eva
vrataṃ
caret
śva-barbara
kʰarān
hatvā
śaudram
eva
vrataṃ
caret
/
Halfverse: c
mārjāracāṣa
maṇḍūkān
kākaṃ
bʰāsaṃ
ca
mūṣakam
mārjāra-cāṣa
maṇḍūkān
kākaṃ
bʰāsaṃ
ca
mūṣakam
/53/
Verse: 54
Halfverse: a
uktaḥ
paśusamo
dʰarmo
rājan
prāṇi
nipātanāt
{!}
uktaḥ
paśu-samo
dʰarmo
rājan
prāṇi
nipātanāt
/
{!}
Halfverse: c
prāyaścittāny
atʰānyāni
pravakṣyāmy
anupūrvaśaḥ
prāyaścittāny
atʰa
_anyāni
pravakṣyāmy
anupūrvaśaḥ
/54/
Verse: 55
Halfverse: a
talpe
cānyasya
caurye
ca
pr̥tʰak
saṃvatsaraṃ
caret
talpe
ca
_anyasya
caurye
ca
pr̥tʰak
saṃvatsaraṃ
caret
/
Halfverse: c
trīṇi
śrotriya
bʰāryāyāṃ
paradāre
tu
dve
smr̥te
trīṇi
śrotriya
bʰāryāyāṃ
para-dāre
tu
dve
smr̥te
/55/
Verse: 56
Halfverse: a
kāle
caturtʰe
bʰuñjāno
brahma
cārī
vratī
bʰavet
kāle
caturtʰe
bʰuñjāno
brahma
cārī
vratī
bʰavet
/
Halfverse: c
stʰānāsanābʰyāṃ
viharet
trir
ahno
'bʰyuditād
apaḥ
stʰāna
_āsanābʰyāṃ
viharet
trir
ahno
_abʰyuditād
apaḥ
/
Halfverse: e
evam
eva
nirācānto
yaś
cāgnīn
apavidʰyati
evam
eva
nirācānto
yaś
ca
_agnīn
apavidʰyati
/56/
Verse: 57
Halfverse: a
tyajaty
akāraṇe
yaś
ca
pitaraṃ
mātaraṃ
tatʰā
tyajaty
akāraṇe
yaś
ca
pitaraṃ
mātaraṃ
tatʰā
/
Halfverse: c
patitaḥ
syāt
sa
kauravya
tatʰā
dʰarmeṣu
niścayaḥ
patitaḥ
syāt
sa
kauravya
tatʰā
dʰarmeṣu
niścayaḥ
/57/
Verse: 58
Halfverse: a
grāsāccʰādanam
atyartʰaṃ
dadyād
iti
nidarśanam
grāsa
_āccʰādanam
atyartʰaṃ
dadyād
iti
nidarśanam
/
Halfverse: c
bʰāryāyāṃ
vyabʰicāriṇyāṃ
niruddʰāyāṃ
viśeṣataḥ
bʰāryāyāṃ
vyabʰicāriṇyāṃ
niruddʰāyāṃ
viśeṣataḥ
/
Halfverse: e
yat
puṃsāṃ
paradāreṣu
tac
caināṃ
cārayed
vratam
yat
puṃsāṃ
para-dāreṣu
tac
ca
_enāṃ
cārayed
vratam
/58/
Verse: 59
Halfverse: a
śreyāṃsaṃ
śayane
hitvā
yā
pāpīyāṃsam
r̥ccʰati
śreyāṃsaṃ
śayane
hitvā
yā
pāpīyāṃsam
r̥ccʰati
/
Halfverse: c
śvabʰis
tāṃ
kʰādayed
rājā
saṃstʰāne
bahu
saṃvr̥te
śvabʰis
tāṃ
kʰādayed
rājā
saṃstʰāne
bahu
saṃvr̥te
/59/
Verse: 60
Halfverse: a
pumāṃsaṃ
bandʰayet
prājñaḥ
śayane
tapta
āyase
pumāṃsaṃ
bandʰayet
prājñaḥ
śayane
tapta\
āyase
/
Halfverse: c
apy
ādadʰīta
dārūṇi
tatra
dahyeta
pāpakr̥t
apy
ādadʰīta
dārūṇi
tatra
dahyeta
pāpakr̥t
/60/
Verse: 61
Halfverse: a
eṣa
daṇḍo
mahārāja
strīṇāṃ
bʰartr̥vyatikrame
eṣa
daṇḍo
mahā-rāja
strīṇāṃ
bʰartr̥-vyatikrame
/
Halfverse: c
saṃvatsarābʰiśastasya
duṣṭasya
dviguṇo
bʰavet
saṃvatsara
_abʰiśastasya
duṣṭasya
dvi-guṇo
bʰavet
/61/
Verse: 62
Halfverse: a
dve
tasya
trīṇi
varṣāṇi
catvāri
saha
sevinaḥ
dve
tasya
trīṇi
varṣāṇi
catvāri
saha
sevinaḥ
/
Halfverse: c
kucaraḥ
pañcavarṣāṇi
cared
bʰaikṣaṃ
munivrataḥ
kucaraḥ
pañca-varṣāṇi
cared
bʰaikṣaṃ
muni-vrataḥ
/62/
Verse: 63
Halfverse: a
parivittiḥ
parivettā
yayā
ca
parividyate
parivittiḥ
parivettā
yayā
ca
parividyate
/
Halfverse: c
pāṇigrāhaś
ca
dʰarmeṇa
sarve
te
patitāḥ
smr̥tāḥ
pāṇi-grāhaś
ca
dʰarmeṇa
sarve
te
patitāḥ
smr̥tāḥ
/63/
Verse: 64
Halfverse: a
careyuḥ
sarva
evaite
vīrahā
yad
vrataṃ
caret
careyuḥ
sarva\
eva
_ete
vīrahā
yad
vrataṃ
caret
/
Halfverse: c
cāndrāyaṇaṃ
caren
māsaṃ
kr̥ccʰraṃ
vā
pāpaśuddʰaye
cāndrāyaṇaṃ
caren
māsaṃ
kr̥ccʰraṃ
vā
pāpa-śuddʰaye
/64/
Verse: 65
Halfverse: a
parivettā
prayaccʰeta
parivittāya
tāṃ
snuṣām
parivettā
prayaccʰeta
parivittāya
tāṃ
snuṣām
/
Halfverse: c
jyeṣṭʰena
tv
abʰyanujñāto
yavīyān
pratyanantaram
jyeṣṭʰena
tv
abʰyanujñāto
yavīyān
pratyanantaram
/
Halfverse: e
enaso
mokṣam
āpnoti
sā
ca
tau
caiva
dʰarmataḥ
enaso
mokṣam
āpnoti
sā
ca
tau
caiva
dʰarmataḥ
/65/
Verse: 66
Halfverse: a
amānuṣīṣu
govarjam
anāvr̥ṣṭir
na
duṣyati
amānuṣīṣu
go-varjam
anāvr̥ṣṭir
na
duṣyati
/
Halfverse: c
adʰiṣṭʰātāram
attāraṃ
paśūnāṃ
puruṣaṃ
viduḥ
adʰiṣṭʰātāram
attāraṃ
paśūnāṃ
puruṣaṃ
viduḥ
/66/
Verse: 67
Halfverse: a
paridʰāyordʰva
vālaṃ
tu
pātram
ādāya
mr̥nmayam
{!}
paridʰāya
_ūrdʰva
vālaṃ
tu
pātram
ādāya
mr̥nmayam
/
{!}
Halfverse: c
caret
sapta
gr̥hān
bʰaikṣaṃ
svakarma
parikīrtayan
caret
sapta
gr̥hān
bʰaikṣaṃ
sva-karma
parikīrtayan
/67/
Verse: 68
Halfverse: a
tatraiva
labdʰabʰojī
syād
dvādaśāhāt
sa
śudʰyati
tatra
_eva
labdʰa-bʰojī
syād
dvādaśa
_ahāt
sa
śudʰyati
/
Halfverse: c
caret
saṃvatsaraṃ
cāpi
tad
vrataṃ
yan
nirākr̥ti
caret
saṃvatsaraṃ
ca
_api
tad
vrataṃ
yan
nirākr̥ti
/68/
Verse: 69
Halfverse: a
bʰavet
tu
mānuṣeṣv
evaṃ
prāyaścittam
anuttamam
bʰavet
tu
mānuṣeṣv
evaṃ
prāyaścittam
anuttamam
/
Halfverse: c
dānaṃ
vādāna
sakteṣu
sarvam
eva
prakalpayet
dānaṃ
vā
_adāna
sakteṣu
sarvam
eva
prakalpayet
/
Halfverse: e
anāstikeṣu
gomātraṃ
prāṇam
ekaṃ
pracakṣate
anāstikeṣu
go-mātraṃ
prāṇam
ekaṃ
pracakṣate
/69/
Verse: 70
Halfverse: a
śvavarāha
manuṣyāṇāṃ
kukkuṭasya
kʰarasya
ca
śva-varāha
manuṣyāṇāṃ
kukkuṭasya
kʰarasya
ca
/
Halfverse: c
māṃsaṃ
mūtra
purīṣaṃ
ca
prāśya
saṃskāram
arhati
māṃsaṃ
mūtra
purīṣaṃ
ca
prāśya
saṃskāram
arhati
/70/
Verse: 71
Halfverse: a
brāhmaṇasya
surāpasya
gandʰam
āgʰrāya
somapaḥ
brāhmaṇasya
surāpasya
gandʰam
āgʰrāya
somapaḥ
/
Halfverse: c
apas
tryahaṃ
pibed
uṣṇās
tryaham
uṣṇaṃ
payaḥ
pibet
apas
tryahaṃ
pibed
uṣṇās
tryaham
uṣṇaṃ
payaḥ
pibet
/
Halfverse: e
tryaham
uṣṇaṃ
gʰr̥taṃ
pītvā
vāyubʰakṣo
bʰavet
tryaham
tryaham
uṣṇaṃ
gʰr̥taṃ
pītvā
vāyu-bʰakṣo
bʰavet
tryaham
/71/
Verse: 72
Halfverse: a
evam
etat
samuddiṣṭaṃ
prāyaścittaṃ
sanātanam
evam
etat
samuddiṣṭaṃ
prāyaścittaṃ
sanātanam
/
Halfverse: c
brāhmaṇasya
viśeṣeṇa
tattvajñānena
jāyate
brāhmaṇasya
viśeṣeṇa
tattva-jñānena
jāyate
/72/
{E}72
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.