TITUS
Mahabharata
Part No. 1488
Previous part

Chapter: 160 
Adhyāya 160


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
katʰāntaram atʰāsādya   kʰaḍgayuddʰaviśāradaḥ
   
katʰā_antaram atʰa_āsādya   kʰaḍga-yuddʰa-viśāradaḥ / {V}
Halfverse: c    
nakulaḥ śaratalpastʰam   idam āha pitāmaham
   
nakulaḥ śara-talpastʰam   idam āha pitāmaham /1/

Verse: 2 
Halfverse: a    
dʰanuḥ praharaṇaṃ śreṣṭʰam   iti vādaḥ pitāmaha
   
dʰanuḥ praharaṇaṃ śreṣṭʰam   iti vādaḥ pitāmaha /
Halfverse: c    
matas tu mama dʰarmajña   kʰaḍga eva susaṃśitaḥ
   
matas tu mama dʰarmajña   kʰaḍga\ eva susaṃśitaḥ /2/

Verse: 3 
Halfverse: a    
viśīrṇe kārmuke rājan   prakṣīṇeṣu ca vājiṣu
   
viśīrṇe kārmuke rājan   prakṣīṇeṣu ca vājiṣu /
Halfverse: c    
kʰaḍgena śakyate yuddʰe   sādʰv ātmā parirakṣitum
   
kʰaḍgena śakyate yuddʰe   sādʰv ātmā parirakṣitum /3/

Verse: 4 
Halfverse: a    
śarāsanadʰarāṃś caiva   gadā śaktidʰarāṃs tatʰā
   
śara_āsana-dʰarāṃś caiva   gadā śakti-dʰarāṃs tatʰā /
Halfverse: c    
ekaḥ kʰaḍgadʰaro vīraḥ   samartʰaḥ pratibādʰitum
   
ekaḥ kʰaḍga-dʰaro vīraḥ   samartʰaḥ pratibādʰitum /4/

Verse: 5 
Halfverse: a    
atra me saṃśayaś caiva   kautūhalam atīva ca
   
atra me saṃśayaś caiva   kautūhalam atīva ca /
Halfverse: c    
kiṃ svit praharaṇaṃ śreṣṭʰaṃ   sarvayuddʰeṣu pārtʰiva
   
kiṃ svit praharaṇaṃ śreṣṭʰaṃ   sarva-yuddʰeṣu pārtʰiva /5/

Verse: 6 
Halfverse: a    
katʰaṃ cotpāditaḥ kʰaḍgaḥ   kasyārtʰāya ca kena
   
katʰaṃ ca_utpāditaḥ kʰaḍgaḥ   kasya_artʰāya ca kena /
Halfverse: c    
pūrvācāryaṃ ca kʰaḍgasya   prabrūhi prapitāmaha
   
pūrva_ācāryaṃ ca kʰaḍgasya   prabrūhi prapitāmaha /6/

Verse: 7 
Halfverse: a    
tasya tad vacanaṃ śrutvā   mādrīputrasya dʰīmataḥ
   
tasya tad vacanaṃ śrutvā   mādrī-putrasya dʰīmataḥ /
Halfverse: c    
sarvakauśala saṃyuktaṃ   sūkṣmacitrārtʰavac cʰubʰam
   
sarva-kauśala saṃyuktaṃ   sūkṣma-citra_artʰavat śubʰam /7/

Verse: 8 
Halfverse: a    
tatas tasyottaraṃ vākyaṃ   svaravarṇopapāditam
   
tatas tasya_uttaraṃ vākyaṃ   svara-varṇa_upapāditam /
Halfverse: c    
śikṣā nyāyopasaṃpannaṃ   droṇaśiṣyāya pr̥ccʰate
   
śikṣā nyāya_upasaṃpannaṃ   droṇa-śiṣyāya pr̥ccʰate /8/

Verse: 9 
Halfverse: a    
uvāca sarvadʰarmajño   dʰanurvedasya pāragaḥ
   
uvāca sarva-dʰarmajño   dʰanur-vedasya pāragaḥ /
Halfverse: c    
śaratalpa gato bʰīṣmo   nakulāya mahātmane
   
śara-talpa gato bʰīṣmo   nakulāya mahātmane /9/

Verse: 10 
Halfverse: a    
tattvaṃ śr̥ṇuṣva mādreya   yad etat paripr̥ccʰasi
   
tattvaṃ śr̥ṇuṣva mādreya   yad etat paripr̥ccʰasi /
Halfverse: c    
prabodʰito 'smi bʰavatā   dʰātumān iva parvataḥ
   
prabodʰito_asmi bʰavatā   dʰātumān iva parvataḥ /10/

Verse: 11 
Halfverse: a    
salilaikārṇavaṃ tāta   purā sarvam abʰūd idam
   
salila_eka_arṇavaṃ tāta   purā sarvam abʰūd idam /
Halfverse: c    
niṣprakampam anākāśam   anirdeśya mahītalam
   
niṣprakampam anākāśam   anirdeśya mahī-talam /11/

Verse: 12 
Halfverse: a    
tamaḥ saṃvr̥tam asparśam   atigambʰīra darśanam
   
tamaḥ saṃvr̥tam asparśam   atigambʰīra darśanam /
Halfverse: c    
niḥśabdaṃ cāprameyaṃ ca   tatra jajñe pitāmahaḥ
   
niḥśabdaṃ ca_aprameyaṃ ca   tatra jajñe pitāmahaḥ /12/

Verse: 13 
Halfverse: a    
so 'sr̥jad vāyum agniṃ ca   bʰāskaraṃ cāpi vīryavān
   
so_asr̥jad vāyum agniṃ ca   bʰāskaraṃ ca_api vīryavān /
Halfverse: c    
ākāśam asr̥jac cordʰvam   adʰo bʰūmiṃ ca nairr̥tim
   
ākāśam asr̥jac ca_ūrdʰvam   adʰo bʰūmiṃ ca nairr̥tim /13/

Verse: 14 
Halfverse: a    
nabʰaḥ sa candra tāraṃ ca   nakṣatrāṇi grahāṃs tatʰā
   
nabʰaḥ sa candra tāraṃ ca   nakṣatrāṇi grahāṃs tatʰā /
Halfverse: c    
saṃvatsarān ahorātrān   r̥tūn atʰa lavān kṣaṇān
   
saṃvatsarān ahorātrān   r̥tūn atʰa lavān kṣaṇān /14/

Verse: 15 
Halfverse: a    
tataḥ śarīraṃ lokastʰaṃ   stʰāpayitvā pitāmahaḥ
   
tataḥ śarīraṃ lokastʰaṃ   stʰāpayitvā pitāmahaḥ /
Halfverse: c    
janayām āsa bʰagavān   putrān uttamatejasaḥ
   
janayām āsa bʰagavān   putrān uttama-tejasaḥ /15/

Verse: 16 
Halfverse: a    
marīcim r̥ṣim atriṃ ca   pulastyaṃ pulahaṃ kratum
   
marīcim r̥ṣim atriṃ ca   pulastyaṃ pulahaṃ kratum /
Halfverse: c    
vasiṣṭʰāṅgirasau cobʰau   rudraṃ ca prabʰum īśvaram
   
vasiṣṭʰa_aṅgirasau ca_ubʰau   rudraṃ ca prabʰum īśvaram /16/

Verse: 17 
Halfverse: a    
prācetasas tatʰā dakṣaḥ   kanyā ṣaṣṭʰim ajījanat
   
prācetasas tatʰā dakṣaḥ   kanyā ṣaṣṭʰim ajījanat /
Halfverse: c    
vai brahmarṣayaḥ sarvāḥ   prajārtʰaṃ pratipedire
   
vai brahma-r̥ṣayaḥ sarvāḥ   prajā_artʰaṃ pratipedire /17/

Verse: 18 
Halfverse: a    
tābʰyo viśvāni bʰūtāni   devāḥ pitr̥gaṇās tatʰā
   
tābʰyo viśvāni bʰūtāni   devāḥ pitr̥-gaṇās tatʰā /
Halfverse: c    
gandʰarvāpsarasaś caiva   rakṣāṃsi vividʰāni ca
   
gandʰarva_apsarasaś caiva   rakṣāṃsi vividʰāni ca /18/

Verse: 19 
Halfverse: a    
patatrimr̥gamīnāś ca   plavaṃgāś ca mahoragāḥ
   
patatri-mr̥ga-mīnāś ca   plavaṃgāś ca mahā_uragāḥ /
Halfverse: c    
nānākr̥ti balāś cānye   jalakṣitivicāriṇaḥ
   
nānā_ākr̥ti balāś ca_anye   jala-kṣiti-vicāriṇaḥ /19/

Verse: 20 
Halfverse: a    
audbʰidāḥ svedajāś caiva   aṇḍajāś ca jarāyujāḥ
   
audbʰidāḥ svedajāś caiva aṇḍajāś ca jarāyujāḥ /
Halfverse: c    
jajñe tāta tatʰā sarvaṃ   jagat stʰāvarajaṅgamam
   
jajñe tāta tatʰā sarvaṃ   jagat stʰāvara-jaṅgamam /20/

Verse: 21 
Halfverse: a    
bʰūtasargam imaṃ kr̥tvā   sarvalokapitāmahaḥ
   
bʰūta-sargam imaṃ kr̥tvā   sarva-loka-pitāmahaḥ /
Halfverse: c    
śāśvataṃ veda paṭʰitaṃ   dʰarmaṃ ca yuyuje punaḥ
   
śāśvataṃ veda paṭʰitaṃ   dʰarmaṃ ca yuyuje punaḥ /21/

Verse: 22 
Halfverse: a    
tasmin dʰarme stʰitā devāḥ   sahācārya purohitāḥ
   
tasmin dʰarme stʰitā devāḥ   saha_ācārya purohitāḥ /
Halfverse: c    
ādityā vasavo rudrāḥ   sa sādʰyā marud aśvinaḥ
   
ādityā vasavo rudrāḥ   sa sādʰyā marud aśvinaḥ /22/

Verse: 23 
Halfverse: a    
bʰr̥gvatry aṅgirasaḥ siddʰāḥ   kāśyapaś ca tapodʰanaḥ
   
bʰr̥gv-atry aṅgirasaḥ siddʰāḥ   kāśyapaś ca tapo-dʰanaḥ /
Halfverse: c    
vasiṣṭʰa gautamāgastyās   tatʰā nārada parvatau
   
vasiṣṭʰa gautama_agastyās   tatʰā nārada parvatau /23/

Verse: 24 
Halfverse: a    
r̥ṣayo vālakʰilyāś ca   prabʰāsāḥ sikatās tatʰā
   
r̥ṣayo vālakʰilyāś ca   prabʰāsāḥ sikatās tatʰā /
Halfverse: c    
gʰr̥tācāḥ somavāyavyā   vaikʰānasa marīcipāḥ
   
gʰr̥tācāḥ soma-vāyavyā   vaikʰānasa marīcipāḥ /24/

Verse: 25 
Halfverse: a    
akr̥ṣṭāś caiva haṃsāś ca   r̥ṣayo 'tʰāgniyonijāḥ
   
akr̥ṣṭāś caiva haṃsāś ca r̥ṣayo_atʰa_agni-yonijāḥ /
Halfverse: c    
vānaprastʰāḥ pr̥śnayaś ca   stʰitā brahmānuśāsane
   
vānaprastʰāḥ pr̥śnayaś ca   stʰitā brahma_anuśāsane /25/

Verse: 26 
Halfverse: a    
dānavendrās tv atikramya   tat pitāmaha śāsanam
   
dānava_indrās tv atikramya   tat pitāmaha śāsanam /
Halfverse: c    
dʰarmasyāpacayaṃ cakruḥ   krodʰalobʰa samanvitāḥ
   
dʰarmasya_apacayaṃ cakruḥ   krodʰa-lobʰa samanvitāḥ /26/

Verse: 27 
Halfverse: a    
hiraṇyakaśipuś caiva   hiraṇyākṣo virocanaḥ
   
hiraṇya-kaśipuś caiva   hiraṇya_akṣo virocanaḥ /
Halfverse: c    
śambaro vipracittiś ca   prahrādo namucir baliḥ
   
śambaro vipracittiś ca   prahrādo namucir baliḥ /27/

Verse: 28 
Halfverse: a    
ete cānye ca bahavaḥ   sagaṇā daityadānavāḥ
   
ete ca_anye ca bahavaḥ   sa-gaṇā daitya-dānavāḥ /
Halfverse: c    
dʰarmasetum atikramya   remire 'dʰarmaniścayāḥ
   
dʰarma-setum atikramya   remire_adʰarma-niścayāḥ /28/

Verse: 29 
Halfverse: a    
sarve sma tulyajātīyā   yatʰā devās tatʰā vayam
   
sarve sma tulya-jātīyā   yatʰā devās tatʰā vayam /
Halfverse: c    
ity evaṃ hetum āstʰāya   spardʰamānāḥ surarṣibʰiḥ
   
ity evaṃ hetum āstʰāya   spardʰamānāḥ sura-r̥ṣibʰiḥ /29/

Verse: 30 
Halfverse: a    
na priyaṃ nāpy anukrośaṃ   cakrur bʰūteṣu bʰārata
   
na priyaṃ na_apy anukrośaṃ   cakrur bʰūteṣu bʰārata /
Halfverse: c    
trīn upāyān atikramya   daṇḍena rurudʰuḥ prajāḥ
   
trīn upāyān atikramya   daṇḍena rurudʰuḥ prajāḥ /
Halfverse: e    
na jagmuḥ saṃvidaṃ taiś ca   darpād asurasattamāḥ
   
na jagmuḥ saṃvidaṃ taiś ca   darpād asura-sattamāḥ /30/

Verse: 31 
Halfverse: a    
atʰa vai bʰagavān brahmā   brahmarṣibʰir upastʰitaḥ
   
atʰa vai bʰagavān brahmā   brahma-r̥ṣibʰir upastʰitaḥ /
Halfverse: c    
tadā himavataḥ pr̥ṣṭʰe   suramye padmatārake
   
tadā himavataḥ pr̥ṣṭʰe   suramye padma-tārake /31/

Verse: 32 
Halfverse: a    
śatayojanavistāre   maṇimuktā cayācite
   
śata-yojana-vistāre   maṇi-muktā caya_ācite /
Halfverse: c    
tasmin girivare putra   puṣpitadrumakānane
   
tasmin giri-vare putra   puṣpita-druma-kānane /
Halfverse: e    
tastʰau sa vibudʰaśreṣṭʰo   brahmā lokārtʰa siddʰaye
   
tastʰau sa vibudʰa-śreṣṭʰo   brahmā loka_artʰa siddʰaye /32/

Verse: 33 
Halfverse: a    
tato varṣasahasrānte   vitānam akarot prabʰuḥ
   
tato varṣa-sahasra_ante   vitānam akarot prabʰuḥ /
Halfverse: c    
vidʰinā kalpadr̥ṣṭena   yatʰoktenopapāditam
   
vidʰinā kalpa-dr̥ṣṭena   yatʰā_uktena_upapāditam /33/

Verse: 34 
Halfverse: a    
r̥ṣibʰir yajñapaṭubʰir   yatʰāvat karma kartr̥bʰiḥ
   
r̥ṣibʰir yajña-paṭubʰir   yatʰāvat karma kartr̥bʰiḥ /
Halfverse: c    
marudbʰiḥ parisaṃstīrṇaṃ   dīpyamānaiś ca pāvakaiḥ
   
marudbʰiḥ parisaṃstīrṇaṃ   dīpyamānaiś ca pāvakaiḥ /34/

Verse: 35 
Halfverse: a    
kāñcanair yajñabʰāṇḍaiś ca   bʰrājiṣṇubʰir alaṃkr̥tam
   
kāñcanair yajña-bʰāṇḍaiś ca   bʰrājiṣṇubʰir alaṃkr̥tam /
Halfverse: c    
vr̥taṃ devagaṇaiś caiva   prababʰau yajñamaṇḍalam
   
vr̥taṃ deva-gaṇaiś caiva   prababʰau yajña-maṇḍalam /35/

Verse: 36 
Halfverse: a    
tatʰā brahmarṣibʰiś caiva   sadasyair upaśobʰitam
   
tatʰā brahma-r̥ṣibʰiś caiva   sadasyair upaśobʰitam /
Halfverse: c    
tatra gʰoratamaṃ vr̥ttam   r̥ṣīṇāṃ me pariśrutam
   
tatra gʰoratamaṃ vr̥ttam   r̥ṣīṇāṃ me pariśrutam /36/

Verse: 37 
Halfverse: a    
candramā vimalaṃ vyoma   yatʰābʰyudita tārakam
   
candramā vimalaṃ vyoma   yatʰā_abʰyudita tārakam /
Halfverse: c    
vidāryāgniṃ tatʰā bʰūtam   uttʰitaṃ śrūyate tataḥ
   
vidārya_agniṃ tatʰā bʰūtam   uttʰitaṃ śrūyate tataḥ /37/

Verse: 38 
Halfverse: a    
nīlotpalasavarṇābʰaṃ   tīkṣṇadaṃṣṭraṃ kr̥śodaram
   
nīla_utpala-savarṇa_ābʰaṃ   tīkṣṇa-daṃṣṭraṃ kr̥śa_udaram /
Halfverse: c    
prāṃśu durdarśanaṃ caivāpy   atitejas tatʰaiva ca
   
prāṃśu durdarśanaṃ caiva_apy   atitejas tatʰaiva ca /38/

Verse: 39 
Halfverse: a    
tasminn utpatamāne ca   pracacāla vasuṃdʰarā
   
tasminn utpatamāne ca   pracacāla vasuṃ-dʰarā /
Halfverse: c    
tatrormi kalilāvartaś   cukṣubʰe ca mahārṇavaḥ
   
tatra_ūrmi kalila_āvartaś   cukṣubʰe ca mahā_arṇavaḥ /39/

Verse: 40 
Halfverse: a    
petur ulkā mahotpātāḥ   śākʰāś ca mumucur drumāḥ
   
petur ulkā mahā_utpātāḥ   śākʰāś ca mumucur drumāḥ /
Halfverse: c    
aprasannā diśaḥ sarvāḥ   pavanaś cāśivo vavau
   
aprasannā diśaḥ sarvāḥ   pavanaś ca_aśivo vavau /
Halfverse: e    
muhur muhuś ca bʰūtāni   prāvyatʰanta bʰayāt tatʰā
   
muhur muhuś ca bʰūtāni   prāvyatʰanta bʰayāt tatʰā /40/

Verse: 41 
Halfverse: a    
tataḥ sutumulaṃ dr̥ṣṭvā   tad adbʰutam upastʰitam
   
tataḥ sutumulaṃ dr̥ṣṭvā   tad adbʰutam upastʰitam /
Halfverse: c    
maharṣisuragandʰarvān   uvācedaṃ pitāmahaḥ
   
maharṣi-sura-gandʰarvān   uvāca_idaṃ pitāmahaḥ /41/

Verse: 42 
Halfverse: a    
mayaitac cintitaṃ bʰūtam   asir nāmaiṣa vīryavān
   
mayā_etac cintitaṃ bʰūtam   asir nāma_eṣa vīryavān /
Halfverse: c    
rakṣaṇārtʰāya lokasya   vadʰāya ca suradviṣām
   
rakṣaṇa_artʰāya lokasya   vadʰāya ca sura-dviṣām /42/

Verse: 43 
Halfverse: a    
tatas tad rūpam utsr̥jya   babʰau nistriṃśa eva saḥ
   
tatas tad rūpam utsr̥jya   babʰau nistriṃśa\ eva saḥ /
Halfverse: c    
vimalas tīkṣṇadʰāraś ca   kālāntaka ivodyataḥ
   
vimalas tīkṣṇa-dʰāraś ca   kāla_antaka\ iva_udyataḥ /43/

Verse: 44 
Halfverse: a    
tatas taṃ śitikaṇṭʰāya   rudrāyarṣabʰa ketave
   
tatas taṃ śiti-kaṇṭʰāya   rudrāya-r̥ṣabʰa ketave /
Halfverse: c    
brahmā dadāv asiṃ dīptam   adʰarmaprativāraṇam
   
brahmā dadāv asiṃ dīptam   adʰarma-prativāraṇam /44/

Verse: 45 
Halfverse: a    
tataḥ sa bʰagavān rudro   brahmarṣigaṇasaṃstutaḥ
   
tataḥ sa bʰagavān rudro   brahma-r̥ṣi-gaṇa-saṃstutaḥ /
Halfverse: c    
pragr̥hyāsim ameyātmā   rūpam anyac cakāra ha
   
pragr̥hya_asim ameya_ātmā   rūpam anyac cakāra ha /45/

Verse: 46 
Halfverse: a    
caturbāhuḥ spr̥śan mūrdʰnā   bʰūstʰito 'pi nabʰastalam
   
catur-bāhuḥ spr̥śan mūrdʰnā   bʰū-stʰito_api nabʰas-talam /
Halfverse: c    
ūrdʰvadr̥ṣṭir mahāliṅgo   mukʰāj jvālāḥ samutsr̥jan
   
ūrdʰva-dr̥ṣṭir mahā-liṅgo   mukʰāj jvālāḥ samutsr̥jan /
Halfverse: e    
vikurvan bahudʰā varṇān   nīlapāṇḍura lohitān
   
vikurvan bahudʰā varṇān   nīla-pāṇḍura lohitān /46/

Verse: 47 
Halfverse: a    
bibʰrat kr̥ṣṇājinaṃ vāso   hemapravara tārakam
   
bibʰrat kr̥ṣṇa_ajinaṃ vāso   hema-pravara tārakam /
Halfverse: c    
netraṃ caikaṃ lalāṭena   bʰāskarapratimaṃ mahat
   
netraṃ ca_ekaṃ lalāṭena   bʰāskara-pratimaṃ mahat /
Halfverse: e    
śuśubʰāte ca vimale   dve netre kr̥ṣṇapiṅgale
   
śuśubʰāte ca vimale   dve netre kr̥ṣṇa-piṅgale /47/

Verse: 48 
Halfverse: a    
tato devo mahādevaḥ   śūlapāṇir bʰagākṣi
   
tato devo mahā-devaḥ   śūla-pāṇir bʰaga_akṣi /
Halfverse: c    
saṃpragr̥hya tu nistriṃśaṃ   kālārkānala saṃnibʰam
   
saṃpragr̥hya tu nistriṃśaṃ   kāla_arka_anala saṃnibʰam /48/

Verse: 49 
Halfverse: a    
trikūṭaṃ carma codyamya   sa vidyutam ivāmbudam
   
tri-kūṭaṃ carma ca_udyamya   sa vidyutam iva_ambudam /
Halfverse: c    
cacāra vividʰān mārgān   mahābalaparākramaḥ
   
cacāra vividʰān mārgān   mahā-bala-parākramaḥ /
Halfverse: e    
vidʰunvann asim ākāśe   dānavānta cikīrṣayā
   
vidʰunvann asim ākāśe   dānava_anta cikīrṣayā /49/

Verse: 50 
Halfverse: a    
tasya nādaṃ vinadato   mahāhāsaṃ ca muñcataḥ
   
tasya nādaṃ vinadato   mahā-hāsaṃ ca muñcataḥ /
Halfverse: c    
babʰau pratibʰayaṃ rūpaṃ   tadā rudrasya bʰārata
   
babʰau pratibʰayaṃ rūpaṃ   tadā rudrasya bʰārata /50/

Verse: 51 
Halfverse: a    
tad rūpadʰāriṇaṃ rudraṃ   raudrakarma cikīrṣavaḥ
   
tad rūpa-dʰāriṇaṃ rudraṃ   raudra-karma cikīrṣavaḥ /
Halfverse: c    
niśamya dānavāḥ sarve   hr̥ṣṭāḥ samabʰidudruvuḥ
   
niśamya dānavāḥ sarve   hr̥ṣṭāḥ samabʰidudruvuḥ /51/

Verse: 52 
Halfverse: a    
aśmabʰiś cāpy avarṣanta   pradīptaiś ca tatʰolmukaiḥ
   
aśmabʰiś ca_apy avarṣanta   pradīptaiś ca tatʰā_ulmukaiḥ /
Halfverse: c    
gʰoraiḥ praharaṇaiś cānyaiḥ   śitadʰārair ayomukʰaiḥ
   
gʰoraiḥ praharaṇaiś ca_anyaiḥ   śita-dʰārair ayo-mukʰaiḥ /52/

Verse: 53 
Halfverse: a    
tatas tad dānavānīkaṃ   saṃpraṇetāram acyutam
   
tatas tad dānava_anīkaṃ   saṃpraṇetāram acyutam /
Halfverse: c    
rudra kʰaḍgabaloddʰūtaṃ   pracacāla mumoha ca
   
rudra kʰaḍga-bala_uddʰūtaṃ   pracacāla mumoha ca /53/

Verse: 54 
Halfverse: a    
citraṃ śīgʰrataratvāc ca   carantam asi dʰāriṇam
   
citraṃ śīgʰrataratvāc ca   carantam asi dʰāriṇam /
Halfverse: c    
tam ekam asurāḥ sarve   sahasram iti menire
   
tam ekam asurāḥ sarve   sahasram iti menire /54/

Verse: 55 
Halfverse: a    
cʰindan bʰindan rujan kr̥ntan   dārayan pramatʰann api
   
cʰindan bʰindan rujan kr̥ntan   dārayan pramatʰann api /
Halfverse: c    
acarad daitya saṃgʰeṣu   rudro 'gnir iva kakṣagaḥ
   
acarad daitya saṃgʰeṣu   rudro_agnir iva kakṣagaḥ /55/

Verse: 56 
Halfverse: a    
asi vegaprarugṇās te   cʰinnabāhūruvakṣasaḥ
   
asi vega-prarugṇās te   cʰinna-bāhu_ūru-vakṣasaḥ /
Halfverse: c    
saṃprakr̥ttottamāṅgāś ca   petur urvyāṃ mahāsurāḥ
   
saṃprakr̥tta_uttama_aṅgāś ca   petur urvyāṃ mahā_asurāḥ /56/

Verse: 57 
Halfverse: a    
apare dānavā bʰagnā   rudra gʰātāvapīḍitāḥ
   
apare dānavā bʰagnā   rudra gʰāta_avapīḍitāḥ /
Halfverse: c    
anyonyam abʰinardanto   diśaḥ saṃpratipedire
   
anyonyam abʰinardanto   diśaḥ saṃpratipedire /57/

Verse: 58 
Halfverse: a    
bʰūmiṃ ke cit praviviśuḥ   parvatān apare tatʰā
   
bʰūmiṃ kecit praviviśuḥ   parvatān apare tatʰā /
Halfverse: c    
apare jagmur ākāśam   apare 'mbʰaḥ samāviśan
   
apare jagmur ākāśam   apare_ambʰaḥ samāviśan /58/

Verse: 59 
Halfverse: a    
tasmin mahati saṃvr̥tte   samare bʰr̥śadāruṇe
   
tasmin mahati saṃvr̥tte   samare bʰr̥śa-dāruṇe /
Halfverse: c    
babʰau bʰūmiḥ pratibʰayā   tadā rudʰirakardamā
   
babʰau bʰūmiḥ pratibʰayā   tadā rudʰira-kardamā /59/

Verse: 60 
Halfverse: a    
dānavānāṃ śarīraiś ca   mahadbʰiḥ śoṇitokṣitaiḥ
   
dānavānāṃ śarīraiś ca   mahadbʰiḥ śoṇita_ukṣitaiḥ /
Halfverse: c    
samākīrṇā mahābāho   śailair iva sa kiṃśukaiḥ
   
samākīrṇā mahā-bāho   śailair iva sa kiṃśukaiḥ /60/

Verse: 61 
Halfverse: a    
rudʰireṇa pariklinnā   prababʰau vasudʰā tadā
   
rudʰireṇa pariklinnā   prababʰau vasudʰā tadā /
Halfverse: c    
raktārdra vasanā śyāmā   nārīva madavihvalā
   
rakta_ārdra vasanā śyāmā   nārī_iva mada-vihvalā /61/

Verse: 62 
Halfverse: a    
sa rudro dānavān hatvā   kr̥tvā dʰarmottaraṃ jagat
   
sa rudro dānavān hatvā   kr̥tvā dʰarma_uttaraṃ jagat /
Halfverse: c    
raudraṃ rūpaṃ vihāyāśu   cakre rūpaṃ śivaṃ śivaḥ
   
raudraṃ rūpaṃ vihāya_āśu   cakre rūpaṃ śivaṃ śivaḥ /62/

Verse: 63 
Halfverse: a    
tato maharṣayaḥ sarve   sarve devagaṇās tatʰā
   
tato maharṣayaḥ sarve   sarve deva-gaṇās tatʰā /
Halfverse: c    
jayenādbʰuta kalpena   devadevam atʰārcayan
   
jayena_adbʰuta kalpena   deva-devam atʰa_ārcayan /63/

Verse: 64 
Halfverse: a    
tataḥ sa bʰagavān rudro   dānava kṣatajokṣitam
   
tataḥ sa bʰagavān rudro   dānava kṣataja_ukṣitam /
Halfverse: c    
asiṃ dʰarmasya goptāraṃ   dadau satkr̥tya viṣṇave
   
asiṃ dʰarmasya goptāraṃ   dadau satkr̥tya viṣṇave /64/

Verse: 65 
Halfverse: a    
viṣṇur marīcaye prādān   marīcir bʰagavāṃś ca tam
   
viṣṇur marīcaye prādān   marīcir bʰagavāṃś ca tam /
Halfverse: c    
maharṣibʰyo dadau kʰaḍgam   r̥ṣayo vāsavāya tu
   
maharṣibʰyo dadau kʰaḍgam   r̥ṣayo vāsavāya tu /65/

Verse: 66 
Halfverse: a    
mahendro lokapālebʰyo   lokapālās tu putraka
   
mahā_indro loka-pālebʰyo   loka-pālās tu putraka /
Halfverse: c    
manave sūryaputrāya   daduḥ kʰaḍgaṃ suvistaram
   
manave sūrya-putrāya   daduḥ kʰaḍgaṃ suvistaram /66/

Verse: 67 
Halfverse: a    
ūcuś cainaṃ tatʰaivādyaṃ   mānuṣāṇāṃ tvam īśvaraḥ
   
ūcuś ca_enaṃ tatʰaiva_ādyaṃ   mānuṣāṇāṃ tvam īśvaraḥ /
Halfverse: c    
asinā dʰarmagarbʰeṇa   pālayasva prajā iti
   
asinā dʰarma-garbʰeṇa   pālayasva prajā\ iti /67/

Verse: 68 
Halfverse: a    
dʰarmasetum atikrāntāḥ   sūkṣmastʰūlārtʰa kāraṇāt
   
dʰarma-setum atikrāntāḥ   sūkṣma-stʰūla_artʰa kāraṇāt /
Halfverse: c    
vibʰajya daṇḍaṃ rakṣyāḥ syur   dʰarmato na yadr̥ccʰayā
   
vibʰajya daṇḍaṃ rakṣyāḥ syur   dʰarmato na yadr̥ccʰayā /68/

Verse: 69 
Halfverse: a    
durvācā nigraho daṇḍo   hiraṇyabahulas tatʰā
   
durvācā nigraho daṇḍo   hiraṇya-bahulas tatʰā /
Halfverse: c    
vyaṅganaṃ ca śarīrasya   vadʰo vānalpa kāraṇāt
   
vyaṅganaṃ ca śarīrasya   vadʰo _analpa kāraṇāt /69/

Verse: 70 
Halfverse: a    
aser etāni rūpāṇi   durvācādīni nirdiśet
   
aser etāni rūpāṇi   durvāca_ādīni nirdiśet /
Halfverse: c    
aser eva pramāṇāni   parimāṇa vyatikramāt
   
aser eva pramāṇāni   parimāṇa vyatikramāt /70/

Verse: 71 
Halfverse: a    
adʰisr̥jyātʰa putraṃ svaṃ   prajānām adʰipaṃ tataḥ
   
adʰisr̥jya_atʰa putraṃ svaṃ   prajānām adʰipaṃ tataḥ /
Halfverse: c    
manuḥ prajānāṃ rakṣārtʰaṃ   kṣupāya pradadāv asim
   
manuḥ prajānāṃ rakṣā_artʰaṃ   kṣupāya pradadāv asim /71/

Verse: 72 
Halfverse: a    
kṣupāj jagrāha cekṣvākur   iṣkvākoś ca purūravāḥ
   
kṣupāj jagrāha ca_ikṣvākur   iṣkvākoś ca purūravāḥ /
Halfverse: c    
āyuś ca tasmāl lebʰe taṃ   nahuṣaś ca tato bʰuvi
   
āyuś ca tasmāl lebʰe taṃ   nahuṣaś ca tato bʰuvi /72/

Verse: 73 
Halfverse: a    
yayātir nahuṣāc cāpi   pūrus tasmāc ca labdʰavān
   
yayātir nahuṣāc ca_api   pūrus tasmāc ca labdʰavān /
Halfverse: c    
āmūrtarayasas tasmāt   tato bʰūmiśayo nr̥paḥ
   
āmūrtarayasas tasmāt   tato bʰūmi-śayo nr̥paḥ /73/

Verse: 74 
Halfverse: a    
bʰarataś cāpi dauḥṣantir   lebʰe bʰūmiśayād asim
   
bʰarataś ca_api dauḥṣantir   lebʰe bʰūmi-śayād asim /
Halfverse: c    
tasmāc ca lebʰe dʰarmajño   rājann aiḍabiḍas tatʰā
   
tasmāc ca lebʰe dʰarmajño   rājann aiḍabiḍas tatʰā /74/

Verse: 75 
Halfverse: a    
tataś caiḍabiḍāl lebʰe   dʰundʰumāro janeśvaraḥ
   
tataś ca_aiḍabiḍāl lebʰe   dʰundʰumāro jana_īśvaraḥ /
Halfverse: c    
dʰundʰumārāc ca kāmbojo   mucukundas tato 'labʰat
   
dʰundʰumārāc ca kāmbojo   mucukundas tato_alabʰat /75/

Verse: 76 
Halfverse: a    
mucukundān maruttaś ca   maruttād api raivataḥ
   
mucukundān maruttaś ca   maruttād api raivataḥ /
Halfverse: c    
raivatād yuvanāśvaś ca   yuvanāśvāt tato ragʰuḥ
   
raivatād yuvana_aśvaś ca   yuvana_aśvāt tato ragʰuḥ /76/

Verse: 77 
Halfverse: a    
iṣkvāku vaṃśajas tasmād   dʰariṇāśvaḥ pratāpavān
   
iṣkvāku vaṃśajas tasmādd   hariṇa_aśvaḥ pratāpavān /
Halfverse: c    
hariṇāśvād asiṃ lebʰe   śunakaḥ śunakād api
   
hariṇa_aśvād asiṃ lebʰe   śunakaḥ śunakād api /77/

Verse: 78 
Halfverse: a    
uśīnaro vai dʰarmātmā   tasmād bʰojāḥ sa yādavāḥ
   
uśīnaro vai dʰarma_ātmā   tasmād bʰojāḥ sa yādavāḥ /
Halfverse: c    
yadubʰyaś ca śibir lebʰe   śibeś cāpi pratardanaḥ
   
yadubʰyaś ca śibir lebʰe   śibeś ca_api pratardanaḥ /78/

Verse: 79 
Halfverse: a    
pratardanād aṣṭakaś ca   ruśad aśvo 'ṣṭakād api
   
pratardanād aṣṭakaś ca   ruśad aśvo_aṣṭakād api /
Halfverse: c    
ruśad aśvād bʰaradvājo   droṇas tasmāt kr̥pas tataḥ
   
ruśad aśvād bʰaradvājo   droṇas tasmāt kr̥pas tataḥ /
Halfverse: e    
tatas tvaṃ bʰrātr̥bʰiḥ sārdʰaṃ   paramāsim avāptavān
   
tatas tvaṃ bʰrātr̥bʰiḥ sārdʰaṃ   parama_asim avāptavān /79/

Verse: 80 
Halfverse: a    
kr̥ttikāś cāsya nakṣatram   aser agniś ca daivatam
   
kr̥ttikāś ca_asya nakṣatram   aser agniś ca daivatam /
Halfverse: c    
rohiṇyo gotram asyātʰa   rudraś ca gurur uttamaḥ
   
rohiṇyo gotram asya_atʰa   rudraś ca gurur uttamaḥ /80/

Verse: 81 
Halfverse: a    
aser aṣṭau ca nāmāni   rahasyāni nibodʰa me
   
aser aṣṭau ca nāmāni   rahasyāni nibodʰa me /
Halfverse: c    
pāṇḍaveya sadā yāni   kīrtayam̐l labʰate jayam
   
pāṇḍaveya sadā yāni   kīrtayam̐l labʰate jayam /81/

Verse: 82 
Halfverse: a    
asir viśasanaḥ kʰaḍgas   tīkṣṇavartmā durāsadaḥ
   
asir viśasanaḥ kʰaḍgas   tīkṣṇa-vartmā durāsadaḥ /
Halfverse: c    
śrīgarbʰo vijayaś caiva   dʰarmapālas tatʰaiva ca
   
śrī-garbʰo vijayaś caiva   dʰarma-pālas tatʰaiva ca /82/

Verse: 83 
Halfverse: a    
agryaḥ praharaṇānāṃ ca   kʰaḍgo mādravatīsuta
   
agryaḥ praharaṇānāṃ ca   kʰaḍgo mādravatī-suta /
Halfverse: c    
maheśvara praṇītaś ca   purāṇe niścayaṃ gataḥ
   
mahā_īśvara praṇītaś ca   purāṇe niścayaṃ gataḥ /83/

Verse: 84 
Halfverse: a    
pr̥tʰus tūtpādayām āsa   dʰanur ādyam ariṃdama
   
pr̥tʰus tu_utpādayām āsa   dʰanur ādyam ariṃdama /
Halfverse: c    
teneyaṃ pr̥tʰivī pūrvaṃ   vainyena parirakṣitā
   
tena_iyaṃ pr̥tʰivī pūrvaṃ   vainyena parirakṣitā /84/

Verse: 85 
Halfverse: a    
tad etad ārṣaṃ mādreya   pramāṇaṃ kartum arhasi
   
tad etad ārṣaṃ mādreya   pramāṇaṃ kartum arhasi /
Halfverse: c    
aseś ca pūjā kartavyā   sadā yuddʰaviśāradaiḥ
   
aseś ca pūjā kartavyā   sadā yuddʰa-viśāradaiḥ /85/

Verse: 86 
Halfverse: a    
ity eṣa pratʰamaḥ kalpo   vyākʰyātas te suvistaraḥ
   
ity eṣa pratʰamaḥ kalpo   vyākʰyātas te suvistaraḥ /
Halfverse: c    
aser utpattisaṃsargo   yatʰāvad bʰaratarṣabʰa
   
aser utpatti-saṃsargo   yatʰāvad bʰarata-r̥ṣabʰa /86/

Verse: 87 
Halfverse: a    
sarvatʰaitad iha śrutvā   kʰaḍgasādʰanam uttamam
   
sarvatʰā_etad iha śrutvā   kʰaḍga-sādʰanam uttamam /
Halfverse: c    
labʰate puruṣaḥ kīrtiṃ   pretya cānantyam aśnute
   
labʰate puruṣaḥ kīrtiṃ   pretya ca_ānantyam aśnute /87/ (E)87


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.