TITUS
Mahabharata
Part No. 1488
Chapter: 160
Adhyāya
160
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
katʰāntaram
atʰāsādya
kʰaḍgayuddʰaviśāradaḥ
katʰā
_antaram
atʰa
_āsādya
kʰaḍga-yuddʰa-viśāradaḥ
/
{V}
Halfverse: c
nakulaḥ
śaratalpastʰam
idam
āha
pitāmaham
nakulaḥ
śara-talpastʰam
idam
āha
pitāmaham
/1/
Verse: 2
Halfverse: a
dʰanuḥ
praharaṇaṃ
śreṣṭʰam
iti
vādaḥ
pitāmaha
dʰanuḥ
praharaṇaṃ
śreṣṭʰam
iti
vādaḥ
pitāmaha
/
Halfverse: c
matas
tu
mama
dʰarmajña
kʰaḍga
eva
susaṃśitaḥ
matas
tu
mama
dʰarmajña
kʰaḍga\
eva
susaṃśitaḥ
/2/
Verse: 3
Halfverse: a
viśīrṇe
kārmuke
rājan
prakṣīṇeṣu
ca
vājiṣu
viśīrṇe
kārmuke
rājan
prakṣīṇeṣu
ca
vājiṣu
/
Halfverse: c
kʰaḍgena
śakyate
yuddʰe
sādʰv
ātmā
parirakṣitum
kʰaḍgena
śakyate
yuddʰe
sādʰv
ātmā
parirakṣitum
/3/
Verse: 4
Halfverse: a
śarāsanadʰarāṃś
caiva
gadā
śaktidʰarāṃs
tatʰā
śara
_āsana-dʰarāṃś
caiva
gadā
śakti-dʰarāṃs
tatʰā
/
Halfverse: c
ekaḥ
kʰaḍgadʰaro
vīraḥ
samartʰaḥ
pratibādʰitum
ekaḥ
kʰaḍga-dʰaro
vīraḥ
samartʰaḥ
pratibādʰitum
/4/
Verse: 5
Halfverse: a
atra
me
saṃśayaś
caiva
kautūhalam
atīva
ca
atra
me
saṃśayaś
caiva
kautūhalam
atīva
ca
/
Halfverse: c
kiṃ
svit
praharaṇaṃ
śreṣṭʰaṃ
sarvayuddʰeṣu
pārtʰiva
kiṃ
svit
praharaṇaṃ
śreṣṭʰaṃ
sarva-yuddʰeṣu
pārtʰiva
/5/
Verse: 6
Halfverse: a
katʰaṃ
cotpāditaḥ
kʰaḍgaḥ
kasyārtʰāya
ca
kena
vā
katʰaṃ
ca
_utpāditaḥ
kʰaḍgaḥ
kasya
_artʰāya
ca
kena
vā
/
Halfverse: c
pūrvācāryaṃ
ca
kʰaḍgasya
prabrūhi
prapitāmaha
pūrva
_ācāryaṃ
ca
kʰaḍgasya
prabrūhi
prapitāmaha
/6/
Verse: 7
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
mādrīputrasya
dʰīmataḥ
tasya
tad
vacanaṃ
śrutvā
mādrī-putrasya
dʰīmataḥ
/
Halfverse: c
sarvakauśala
saṃyuktaṃ
sūkṣmacitrārtʰavac
cʰubʰam
sarva-kauśala
saṃyuktaṃ
sūkṣma-citra
_artʰavat
śubʰam
/7/
Verse: 8
Halfverse: a
tatas
tasyottaraṃ
vākyaṃ
svaravarṇopapāditam
tatas
tasya
_uttaraṃ
vākyaṃ
svara-varṇa
_upapāditam
/
Halfverse: c
śikṣā
nyāyopasaṃpannaṃ
droṇaśiṣyāya
pr̥ccʰate
śikṣā
nyāya
_upasaṃpannaṃ
droṇa-śiṣyāya
pr̥ccʰate
/8/
Verse: 9
Halfverse: a
uvāca
sarvadʰarmajño
dʰanurvedasya
pāragaḥ
uvāca
sarva-dʰarmajño
dʰanur-vedasya
pāragaḥ
/
Halfverse: c
śaratalpa
gato
bʰīṣmo
nakulāya
mahātmane
śara-talpa
gato
bʰīṣmo
nakulāya
mahātmane
/9/
Verse: 10
Halfverse: a
tattvaṃ
śr̥ṇuṣva
mādreya
yad
etat
paripr̥ccʰasi
tattvaṃ
śr̥ṇuṣva
mādreya
yad
etat
paripr̥ccʰasi
/
Halfverse: c
prabodʰito
'smi
bʰavatā
dʰātumān
iva
parvataḥ
prabodʰito
_asmi
bʰavatā
dʰātumān
iva
parvataḥ
/10/
Verse: 11
Halfverse: a
salilaikārṇavaṃ
tāta
purā
sarvam
abʰūd
idam
salila
_eka
_arṇavaṃ
tāta
purā
sarvam
abʰūd
idam
/
Halfverse: c
niṣprakampam
anākāśam
anirdeśya
mahītalam
niṣprakampam
anākāśam
anirdeśya
mahī-talam
/11/
Verse: 12
Halfverse: a
tamaḥ
saṃvr̥tam
asparśam
atigambʰīra
darśanam
tamaḥ
saṃvr̥tam
asparśam
atigambʰīra
darśanam
/
Halfverse: c
niḥśabdaṃ
cāprameyaṃ
ca
tatra
jajñe
pitāmahaḥ
niḥśabdaṃ
ca
_aprameyaṃ
ca
tatra
jajñe
pitāmahaḥ
/12/
Verse: 13
Halfverse: a
so
'sr̥jad
vāyum
agniṃ
ca
bʰāskaraṃ
cāpi
vīryavān
so
_asr̥jad
vāyum
agniṃ
ca
bʰāskaraṃ
ca
_api
vīryavān
/
Halfverse: c
ākāśam
asr̥jac
cordʰvam
adʰo
bʰūmiṃ
ca
nairr̥tim
ākāśam
asr̥jac
ca
_ūrdʰvam
adʰo
bʰūmiṃ
ca
nairr̥tim
/13/
Verse: 14
Halfverse: a
nabʰaḥ
sa
candra
tāraṃ
ca
nakṣatrāṇi
grahāṃs
tatʰā
nabʰaḥ
sa
candra
tāraṃ
ca
nakṣatrāṇi
grahāṃs
tatʰā
/
Halfverse: c
saṃvatsarān
ahorātrān
r̥tūn
atʰa
lavān
kṣaṇān
saṃvatsarān
ahorātrān
r̥tūn
atʰa
lavān
kṣaṇān
/14/
Verse: 15
Halfverse: a
tataḥ
śarīraṃ
lokastʰaṃ
stʰāpayitvā
pitāmahaḥ
tataḥ
śarīraṃ
lokastʰaṃ
stʰāpayitvā
pitāmahaḥ
/
Halfverse: c
janayām
āsa
bʰagavān
putrān
uttamatejasaḥ
janayām
āsa
bʰagavān
putrān
uttama-tejasaḥ
/15/
Verse: 16
Halfverse: a
marīcim
r̥ṣim
atriṃ
ca
pulastyaṃ
pulahaṃ
kratum
marīcim
r̥ṣim
atriṃ
ca
pulastyaṃ
pulahaṃ
kratum
/
Halfverse: c
vasiṣṭʰāṅgirasau
cobʰau
rudraṃ
ca
prabʰum
īśvaram
vasiṣṭʰa
_aṅgirasau
ca
_ubʰau
rudraṃ
ca
prabʰum
īśvaram
/16/
Verse: 17
Halfverse: a
prācetasas
tatʰā
dakṣaḥ
kanyā
ṣaṣṭʰim
ajījanat
prācetasas
tatʰā
dakṣaḥ
kanyā
ṣaṣṭʰim
ajījanat
/
Halfverse: c
tā
vai
brahmarṣayaḥ
sarvāḥ
prajārtʰaṃ
pratipedire
tā
vai
brahma-r̥ṣayaḥ
sarvāḥ
prajā
_artʰaṃ
pratipedire
/17/
Verse: 18
Halfverse: a
tābʰyo
viśvāni
bʰūtāni
devāḥ
pitr̥gaṇās
tatʰā
tābʰyo
viśvāni
bʰūtāni
devāḥ
pitr̥-gaṇās
tatʰā
/
Halfverse: c
gandʰarvāpsarasaś
caiva
rakṣāṃsi
vividʰāni
ca
gandʰarva
_apsarasaś
caiva
rakṣāṃsi
vividʰāni
ca
/18/
Verse: 19
Halfverse: a
patatrimr̥gamīnāś
ca
plavaṃgāś
ca
mahoragāḥ
patatri-mr̥ga-mīnāś
ca
plavaṃgāś
ca
mahā
_uragāḥ
/
Halfverse: c
nānākr̥ti
balāś
cānye
jalakṣitivicāriṇaḥ
nānā
_ākr̥ti
balāś
ca
_anye
jala-kṣiti-vicāriṇaḥ
/19/
Verse: 20
Halfverse: a
audbʰidāḥ
svedajāś
caiva
aṇḍajāś
ca
jarāyujāḥ
audbʰidāḥ
svedajāś
caiva
aṇḍajāś
ca
jarāyujāḥ
/
Halfverse: c
jajñe
tāta
tatʰā
sarvaṃ
jagat
stʰāvarajaṅgamam
jajñe
tāta
tatʰā
sarvaṃ
jagat
stʰāvara-jaṅgamam
/20/
Verse: 21
Halfverse: a
bʰūtasargam
imaṃ
kr̥tvā
sarvalokapitāmahaḥ
bʰūta-sargam
imaṃ
kr̥tvā
sarva-loka-pitāmahaḥ
/
Halfverse: c
śāśvataṃ
veda
paṭʰitaṃ
dʰarmaṃ
ca
yuyuje
punaḥ
śāśvataṃ
veda
paṭʰitaṃ
dʰarmaṃ
ca
yuyuje
punaḥ
/21/
Verse: 22
Halfverse: a
tasmin
dʰarme
stʰitā
devāḥ
sahācārya
purohitāḥ
tasmin
dʰarme
stʰitā
devāḥ
saha
_ācārya
purohitāḥ
/
Halfverse: c
ādityā
vasavo
rudrāḥ
sa
sādʰyā
marud
aśvinaḥ
ādityā
vasavo
rudrāḥ
sa
sādʰyā
marud
aśvinaḥ
/22/
Verse: 23
Halfverse: a
bʰr̥gvatry
aṅgirasaḥ
siddʰāḥ
kāśyapaś
ca
tapodʰanaḥ
bʰr̥gv-atry
aṅgirasaḥ
siddʰāḥ
kāśyapaś
ca
tapo-dʰanaḥ
/
Halfverse: c
vasiṣṭʰa
gautamāgastyās
tatʰā
nārada
parvatau
vasiṣṭʰa
gautama
_agastyās
tatʰā
nārada
parvatau
/23/
Verse: 24
Halfverse: a
r̥ṣayo
vālakʰilyāś
ca
prabʰāsāḥ
sikatās
tatʰā
r̥ṣayo
vālakʰilyāś
ca
prabʰāsāḥ
sikatās
tatʰā
/
Halfverse: c
gʰr̥tācāḥ
somavāyavyā
vaikʰānasa
marīcipāḥ
gʰr̥tācāḥ
soma-vāyavyā
vaikʰānasa
marīcipāḥ
/24/
Verse: 25
Halfverse: a
akr̥ṣṭāś
caiva
haṃsāś
ca
r̥ṣayo
'tʰāgniyonijāḥ
akr̥ṣṭāś
caiva
haṃsāś
ca
r̥ṣayo
_atʰa
_agni-yonijāḥ
/
Halfverse: c
vānaprastʰāḥ
pr̥śnayaś
ca
stʰitā
brahmānuśāsane
vānaprastʰāḥ
pr̥śnayaś
ca
stʰitā
brahma
_anuśāsane
/25/
Verse: 26
Halfverse: a
dānavendrās
tv
atikramya
tat
pitāmaha
śāsanam
dānava
_indrās
tv
atikramya
tat
pitāmaha
śāsanam
/
Halfverse: c
dʰarmasyāpacayaṃ
cakruḥ
krodʰalobʰa
samanvitāḥ
dʰarmasya
_apacayaṃ
cakruḥ
krodʰa-lobʰa
samanvitāḥ
/26/
Verse: 27
Halfverse: a
hiraṇyakaśipuś
caiva
hiraṇyākṣo
virocanaḥ
hiraṇya-kaśipuś
caiva
hiraṇya
_akṣo
virocanaḥ
/
Halfverse: c
śambaro
vipracittiś
ca
prahrādo
namucir
baliḥ
śambaro
vipracittiś
ca
prahrādo
namucir
baliḥ
/27/
Verse: 28
Halfverse: a
ete
cānye
ca
bahavaḥ
sagaṇā
daityadānavāḥ
ete
ca
_anye
ca
bahavaḥ
sa-gaṇā
daitya-dānavāḥ
/
Halfverse: c
dʰarmasetum
atikramya
remire
'dʰarmaniścayāḥ
dʰarma-setum
atikramya
remire
_adʰarma-niścayāḥ
/28/
Verse: 29
Halfverse: a
sarve
sma
tulyajātīyā
yatʰā
devās
tatʰā
vayam
sarve
sma
tulya-jātīyā
yatʰā
devās
tatʰā
vayam
/
Halfverse: c
ity
evaṃ
hetum
āstʰāya
spardʰamānāḥ
surarṣibʰiḥ
ity
evaṃ
hetum
āstʰāya
spardʰamānāḥ
sura-r̥ṣibʰiḥ
/29/
Verse: 30
Halfverse: a
na
priyaṃ
nāpy
anukrośaṃ
cakrur
bʰūteṣu
bʰārata
na
priyaṃ
na
_apy
anukrośaṃ
cakrur
bʰūteṣu
bʰārata
/
Halfverse: c
trīn
upāyān
atikramya
daṇḍena
rurudʰuḥ
prajāḥ
trīn
upāyān
atikramya
daṇḍena
rurudʰuḥ
prajāḥ
/
Halfverse: e
na
jagmuḥ
saṃvidaṃ
taiś
ca
darpād
asurasattamāḥ
na
jagmuḥ
saṃvidaṃ
taiś
ca
darpād
asura-sattamāḥ
/30/
Verse: 31
Halfverse: a
atʰa
vai
bʰagavān
brahmā
brahmarṣibʰir
upastʰitaḥ
atʰa
vai
bʰagavān
brahmā
brahma-r̥ṣibʰir
upastʰitaḥ
/
Halfverse: c
tadā
himavataḥ
pr̥ṣṭʰe
suramye
padmatārake
tadā
himavataḥ
pr̥ṣṭʰe
suramye
padma-tārake
/31/
Verse: 32
Halfverse: a
śatayojanavistāre
maṇimuktā
cayācite
śata-yojana-vistāre
maṇi-muktā
caya
_ācite
/
Halfverse: c
tasmin
girivare
putra
puṣpitadrumakānane
tasmin
giri-vare
putra
puṣpita-druma-kānane
/
Halfverse: e
tastʰau
sa
vibudʰaśreṣṭʰo
brahmā
lokārtʰa
siddʰaye
tastʰau
sa
vibudʰa-śreṣṭʰo
brahmā
loka
_artʰa
siddʰaye
/32/
Verse: 33
Halfverse: a
tato
varṣasahasrānte
vitānam
akarot
prabʰuḥ
tato
varṣa-sahasra
_ante
vitānam
akarot
prabʰuḥ
/
Halfverse: c
vidʰinā
kalpadr̥ṣṭena
yatʰoktenopapāditam
vidʰinā
kalpa-dr̥ṣṭena
yatʰā
_uktena
_upapāditam
/33/
Verse: 34
Halfverse: a
r̥ṣibʰir
yajñapaṭubʰir
yatʰāvat
karma
kartr̥bʰiḥ
r̥ṣibʰir
yajña-paṭubʰir
yatʰāvat
karma
kartr̥bʰiḥ
/
Halfverse: c
marudbʰiḥ
parisaṃstīrṇaṃ
dīpyamānaiś
ca
pāvakaiḥ
marudbʰiḥ
parisaṃstīrṇaṃ
dīpyamānaiś
ca
pāvakaiḥ
/34/
Verse: 35
Halfverse: a
kāñcanair
yajñabʰāṇḍaiś
ca
bʰrājiṣṇubʰir
alaṃkr̥tam
kāñcanair
yajña-bʰāṇḍaiś
ca
bʰrājiṣṇubʰir
alaṃkr̥tam
/
Halfverse: c
vr̥taṃ
devagaṇaiś
caiva
prababʰau
yajñamaṇḍalam
vr̥taṃ
deva-gaṇaiś
caiva
prababʰau
yajña-maṇḍalam
/35/
Verse: 36
Halfverse: a
tatʰā
brahmarṣibʰiś
caiva
sadasyair
upaśobʰitam
tatʰā
brahma-r̥ṣibʰiś
caiva
sadasyair
upaśobʰitam
/
Halfverse: c
tatra
gʰoratamaṃ
vr̥ttam
r̥ṣīṇāṃ
me
pariśrutam
tatra
gʰoratamaṃ
vr̥ttam
r̥ṣīṇāṃ
me
pariśrutam
/36/
Verse: 37
Halfverse: a
candramā
vimalaṃ
vyoma
yatʰābʰyudita
tārakam
candramā
vimalaṃ
vyoma
yatʰā
_abʰyudita
tārakam
/
Halfverse: c
vidāryāgniṃ
tatʰā
bʰūtam
uttʰitaṃ
śrūyate
tataḥ
vidārya
_agniṃ
tatʰā
bʰūtam
uttʰitaṃ
śrūyate
tataḥ
/37/
Verse: 38
Halfverse: a
nīlotpalasavarṇābʰaṃ
tīkṣṇadaṃṣṭraṃ
kr̥śodaram
nīla
_utpala-savarṇa
_ābʰaṃ
tīkṣṇa-daṃṣṭraṃ
kr̥śa
_udaram
/
Halfverse: c
prāṃśu
durdarśanaṃ
caivāpy
atitejas
tatʰaiva
ca
prāṃśu
durdarśanaṃ
caiva
_apy
atitejas
tatʰaiva
ca
/38/
Verse: 39
Halfverse: a
tasminn
utpatamāne
ca
pracacāla
vasuṃdʰarā
tasminn
utpatamāne
ca
pracacāla
vasuṃ-dʰarā
/
Halfverse: c
tatrormi
kalilāvartaś
cukṣubʰe
ca
mahārṇavaḥ
tatra
_ūrmi
kalila
_āvartaś
cukṣubʰe
ca
mahā
_arṇavaḥ
/39/
Verse: 40
Halfverse: a
petur
ulkā
mahotpātāḥ
śākʰāś
ca
mumucur
drumāḥ
petur
ulkā
mahā
_utpātāḥ
śākʰāś
ca
mumucur
drumāḥ
/
Halfverse: c
aprasannā
diśaḥ
sarvāḥ
pavanaś
cāśivo
vavau
aprasannā
diśaḥ
sarvāḥ
pavanaś
ca
_aśivo
vavau
/
Halfverse: e
muhur
muhuś
ca
bʰūtāni
prāvyatʰanta
bʰayāt
tatʰā
muhur
muhuś
ca
bʰūtāni
prāvyatʰanta
bʰayāt
tatʰā
/40/
Verse: 41
Halfverse: a
tataḥ
sutumulaṃ
dr̥ṣṭvā
tad
adbʰutam
upastʰitam
tataḥ
sutumulaṃ
dr̥ṣṭvā
tad
adbʰutam
upastʰitam
/
Halfverse: c
maharṣisuragandʰarvān
uvācedaṃ
pitāmahaḥ
maharṣi-sura-gandʰarvān
uvāca
_idaṃ
pitāmahaḥ
/41/
Verse: 42
Halfverse: a
mayaitac
cintitaṃ
bʰūtam
asir
nāmaiṣa
vīryavān
mayā
_etac
cintitaṃ
bʰūtam
asir
nāma
_eṣa
vīryavān
/
Halfverse: c
rakṣaṇārtʰāya
lokasya
vadʰāya
ca
suradviṣām
rakṣaṇa
_artʰāya
lokasya
vadʰāya
ca
sura-dviṣām
/42/
Verse: 43
Halfverse: a
tatas
tad
rūpam
utsr̥jya
babʰau
nistriṃśa
eva
saḥ
tatas
tad
rūpam
utsr̥jya
babʰau
nistriṃśa\
eva
saḥ
/
Halfverse: c
vimalas
tīkṣṇadʰāraś
ca
kālāntaka
ivodyataḥ
vimalas
tīkṣṇa-dʰāraś
ca
kāla
_antaka\
iva
_udyataḥ
/43/
Verse: 44
Halfverse: a
tatas
taṃ
śitikaṇṭʰāya
rudrāyarṣabʰa
ketave
tatas
taṃ
śiti-kaṇṭʰāya
rudrāya-r̥ṣabʰa
ketave
/
Halfverse: c
brahmā
dadāv
asiṃ
dīptam
adʰarmaprativāraṇam
brahmā
dadāv
asiṃ
dīptam
adʰarma-prativāraṇam
/44/
Verse: 45
Halfverse: a
tataḥ
sa
bʰagavān
rudro
brahmarṣigaṇasaṃstutaḥ
tataḥ
sa
bʰagavān
rudro
brahma-r̥ṣi-gaṇa-saṃstutaḥ
/
Halfverse: c
pragr̥hyāsim
ameyātmā
rūpam
anyac
cakāra
ha
pragr̥hya
_asim
ameya
_ātmā
rūpam
anyac
cakāra
ha
/45/
Verse: 46
Halfverse: a
caturbāhuḥ
spr̥śan
mūrdʰnā
bʰūstʰito
'pi
nabʰastalam
catur-bāhuḥ
spr̥śan
mūrdʰnā
bʰū-stʰito
_api
nabʰas-talam
/
Halfverse: c
ūrdʰvadr̥ṣṭir
mahāliṅgo
mukʰāj
jvālāḥ
samutsr̥jan
ūrdʰva-dr̥ṣṭir
mahā-liṅgo
mukʰāj
jvālāḥ
samutsr̥jan
/
Halfverse: e
vikurvan
bahudʰā
varṇān
nīlapāṇḍura
lohitān
vikurvan
bahudʰā
varṇān
nīla-pāṇḍura
lohitān
/46/
Verse: 47
Halfverse: a
bibʰrat
kr̥ṣṇājinaṃ
vāso
hemapravara
tārakam
bibʰrat
kr̥ṣṇa
_ajinaṃ
vāso
hema-pravara
tārakam
/
Halfverse: c
netraṃ
caikaṃ
lalāṭena
bʰāskarapratimaṃ
mahat
netraṃ
ca
_ekaṃ
lalāṭena
bʰāskara-pratimaṃ
mahat
/
Halfverse: e
śuśubʰāte
ca
vimale
dve
netre
kr̥ṣṇapiṅgale
śuśubʰāte
ca
vimale
dve
netre
kr̥ṣṇa-piṅgale
/47/
Verse: 48
Halfverse: a
tato
devo
mahādevaḥ
śūlapāṇir
bʰagākṣi
hā
tato
devo
mahā-devaḥ
śūla-pāṇir
bʰaga
_akṣi
hā
/
Halfverse: c
saṃpragr̥hya
tu
nistriṃśaṃ
kālārkānala
saṃnibʰam
saṃpragr̥hya
tu
nistriṃśaṃ
kāla
_arka
_anala
saṃnibʰam
/48/
Verse: 49
Halfverse: a
trikūṭaṃ
carma
codyamya
sa
vidyutam
ivāmbudam
tri-kūṭaṃ
carma
ca
_udyamya
sa
vidyutam
iva
_ambudam
/
Halfverse: c
cacāra
vividʰān
mārgān
mahābalaparākramaḥ
cacāra
vividʰān
mārgān
mahā-bala-parākramaḥ
/
Halfverse: e
vidʰunvann
asim
ākāśe
dānavānta
cikīrṣayā
vidʰunvann
asim
ākāśe
dānava
_anta
cikīrṣayā
/49/
Verse: 50
Halfverse: a
tasya
nādaṃ
vinadato
mahāhāsaṃ
ca
muñcataḥ
tasya
nādaṃ
vinadato
mahā-hāsaṃ
ca
muñcataḥ
/
Halfverse: c
babʰau
pratibʰayaṃ
rūpaṃ
tadā
rudrasya
bʰārata
babʰau
pratibʰayaṃ
rūpaṃ
tadā
rudrasya
bʰārata
/50/
Verse: 51
Halfverse: a
tad
rūpadʰāriṇaṃ
rudraṃ
raudrakarma
cikīrṣavaḥ
tad
rūpa-dʰāriṇaṃ
rudraṃ
raudra-karma
cikīrṣavaḥ
/
Halfverse: c
niśamya
dānavāḥ
sarve
hr̥ṣṭāḥ
samabʰidudruvuḥ
niśamya
dānavāḥ
sarve
hr̥ṣṭāḥ
samabʰidudruvuḥ
/51/
Verse: 52
Halfverse: a
aśmabʰiś
cāpy
avarṣanta
pradīptaiś
ca
tatʰolmukaiḥ
aśmabʰiś
ca
_apy
avarṣanta
pradīptaiś
ca
tatʰā
_ulmukaiḥ
/
Halfverse: c
gʰoraiḥ
praharaṇaiś
cānyaiḥ
śitadʰārair
ayomukʰaiḥ
gʰoraiḥ
praharaṇaiś
ca
_anyaiḥ
śita-dʰārair
ayo-mukʰaiḥ
/52/
Verse: 53
Halfverse: a
tatas
tad
dānavānīkaṃ
saṃpraṇetāram
acyutam
tatas
tad
dānava
_anīkaṃ
saṃpraṇetāram
acyutam
/
Halfverse: c
rudra
kʰaḍgabaloddʰūtaṃ
pracacāla
mumoha
ca
rudra
kʰaḍga-bala
_uddʰūtaṃ
pracacāla
mumoha
ca
/53/
Verse: 54
Halfverse: a
citraṃ
śīgʰrataratvāc
ca
carantam
asi
dʰāriṇam
citraṃ
śīgʰrataratvāc
ca
carantam
asi
dʰāriṇam
/
Halfverse: c
tam
ekam
asurāḥ
sarve
sahasram
iti
menire
tam
ekam
asurāḥ
sarve
sahasram
iti
menire
/54/
Verse: 55
Halfverse: a
cʰindan
bʰindan
rujan
kr̥ntan
dārayan
pramatʰann
api
cʰindan
bʰindan
rujan
kr̥ntan
dārayan
pramatʰann
api
/
Halfverse: c
acarad
daitya
saṃgʰeṣu
rudro
'gnir
iva
kakṣagaḥ
acarad
daitya
saṃgʰeṣu
rudro
_agnir
iva
kakṣagaḥ
/55/
Verse: 56
Halfverse: a
asi
vegaprarugṇās
te
cʰinnabāhūruvakṣasaḥ
asi
vega-prarugṇās
te
cʰinna-bāhu
_ūru-vakṣasaḥ
/
Halfverse: c
saṃprakr̥ttottamāṅgāś
ca
petur
urvyāṃ
mahāsurāḥ
saṃprakr̥tta
_uttama
_aṅgāś
ca
petur
urvyāṃ
mahā
_asurāḥ
/56/
Verse: 57
Halfverse: a
apare
dānavā
bʰagnā
rudra
gʰātāvapīḍitāḥ
apare
dānavā
bʰagnā
rudra
gʰāta
_avapīḍitāḥ
/
Halfverse: c
anyonyam
abʰinardanto
diśaḥ
saṃpratipedire
anyonyam
abʰinardanto
diśaḥ
saṃpratipedire
/57/
Verse: 58
Halfverse: a
bʰūmiṃ
ke
cit
praviviśuḥ
parvatān
apare
tatʰā
bʰūmiṃ
kecit
praviviśuḥ
parvatān
apare
tatʰā
/
Halfverse: c
apare
jagmur
ākāśam
apare
'mbʰaḥ
samāviśan
apare
jagmur
ākāśam
apare
_ambʰaḥ
samāviśan
/58/
Verse: 59
Halfverse: a
tasmin
mahati
saṃvr̥tte
samare
bʰr̥śadāruṇe
tasmin
mahati
saṃvr̥tte
samare
bʰr̥śa-dāruṇe
/
Halfverse: c
babʰau
bʰūmiḥ
pratibʰayā
tadā
rudʰirakardamā
babʰau
bʰūmiḥ
pratibʰayā
tadā
rudʰira-kardamā
/59/
Verse: 60
Halfverse: a
dānavānāṃ
śarīraiś
ca
mahadbʰiḥ
śoṇitokṣitaiḥ
dānavānāṃ
śarīraiś
ca
mahadbʰiḥ
śoṇita
_ukṣitaiḥ
/
Halfverse: c
samākīrṇā
mahābāho
śailair
iva
sa
kiṃśukaiḥ
samākīrṇā
mahā-bāho
śailair
iva
sa
kiṃśukaiḥ
/60/
Verse: 61
Halfverse: a
rudʰireṇa
pariklinnā
prababʰau
vasudʰā
tadā
rudʰireṇa
pariklinnā
prababʰau
vasudʰā
tadā
/
Halfverse: c
raktārdra
vasanā
śyāmā
nārīva
madavihvalā
rakta
_ārdra
vasanā
śyāmā
nārī
_iva
mada-vihvalā
/61/
Verse: 62
Halfverse: a
sa
rudro
dānavān
hatvā
kr̥tvā
dʰarmottaraṃ
jagat
sa
rudro
dānavān
hatvā
kr̥tvā
dʰarma
_uttaraṃ
jagat
/
Halfverse: c
raudraṃ
rūpaṃ
vihāyāśu
cakre
rūpaṃ
śivaṃ
śivaḥ
raudraṃ
rūpaṃ
vihāya
_āśu
cakre
rūpaṃ
śivaṃ
śivaḥ
/62/
Verse: 63
Halfverse: a
tato
maharṣayaḥ
sarve
sarve
devagaṇās
tatʰā
tato
maharṣayaḥ
sarve
sarve
deva-gaṇās
tatʰā
/
Halfverse: c
jayenādbʰuta
kalpena
devadevam
atʰārcayan
jayena
_adbʰuta
kalpena
deva-devam
atʰa
_ārcayan
/63/
Verse: 64
Halfverse: a
tataḥ
sa
bʰagavān
rudro
dānava
kṣatajokṣitam
tataḥ
sa
bʰagavān
rudro
dānava
kṣataja
_ukṣitam
/
Halfverse: c
asiṃ
dʰarmasya
goptāraṃ
dadau
satkr̥tya
viṣṇave
asiṃ
dʰarmasya
goptāraṃ
dadau
satkr̥tya
viṣṇave
/64/
Verse: 65
Halfverse: a
viṣṇur
marīcaye
prādān
marīcir
bʰagavāṃś
ca
tam
viṣṇur
marīcaye
prādān
marīcir
bʰagavāṃś
ca
tam
/
Halfverse: c
maharṣibʰyo
dadau
kʰaḍgam
r̥ṣayo
vāsavāya
tu
maharṣibʰyo
dadau
kʰaḍgam
r̥ṣayo
vāsavāya
tu
/65/
Verse: 66
Halfverse: a
mahendro
lokapālebʰyo
lokapālās
tu
putraka
mahā
_indro
loka-pālebʰyo
loka-pālās
tu
putraka
/
Halfverse: c
manave
sūryaputrāya
daduḥ
kʰaḍgaṃ
suvistaram
manave
sūrya-putrāya
daduḥ
kʰaḍgaṃ
suvistaram
/66/
Verse: 67
Halfverse: a
ūcuś
cainaṃ
tatʰaivādyaṃ
mānuṣāṇāṃ
tvam
īśvaraḥ
ūcuś
ca
_enaṃ
tatʰaiva
_ādyaṃ
mānuṣāṇāṃ
tvam
īśvaraḥ
/
Halfverse: c
asinā
dʰarmagarbʰeṇa
pālayasva
prajā
iti
asinā
dʰarma-garbʰeṇa
pālayasva
prajā\
iti
/67/
Verse: 68
Halfverse: a
dʰarmasetum
atikrāntāḥ
sūkṣmastʰūlārtʰa
kāraṇāt
dʰarma-setum
atikrāntāḥ
sūkṣma-stʰūla
_artʰa
kāraṇāt
/
Halfverse: c
vibʰajya
daṇḍaṃ
rakṣyāḥ
syur
dʰarmato
na
yadr̥ccʰayā
vibʰajya
daṇḍaṃ
rakṣyāḥ
syur
dʰarmato
na
yadr̥ccʰayā
/68/
Verse: 69
Halfverse: a
durvācā
nigraho
daṇḍo
hiraṇyabahulas
tatʰā
durvācā
nigraho
daṇḍo
hiraṇya-bahulas
tatʰā
/
Halfverse: c
vyaṅganaṃ
ca
śarīrasya
vadʰo
vānalpa
kāraṇāt
vyaṅganaṃ
ca
śarīrasya
vadʰo
vā
_analpa
kāraṇāt
/69/
Verse: 70
Halfverse: a
aser
etāni
rūpāṇi
durvācādīni
nirdiśet
aser
etāni
rūpāṇi
durvāca
_ādīni
nirdiśet
/
Halfverse: c
aser
eva
pramāṇāni
parimāṇa
vyatikramāt
aser
eva
pramāṇāni
parimāṇa
vyatikramāt
/70/
Verse: 71
Halfverse: a
adʰisr̥jyātʰa
putraṃ
svaṃ
prajānām
adʰipaṃ
tataḥ
adʰisr̥jya
_atʰa
putraṃ
svaṃ
prajānām
adʰipaṃ
tataḥ
/
Halfverse: c
manuḥ
prajānāṃ
rakṣārtʰaṃ
kṣupāya
pradadāv
asim
manuḥ
prajānāṃ
rakṣā
_artʰaṃ
kṣupāya
pradadāv
asim
/71/
Verse: 72
Halfverse: a
kṣupāj
jagrāha
cekṣvākur
iṣkvākoś
ca
purūravāḥ
kṣupāj
jagrāha
ca
_ikṣvākur
iṣkvākoś
ca
purūravāḥ
/
Halfverse: c
āyuś
ca
tasmāl
lebʰe
taṃ
nahuṣaś
ca
tato
bʰuvi
āyuś
ca
tasmāl
lebʰe
taṃ
nahuṣaś
ca
tato
bʰuvi
/72/
Verse: 73
Halfverse: a
yayātir
nahuṣāc
cāpi
pūrus
tasmāc
ca
labdʰavān
yayātir
nahuṣāc
ca
_api
pūrus
tasmāc
ca
labdʰavān
/
Halfverse: c
āmūrtarayasas
tasmāt
tato
bʰūmiśayo
nr̥paḥ
āmūrtarayasas
tasmāt
tato
bʰūmi-śayo
nr̥paḥ
/73/
Verse: 74
Halfverse: a
bʰarataś
cāpi
dauḥṣantir
lebʰe
bʰūmiśayād
asim
bʰarataś
ca
_api
dauḥṣantir
lebʰe
bʰūmi-śayād
asim
/
Halfverse: c
tasmāc
ca
lebʰe
dʰarmajño
rājann
aiḍabiḍas
tatʰā
tasmāc
ca
lebʰe
dʰarmajño
rājann
aiḍabiḍas
tatʰā
/74/
Verse: 75
Halfverse: a
tataś
caiḍabiḍāl
lebʰe
dʰundʰumāro
janeśvaraḥ
tataś
ca
_aiḍabiḍāl
lebʰe
dʰundʰumāro
jana
_īśvaraḥ
/
Halfverse: c
dʰundʰumārāc
ca
kāmbojo
mucukundas
tato
'labʰat
dʰundʰumārāc
ca
kāmbojo
mucukundas
tato
_alabʰat
/75/
Verse: 76
Halfverse: a
mucukundān
maruttaś
ca
maruttād
api
raivataḥ
mucukundān
maruttaś
ca
maruttād
api
raivataḥ
/
Halfverse: c
raivatād
yuvanāśvaś
ca
yuvanāśvāt
tato
ragʰuḥ
raivatād
yuvana
_aśvaś
ca
yuvana
_aśvāt
tato
ragʰuḥ
/76/
Verse: 77
Halfverse: a
iṣkvāku
vaṃśajas
tasmād
dʰariṇāśvaḥ
pratāpavān
iṣkvāku
vaṃśajas
tasmādd
hariṇa
_aśvaḥ
pratāpavān
/
Halfverse: c
hariṇāśvād
asiṃ
lebʰe
śunakaḥ
śunakād
api
hariṇa
_aśvād
asiṃ
lebʰe
śunakaḥ
śunakād
api
/77/
Verse: 78
Halfverse: a
uśīnaro
vai
dʰarmātmā
tasmād
bʰojāḥ
sa
yādavāḥ
uśīnaro
vai
dʰarma
_ātmā
tasmād
bʰojāḥ
sa
yādavāḥ
/
Halfverse: c
yadubʰyaś
ca
śibir
lebʰe
śibeś
cāpi
pratardanaḥ
yadubʰyaś
ca
śibir
lebʰe
śibeś
ca
_api
pratardanaḥ
/78/
Verse: 79
Halfverse: a
pratardanād
aṣṭakaś
ca
ruśad
aśvo
'ṣṭakād
api
pratardanād
aṣṭakaś
ca
ruśad
aśvo
_aṣṭakād
api
/
Halfverse: c
ruśad
aśvād
bʰaradvājo
droṇas
tasmāt
kr̥pas
tataḥ
ruśad
aśvād
bʰaradvājo
droṇas
tasmāt
kr̥pas
tataḥ
/
Halfverse: e
tatas
tvaṃ
bʰrātr̥bʰiḥ
sārdʰaṃ
paramāsim
avāptavān
tatas
tvaṃ
bʰrātr̥bʰiḥ
sārdʰaṃ
parama
_asim
avāptavān
/79/
Verse: 80
Halfverse: a
kr̥ttikāś
cāsya
nakṣatram
aser
agniś
ca
daivatam
kr̥ttikāś
ca
_asya
nakṣatram
aser
agniś
ca
daivatam
/
Halfverse: c
rohiṇyo
gotram
asyātʰa
rudraś
ca
gurur
uttamaḥ
rohiṇyo
gotram
asya
_atʰa
rudraś
ca
gurur
uttamaḥ
/80/
Verse: 81
Halfverse: a
aser
aṣṭau
ca
nāmāni
rahasyāni
nibodʰa
me
aser
aṣṭau
ca
nāmāni
rahasyāni
nibodʰa
me
/
Halfverse: c
pāṇḍaveya
sadā
yāni
kīrtayam̐l
labʰate
jayam
pāṇḍaveya
sadā
yāni
kīrtayam̐l
labʰate
jayam
/81/
Verse: 82
Halfverse: a
asir
viśasanaḥ
kʰaḍgas
tīkṣṇavartmā
durāsadaḥ
asir
viśasanaḥ
kʰaḍgas
tīkṣṇa-vartmā
durāsadaḥ
/
Halfverse: c
śrīgarbʰo
vijayaś
caiva
dʰarmapālas
tatʰaiva
ca
śrī-garbʰo
vijayaś
caiva
dʰarma-pālas
tatʰaiva
ca
/82/
Verse: 83
Halfverse: a
agryaḥ
praharaṇānāṃ
ca
kʰaḍgo
mādravatīsuta
agryaḥ
praharaṇānāṃ
ca
kʰaḍgo
mādravatī-suta
/
Halfverse: c
maheśvara
praṇītaś
ca
purāṇe
niścayaṃ
gataḥ
mahā
_īśvara
praṇītaś
ca
purāṇe
niścayaṃ
gataḥ
/83/
Verse: 84
Halfverse: a
pr̥tʰus
tūtpādayām
āsa
dʰanur
ādyam
ariṃdama
pr̥tʰus
tu
_utpādayām
āsa
dʰanur
ādyam
ariṃdama
/
Halfverse: c
teneyaṃ
pr̥tʰivī
pūrvaṃ
vainyena
parirakṣitā
tena
_iyaṃ
pr̥tʰivī
pūrvaṃ
vainyena
parirakṣitā
/84/
Verse: 85
Halfverse: a
tad
etad
ārṣaṃ
mādreya
pramāṇaṃ
kartum
arhasi
tad
etad
ārṣaṃ
mādreya
pramāṇaṃ
kartum
arhasi
/
Halfverse: c
aseś
ca
pūjā
kartavyā
sadā
yuddʰaviśāradaiḥ
aseś
ca
pūjā
kartavyā
sadā
yuddʰa-viśāradaiḥ
/85/
Verse: 86
Halfverse: a
ity
eṣa
pratʰamaḥ
kalpo
vyākʰyātas
te
suvistaraḥ
ity
eṣa
pratʰamaḥ
kalpo
vyākʰyātas
te
suvistaraḥ
/
Halfverse: c
aser
utpattisaṃsargo
yatʰāvad
bʰaratarṣabʰa
aser
utpatti-saṃsargo
yatʰāvad
bʰarata-r̥ṣabʰa
/86/
Verse: 87
Halfverse: a
sarvatʰaitad
iha
śrutvā
kʰaḍgasādʰanam
uttamam
sarvatʰā
_etad
iha
śrutvā
kʰaḍga-sādʰanam
uttamam
/
Halfverse: c
labʰate
puruṣaḥ
kīrtiṃ
pretya
cānantyam
aśnute
labʰate
puruṣaḥ
kīrtiṃ
pretya
ca
_ānantyam
aśnute
/87/
(E)87
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.