TITUS
Mahabharata
Part No. 1489
Previous part

Chapter: 161 
Adhyāya 161


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktavati bʰīṣme tu   tūṣṇī bʰūte yudʰiṣṭʰiraḥ
   
ity uktavati bʰīṣme tu   tūṣṇī bʰūte yudʰiṣṭʰiraḥ /
Halfverse: c    
papraccʰāvasaraṃ gatvā   bʰrātr̥̄n vidura pañcamān
   
papraccʰa_avasaraṃ gatvā   bʰrātr̥̄n vidura pañcamān /1/

Verse: 2 
Halfverse: a    
dʰarme cārtʰe ca kāme ca   lokavr̥ttiḥ samāhitā
   
dʰarme ca_artʰe ca kāme ca   loka-vr̥ttiḥ samāhitā /
Halfverse: c    
teṣāṃ garīyān katamo   madʰyamaḥ ko lagʰuś ca kaḥ
   
teṣāṃ garīyān katamo   madʰyamaḥ ko lagʰuś ca kaḥ /2/

Verse: 3 
Halfverse: a    
kasmiṃś cātmā niyantavyas   trivargavijayāya vai
   
kasmiṃś ca_ātmā niyantavyas   tri-varga-vijayāya vai /
Halfverse: c    
saṃtuṣṭā naiṣṭʰikaṃ vākyaṃ   yatʰāvad vaktum arhatʰa
   
saṃtuṣṭā naiṣṭʰikaṃ vākyaṃ   yatʰāvad vaktum arhatʰa /3/

Verse: 4 
Halfverse: a    
tato 'rtʰagatitattvajñaḥ   pratʰamaṃ pratibʰānavān
   
tato_artʰa-gati-tattvajñaḥ   pratʰamaṃ pratibʰānavān /
Halfverse: c    
jagāda virudo vākyaṃ   dʰarmaśāstram anusmaran
   
jagāda virudo vākyaṃ   dʰarma-śāstram anusmaran /4/

Verse: 5 
Halfverse: a    
bāhuśrutyaṃ tapas tyāgaḥ   śraddʰā yajñakriyā kṣamā
   
bāhuśrutyaṃ tapas tyāgaḥ   śraddʰā yajña-kriyā kṣamā /
Halfverse: c    
bʰāvaśuddʰir dayā satyaṃ   saṃyamaś cātmasaṃpadaḥ
   
bʰāva-śuddʰir dayā satyaṃ   saṃyamaś ca_ātma-saṃpadaḥ /5/

Verse: 6 
Halfverse: a    
etad evābʰipadyasva    te bʰūc calitaṃ manaḥ
   
etad eva_abʰipadyasva    te bʰūc calitaṃ manaḥ /
Halfverse: c    
etan mūlau hi dʰarmārtʰāv   etad ekapadaṃ hitam
   
etan mūlau hi dʰarma_artʰāv   etad eka-padaṃ hitam /6/

Verse: 7 
Halfverse: a    
dʰarmeṇaivarṣayas tīrṇā   dʰarme lokāḥ pratiṣṭʰitāḥ
   
dʰarmeṇa_eva-r̥ṣayas tīrṇā   dʰarme lokāḥ pratiṣṭʰitāḥ /
Halfverse: c    
dʰarmeṇa devā divigā   dʰarme cārtʰaḥ samāhitaḥ
   
dʰarmeṇa devā divigā   dʰarme ca_artʰaḥ samāhitaḥ /7/

Verse: 8 
Halfverse: a    
dʰarmo rājan guṇaśreṣṭʰo   madʰyamo hy artʰa ucyate
   
dʰarmo rājan guṇa-śreṣṭʰo   madʰyamo hy artʰa\ ucyate /
Halfverse: c    
kāmo yavīyān iti ca   pravadanti manīṣiṇaḥ
   
kāmo yavīyān iti ca   pravadanti manīṣiṇaḥ /
Halfverse: e    
tasmād dʰarmapradʰānena   bʰavitavyaṃ yatātmanā
   
tasmād dʰarma-pradʰānena   bʰavitavyaṃ yata_ātmanā /8/

Verse: 9 
Halfverse: a    
samāptavacane tasminn   artʰaśāstraviśāradaḥ
   
samāpta-vacane tasminn   artʰa-śāstra-viśāradaḥ /
Halfverse: c    
pārtʰo vākyārtʰatattvajño   jagau vākyam atandritaḥ
   
pārtʰo vākya_artʰa-tattvajño   jagau vākyam atandritaḥ /9/

Verse: 10 
Halfverse: a    
karmabʰūmir iyaṃ rājann   iha vārtā praśasyate
   
karma-bʰūmir iyaṃ rājann   iha vārtā praśasyate /
Halfverse: c    
kr̥ṣivāṇijya gorakṣyaṃ   śilpāni vividʰāni ca
   
kr̥ṣi-vāṇijya go-rakṣyaṃ   śilpāni vividʰāni ca /10/

Verse: 11 
Halfverse: a    
artʰa ity eva sarveṣāṃ   karmaṇām avyatikramaḥ
   
artʰa\ ity eva sarveṣāṃ   karmaṇām avyatikramaḥ /
Halfverse: c    
na r̥te 'rtʰena vartete   dʰarmakāmāv iti śrutiḥ
   
na\ r̥te_artʰena vartete   dʰarma-kāmāv iti śrutiḥ /11/

Verse: 12 
Halfverse: a    
vijayī hy artʰavān dʰarmam   ārādʰayitum uttamam
   
vijayī hy artʰavān dʰarmam   ārādʰayitum uttamam /
Halfverse: c    
kāmaṃ ca carituṃ śakto   duṣprāpam akr̥tātmabʰiḥ
   
kāmaṃ ca carituṃ śakto   duṣprāpam akr̥ta_ātmabʰiḥ /12/

Verse: 13 
Halfverse: a    
artʰasyāvayavāv etau   dʰarmakāmāv iti śrutiḥ
   
artʰasya_avayavāv etau   dʰarma-kāmāv iti śrutiḥ /
Halfverse: c    
artʰasiddʰyā hi nirvr̥ttāv   ubʰāv etau bʰaviṣyataḥ
   
artʰa-siddʰyā hi nirvr̥ttāv   ubʰāv etau bʰaviṣyataḥ /13/

Verse: 14 
Halfverse: a    
udbʰūtārtʰaṃ hi puruṣaṃ   viśiṣṭatara yonayaḥ
   
udbʰūta_artʰaṃ hi puruṣaṃ   viśiṣṭatara yonayaḥ /
Halfverse: c    
brahmāṇam iva bʰūtāni   satataṃ paryupāsate
   
brahmāṇam iva bʰūtāni   satataṃ paryupāsate /14/

Verse: 15 
Halfverse: a    
jaṭājinadʰarā dāntāḥ   paṅkadigdʰā jitendriyāḥ
   
jaṭā_ajina-dʰarā dāntāḥ   paṅka-digdʰā jita_indriyāḥ /
Halfverse: c    
muṇḍā nistantavaś cāpi   vasanty artʰārtʰinaḥ pr̥tʰak
   
muṇḍā nistantavaś ca_api   vasanty artʰa_artʰinaḥ pr̥tʰak /15/

Verse: 16 
Halfverse: a    
kāṣāyavasanāś cānye   śmaśrulā hrīsusaṃvr̥tāḥ
   
kāṣāya-vasanāś ca_anye   śmaśrulā hrī-susaṃvr̥tāḥ /
Halfverse: c    
vidvāṃsaś caiva śāntāś ca   muktāḥ sarvaparigrahaiḥ
   
vidvāṃsaś caiva śāntāś ca   muktāḥ sarva-parigrahaiḥ /16/

Verse: 17 
Halfverse: a    
artʰārtʰinaḥ santi ke cid   apare svargakāṅkṣiṇaḥ
   
artʰa_artʰinaḥ santi kecid   apare svarga-kāṅkṣiṇaḥ /
Halfverse: c    
kulapratyāgamāś caike   svaṃ svaṃ mārgam anuṣṭʰitāḥ
   
kula-pratyāgamāś ca_eke   svaṃ svaṃ mārgam anuṣṭʰitāḥ /17/

Verse: 18 
Halfverse: a    
āstikā nāstikāś caiva   niyatāḥ saṃyame pare
   
āstikā nāstikāś caiva   niyatāḥ saṃyame pare /
Halfverse: c    
aprajñānaṃ tamo bʰūtaṃ   prajñānaṃ tu prakāśatā
   
aprajñānaṃ tamo bʰūtaṃ   prajñānaṃ tu prakāśatā /18/

Verse: 19 
Halfverse: a    
bʰr̥tyān bʰogair dviṣo daṇḍair   yo yojayati so 'rtʰavān
   
bʰr̥tyān bʰogair dviṣo daṇḍair   yo yojayati so_artʰavān /
Halfverse: c    
etan matimatāṃ śreṣṭʰa   mataṃ mama yatʰātatʰam
   
etan matimatāṃ śreṣṭʰa   mataṃ mama yatʰā-tatʰam /
Halfverse: e    
anayos tu nibodʰa tvaṃ   vacanaṃ vākyakaṇṭʰayoḥ
   
anayos tu nibodʰa tvaṃ   vacanaṃ vākya-kaṇṭʰayoḥ /19/

Verse: 20 
Halfverse: a    
tato dʰarmārtʰakuśalau   mādrīputrāv anantaram
   
tato dʰarma_artʰa-kuśalau   mādrī-putrāv anantaram /
Halfverse: c    
nakulaḥ sahadevaś ca   vākyaṃ jagadatuḥ param
   
nakulaḥ sahadevaś ca   vākyaṃ jagadatuḥ param /20/

Verse: 21 
Halfverse: a    
āsīnaś ca śayānaś ca   vicarann api ca stʰitaḥ
   
āsīnaś ca śayānaś ca   vicarann api ca stʰitaḥ /
Halfverse: c    
artʰayogaṃ dr̥ḍʰaṃ kuryād   yogair uccāvacair api
   
artʰa-yogaṃ dr̥ḍʰaṃ kuryād   yogair ucca_avacair api /21/

Verse: 22 
Halfverse: a    
asmiṃs tu vai susaṃvr̥tte   durlabʰe paramapriya
   
asmiṃs tu vai susaṃvr̥tte   durlabʰe parama-priya /
Halfverse: c    
iha kāmān avāpnoti   pratyakṣaṃ nātra saṃśayaḥ
   
iha kāmān avāpnoti   pratyakṣaṃ na_atra saṃśayaḥ /22/

Verse: 23 
Halfverse: a    
yo 'rtʰo dʰarmeṇa saṃyukto   dʰarmo yaś cārtʰasaṃyutaḥ
   
yo_artʰo dʰarmeṇa saṃyukto   dʰarmo yaś ca_artʰa-saṃyutaḥ /
Halfverse: c    
madʰv ivāmr̥ta saṃyuktaṃ   tasmād etau matāv iha
   
madʰv iva_amr̥ta saṃyuktaṃ   tasmād etau matāv iha /23/

Verse: 24 
Halfverse: a    
anartʰasya na kāmo 'sti   tatʰārtʰo 'dʰarmiṇaḥ kutaḥ
   
anartʰasya na kāmo_asti   tatʰā_artʰo_adʰarmiṇaḥ kutaḥ /
Halfverse: c    
tasmād udvijate loko   dʰarmārtʰād yo bahiṣkr̥taḥ
   
tasmād udvijate loko   dʰarma_artʰād yo bahiṣkr̥taḥ /24/

Verse: 25 
Halfverse: a    
tasmād dʰarmapradʰānena   sādʰyo 'rtʰaḥ saṃyatātmanā
   
tasmād dʰarma-pradʰānena   sādʰyo_artʰaḥ saṃyata_ātmanā /
Halfverse: c    
viśvasteṣu ca bʰūteṣu   kalpate sarva eva hi
   
viśvasteṣu ca bʰūteṣu   kalpate sarva\ eva hi /25/

Verse: 26 
Halfverse: a    
dʰarmaṃ samācaret pūrvaṃ   tatʰārtʰaṃ dʰarmasaṃyutam
   
dʰarmaṃ samācaret pūrvaṃ   tatʰā_artʰaṃ dʰarma-saṃyutam /
Halfverse: c    
tataḥ kāmaṃ caret paścāt   siddʰārtʰasya hi tat pʰalam
   
tataḥ kāmaṃ caret paścāt   siddʰa_artʰasya hi tat pʰalam /26/

Verse: 27 
Halfverse: a    
virematus tu tad vākyam   uktvā tāv aśvinoḥ sutau
   
virematus tu tad vākyam   uktvā tāv aśvinoḥ sutau /
Halfverse: c    
bʰīmasenas tadā vākyam   idaṃ vaktuṃ pracakrame
   
bʰīmasenas tadā vākyam   idaṃ vaktuṃ pracakrame /27/

Verse: 28 
Halfverse: a    
nākāmaḥ kāmayaty artʰaṃ   nākāmo dʰarmam iccʰati
   
na_akāmaḥ kāmayaty artʰaṃ   na_akāmo dʰarmam iccʰati /
Halfverse: c    
nākāmaḥ kāmayāno 'sti   tasmāt kāmo viśiṣyate
   
na_akāmaḥ kāmayāno_asti   tasmāt kāmo viśiṣyate /28/

Verse: 29 
Halfverse: a    
kāmena yuktā r̥ṣayas   tapasy eva samāhitāḥ
   
kāmena yuktā\ r̥ṣayas   tapasy eva samāhitāḥ /
Halfverse: c    
palāśapʰalamūlāśā   vāyubʰakṣāḥ susaṃyatāḥ
   
palāśa-pʰala-mūla_āśā   vāyu-bʰakṣāḥ susaṃyatāḥ /29/

Verse: 30 
Halfverse: a    
vedopavādeṣv apare   yuktāḥ svādʰyāyapāragāḥ
   
veda_upavādeṣv apare   yuktāḥ svādʰyāya-pāragāḥ /
Halfverse: c    
śrāddʰayajñakriyāyāṃ ca   tatʰā dānapratigrahe
   
śrāddʰa-yajña-kriyāyāṃ ca   tatʰā dāna-pratigrahe /30/

Verse: 31 
Halfverse: a    
vaṇijaḥ karṣakā gopāḥ   kāravaḥ śilpinas tatʰā
   
vaṇijaḥ karṣakā gopāḥ   kāravaḥ śilpinas tatʰā /
Halfverse: c    
daivakarma kr̥taś caiva   yuktāḥ kāmena karmasu
   
daiva-karma kr̥taś caiva   yuktāḥ kāmena karmasu /31/

Verse: 32 
Halfverse: a    
samudraṃ cāviśanty anye   narāḥ kāmena saṃyutāḥ
   
samudraṃ ca_āviśanty anye   narāḥ kāmena saṃyutāḥ /
Halfverse: c    
kāmo hi vividʰākāraḥ   sarvaṃ kāmena saṃtatam
   
kāmo hi vividʰa_ākāraḥ   sarvaṃ kāmena saṃtatam /32/

Verse: 33 
Halfverse: a    
nāsti nāsīn nābʰaviṣyad   bʰūtaṃ kāmātmakāt param
   
na_asti na_āsīn na_abʰaviṣyad   bʰūtaṃ kāma_ātmakāt param /
Halfverse: c    
etat sāraṃ mahārāja   dʰarmārtʰāv atra saṃśritau
   
etat sāraṃ mahā-rāja   dʰarma_artʰāv atra saṃśritau /33/

Verse: 34 
Halfverse: a    
nava nītaṃ yatʰā dadʰnas   tatʰā kāmo 'rtʰadʰarmataḥ
   
nava nītaṃ yatʰā dadʰnas   tatʰā kāmo_artʰa-dʰarmataḥ /
Halfverse: c    
śreyas tailaṃ ca piṇyākād   dʰr̥taṃ śreya udaśvitaḥ
   
śreyas tailaṃ ca piṇyākād   dʰr̥taṃ śreya\ udaśvitaḥ /34/

Verse: 35 
Halfverse: a    
śreyaḥ puṣpapʰalaṃ kāṣṭʰāt   kāmo dʰarmārtʰayor varaḥ
   
śreyaḥ puṣpa-pʰalaṃ kāṣṭʰāt   kāmo dʰarma_artʰayor varaḥ /
Halfverse: c    
puṣpito madʰv iva rasaḥ   kāmāt saṃjāyate sukʰam
   
puṣpito madʰv iva rasaḥ   kāmāt saṃjāyate sukʰam /35/


Verse: 36 
Halfverse: a    
sucāru veṣābʰir alaṃkr̥tābʰir; madotkaṭābʰiḥ priyavādinībʰiḥ
   
sucāru veṣābʰir alaṃkr̥tābʰir   mada_utkaṭābʰiḥ priya-vādinībʰiḥ /
Halfverse: c    
ramasva yoṣābʰir upetya kāmaṃ; kāmo hi rājaṃs tarasābʰipātī
   
ramasva yoṣābʰir upetya kāmaṃ   kāmo hi rājaṃs tarasā_abʰipātī /36/

Verse: 37 
Halfverse: a    
buddʰir mamaiṣā pariṣat stʰitasya; bʰūd vicāras tava dʰarmaputra
   
buddʰir mama_eṣā pariṣat stʰitasya    bʰūd vicāras tava dʰarma-putra /
Halfverse: c    
syāt saṃhitaṃ sadbʰir apʰalgusāraṃ; sametya vākyaṃ param ānr̥śaṃsyam
   
syāt saṃhitaṃ sadbʰir apʰalgu-sāraṃ   sametya vākyaṃ param ānr̥śaṃsyam /37/

Verse: 38 
Halfverse: a    
dʰarmārtʰakāmāḥ samam eva sevyā; yas tv ekasevī sa naro jagʰanyaḥ
   
dʰarma_artʰa-kāmāḥ samam eva sevyā   yas tv eka-sevī sa naro jagʰanyaḥ /
Halfverse: c    
dvayos tu dakṣaṃ pravadanti madʰyaṃ; sa uttamo yo niratis trivarge
   
dvayos tu dakṣaṃ pravadanti madʰyaṃ   sa\ uttamo yo niratis tri-varge /38/

Verse: 39 
Halfverse: a    
prājñaḥ suhr̥c candanasāralipto; vicitramālyābʰaraṇair upetaḥ
   
prājñaḥ suhr̥c candana-sāra-lipto   vicitra-mālya_ābʰaraṇair upetaḥ /
Halfverse: c    
tato vacaḥ saṃgrahavigraheṇa; proktvā yavīyān virarāma bʰīmaḥ
   
tato vacaḥ saṃgraha-vigraheṇa   proktvā yavīyān virarāma bʰīmaḥ /39/

Verse: 40 
Halfverse: a    
tato muhūrtād atʰa dʰarmarājo; vākyāni teṣām anucintya samyak
   
tato muhūrtād atʰa dʰarma-rājo   vākyāni teṣām anucintya samyak /
Halfverse: c    
uvāca vācāvitatʰaṃ smayan vai; bahuśruto dʰarmabʰr̥tāṃ variṣṭʰaḥ
   
uvāca vācā_avitatʰaṃ smayan vai   bahu-śruto dʰarma-bʰr̥tāṃ variṣṭʰaḥ /40/

Verse: 41 
Halfverse: a    
niḥsaṃśayaṃ niścita dʰarmaśāstrāḥ; sarve bʰavanto viditapramāṇāḥ
   
niḥsaṃśayaṃ niścita dʰarma-śāstrāḥ   sarve bʰavanto vidita-pramāṇāḥ /
Halfverse: c    
vijñātu kāmasya mameha vākyam; uktaṃ yad vai naiṣṭʰikaṃ tac cʰrutaṃ me
   
vijñātu kāmasya mama_iha vākyam   uktaṃ yad vai naiṣṭʰikaṃ tat śrutaṃ me /
Halfverse: e    
iha tv avaśyaṃ gadato mamāpi; vākyaṃ nibodʰadʰvam ananyabʰāvāḥ
   
iha tv avaśyaṃ gadato mama_api   vākyaṃ nibodʰadʰvam ananya-bʰāvāḥ /41/

Verse: 42 
Halfverse: a    
yo vai na pāpe nirato na puṇye; nārtʰe na dʰarme manujo na kāme
   
yo vai na pāpe nirato na puṇye   na_artʰe na dʰarme manujo na kāme /
Halfverse: c    
vimuktadoṣaḥ samaloṣṭa kāñcanaḥ; sa mucyate duḥkʰasukʰārtʰa siddʰeḥ
   
vimukta-doṣaḥ sama-loṣṭa kāñcanaḥ   sa\ mucyate duḥkʰa-sukʰa_artʰa siddʰeḥ /42/

Verse: 43 
Halfverse: a    
bʰūtāni jātī maraṇānvitāni; jarā vikāraiś ca samanvitāni
   
bʰūtāni jātī maraṇa_anvitāni   jarā vikāraiś ca samanvitāni /
Halfverse: c    
bʰūyaś ca tais taiḥ pratibodʰitāni; mokṣaṃ praśaṃsanti na taṃ ca vidmaḥ
   
bʰūyaś ca tais taiḥ pratibodʰitāni   mokṣaṃ praśaṃsanti na taṃ ca vidmaḥ /43/

Verse: 44 
Halfverse: a    
snehe na buddʰasya na santi tānīty; evaṃ svayambʰūr bʰagavān uvāca
   
snehe na buddʰasya na santi tāni_ity   evaṃ svayambʰūr bʰagavān uvāca /
Halfverse: c    
budʰāś ca nirvāṇaparā vadanti; tasmān na kuryāt priyam apriyaṃ ca
   
budʰāś ca nirvāṇa-parā vadanti   tasmān na kuryāt priyam apriyaṃ ca /44/

Verse: 45 
Halfverse: a    
etat pradʰānaṃ na tu kāmakāro; yatʰā niyukto 'smi tatʰā carāmi
   
etat pradʰānaṃ na tu kāma-kāro   yatʰā niyukto_asmi tatʰā carāmi /
Halfverse: c    
bʰūtāni sarvāṇi vidʰir niyuṅkte; vidʰir balīyān iti vittasarve
   
bʰūtāni sarvāṇi vidʰir niyuṅkte   vidʰir balīyān iti vitta-sarve /45/

Verse: 46 
Halfverse: a    
na karmaṇāpnoty anavāpyam artʰaṃ; yad bʰāvi sarvaṃ bʰavatīti vitta
   
na karmaṇā_āpnoty anavāpyam artʰaṃ   yad bʰāvi sarvaṃ bʰavati_iti vitta /
Halfverse: c    
trivargahīno 'pi hi vindate 'rtʰaṃ; tasmād idaṃ lokahitāya guhyam
   
tri-varga-hīno_api hi vindate_artʰaṃ   tasmād idaṃ loka-hitāya guhyam /46/

Verse: 47 
Halfverse: a    
tatas tadagryaṃ vacanaṃ mano'nugaṃ; samastam ājñāya tato 'tihetumat
   
tatas tad-agryaṃ vacanaṃ mano_anugaṃ   samastam ājñāya tato_atihetumat /
Halfverse: c    
tadā praṇeduś ca jaharṣire ca te; kurupravīrāya ca cakrur añjalīn
   
tadā praṇeduś ca jaharṣire ca te   kuru-pravīrāya ca cakrur añjalīn /47/

Verse: 48 
Halfverse: a    
sucāru varṇākṣara śabdabʰūṣitāṃ; mano'nugāṃ nirdʰuta vākyakaṇṭakām
   
sucāru varṇa_akṣara śabda-bʰūṣitāṃ   mano_anugāṃ nirdʰuta vākya-kaṇṭakām /
Halfverse: c    
niśamya tāṃ pārtʰiva pārtʰa bʰāṣitāṃ; giraṃ narendrāḥ praśaśaṃsur eva te
   
niśamya tāṃ pārtʰiva pārtʰa bʰāṣitāṃ   giraṃ nara_indrāḥ praśaśaṃsur eva te /
Halfverse: e    
punaś ca papraccʰa saridvarāsutaṃ; tataḥ paraṃ dʰarmam ahīna sattvaḥ
   
punaś ca papraccʰa sarid-varā-sutaṃ   tataḥ paraṃ dʰarmam ahīna sattvaḥ /48/ (E)48


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.