TITUS
Mahabharata
Part No. 1489
Chapter: 161
Adhyāya
161
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktavati
bʰīṣme
tu
tūṣṇī
bʰūte
yudʰiṣṭʰiraḥ
ity
uktavati
bʰīṣme
tu
tūṣṇī
bʰūte
yudʰiṣṭʰiraḥ
/
Halfverse: c
papraccʰāvasaraṃ
gatvā
bʰrātr̥̄n
vidura
pañcamān
papraccʰa
_avasaraṃ
gatvā
bʰrātr̥̄n
vidura
pañcamān
/1/
Verse: 2
Halfverse: a
dʰarme
cārtʰe
ca
kāme
ca
lokavr̥ttiḥ
samāhitā
dʰarme
ca
_artʰe
ca
kāme
ca
loka-vr̥ttiḥ
samāhitā
/
Halfverse: c
teṣāṃ
garīyān
katamo
madʰyamaḥ
ko
lagʰuś
ca
kaḥ
teṣāṃ
garīyān
katamo
madʰyamaḥ
ko
lagʰuś
ca
kaḥ
/2/
Verse: 3
Halfverse: a
kasmiṃś
cātmā
niyantavyas
trivargavijayāya
vai
kasmiṃś
ca
_ātmā
niyantavyas
tri-varga-vijayāya
vai
/
Halfverse: c
saṃtuṣṭā
naiṣṭʰikaṃ
vākyaṃ
yatʰāvad
vaktum
arhatʰa
saṃtuṣṭā
naiṣṭʰikaṃ
vākyaṃ
yatʰāvad
vaktum
arhatʰa
/3/
Verse: 4
Halfverse: a
tato
'rtʰagatitattvajñaḥ
pratʰamaṃ
pratibʰānavān
tato
_artʰa-gati-tattvajñaḥ
pratʰamaṃ
pratibʰānavān
/
Halfverse: c
jagāda
virudo
vākyaṃ
dʰarmaśāstram
anusmaran
jagāda
virudo
vākyaṃ
dʰarma-śāstram
anusmaran
/4/
Verse: 5
Halfverse: a
bāhuśrutyaṃ
tapas
tyāgaḥ
śraddʰā
yajñakriyā
kṣamā
bāhuśrutyaṃ
tapas
tyāgaḥ
śraddʰā
yajña-kriyā
kṣamā
/
Halfverse: c
bʰāvaśuddʰir
dayā
satyaṃ
saṃyamaś
cātmasaṃpadaḥ
bʰāva-śuddʰir
dayā
satyaṃ
saṃyamaś
ca
_ātma-saṃpadaḥ
/5/
Verse: 6
Halfverse: a
etad
evābʰipadyasva
mā
te
bʰūc
calitaṃ
manaḥ
etad
eva
_abʰipadyasva
mā
te
bʰūc
calitaṃ
manaḥ
/
Halfverse: c
etan
mūlau
hi
dʰarmārtʰāv
etad
ekapadaṃ
hitam
etan
mūlau
hi
dʰarma
_artʰāv
etad
eka-padaṃ
hitam
/6/
Verse: 7
Halfverse: a
dʰarmeṇaivarṣayas
tīrṇā
dʰarme
lokāḥ
pratiṣṭʰitāḥ
dʰarmeṇa
_eva-r̥ṣayas
tīrṇā
dʰarme
lokāḥ
pratiṣṭʰitāḥ
/
Halfverse: c
dʰarmeṇa
devā
divigā
dʰarme
cārtʰaḥ
samāhitaḥ
dʰarmeṇa
devā
divigā
dʰarme
ca
_artʰaḥ
samāhitaḥ
/7/
Verse: 8
Halfverse: a
dʰarmo
rājan
guṇaśreṣṭʰo
madʰyamo
hy
artʰa
ucyate
dʰarmo
rājan
guṇa-śreṣṭʰo
madʰyamo
hy
artʰa\
ucyate
/
Halfverse: c
kāmo
yavīyān
iti
ca
pravadanti
manīṣiṇaḥ
kāmo
yavīyān
iti
ca
pravadanti
manīṣiṇaḥ
/
Halfverse: e
tasmād
dʰarmapradʰānena
bʰavitavyaṃ
yatātmanā
tasmād
dʰarma-pradʰānena
bʰavitavyaṃ
yata
_ātmanā
/8/
Verse: 9
Halfverse: a
samāptavacane
tasminn
artʰaśāstraviśāradaḥ
samāpta-vacane
tasminn
artʰa-śāstra-viśāradaḥ
/
Halfverse: c
pārtʰo
vākyārtʰatattvajño
jagau
vākyam
atandritaḥ
pārtʰo
vākya
_artʰa-tattvajño
jagau
vākyam
atandritaḥ
/9/
Verse: 10
Halfverse: a
karmabʰūmir
iyaṃ
rājann
iha
vārtā
praśasyate
karma-bʰūmir
iyaṃ
rājann
iha
vārtā
praśasyate
/
Halfverse: c
kr̥ṣivāṇijya
gorakṣyaṃ
śilpāni
vividʰāni
ca
kr̥ṣi-vāṇijya
go-rakṣyaṃ
śilpāni
vividʰāni
ca
/10/
Verse: 11
Halfverse: a
artʰa
ity
eva
sarveṣāṃ
karmaṇām
avyatikramaḥ
artʰa\
ity
eva
sarveṣāṃ
karmaṇām
avyatikramaḥ
/
Halfverse: c
na
r̥te
'rtʰena
vartete
dʰarmakāmāv
iti
śrutiḥ
na\
r̥te
_artʰena
vartete
dʰarma-kāmāv
iti
śrutiḥ
/11/
Verse: 12
Halfverse: a
vijayī
hy
artʰavān
dʰarmam
ārādʰayitum
uttamam
vijayī
hy
artʰavān
dʰarmam
ārādʰayitum
uttamam
/
Halfverse: c
kāmaṃ
ca
carituṃ
śakto
duṣprāpam
akr̥tātmabʰiḥ
kāmaṃ
ca
carituṃ
śakto
duṣprāpam
akr̥ta
_ātmabʰiḥ
/12/
Verse: 13
Halfverse: a
artʰasyāvayavāv
etau
dʰarmakāmāv
iti
śrutiḥ
artʰasya
_avayavāv
etau
dʰarma-kāmāv
iti
śrutiḥ
/
Halfverse: c
artʰasiddʰyā
hi
nirvr̥ttāv
ubʰāv
etau
bʰaviṣyataḥ
artʰa-siddʰyā
hi
nirvr̥ttāv
ubʰāv
etau
bʰaviṣyataḥ
/13/
Verse: 14
Halfverse: a
udbʰūtārtʰaṃ
hi
puruṣaṃ
viśiṣṭatara
yonayaḥ
udbʰūta
_artʰaṃ
hi
puruṣaṃ
viśiṣṭatara
yonayaḥ
/
Halfverse: c
brahmāṇam
iva
bʰūtāni
satataṃ
paryupāsate
brahmāṇam
iva
bʰūtāni
satataṃ
paryupāsate
/14/
Verse: 15
Halfverse: a
jaṭājinadʰarā
dāntāḥ
paṅkadigdʰā
jitendriyāḥ
jaṭā
_ajina-dʰarā
dāntāḥ
paṅka-digdʰā
jita
_indriyāḥ
/
Halfverse: c
muṇḍā
nistantavaś
cāpi
vasanty
artʰārtʰinaḥ
pr̥tʰak
muṇḍā
nistantavaś
ca
_api
vasanty
artʰa
_artʰinaḥ
pr̥tʰak
/15/
Verse: 16
Halfverse: a
kāṣāyavasanāś
cānye
śmaśrulā
hrīsusaṃvr̥tāḥ
kāṣāya-vasanāś
ca
_anye
śmaśrulā
hrī-susaṃvr̥tāḥ
/
Halfverse: c
vidvāṃsaś
caiva
śāntāś
ca
muktāḥ
sarvaparigrahaiḥ
vidvāṃsaś
caiva
śāntāś
ca
muktāḥ
sarva-parigrahaiḥ
/16/
Verse: 17
Halfverse: a
artʰārtʰinaḥ
santi
ke
cid
apare
svargakāṅkṣiṇaḥ
artʰa
_artʰinaḥ
santi
kecid
apare
svarga-kāṅkṣiṇaḥ
/
Halfverse: c
kulapratyāgamāś
caike
svaṃ
svaṃ
mārgam
anuṣṭʰitāḥ
kula-pratyāgamāś
ca
_eke
svaṃ
svaṃ
mārgam
anuṣṭʰitāḥ
/17/
Verse: 18
Halfverse: a
āstikā
nāstikāś
caiva
niyatāḥ
saṃyame
pare
āstikā
nāstikāś
caiva
niyatāḥ
saṃyame
pare
/
Halfverse: c
aprajñānaṃ
tamo
bʰūtaṃ
prajñānaṃ
tu
prakāśatā
aprajñānaṃ
tamo
bʰūtaṃ
prajñānaṃ
tu
prakāśatā
/18/
Verse: 19
Halfverse: a
bʰr̥tyān
bʰogair
dviṣo
daṇḍair
yo
yojayati
so
'rtʰavān
bʰr̥tyān
bʰogair
dviṣo
daṇḍair
yo
yojayati
so
_artʰavān
/
Halfverse: c
etan
matimatāṃ
śreṣṭʰa
mataṃ
mama
yatʰātatʰam
etan
matimatāṃ
śreṣṭʰa
mataṃ
mama
yatʰā-tatʰam
/
Halfverse: e
anayos
tu
nibodʰa
tvaṃ
vacanaṃ
vākyakaṇṭʰayoḥ
anayos
tu
nibodʰa
tvaṃ
vacanaṃ
vākya-kaṇṭʰayoḥ
/19/
Verse: 20
Halfverse: a
tato
dʰarmārtʰakuśalau
mādrīputrāv
anantaram
tato
dʰarma
_artʰa-kuśalau
mādrī-putrāv
anantaram
/
Halfverse: c
nakulaḥ
sahadevaś
ca
vākyaṃ
jagadatuḥ
param
nakulaḥ
sahadevaś
ca
vākyaṃ
jagadatuḥ
param
/20/
Verse: 21
Halfverse: a
āsīnaś
ca
śayānaś
ca
vicarann
api
ca
stʰitaḥ
āsīnaś
ca
śayānaś
ca
vicarann
api
ca
stʰitaḥ
/
Halfverse: c
artʰayogaṃ
dr̥ḍʰaṃ
kuryād
yogair
uccāvacair
api
artʰa-yogaṃ
dr̥ḍʰaṃ
kuryād
yogair
ucca
_avacair
api
/21/
Verse: 22
Halfverse: a
asmiṃs
tu
vai
susaṃvr̥tte
durlabʰe
paramapriya
asmiṃs
tu
vai
susaṃvr̥tte
durlabʰe
parama-priya
/
Halfverse: c
iha
kāmān
avāpnoti
pratyakṣaṃ
nātra
saṃśayaḥ
iha
kāmān
avāpnoti
pratyakṣaṃ
na
_atra
saṃśayaḥ
/22/
Verse: 23
Halfverse: a
yo
'rtʰo
dʰarmeṇa
saṃyukto
dʰarmo
yaś
cārtʰasaṃyutaḥ
yo
_artʰo
dʰarmeṇa
saṃyukto
dʰarmo
yaś
ca
_artʰa-saṃyutaḥ
/
Halfverse: c
madʰv
ivāmr̥ta
saṃyuktaṃ
tasmād
etau
matāv
iha
madʰv
iva
_amr̥ta
saṃyuktaṃ
tasmād
etau
matāv
iha
/23/
Verse: 24
Halfverse: a
anartʰasya
na
kāmo
'sti
tatʰārtʰo
'dʰarmiṇaḥ
kutaḥ
anartʰasya
na
kāmo
_asti
tatʰā
_artʰo
_adʰarmiṇaḥ
kutaḥ
/
Halfverse: c
tasmād
udvijate
loko
dʰarmārtʰād
yo
bahiṣkr̥taḥ
tasmād
udvijate
loko
dʰarma
_artʰād
yo
bahiṣkr̥taḥ
/24/
Verse: 25
Halfverse: a
tasmād
dʰarmapradʰānena
sādʰyo
'rtʰaḥ
saṃyatātmanā
tasmād
dʰarma-pradʰānena
sādʰyo
_artʰaḥ
saṃyata
_ātmanā
/
Halfverse: c
viśvasteṣu
ca
bʰūteṣu
kalpate
sarva
eva
hi
viśvasteṣu
ca
bʰūteṣu
kalpate
sarva\
eva
hi
/25/
Verse: 26
Halfverse: a
dʰarmaṃ
samācaret
pūrvaṃ
tatʰārtʰaṃ
dʰarmasaṃyutam
dʰarmaṃ
samācaret
pūrvaṃ
tatʰā
_artʰaṃ
dʰarma-saṃyutam
/
Halfverse: c
tataḥ
kāmaṃ
caret
paścāt
siddʰārtʰasya
hi
tat
pʰalam
tataḥ
kāmaṃ
caret
paścāt
siddʰa
_artʰasya
hi
tat
pʰalam
/26/
Verse: 27
Halfverse: a
virematus
tu
tad
vākyam
uktvā
tāv
aśvinoḥ
sutau
virematus
tu
tad
vākyam
uktvā
tāv
aśvinoḥ
sutau
/
Halfverse: c
bʰīmasenas
tadā
vākyam
idaṃ
vaktuṃ
pracakrame
bʰīmasenas
tadā
vākyam
idaṃ
vaktuṃ
pracakrame
/27/
Verse: 28
Halfverse: a
nākāmaḥ
kāmayaty
artʰaṃ
nākāmo
dʰarmam
iccʰati
na
_akāmaḥ
kāmayaty
artʰaṃ
na
_akāmo
dʰarmam
iccʰati
/
Halfverse: c
nākāmaḥ
kāmayāno
'sti
tasmāt
kāmo
viśiṣyate
na
_akāmaḥ
kāmayāno
_asti
tasmāt
kāmo
viśiṣyate
/28/
Verse: 29
Halfverse: a
kāmena
yuktā
r̥ṣayas
tapasy
eva
samāhitāḥ
kāmena
yuktā\
r̥ṣayas
tapasy
eva
samāhitāḥ
/
Halfverse: c
palāśapʰalamūlāśā
vāyubʰakṣāḥ
susaṃyatāḥ
palāśa-pʰala-mūla
_āśā
vāyu-bʰakṣāḥ
susaṃyatāḥ
/29/
Verse: 30
Halfverse: a
vedopavādeṣv
apare
yuktāḥ
svādʰyāyapāragāḥ
veda
_upavādeṣv
apare
yuktāḥ
svādʰyāya-pāragāḥ
/
Halfverse: c
śrāddʰayajñakriyāyāṃ
ca
tatʰā
dānapratigrahe
śrāddʰa-yajña-kriyāyāṃ
ca
tatʰā
dāna-pratigrahe
/30/
Verse: 31
Halfverse: a
vaṇijaḥ
karṣakā
gopāḥ
kāravaḥ
śilpinas
tatʰā
vaṇijaḥ
karṣakā
gopāḥ
kāravaḥ
śilpinas
tatʰā
/
Halfverse: c
daivakarma
kr̥taś
caiva
yuktāḥ
kāmena
karmasu
daiva-karma
kr̥taś
caiva
yuktāḥ
kāmena
karmasu
/31/
Verse: 32
Halfverse: a
samudraṃ
cāviśanty
anye
narāḥ
kāmena
saṃyutāḥ
samudraṃ
ca
_āviśanty
anye
narāḥ
kāmena
saṃyutāḥ
/
Halfverse: c
kāmo
hi
vividʰākāraḥ
sarvaṃ
kāmena
saṃtatam
kāmo
hi
vividʰa
_ākāraḥ
sarvaṃ
kāmena
saṃtatam
/32/
Verse: 33
Halfverse: a
nāsti
nāsīn
nābʰaviṣyad
bʰūtaṃ
kāmātmakāt
param
na
_asti
na
_āsīn
na
_abʰaviṣyad
bʰūtaṃ
kāma
_ātmakāt
param
/
Halfverse: c
etat
sāraṃ
mahārāja
dʰarmārtʰāv
atra
saṃśritau
etat
sāraṃ
mahā-rāja
dʰarma
_artʰāv
atra
saṃśritau
/33/
Verse: 34
Halfverse: a
nava
nītaṃ
yatʰā
dadʰnas
tatʰā
kāmo
'rtʰadʰarmataḥ
nava
nītaṃ
yatʰā
dadʰnas
tatʰā
kāmo
_artʰa-dʰarmataḥ
/
Halfverse: c
śreyas
tailaṃ
ca
piṇyākād
dʰr̥taṃ
śreya
udaśvitaḥ
śreyas
tailaṃ
ca
piṇyākād
dʰr̥taṃ
śreya\
udaśvitaḥ
/34/
Verse: 35
Halfverse: a
śreyaḥ
puṣpapʰalaṃ
kāṣṭʰāt
kāmo
dʰarmārtʰayor
varaḥ
śreyaḥ
puṣpa-pʰalaṃ
kāṣṭʰāt
kāmo
dʰarma
_artʰayor
varaḥ
/
Halfverse: c
puṣpito
madʰv
iva
rasaḥ
kāmāt
saṃjāyate
sukʰam
puṣpito
madʰv
iva
rasaḥ
kāmāt
saṃjāyate
sukʰam
/35/
Verse: 36
Halfverse: a
sucāru
veṣābʰir
alaṃkr̥tābʰir
;
madotkaṭābʰiḥ
priyavādinībʰiḥ
sucāru
veṣābʰir
alaṃkr̥tābʰir
mada
_utkaṭābʰiḥ
priya-vādinībʰiḥ
/
Halfverse: c
ramasva
yoṣābʰir
upetya
kāmaṃ
;
kāmo
hi
rājaṃs
tarasābʰipātī
ramasva
yoṣābʰir
upetya
kāmaṃ
kāmo
hi
rājaṃs
tarasā
_abʰipātī
/36/
Verse: 37
Halfverse: a
buddʰir
mamaiṣā
pariṣat
stʰitasya
;
mā
bʰūd
vicāras
tava
dʰarmaputra
buddʰir
mama
_eṣā
pariṣat
stʰitasya
mā
bʰūd
vicāras
tava
dʰarma-putra
/
Halfverse: c
syāt
saṃhitaṃ
sadbʰir
apʰalgusāraṃ
;
sametya
vākyaṃ
param
ānr̥śaṃsyam
syāt
saṃhitaṃ
sadbʰir
apʰalgu-sāraṃ
sametya
vākyaṃ
param
ānr̥śaṃsyam
/37/
Verse: 38
Halfverse: a
dʰarmārtʰakāmāḥ
samam
eva
sevyā
;
yas
tv
ekasevī
sa
naro
jagʰanyaḥ
dʰarma
_artʰa-kāmāḥ
samam
eva
sevyā
yas
tv
eka-sevī
sa
naro
jagʰanyaḥ
/
Halfverse: c
dvayos
tu
dakṣaṃ
pravadanti
madʰyaṃ
;
sa
uttamo
yo
niratis
trivarge
dvayos
tu
dakṣaṃ
pravadanti
madʰyaṃ
sa\
uttamo
yo
niratis
tri-varge
/38/
Verse: 39
Halfverse: a
prājñaḥ
suhr̥c
candanasāralipto
;
vicitramālyābʰaraṇair
upetaḥ
prājñaḥ
suhr̥c
candana-sāra-lipto
vicitra-mālya
_ābʰaraṇair
upetaḥ
/
Halfverse: c
tato
vacaḥ
saṃgrahavigraheṇa
;
proktvā
yavīyān
virarāma
bʰīmaḥ
tato
vacaḥ
saṃgraha-vigraheṇa
proktvā
yavīyān
virarāma
bʰīmaḥ
/39/
Verse: 40
Halfverse: a
tato
muhūrtād
atʰa
dʰarmarājo
;
vākyāni
teṣām
anucintya
samyak
tato
muhūrtād
atʰa
dʰarma-rājo
vākyāni
teṣām
anucintya
samyak
/
Halfverse: c
uvāca
vācāvitatʰaṃ
smayan
vai
;
bahuśruto
dʰarmabʰr̥tāṃ
variṣṭʰaḥ
uvāca
vācā
_avitatʰaṃ
smayan
vai
bahu-śruto
dʰarma-bʰr̥tāṃ
variṣṭʰaḥ
/40/
Verse: 41
Halfverse: a
niḥsaṃśayaṃ
niścita
dʰarmaśāstrāḥ
;
sarve
bʰavanto
viditapramāṇāḥ
niḥsaṃśayaṃ
niścita
dʰarma-śāstrāḥ
sarve
bʰavanto
vidita-pramāṇāḥ
/
Halfverse: c
vijñātu
kāmasya
mameha
vākyam
;
uktaṃ
yad
vai
naiṣṭʰikaṃ
tac
cʰrutaṃ
me
vijñātu
kāmasya
mama
_iha
vākyam
uktaṃ
yad
vai
naiṣṭʰikaṃ
tat
śrutaṃ
me
/
Halfverse: e
iha
tv
avaśyaṃ
gadato
mamāpi
;
vākyaṃ
nibodʰadʰvam
ananyabʰāvāḥ
iha
tv
avaśyaṃ
gadato
mama
_api
vākyaṃ
nibodʰadʰvam
ananya-bʰāvāḥ
/41/
Verse: 42
Halfverse: a
yo
vai
na
pāpe
nirato
na
puṇye
;
nārtʰe
na
dʰarme
manujo
na
kāme
yo
vai
na
pāpe
nirato
na
puṇye
na
_artʰe
na
dʰarme
manujo
na
kāme
/
Halfverse: c
vimuktadoṣaḥ
samaloṣṭa
kāñcanaḥ
;
sa
mucyate
duḥkʰasukʰārtʰa
siddʰeḥ
vimukta-doṣaḥ
sama-loṣṭa
kāñcanaḥ
sa\
mucyate
duḥkʰa-sukʰa
_artʰa
siddʰeḥ
/42/
Verse: 43
Halfverse: a
bʰūtāni
jātī
maraṇānvitāni
;
jarā
vikāraiś
ca
samanvitāni
bʰūtāni
jātī
maraṇa
_anvitāni
jarā
vikāraiś
ca
samanvitāni
/
Halfverse: c
bʰūyaś
ca
tais
taiḥ
pratibodʰitāni
;
mokṣaṃ
praśaṃsanti
na
taṃ
ca
vidmaḥ
bʰūyaś
ca
tais
taiḥ
pratibodʰitāni
mokṣaṃ
praśaṃsanti
na
taṃ
ca
vidmaḥ
/43/
Verse: 44
Halfverse: a
snehe
na
buddʰasya
na
santi
tānīty
;
evaṃ
svayambʰūr
bʰagavān
uvāca
snehe
na
buddʰasya
na
santi
tāni
_ity
evaṃ
svayambʰūr
bʰagavān
uvāca
/
Halfverse: c
budʰāś
ca
nirvāṇaparā
vadanti
;
tasmān
na
kuryāt
priyam
apriyaṃ
ca
budʰāś
ca
nirvāṇa-parā
vadanti
tasmān
na
kuryāt
priyam
apriyaṃ
ca
/44/
Verse: 45
Halfverse: a
etat
pradʰānaṃ
na
tu
kāmakāro
;
yatʰā
niyukto
'smi
tatʰā
carāmi
etat
pradʰānaṃ
na
tu
kāma-kāro
yatʰā
niyukto
_asmi
tatʰā
carāmi
/
Halfverse: c
bʰūtāni
sarvāṇi
vidʰir
niyuṅkte
;
vidʰir
balīyān
iti
vittasarve
bʰūtāni
sarvāṇi
vidʰir
niyuṅkte
vidʰir
balīyān
iti
vitta-sarve
/45/
Verse: 46
Halfverse: a
na
karmaṇāpnoty
anavāpyam
artʰaṃ
;
yad
bʰāvi
sarvaṃ
bʰavatīti
vitta
na
karmaṇā
_āpnoty
anavāpyam
artʰaṃ
yad
bʰāvi
sarvaṃ
bʰavati
_iti
vitta
/
Halfverse: c
trivargahīno
'pi
hi
vindate
'rtʰaṃ
;
tasmād
idaṃ
lokahitāya
guhyam
tri-varga-hīno
_api
hi
vindate
_artʰaṃ
tasmād
idaṃ
loka-hitāya
guhyam
/46/
Verse: 47
Halfverse: a
tatas
tadagryaṃ
vacanaṃ
mano'nugaṃ
;
samastam
ājñāya
tato
'tihetumat
tatas
tad-agryaṃ
vacanaṃ
mano
_anugaṃ
samastam
ājñāya
tato
_atihetumat
/
Halfverse: c
tadā
praṇeduś
ca
jaharṣire
ca
te
;
kurupravīrāya
ca
cakrur
añjalīn
tadā
praṇeduś
ca
jaharṣire
ca
te
kuru-pravīrāya
ca
cakrur
añjalīn
/47/
Verse: 48
Halfverse: a
sucāru
varṇākṣara
śabdabʰūṣitāṃ
;
mano'nugāṃ
nirdʰuta
vākyakaṇṭakām
sucāru
varṇa
_akṣara
śabda-bʰūṣitāṃ
mano
_anugāṃ
nirdʰuta
vākya-kaṇṭakām
/
Halfverse: c
niśamya
tāṃ
pārtʰiva
pārtʰa
bʰāṣitāṃ
;
giraṃ
narendrāḥ
praśaśaṃsur
eva
te
niśamya
tāṃ
pārtʰiva
pārtʰa
bʰāṣitāṃ
giraṃ
nara
_indrāḥ
praśaśaṃsur
eva
te
/
Halfverse: e
punaś
ca
papraccʰa
saridvarāsutaṃ
;
tataḥ
paraṃ
dʰarmam
ahīna
sattvaḥ
punaś
ca
papraccʰa
sarid-varā-sutaṃ
tataḥ
paraṃ
dʰarmam
ahīna
sattvaḥ
/48/
(E)48
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.