TITUS
Mahabharata
Part No. 1490
Chapter: 162
Adhyāya
162
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
pitāmaha
mahāprājña
kurūṇāṃ
kīrtivardʰana
pitāmaha
mahā-prājña
kurūṇāṃ
kīrti-vardʰana
/
Halfverse: c
praśnaṃ
kaṃ
cit
pravakṣyāmi
tan
me
vyākʰyātum
arhasi
praśnaṃ
kaṃcit
pravakṣyāmi
tan
me
vyākʰyātum
arhasi
/1/
Verse: 2
Halfverse: a
kīdr̥śā
mānavāḥ
saumyāḥ
kaiḥ
prītiḥ
paramā
bʰavet
kīdr̥śā
mānavāḥ
saumyāḥ
kaiḥ
prītiḥ
paramā
bʰavet
/
Halfverse: c
āyatyāṃ
ca
tadātve
ca
ke
kṣamās
tān
vadasva
me
āyatyāṃ
ca
tadātve
ca
ke
kṣamās
tān
vadasva
me
/2/
Verse: 3
Halfverse: a
na
hi
tatra
dʰanaṃ
spʰītaṃ
na
ca
saṃbandʰibāndʰavāḥ
na
hi
tatra
dʰanaṃ
spʰītaṃ
na
ca
saṃbandʰi-bāndʰavāḥ
/
Halfverse: c
tiṣṭʰanti
yatra
suhr̥das
tiṣṭʰantīti
matir
mama
tiṣṭʰanti
yatra
suhr̥das
tiṣṭʰanti
_iti
matir
mama
/3/
Verse: 4
Halfverse: a
durlabʰo
hi
suhr̥c
cʰrotā
durlabʰaś
ca
hitaḥ
suhr̥t
durlabʰo
hi
suhr̥t
śrotā
durlabʰaś
ca
hitaḥ
suhr̥t
/
Halfverse: c
etad
dʰarmabʰr̥tāṃ
śreṣṭʰa
sarvaṃ
vyākʰyātum
arhasi
etad
dʰarma-bʰr̥tāṃ
śreṣṭʰa
sarvaṃ
vyākʰyātum
arhasi
/4/
Verse: 5
{Bʰīṣma
uvāca}
Halfverse: a
saṃdʰeyān
puruṣān
rājann
asaṃdʰeyāṃś
ca
tattvataḥ
saṃdʰeyān
puruṣān
rājann
asaṃdʰeyāṃś
ca
tattvataḥ
/
Halfverse: c
vadato
me
nibodʰa
tvaṃ
nikʰilena
yudʰiṣṭʰira
vadato
me
nibodʰa
tvaṃ
nikʰilena
yudʰiṣṭʰira
/5/
Verse: 6
Halfverse: a
lubdʰaḥ
krūras
tyaktadʰarmā
nikr̥taḥ
śaṭʰa
eva
ca
lubdʰaḥ
krūras
tyakta-dʰarmā
nikr̥taḥ
śaṭʰa\
eva
ca
/
Halfverse: c
kṣudraḥ
pāpasamācāraḥ
sarvaśaṅkī
tatʰālasaḥ
kṣudraḥ
pāpa-samācāraḥ
sarva-śaṅkī
tatʰā
_alasaḥ
/6/
Verse: 7
Halfverse: a
dīrgʰasūtro
'nr̥juḥ
kaṣṭo
guru
dārapradʰarṣakaḥ
dīrgʰa-sūtro
_anr̥juḥ
kaṣṭo
guru
dāra-pradʰarṣakaḥ
/
Halfverse: c
vyasane
yaḥ
parityāgī
durātmā
nirapatrapaḥ
vyasane
yaḥ
parityāgī
durātmā
nirapatrapaḥ
/7/
Verse: 8
Halfverse: a
sarvataḥ
pāpadarśī
ca
nāstiko
veda
nindakaḥ
sarvataḥ
pāpa-darśī
ca
nāstiko
veda
nindakaḥ
/
Halfverse: c
saṃprakīrṇendriyo
loke
yaḥ
kāmanirataś
caret
saṃprakīrṇa
_indriyo
loke
yaḥ
kāma-nirataś
caret
/8/
Verse: 9
Halfverse: a
asatyo
lokavidviṣṭaḥ
samaye
cānavastʰitaḥ
asatyo
loka-vidviṣṭaḥ
samaye
ca
_anavastʰitaḥ
/
Halfverse: c
piśuno
'tʰākr̥ta
prajño
matsarī
pāpaniścayaḥ
piśuno
_atʰa
_akr̥ta
prajño
matsarī
pāpa-niścayaḥ
/9/
Verse: 10
Halfverse: a
duḥśīlo
'tʰākr̥tātmā
ca
nr̥śaṃsaḥ
kitavas
tatʰā
duḥśīlo
_atʰa
_akr̥ta
_ātmā
ca
nr̥śaṃsaḥ
kitavas
tatʰā
/
Halfverse: c
mitrair
artʰakr̥tī
nityam
iccʰaty
artʰaparaś
ca
yaḥ
mitrair
artʰa-kr̥tī
nityam
iccʰaty
artʰa-paraś
ca
yaḥ
/10/
Verse: 11
Halfverse: a
vahataś
ca
yatʰāśakti
yo
na
tuṣyati
mandadʰīḥ
vahataś
ca
yatʰā-śakti
yo
na
tuṣyati
manda-dʰīḥ
/
Halfverse: c
amitram
iva
yo
bʰuṅkte
sadā
mitraṃ
nararṣabʰa
amitram
iva
yo
bʰuṅkte
sadā
mitraṃ
nara-r̥ṣabʰa
/11/
Verse: 12
Halfverse: a
astʰāna
krodʰano
yaś
ca
akasmāc
ca
virajyate
astʰāna
krodʰano
yaś
ca
akasmāc
ca
virajyate
/
Halfverse: c
suhr̥daś
caiva
kalyāṇān
āśu
tyajati
kilbiṣī
suhr̥daś
caiva
kalyāṇān
āśu
tyajati
kilbiṣī
/12/
Verse: 13
Halfverse: a
alpe
'py
apakr̥te
mūḍʰas
tatʰājñānāt
kr̥te
'pi
ca
alpe
_apy
apakr̥te
mūḍʰas
tatʰā
_ajñānāt
kr̥te
_api
ca
/
Halfverse: c
kāryopasevī
mitreṣu
mitra
dveṣī
narādʰipa
kārya
_upasevī
mitreṣu
mitra
dveṣī
nara
_adʰipa
/13/
Verse: 14
Halfverse: a
śatrur
mitra
mukʰo
yaś
ca
jihmaprekṣī
vilobʰanaḥ
śatrur
mitra
mukʰo
yaś
ca
jihma-prekṣī
vilobʰanaḥ
/
Halfverse: c
na
rajyati
ca
kalyāṇe
yas
tyajet
tādr̥śaṃ
naram
na
rajyati
ca
kalyāṇe
yas
tyajet
tādr̥śaṃ
naram
/14/
Verse: 15
Halfverse: a
pānapo
dveṣaṇaḥ
krūro
nirgʰr̥ṇaḥ
paruṣas
tatʰā
pānapo
dveṣaṇaḥ
krūro
nirgʰr̥ṇaḥ
paruṣas
tatʰā
/
Halfverse: c
paropatāpī
mitradʰruk
tatʰā
prāṇivadʰe
rataḥ
{!}
para
_upatāpī
mitradʰruk
tatʰā
prāṇi-vadʰe
rataḥ
/15/
{!}
Verse: 16
Halfverse: a
kr̥tagʰnaś
cādʰamo
loke
na
saṃdʰeyaḥ
katʰaṃ
cana
kr̥tagʰnaś
ca
_adʰamo
loke
na
saṃdʰeyaḥ
katʰaṃcana
/
Halfverse: c
cʰidrānveṣī
na
saṃdʰeyaḥ
saṃdʰeyān
api
me
śr̥ṇu
cʰidra
_anveṣī
na
saṃdʰeyaḥ
saṃdʰeyān
api
me
śr̥ṇu
/16/
Verse: 17
Halfverse: a
kulīnā
vākyasaṃpannā
jñānavijñānakovidāḥ
kulīnā
vākya-saṃpannā
jñāna-vijñāna-kovidāḥ
/
Halfverse: c
mitrajñāś
ca
kr̥tajñāś
ca
sarvajñāḥ
śokavarjitāḥ
mitrajñāś
ca
kr̥tajñāś
ca
sarvajñāḥ
śoka-varjitāḥ
/17/
Verse: 18
Halfverse: a
mādʰuryaguṇasaṃpannāḥ
satyasaṃdʰā
jitendriyāḥ
mādʰurya-guṇa-saṃpannāḥ
satya-saṃdʰā
jita
_indriyāḥ
/
Halfverse: c
vyāyāmaśīlāḥ
satataṃ
bʰr̥ta
putrāḥ
kulodgatāḥ
vyāyāma-śīlāḥ
satataṃ
bʰr̥ta
putrāḥ
kula
_udgatāḥ
/18/
Verse: 19
Halfverse: a
rūpavanto
guṇopetās
tatʰālubdʰā
jitaśramāḥ
rūpavanto
guṇa
_upetās
tatʰā
_alubdʰā
jita-śramāḥ
/
Halfverse: c
doṣair
viyuktāḥ
pratʰitais
te
grāhyāḥ
pārtʰivena
ha
doṣair
viyuktāḥ
pratʰitais
te
grāhyāḥ
pārtʰivena
ha
/19/
Verse: 20
Halfverse: a
yatʰāśakti
samācārāḥ
santas
tuṣyanti
hi
prabʰo
yatʰā-śakti
samācārāḥ
santas
tuṣyanti
hi
prabʰo
/
Halfverse: c
nāstʰāne
krodʰavantaś
ca
na
cākasmād
virāgiṇaḥ
na
_astʰāne
krodʰavantaś
ca
na
ca
_akasmād
virāgiṇaḥ
/20/
Verse: 21
Halfverse: a
viraktāś
ca
na
ruṣyanti
manasāpy
artʰakovidāḥ
viraktāś
ca
na
ruṣyanti
manasā
_apy
artʰa-kovidāḥ
/
Halfverse: c
ātmānaṃ
pīḍayitvāpi
suhr̥t
kāryaparāyaṇāḥ
ātmānaṃ
pīḍayitvā
_api
suhr̥t
kārya-parāyaṇāḥ
/
Halfverse: e
na
virajyanti
mitrebʰyo
vāso
raktam
ivāvikam
na
virajyanti
mitrebʰyo
vāso
raktam
iva
_āvikam
/21/
Verse: 22
Halfverse: a
doṣāṃś
ca
lobʰamohādīn
artʰeṣu
yuvatiṣv
atʰa
doṣāṃś
ca
lobʰa-moha
_ādīn
artʰeṣu
yuvatiṣv
atʰa
/
Halfverse: c
na
darśayanti
suhr̥dāṃ
viśvastā
bandʰuvatsalāḥ
na
darśayanti
suhr̥dāṃ
viśvastā
bandʰu-vatsalāḥ
/22/
Verse: 23
Halfverse: a
loṣṭa
kāñcanatulyārtʰāḥ
suhr̥tsv
aśaṭʰa
buddʰayaḥ
loṣṭa
kāñcana-tulya
_artʰāḥ
suhr̥tsv
aśaṭʰa
buddʰayaḥ
/
Halfverse: c
ye
caranty
anabʰīmānā
nisr̥ṣṭārtʰa
vibʰūṣaṇāḥ
ye
caranty
anabʰīmānā
nisr̥ṣṭa
_artʰa
vibʰūṣaṇāḥ
/
Halfverse: e
saṃgr̥hṇantaḥ
parijanaṃ
svāmy
artʰaparamāḥ
sadā
saṃgr̥hṇantaḥ
parijanaṃ
svāmy
artʰa-paramāḥ
sadā
/23/
Verse: 24
Halfverse: a
īdr̥śaiḥ
puruṣaśreṣṭʰaiḥ
saṃdʰiṃ
yaḥ
kurute
nr̥paḥ
īdr̥śaiḥ
puruṣa-śreṣṭʰaiḥ
saṃdʰiṃ
yaḥ
kurute
nr̥paḥ
/
Halfverse: c
tasya
vistīryate
rāṣṭraṃ
jyotsnā
grahapater
iva
tasya
vistīryate
rāṣṭraṃ
jyotsnā
graha-pater
iva
/24/
Verse: 25
Halfverse: a
śāstranityā
jitakrodʰā
balavanto
raṇapriyāḥ
śāstra-nityā
jita-krodʰā
balavanto
raṇa-priyāḥ
/
Halfverse: c
kṣāntāḥ
śīlaguṇopetāḥ
saṃdʰeyāḥ
puruṣottamāḥ
kṣāntāḥ
śīla-guṇa
_upetāḥ
saṃdʰeyāḥ
puruṣa
_uttamāḥ
/25/
Verse: 26
Halfverse: a
ye
ca
doṣasamāyuktā
narāḥ
proktā
mayānagʰa
ye
ca
doṣa-samāyuktā
narāḥ
proktā
mayā
_anagʰa
/
Halfverse: c
teṣām
apy
adʰamo
rājan
kr̥tagʰno
mitra
gʰātakaḥ
teṣām
apy
adʰamo
rājan
kr̥tagʰno
mitra
gʰātakaḥ
/
Halfverse: e
tyaktavyaḥ
sa
durācāraḥ
sarveṣām
iti
niścayaḥ
tyaktavyaḥ
sa
durācāraḥ
sarveṣām
iti
niścayaḥ
/26/
Verse: 27
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
vistareṇārtʰa
saṃbandʰaṃ
śrotum
iccʰāmi
pārtʰiva
vistareṇa
_artʰa
saṃbandʰaṃ
śrotum
iccʰāmi
pārtʰiva
/
Halfverse: c
mitradrohī
kr̥tagʰnaś
ca
yaḥ
proktas
taṃ
ca
me
vada
mitra-drohī
kr̥tagʰnaś
ca
yaḥ
proktas
taṃ
ca
me
vada
/27/
Verse: 28
{Bʰīṣma
uvāca}
Halfverse: a
hanta
te
vartayiṣye
'ham
itihāsaṃ
purātanam
hanta
te
vartayiṣye
_aham
itihāsaṃ
purātanam
/
Halfverse: c
udīcyāṃ
diśi
yadvr̥ttaṃ
mleccʰeṣu
manujādʰipa
udīcyāṃ
diśi
yad-vr̥ttaṃ
mleccʰeṣu
manuja
_adʰipa
/28/
Verse: 29
Halfverse: a
brāhmaṇo
madʰyadeśīyaḥ
kr̥ṣṇāṅgo
brahma
varjitaḥ
brāhmaṇo
madʰya-deśīyaḥ
kr̥ṣṇa
_aṅgo
brahma
varjitaḥ
/
Halfverse: c
grāmaṃ
prekṣya
janākīrṇaṃ
prāviśad
bʰaikṣa
kāṅkṣayā
grāmaṃ
prekṣya
jana
_ākīrṇaṃ
prāviśad
bʰaikṣa
kāṅkṣayā
/29/
Verse: 30
Halfverse: a
tatra
dasyur
dʰanayutaḥ
sarvavarṇaviśeṣavit
tatra
dasyur
dʰana-yutaḥ
sarva-varṇa-viśeṣavit
/
Halfverse: c
brahmaṇyaḥ
satyasaṃdʰaś
ca
dāne
ca
nirato
'bʰavat
brahmaṇyaḥ
satya-saṃdʰaś
ca
dāne
ca
nirato
_abʰavat
/30/
Verse: 31
Halfverse: a
tasya
kṣayam
upāgamya
tato
bʰikṣām
ayācata
tasya
kṣayam
upāgamya
tato
bʰikṣām
ayācata
/
Halfverse: c
pratiśrayaṃ
ca
vāsārtʰaṃ
bʰikṣāṃ
caivātʰa
vārṣikīm
pratiśrayaṃ
ca
vāsa
_artʰaṃ
bʰikṣāṃ
caiva
_atʰa
vārṣikīm
/31/
Verse: 32
Halfverse: a
prādāt
tasmai
sa
viprāya
vastraṃ
ca
sadr̥śaṃ
navam
prādāt
tasmai
sa
viprāya
vastraṃ
ca
sadr̥śaṃ
navam
/
Halfverse: c
nārīṃ
cāpi
vayo
petāṃ
bʰartrā
virahitāṃ
tadā
nārīṃ
ca
_api
vayo
petāṃ
bʰartrā
virahitāṃ
tadā
/32/
Verse: 33
Halfverse: a
etat
saṃprāpya
hr̥ṣṭātmā
dasyoḥ
sarvaṃ
dvijas
tadā
etat
saṃprāpya
hr̥ṣṭa
_ātmā
dasyoḥ
sarvaṃ
dvijas
tadā
/
Halfverse: c
tasmin
gr̥havare
rājaṃs
tayā
reme
sa
gautamaḥ
tasmin
gr̥ha-vare
rājaṃs
tayā
reme
sa
gautamaḥ
/33/
Verse: 34
Halfverse: a
kuṭumbārtʰeṣu
dasyoḥ
sa
sāhāyyaṃ
cāpy
atʰākarot
kuṭumba
_artʰeṣu
dasyoḥ
sa
sāhāyyaṃ
ca
_apy
atʰa
_akarot
/
Halfverse: c
tatrāvasat
so
'tʰa
varṣāḥ
samr̥ddʰe
śabarālaye
tatra
_avasat
so
_atʰa
varṣāḥ
samr̥ddʰe
śabara
_ālaye
/
Halfverse: e
bāṇavedʰye
paraṃ
yatnam
akaroc
caiva
gautamaḥ
bāṇa-vedʰye
paraṃ
yatnam
akaroc
caiva
gautamaḥ
/34/
Verse: 35
Halfverse: a
vakrāṅgāṃs
tu
sa
nityaṃ
vai
sarvato
bāṇagocare
vakra
_aṅgāṃs
tu
sa
nityaṃ
vai
sarvato
bāṇa-gocare
/
Halfverse: c
jagʰāna
gautamo
rājan
yatʰā
dasyu
gaṇas
tatʰā
jagʰāna
gautamo
rājan
yatʰā
dasyu
gaṇas
tatʰā
/35/
Verse: 36
Halfverse: a
hiṃsā
paro
gʰr̥ṇā
hīnaḥ
sadā
prāṇivadʰe
rataḥ
{!}
hiṃsā
paro
gʰr̥ṇā
hīnaḥ
sadā
prāṇi-vadʰe
rataḥ
/
{!}
Halfverse: c
gautamaḥ
saṃnikarṣeṇa
dasyubʰiḥ
samatām
iyāt
gautamaḥ
saṃnikarṣeṇa
dasyubʰiḥ
samatām
iyāt
/36/
Verse: 37
Halfverse: a
tatʰā
tu
vasatas
tasya
dasyu
grāme
sukʰaṃ
tadā
tatʰā
tu
vasatas
tasya
dasyu
grāme
sukʰaṃ
tadā
/
Halfverse: c
agaccʰan
bahavo
māsā
nigʰnataḥ
pakṣiṇo
bahūn
agaccʰan
bahavo
māsā
nigʰnataḥ
pakṣiṇo
bahūn
/37/
Verse: 38
Halfverse: a
tataḥ
kadā
cid
aparo
dvijas
taṃ
deśam
āgamat
tataḥ
kadācid
aparo
dvijas
taṃ
deśam
āgamat
/
Halfverse: c
jaṭī
cīrājinadʰaraḥ
svādʰyāyaparamaḥ
śuciḥ
jaṭī
cīra
_ajina-dʰaraḥ
svādʰyāya-paramaḥ
śuciḥ
/38/
Verse: 39
Halfverse: a
vinīto
niyatāhāro
brahmaṇyo
vedapāragaḥ
vinīto
niyata
_āhāro
brahmaṇyo
veda-pāragaḥ
/
Halfverse: c
sa
brahma
cārī
tad
deśyaḥ
sakʰā
tasyaiva
supriyam
sa
brahma
cārī
tad
deśyaḥ
sakʰā
tasya
_eva
supriyam
/
Halfverse: e
taṃ
dasyu
grāmam
agamad
yatrāsau
gautamo
'bʰavat
taṃ
dasyu
grāmam
agamad
yatra
_asau
gautamo
_abʰavat
/39/
Verse: 40
Halfverse: a
sa
tu
vipra
gr̥hānveṣī
śūdrānna
parivarjakaḥ
sa
tu
vipra
gr̥ha
_anveṣī
śūdra
_anna
parivarjakaḥ
/
Halfverse: c
grāme
dasyu
janākīrṇe
vyacarat
sarvatodiśam
grāme
dasyu
jana
_ākīrṇe
vyacarat
sarvato-diśam
/40/
Verse: 41
Halfverse: a
tataḥ
sa
gautama
gr̥haṃ
praviveśa
dvijottamaḥ
tataḥ
sa
gautama
gr̥haṃ
praviveśa
dvija
_uttamaḥ
/
Halfverse: c
gautamaś
cāpi
saṃprāptas
tāv
anyonyena
saṃgatau
gautamaś
ca
_api
saṃprāptas
tāv
anyonyena
saṃgatau
/41/
Verse: 42
Halfverse: a
vakrāṅgabʰārahastaṃ
taṃ
dʰanuṣpāṇiṃ
kr̥tāgasam
vakra
_aṅga-bʰāra-hastaṃ
taṃ
dʰanuṣ-pāṇiṃ
kr̥ta
_āgasam
/
Halfverse: c
rudʰireṇāvasiktāṅgaṃ
gr̥hadvāram
upāgatam
rudʰireṇa
_avasikta
_aṅgaṃ
gr̥ha-dvāram
upāgatam
/42/
Verse: 43
Halfverse: a
taṃ
dr̥ṣṭvā
puruṣādābʰam
apadʰvastaṃ
kṣayāgatam
taṃ
dr̥ṣṭvā
puruṣa
_ada
_ābʰam
apadʰvastaṃ
kṣaya
_āgatam
/
Halfverse: c
abʰijñāya
dvijo
vrīḍām
agamad
vākyam
āha
ca
abʰijñāya
dvijo
vrīḍām
agamad
vākyam
āha
ca
/43/
Verse: 44
Halfverse: a
kim
idaṃ
kuruṣe
mauḍʰyād
vipras
tvaṃ
hi
kulodgataḥ
kim
idaṃ
kuruṣe
mauḍʰyād
vipras
tvaṃ
hi
kula
_udgataḥ
/
Halfverse: c
madʰyadeśaparijñāto
dasyu
bʰāvaṃ
gataḥ
katʰam
madʰya-deśa-parijñāto
dasyu
bʰāvaṃ
gataḥ
katʰam
/44/
Verse: 45
Halfverse: a
pūrvān
smara
dvijāgryāṃs
tān
prakʰyātān
vedapāragān
pūrvān
smara
dvija
_agryāṃs
tān
prakʰyātān
veda-pāragān
/
Halfverse: c
yeṣāṃ
vaṃśe
'bʰijātas
tvam
īdr̥śaḥ
kulapāṃsanaḥ
yeṣāṃ
vaṃśe
_abʰijātas
tvam
īdr̥śaḥ
kula-pāṃsanaḥ
/45/
Verse: 46
Halfverse: a
avabudʰyātmanātmānaṃ
satyaṃ
śīlaṃ
śrutaṃ
damam
avabudʰya
_ātmanā
_ātmānaṃ
satyaṃ
śīlaṃ
śrutaṃ
damam
/
Halfverse: c
anukrośaṃ
ca
saṃsmr̥tya
tyaja
vāsam
imaṃ
dvija
anukrośaṃ
ca
saṃsmr̥tya
tyaja
vāsam
imaṃ
dvija
/46/
Verse: 47
Halfverse: a
evam
uktaḥ
sasuhr̥dā
tadā
tena
hitaiṣiṇā
evam
uktaḥ
sa-suhr̥dā
tadā
tena
hita
_eṣiṇā
/
Halfverse: c
pratyuvāca
tato
rājan
viniścitya
tadārtavat
pratyuvāca
tato
rājan
viniścitya
tadā
_ārtavat
/47/
Verse: 48
Halfverse: a
adʰano
'smi
dvijaśreṣṭʰa
na
ca
vedavid
apy
aham
adʰano
_asmi
dvija-śreṣṭʰa
na
ca
vedavid
apy
aham
/
Halfverse: c
vr̥ttyartʰam
iha
saṃprāptaṃ
viddʰi
māṃ
dvijasattama
vr̥tty-artʰam
iha
saṃprāptaṃ
viddʰi
māṃ
dvija-sattama
/48/
Verse: 49
Halfverse: a
tvaddarśanāt
tu
viprarṣe
kr̥tārtʰaṃ
vedmy
ahaṃ
dvija
tvad-darśanāt
tu
vipra-r̥ṣe
kr̥ta
_artʰaṃ
vedmy
ahaṃ
dvija
/
Halfverse: c
ātmānaṃ
saha
yāsyāvaḥ
śvo
vasādyeha
śarvarīm
ātmānaṃ
saha
yāsyāvaḥ
śvo
vasa
_adya
_iha
śarvarīm
/49/
(E)49
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.