TITUS
Mahabharata
Part No. 1490
Previous part

Chapter: 162 
Adhyāya 162


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
pitāmaha mahāprājña   kurūṇāṃ kīrtivardʰana
   
pitāmaha mahā-prājña   kurūṇāṃ kīrti-vardʰana /
Halfverse: c    
praśnaṃ kaṃ cit pravakṣyāmi   tan me vyākʰyātum arhasi
   
praśnaṃ kaṃcit pravakṣyāmi   tan me vyākʰyātum arhasi /1/

Verse: 2 
Halfverse: a    
kīdr̥śā mānavāḥ saumyāḥ   kaiḥ prītiḥ paramā bʰavet
   
kīdr̥śā mānavāḥ saumyāḥ   kaiḥ prītiḥ paramā bʰavet /
Halfverse: c    
āyatyāṃ ca tadātve ca   ke kṣamās tān vadasva me
   
āyatyāṃ ca tadātve ca   ke kṣamās tān vadasva me /2/

Verse: 3 
Halfverse: a    
na hi tatra dʰanaṃ spʰītaṃ   na ca saṃbandʰibāndʰavāḥ
   
na hi tatra dʰanaṃ spʰītaṃ   na ca saṃbandʰi-bāndʰavāḥ /
Halfverse: c    
tiṣṭʰanti yatra suhr̥das   tiṣṭʰantīti matir mama
   
tiṣṭʰanti yatra suhr̥das   tiṣṭʰanti_iti matir mama /3/

Verse: 4 
Halfverse: a    
durlabʰo hi suhr̥c cʰrotā   durlabʰaś ca hitaḥ suhr̥t
   
durlabʰo hi suhr̥t śrotā   durlabʰaś ca hitaḥ suhr̥t /
Halfverse: c    
etad dʰarmabʰr̥tāṃ śreṣṭʰa   sarvaṃ vyākʰyātum arhasi
   
etad dʰarma-bʰr̥tāṃ śreṣṭʰa   sarvaṃ vyākʰyātum arhasi /4/

Verse: 5 
{Bʰīṣma uvāca}
Halfverse: a    
saṃdʰeyān puruṣān rājann   asaṃdʰeyāṃś ca tattvataḥ
   
saṃdʰeyān puruṣān rājann   asaṃdʰeyāṃś ca tattvataḥ /
Halfverse: c    
vadato me nibodʰa tvaṃ   nikʰilena yudʰiṣṭʰira
   
vadato me nibodʰa tvaṃ   nikʰilena yudʰiṣṭʰira /5/

Verse: 6 
Halfverse: a    
lubdʰaḥ krūras tyaktadʰarmā   nikr̥taḥ śaṭʰa eva ca
   
lubdʰaḥ krūras tyakta-dʰarmā   nikr̥taḥ śaṭʰa\ eva ca /
Halfverse: c    
kṣudraḥ pāpasamācāraḥ   sarvaśaṅkī tatʰālasaḥ
   
kṣudraḥ pāpa-samācāraḥ   sarva-śaṅkī tatʰā_alasaḥ /6/

Verse: 7 
Halfverse: a    
dīrgʰasūtro 'nr̥juḥ kaṣṭo   guru dārapradʰarṣakaḥ
   
dīrgʰa-sūtro_anr̥juḥ kaṣṭo   guru dāra-pradʰarṣakaḥ /
Halfverse: c    
vyasane yaḥ parityāgī   durātmā nirapatrapaḥ
   
vyasane yaḥ parityāgī   durātmā nirapatrapaḥ /7/

Verse: 8 
Halfverse: a    
sarvataḥ pāpadarśī ca   nāstiko veda nindakaḥ
   
sarvataḥ pāpa-darśī ca   nāstiko veda nindakaḥ /
Halfverse: c    
saṃprakīrṇendriyo loke   yaḥ kāmanirataś caret
   
saṃprakīrṇa_indriyo loke   yaḥ kāma-nirataś caret /8/

Verse: 9 
Halfverse: a    
asatyo lokavidviṣṭaḥ   samaye cānavastʰitaḥ
   
asatyo loka-vidviṣṭaḥ   samaye ca_anavastʰitaḥ /
Halfverse: c    
piśuno 'tʰākr̥ta prajño   matsarī pāpaniścayaḥ
   
piśuno_atʰa_akr̥ta prajño   matsarī pāpa-niścayaḥ /9/

Verse: 10 
Halfverse: a    
duḥśīlo 'tʰākr̥tātmā ca   nr̥śaṃsaḥ kitavas tatʰā
   
duḥśīlo_atʰa_akr̥ta_ātmā ca   nr̥śaṃsaḥ kitavas tatʰā /
Halfverse: c    
mitrair artʰakr̥tī nityam   iccʰaty artʰaparaś ca yaḥ
   
mitrair artʰa-kr̥tī nityam   iccʰaty artʰa-paraś ca yaḥ /10/

Verse: 11 
Halfverse: a    
vahataś ca yatʰāśakti   yo na tuṣyati mandadʰīḥ
   
vahataś ca yatʰā-śakti   yo na tuṣyati manda-dʰīḥ /
Halfverse: c    
amitram iva yo bʰuṅkte   sadā mitraṃ nararṣabʰa
   
amitram iva yo bʰuṅkte   sadā mitraṃ nara-r̥ṣabʰa /11/

Verse: 12 
Halfverse: a    
astʰāna krodʰano yaś ca   akasmāc ca virajyate
   
astʰāna krodʰano yaś ca akasmāc ca virajyate /
Halfverse: c    
suhr̥daś caiva kalyāṇān   āśu tyajati kilbiṣī
   
suhr̥daś caiva kalyāṇān   āśu tyajati kilbiṣī /12/

Verse: 13 
Halfverse: a    
alpe 'py apakr̥te mūḍʰas   tatʰājñānāt kr̥te 'pi ca
   
alpe_apy apakr̥te mūḍʰas   tatʰā_ajñānāt kr̥te_api ca /
Halfverse: c    
kāryopasevī mitreṣu   mitra dveṣī narādʰipa
   
kārya_upasevī mitreṣu   mitra dveṣī nara_adʰipa /13/

Verse: 14 
Halfverse: a    
śatrur mitra mukʰo yaś ca   jihmaprekṣī vilobʰanaḥ
   
śatrur mitra mukʰo yaś ca   jihma-prekṣī vilobʰanaḥ /
Halfverse: c    
na rajyati ca kalyāṇe   yas tyajet tādr̥śaṃ naram
   
na rajyati ca kalyāṇe   yas tyajet tādr̥śaṃ naram /14/

Verse: 15 
Halfverse: a    
pānapo dveṣaṇaḥ krūro   nirgʰr̥ṇaḥ paruṣas tatʰā
   
pānapo dveṣaṇaḥ krūro   nirgʰr̥ṇaḥ paruṣas tatʰā /
Halfverse: c    
paropatāpī mitradʰruk   tatʰā prāṇivadʰe rataḥ {!}
   
para_upatāpī mitradʰruk   tatʰā prāṇi-vadʰe rataḥ /15/ {!}

Verse: 16 
Halfverse: a    
kr̥tagʰnaś cādʰamo loke   na saṃdʰeyaḥ katʰaṃ cana
   
kr̥tagʰnaś ca_adʰamo loke   na saṃdʰeyaḥ katʰaṃcana /
Halfverse: c    
cʰidrānveṣī na saṃdʰeyaḥ   saṃdʰeyān api me śr̥ṇu
   
cʰidra_anveṣī na saṃdʰeyaḥ   saṃdʰeyān api me śr̥ṇu /16/

Verse: 17 
Halfverse: a    
kulīnā vākyasaṃpannā   jñānavijñānakovidāḥ
   
kulīnā vākya-saṃpannā   jñāna-vijñāna-kovidāḥ /
Halfverse: c    
mitrajñāś ca kr̥tajñāś ca   sarvajñāḥ śokavarjitāḥ
   
mitrajñāś ca kr̥tajñāś ca   sarvajñāḥ śoka-varjitāḥ /17/

Verse: 18 
Halfverse: a    
mādʰuryaguṇasaṃpannāḥ   satyasaṃdʰā jitendriyāḥ
   
mādʰurya-guṇa-saṃpannāḥ   satya-saṃdʰā jita_indriyāḥ /
Halfverse: c    
vyāyāmaśīlāḥ satataṃ   bʰr̥ta putrāḥ kulodgatāḥ
   
vyāyāma-śīlāḥ satataṃ   bʰr̥ta putrāḥ kula_udgatāḥ /18/

Verse: 19 
Halfverse: a    
rūpavanto guṇopetās   tatʰālubdʰā jitaśramāḥ
   
rūpavanto guṇa_upetās   tatʰā_alubdʰā jita-śramāḥ /
Halfverse: c    
doṣair viyuktāḥ pratʰitais   te grāhyāḥ pārtʰivena ha
   
doṣair viyuktāḥ pratʰitais   te grāhyāḥ pārtʰivena ha /19/

Verse: 20 
Halfverse: a    
yatʰāśakti samācārāḥ   santas tuṣyanti hi prabʰo
   
yatʰā-śakti samācārāḥ   santas tuṣyanti hi prabʰo /
Halfverse: c    
nāstʰāne krodʰavantaś ca   na cākasmād virāgiṇaḥ
   
na_astʰāne krodʰavantaś ca   na ca_akasmād virāgiṇaḥ /20/

Verse: 21 
Halfverse: a    
viraktāś ca na ruṣyanti   manasāpy artʰakovidāḥ
   
viraktāś ca na ruṣyanti   manasā_apy artʰa-kovidāḥ /
Halfverse: c    
ātmānaṃ pīḍayitvāpi   suhr̥t kāryaparāyaṇāḥ
   
ātmānaṃ pīḍayitvā_api   suhr̥t kārya-parāyaṇāḥ /
Halfverse: e    
na virajyanti mitrebʰyo   vāso raktam ivāvikam
   
na virajyanti mitrebʰyo   vāso raktam iva_āvikam /21/

Verse: 22 
Halfverse: a    
doṣāṃś ca lobʰamohādīn   artʰeṣu yuvatiṣv atʰa
   
doṣāṃś ca lobʰa-moha_ādīn   artʰeṣu yuvatiṣv atʰa /
Halfverse: c    
na darśayanti suhr̥dāṃ   viśvastā bandʰuvatsalāḥ
   
na darśayanti suhr̥dāṃ   viśvastā bandʰu-vatsalāḥ /22/

Verse: 23 
Halfverse: a    
loṣṭa kāñcanatulyārtʰāḥ   suhr̥tsv aśaṭʰa buddʰayaḥ
   
loṣṭa kāñcana-tulya_artʰāḥ   suhr̥tsv aśaṭʰa buddʰayaḥ /
Halfverse: c    
ye caranty anabʰīmānā   nisr̥ṣṭārtʰa vibʰūṣaṇāḥ
   
ye caranty anabʰīmānā   nisr̥ṣṭa_artʰa vibʰūṣaṇāḥ /
Halfverse: e    
saṃgr̥hṇantaḥ parijanaṃ   svāmy artʰaparamāḥ sadā
   
saṃgr̥hṇantaḥ parijanaṃ   svāmy artʰa-paramāḥ sadā /23/

Verse: 24 
Halfverse: a    
īdr̥śaiḥ puruṣaśreṣṭʰaiḥ   saṃdʰiṃ yaḥ kurute nr̥paḥ
   
īdr̥śaiḥ puruṣa-śreṣṭʰaiḥ   saṃdʰiṃ yaḥ kurute nr̥paḥ /
Halfverse: c    
tasya vistīryate rāṣṭraṃ   jyotsnā grahapater iva
   
tasya vistīryate rāṣṭraṃ   jyotsnā graha-pater iva /24/

Verse: 25 
Halfverse: a    
śāstranityā jitakrodʰā   balavanto raṇapriyāḥ
   
śāstra-nityā jita-krodʰā   balavanto raṇa-priyāḥ /
Halfverse: c    
kṣāntāḥ śīlaguṇopetāḥ   saṃdʰeyāḥ puruṣottamāḥ
   
kṣāntāḥ śīla-guṇa_upetāḥ   saṃdʰeyāḥ puruṣa_uttamāḥ /25/

Verse: 26 
Halfverse: a    
ye ca doṣasamāyuktā   narāḥ proktā mayānagʰa
   
ye ca doṣa-samāyuktā   narāḥ proktā mayā_anagʰa /
Halfverse: c    
teṣām apy adʰamo rājan   kr̥tagʰno mitra gʰātakaḥ
   
teṣām apy adʰamo rājan   kr̥tagʰno mitra gʰātakaḥ /
Halfverse: e    
tyaktavyaḥ sa durācāraḥ   sarveṣām iti niścayaḥ
   
tyaktavyaḥ sa durācāraḥ   sarveṣām iti niścayaḥ /26/

Verse: 27 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
vistareṇārtʰa saṃbandʰaṃ   śrotum iccʰāmi pārtʰiva
   
vistareṇa_artʰa saṃbandʰaṃ   śrotum iccʰāmi pārtʰiva /
Halfverse: c    
mitradrohī kr̥tagʰnaś ca   yaḥ proktas taṃ ca me vada
   
mitra-drohī kr̥tagʰnaś ca   yaḥ proktas taṃ ca me vada /27/

Verse: 28 
{Bʰīṣma uvāca}
Halfverse: a    
hanta te vartayiṣye 'ham   itihāsaṃ purātanam
   
hanta te vartayiṣye_aham   itihāsaṃ purātanam /
Halfverse: c    
udīcyāṃ diśi yadvr̥ttaṃ   mleccʰeṣu manujādʰipa
   
udīcyāṃ diśi yad-vr̥ttaṃ   mleccʰeṣu manuja_adʰipa /28/

Verse: 29 
Halfverse: a    
brāhmaṇo madʰyadeśīyaḥ   kr̥ṣṇāṅgo brahma varjitaḥ
   
brāhmaṇo madʰya-deśīyaḥ   kr̥ṣṇa_aṅgo brahma varjitaḥ /
Halfverse: c    
grāmaṃ prekṣya janākīrṇaṃ   prāviśad bʰaikṣa kāṅkṣayā
   
grāmaṃ prekṣya jana_ākīrṇaṃ   prāviśad bʰaikṣa kāṅkṣayā /29/

Verse: 30 
Halfverse: a    
tatra dasyur dʰanayutaḥ   sarvavarṇaviśeṣavit
   
tatra dasyur dʰana-yutaḥ   sarva-varṇa-viśeṣavit /
Halfverse: c    
brahmaṇyaḥ satyasaṃdʰaś ca   dāne ca nirato 'bʰavat
   
brahmaṇyaḥ satya-saṃdʰaś ca   dāne ca nirato_abʰavat /30/

Verse: 31 
Halfverse: a    
tasya kṣayam upāgamya   tato bʰikṣām ayācata
   
tasya kṣayam upāgamya   tato bʰikṣām ayācata /
Halfverse: c    
pratiśrayaṃ ca vāsārtʰaṃ   bʰikṣāṃ caivātʰa vārṣikīm
   
pratiśrayaṃ ca vāsa_artʰaṃ   bʰikṣāṃ caiva_atʰa vārṣikīm /31/

Verse: 32 
Halfverse: a    
prādāt tasmai sa viprāya   vastraṃ ca sadr̥śaṃ navam
   
prādāt tasmai sa viprāya   vastraṃ ca sadr̥śaṃ navam /
Halfverse: c    
nārīṃ cāpi vayo petāṃ   bʰartrā virahitāṃ tadā
   
nārīṃ ca_api vayo petāṃ   bʰartrā virahitāṃ tadā /32/

Verse: 33 
Halfverse: a    
etat saṃprāpya hr̥ṣṭātmā   dasyoḥ sarvaṃ dvijas tadā
   
etat saṃprāpya hr̥ṣṭa_ātmā   dasyoḥ sarvaṃ dvijas tadā /
Halfverse: c    
tasmin gr̥havare rājaṃs   tayā reme sa gautamaḥ
   
tasmin gr̥ha-vare rājaṃs   tayā reme sa gautamaḥ /33/

Verse: 34 
Halfverse: a    
kuṭumbārtʰeṣu dasyoḥ sa   sāhāyyaṃ cāpy atʰākarot
   
kuṭumba_artʰeṣu dasyoḥ sa   sāhāyyaṃ ca_apy atʰa_akarot /
Halfverse: c    
tatrāvasat so 'tʰa varṣāḥ   samr̥ddʰe śabarālaye
   
tatra_avasat so_atʰa varṣāḥ   samr̥ddʰe śabara_ālaye /
Halfverse: e    
bāṇavedʰye paraṃ yatnam   akaroc caiva gautamaḥ
   
bāṇa-vedʰye paraṃ yatnam   akaroc caiva gautamaḥ /34/

Verse: 35 
Halfverse: a    
vakrāṅgāṃs tu sa nityaṃ vai   sarvato bāṇagocare
   
vakra_aṅgāṃs tu sa nityaṃ vai   sarvato bāṇa-gocare /
Halfverse: c    
jagʰāna gautamo rājan   yatʰā dasyu gaṇas tatʰā
   
jagʰāna gautamo rājan   yatʰā dasyu gaṇas tatʰā /35/

Verse: 36 
Halfverse: a    
hiṃsā paro gʰr̥ṇā hīnaḥ   sadā prāṇivadʰe rataḥ {!}
   
hiṃsā paro gʰr̥ṇā hīnaḥ   sadā prāṇi-vadʰe rataḥ / {!}
Halfverse: c    
gautamaḥ saṃnikarṣeṇa   dasyubʰiḥ samatām iyāt
   
gautamaḥ saṃnikarṣeṇa   dasyubʰiḥ samatām iyāt /36/

Verse: 37 
Halfverse: a    
tatʰā tu vasatas tasya   dasyu grāme sukʰaṃ tadā
   
tatʰā tu vasatas tasya   dasyu grāme sukʰaṃ tadā /
Halfverse: c    
agaccʰan bahavo māsā   nigʰnataḥ pakṣiṇo bahūn
   
agaccʰan bahavo māsā   nigʰnataḥ pakṣiṇo bahūn /37/

Verse: 38 
Halfverse: a    
tataḥ kadā cid aparo   dvijas taṃ deśam āgamat
   
tataḥ kadācid aparo   dvijas taṃ deśam āgamat /
Halfverse: c    
jaṭī cīrājinadʰaraḥ   svādʰyāyaparamaḥ śuciḥ
   
jaṭī cīra_ajina-dʰaraḥ   svādʰyāya-paramaḥ śuciḥ /38/

Verse: 39 
Halfverse: a    
vinīto niyatāhāro   brahmaṇyo vedapāragaḥ
   
vinīto niyata_āhāro   brahmaṇyo veda-pāragaḥ /
Halfverse: c    
sa brahma cārī tad deśyaḥ   sakʰā tasyaiva supriyam
   
sa brahma cārī tad deśyaḥ   sakʰā tasya_eva supriyam /
Halfverse: e    
taṃ dasyu grāmam agamad   yatrāsau gautamo 'bʰavat
   
taṃ dasyu grāmam agamad   yatra_asau gautamo_abʰavat /39/

Verse: 40 
Halfverse: a    
sa tu vipra gr̥hānveṣī   śūdrānna parivarjakaḥ
   
sa tu vipra gr̥ha_anveṣī   śūdra_anna parivarjakaḥ /
Halfverse: c    
grāme dasyu janākīrṇe   vyacarat sarvatodiśam
   
grāme dasyu jana_ākīrṇe   vyacarat sarvato-diśam /40/

Verse: 41 
Halfverse: a    
tataḥ sa gautama gr̥haṃ   praviveśa dvijottamaḥ
   
tataḥ sa gautama gr̥haṃ   praviveśa dvija_uttamaḥ /
Halfverse: c    
gautamaś cāpi saṃprāptas   tāv anyonyena saṃgatau
   
gautamaś ca_api saṃprāptas   tāv anyonyena saṃgatau /41/

Verse: 42 
Halfverse: a    
vakrāṅgabʰārahastaṃ taṃ   dʰanuṣpāṇiṃ kr̥tāgasam
   
vakra_aṅga-bʰāra-hastaṃ taṃ   dʰanuṣ-pāṇiṃ kr̥ta_āgasam /
Halfverse: c    
rudʰireṇāvasiktāṅgaṃ   gr̥hadvāram upāgatam
   
rudʰireṇa_avasikta_aṅgaṃ   gr̥ha-dvāram upāgatam /42/

Verse: 43 
Halfverse: a    
taṃ dr̥ṣṭvā puruṣādābʰam   apadʰvastaṃ kṣayāgatam
   
taṃ dr̥ṣṭvā puruṣa_ada_ābʰam   apadʰvastaṃ kṣaya_āgatam /
Halfverse: c    
abʰijñāya dvijo vrīḍām   agamad vākyam āha ca
   
abʰijñāya dvijo vrīḍām   agamad vākyam āha ca /43/

Verse: 44 
Halfverse: a    
kim idaṃ kuruṣe mauḍʰyād   vipras tvaṃ hi kulodgataḥ
   
kim idaṃ kuruṣe mauḍʰyād   vipras tvaṃ hi kula_udgataḥ /
Halfverse: c    
madʰyadeśaparijñāto   dasyu bʰāvaṃ gataḥ katʰam
   
madʰya-deśa-parijñāto   dasyu bʰāvaṃ gataḥ katʰam /44/

Verse: 45 
Halfverse: a    
pūrvān smara dvijāgryāṃs tān   prakʰyātān vedapāragān
   
pūrvān smara dvija_agryāṃs tān   prakʰyātān veda-pāragān /
Halfverse: c    
yeṣāṃ vaṃśe 'bʰijātas tvam   īdr̥śaḥ kulapāṃsanaḥ
   
yeṣāṃ vaṃśe_abʰijātas tvam   īdr̥śaḥ kula-pāṃsanaḥ /45/

Verse: 46 
Halfverse: a    
avabudʰyātmanātmānaṃ   satyaṃ śīlaṃ śrutaṃ damam
   
avabudʰya_ātmanā_ātmānaṃ   satyaṃ śīlaṃ śrutaṃ damam /
Halfverse: c    
anukrośaṃ ca saṃsmr̥tya   tyaja vāsam imaṃ dvija
   
anukrośaṃ ca saṃsmr̥tya   tyaja vāsam imaṃ dvija /46/

Verse: 47 
Halfverse: a    
evam uktaḥ sasuhr̥dā   tadā tena hitaiṣiṇā
   
evam uktaḥ sa-suhr̥dā   tadā tena hita_eṣiṇā /
Halfverse: c    
pratyuvāca tato rājan   viniścitya tadārtavat
   
pratyuvāca tato rājan   viniścitya tadā_ārtavat /47/

Verse: 48 
Halfverse: a    
adʰano 'smi dvijaśreṣṭʰa   na ca vedavid apy aham
   
adʰano_asmi dvija-śreṣṭʰa   na ca vedavid apy aham /
Halfverse: c    
vr̥ttyartʰam iha saṃprāptaṃ   viddʰi māṃ dvijasattama
   
vr̥tty-artʰam iha saṃprāptaṃ   viddʰi māṃ dvija-sattama /48/

Verse: 49 
Halfverse: a    
tvaddarśanāt tu viprarṣe   kr̥tārtʰaṃ vedmy ahaṃ dvija
   
tvad-darśanāt tu vipra-r̥ṣe   kr̥ta_artʰaṃ vedmy ahaṃ dvija /
Halfverse: c    
ātmānaṃ saha yāsyāvaḥ   śvo vasādyeha śarvarīm
   
ātmānaṃ saha yāsyāvaḥ   śvo vasa_adya_iha śarvarīm /49/ (E)49


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.