TITUS
Mahabharata
Part No. 1491
Previous part

Chapter: 163 
Adhyāya 163


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tasyāṃ niśāyāṃ vyuṣṭāyāṃ   gate tasmin dvijottame
   
tasyāṃ niśāyāṃ vyuṣṭāyāṃ   gate tasmin dvija_uttame /
Halfverse: c    
niṣkramya gautamo 'gaccʰat   samudraṃ prati bʰārata
   
niṣkramya gautamo_agaccʰat   samudraṃ prati bʰārata /1/

Verse: 2 
Halfverse: a    
sāmudrakān sa vaṇijas   tato 'paśyat stʰitān patʰi
   
sāmudrakān sa vaṇijas   tato_apaśyat stʰitān patʰi /
Halfverse: c    
sa tena sārtʰena saha   prayayau sāgaraṃ prati
   
sa tena sārtʰena saha   prayayau sāgaraṃ prati /2/

Verse: 3 
Halfverse: a    
sa tu sārtʰo mahārāja   kasmiṃś cid girigahvare
   
sa tu sārtʰo mahā-rāja   kasmiṃścid giri-gahvare /
Halfverse: c    
mattena dviradenātʰa   nihataḥ prāyaśo 'bʰavat
   
mattena dviradena_atʰa   nihataḥ prāyaśo_abʰavat /3/

Verse: 4 
Halfverse: a    
sa katʰaṃ cit tatas tasmāt   sārtʰān mukto dvijas tadā
   
sa katʰaṃcit tatas tasmāt   sārtʰān mukto dvijas tadā /
Halfverse: c    
kāṃdig bʰūto jīvitārtʰī   pradudrāvottarāṃ diśam
   
kāṃdig bʰūto jīvita_artʰī   pradudrāva_uttarāṃ diśam /4/

Verse: 5 
Halfverse: a    
sa sarvataḥ paribʰraṣṭaḥ   sārtʰād deśāt tatʰārtʰataḥ
   
sa sarvataḥ paribʰraṣṭaḥ   sārtʰād deśāt tatʰā_artʰataḥ /
Halfverse: c    
ekākī vyadravat tatra   vane kiṃ puruṣo yatʰā
   
ekākī vyadravat tatra   vane kiṃ puruṣo yatʰā /5/

Verse: 6 
Halfverse: a    
sa pantʰānam atʰāsādya   samudrābʰisaraṃ tadā
   
sa pantʰānam atʰa_āsādya   samudra_abʰisaraṃ tadā /
Halfverse: c    
āsasāda vanaṃ ramyaṃ   mahat puṣpitapādapam
   
āsasāda vanaṃ ramyaṃ   mahat puṣpita-pādapam /6/

Verse: 7 
Halfverse: a    
sarvartukair āmravanaiḥ   puṣpitair upaśobʰitam
   
sarva-r̥tukair āmra-vanaiḥ   puṣpitair upaśobʰitam /
Halfverse: c    
nandanoddeśa sadr̥śaṃ   yakṣakiṃnarasevitam
   
nandana_uddeśa sadr̥śaṃ   yakṣa-kiṃnara-sevitam /7/

Verse: 8 
Halfverse: a    
śālatāladʰavāśvattʰatvacāguru   vanais tatʰā
   
śāla-tāla-dʰava_aśvattʰa-tvaca_aguru   vanais tatʰā /
Halfverse: c    
candanasya ca mukʰyasya   pādapair upaśobʰitam
   
candanasya ca mukʰyasya   pādapair upaśobʰitam /
Halfverse: e    
giriprastʰeṣu ramyeṣu   śubʰeṣu susugandʰiṣu
   
giri-prastʰeṣu ramyeṣu   śubʰeṣu susugandʰiṣu /8/

Verse: 9 
Halfverse: a    
samantato dvijaśreṣṭʰā   valgu kūjanti tatra vai
   
samantato dvija-śreṣṭʰā   valgu kūjanti tatra vai /
Halfverse: c    
manuṣyavadanās tv anye   bʰāruṇḍā iti viśrutāḥ
   
manuṣya-vadanās tv anye   bʰāruṇḍā\ iti viśrutāḥ /
Halfverse: e    
bʰūliṅgaśakunāś cānye   samudraṃ sarvato 'bʰavan
   
bʰū-liṅga-śakunāś ca_anye   samudraṃ sarvato_abʰavan /9/

Verse: 10 
Halfverse: a    
sa tāny atimanojñāni   vihaṃgābʰirutāni vai
   
sa tāny atimanojñāni   vihaṃga_abʰirutāni vai /
Halfverse: c    
śr̥ṇvan suramaṇīyāni   vipro 'gaccʰata gautamaḥ
   
śr̥ṇvan suramaṇīyāni   vipro_agaccʰata gautamaḥ /10/

Verse: 11 
Halfverse: a    
tato 'paśyat suramye sa   suvarṇasikatācite
   
tato_apaśyat suramye sa   suvarṇa-sikata_ācite /
Halfverse: c    
deśabʰāge same citre   svargoddeśa samaprabʰe
   
deśa-bʰāge same citre   svarga_uddeśa sama-prabʰe /11/

Verse: 12 
Halfverse: a    
śriyā juṣṭaṃ mahāvr̥kṣaṃ   nyagrodʰaṃ parimaṇḍalam
   
śriyā juṣṭaṃ mahā-vr̥kṣaṃ   nyagrodʰaṃ parimaṇḍalam /
Halfverse: c    
śākʰābʰir anurūpābʰir   bʰūṣitaṃ cʰatrasaṃnibʰam
   
śākʰābʰir anurūpābʰir   bʰūṣitaṃ cʰatra-saṃnibʰam /12/

Verse: 13 
Halfverse: a    
tasya mūlaṃ susaṃsiktaṃ   varacandana vāriṇā
   
tasya mūlaṃ susaṃsiktaṃ   vara-candana vāriṇā /
Halfverse: c    
divyapuṣpānvitaṃ śrīmat   pitāmaha sadopamam
   
divya-puṣpa_anvitaṃ śrīmat   pitāmaha sadā_upamam /13/

Verse: 14 
Halfverse: a    
taṃ dr̥ṣṭvā gautamaḥ prīto   munikāntam anuttamam
   
taṃ dr̥ṣṭvā gautamaḥ prīto   muni-kāntam anuttamam /
Halfverse: c    
medʰyaṃ suragr̥ha prakʰyaṃ   puṣpitaiḥ pādapair vr̥tam
   
medʰyaṃ sura-gr̥ha prakʰyaṃ   puṣpitaiḥ pādapair vr̥tam /
Halfverse: e    
tam āgamya mudā yuktas   tasyādʰastād upāviśat
   
tam āgamya mudā yuktas   tasya_adʰastād upāviśat /14/

Verse: 15 
Halfverse: a    
tatrāsīnasya kauravya   gautamasya sukʰaḥ śivaḥ
   
tatra_āsīnasya kauravya   gautamasya sukʰaḥ śivaḥ /
Halfverse: c    
puṣpāṇi samupaspr̥śya   pravavāv anilaḥ śuciḥ
   
puṣpāṇi samupaspr̥śya   pravavāv anilaḥ śuciḥ /
Halfverse: e    
hlādayan sarvagātrāṇi   gautamasya tadā nr̥pa
   
hlādayan sarva-gātrāṇi   gautamasya tadā nr̥pa /15/

Verse: 16 
Halfverse: a    
sa tu vipraḥ pariśrāntaḥ   spr̥ṣṭaḥ puṇyena vāyunā
   
sa tu vipraḥ pariśrāntaḥ   spr̥ṣṭaḥ puṇyena vāyunā /
Halfverse: c    
sukʰam āsādya suṣvāpa   bʰāskaraś cāstam abʰyagāt
   
sukʰam āsādya suṣvāpa   bʰāskaraś ca_astam abʰyagāt /16/

Verse: 17 
Halfverse: a    
tato 'staṃ bʰāskare yāte   saṃdʰyākāla upastʰite
   
tato_astaṃ bʰāskare yāte   saṃdʰyā-kāla\ upastʰite /
Halfverse: c    
ājagāma svabʰavanaṃ   brahmalokāt kʰagottamaḥ
   
ājagāma sva-bʰavanaṃ   brahma-lokāt kʰaga_uttamaḥ /17/

Verse: 18 
Halfverse: a    
nāḍī jaṅgʰa iti kʰyāto   dayito brahmaṇaḥ sakʰā
   
nāḍī jaṅgʰa\ iti kʰyāto   dayito brahmaṇaḥ sakʰā /
Halfverse: c    
bakarājo mahāprājñaḥ   kaśyapasyātmasaṃbʰavaḥ
   
baka-rājo mahā-prājñaḥ   kaśyapasya_ātma-saṃbʰavaḥ /18/

Verse: 19 
Halfverse: a    
rājadʰarmeti vikʰyāto   babʰūvāpratimo bʰuvi
   
rāja-dʰarma_iti vikʰyāto   babʰūva_apratimo bʰuvi / [saṃdʰi]
Halfverse: c    
devakanyā sutaḥ śrīmān   vidvān devapatiprabʰaḥ
   
deva-kanyā sutaḥ śrīmān   vidvān deva-pati-prabʰaḥ /19/

Verse: 20 
Halfverse: a    
mr̥ṣṭahāṭaka saṃcʰanno   bʰūṣaṇair arkasaṃnibʰaiḥ
   
mr̥ṣṭa-hāṭaka saṃcʰanno   bʰūṣaṇair arka-saṃnibʰaiḥ /
Halfverse: c    
bʰūṣitaḥ sarvagātreṣu   devagarbʰaḥ śriyā jvalan
   
bʰūṣitaḥ sarva-gātreṣu   deva-garbʰaḥ śriyā jvalan /20/

Verse: 21 
Halfverse: a    
tam āgataṃ dvijaṃ dr̥ṣṭvā   vismito gautamo 'bʰavat
   
tam āgataṃ dvijaṃ dr̥ṣṭvā   vismito gautamo_abʰavat /
Halfverse: c    
kṣutpipāsāparītātmā   hiṃsārtʰī cāpy avaikṣata
   
kṣut-pipāsā-parīta_ātmā   hiṃsā_artʰī ca_apy avaikṣata /21/

Verse: 22 
{Rājadʰarmovāca}
Halfverse: a    
svāgataṃ bʰavate vipra   diṣṭyā prāpto 'si me gr̥ham
   
svāgataṃ bʰavate vipra   diṣṭyā prāpto_asi me gr̥ham /
Halfverse: c    
astaṃ ca savitā yātaḥ   saṃdʰyeyaṃ samupastʰitā
   
astaṃ ca savitā yātaḥ   saṃdʰyā_iyaṃ samupastʰitā /22/

Verse: 23 
Halfverse: a    
mama tvaṃ nilayaṃ prāptaḥ   priyātitʰir aninditaḥ
   
mama tvaṃ nilayaṃ prāptaḥ   priya_atitʰir aninditaḥ /
Halfverse: c    
pūjito yāsyasi prātar   vidʰidr̥ṣṭena karmaṇā
   
pūjito yāsyasi prātar   vidʰi-dr̥ṣṭena karmaṇā /23/ (E)23


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.