TITUS
Mahabharata
Part No. 1491
Chapter: 163
Adhyāya
163
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tasyāṃ
niśāyāṃ
vyuṣṭāyāṃ
gate
tasmin
dvijottame
tasyāṃ
niśāyāṃ
vyuṣṭāyāṃ
gate
tasmin
dvija
_uttame
/
Halfverse: c
niṣkramya
gautamo
'gaccʰat
samudraṃ
prati
bʰārata
niṣkramya
gautamo
_agaccʰat
samudraṃ
prati
bʰārata
/1/
Verse: 2
Halfverse: a
sāmudrakān
sa
vaṇijas
tato
'paśyat
stʰitān
patʰi
sāmudrakān
sa
vaṇijas
tato
_apaśyat
stʰitān
patʰi
/
Halfverse: c
sa
tena
sārtʰena
saha
prayayau
sāgaraṃ
prati
sa
tena
sārtʰena
saha
prayayau
sāgaraṃ
prati
/2/
Verse: 3
Halfverse: a
sa
tu
sārtʰo
mahārāja
kasmiṃś
cid
girigahvare
sa
tu
sārtʰo
mahā-rāja
kasmiṃścid
giri-gahvare
/
Halfverse: c
mattena
dviradenātʰa
nihataḥ
prāyaśo
'bʰavat
mattena
dviradena
_atʰa
nihataḥ
prāyaśo
_abʰavat
/3/
Verse: 4
Halfverse: a
sa
katʰaṃ
cit
tatas
tasmāt
sārtʰān
mukto
dvijas
tadā
sa
katʰaṃcit
tatas
tasmāt
sārtʰān
mukto
dvijas
tadā
/
Halfverse: c
kāṃdig
bʰūto
jīvitārtʰī
pradudrāvottarāṃ
diśam
kāṃdig
bʰūto
jīvita
_artʰī
pradudrāva
_uttarāṃ
diśam
/4/
Verse: 5
Halfverse: a
sa
sarvataḥ
paribʰraṣṭaḥ
sārtʰād
deśāt
tatʰārtʰataḥ
sa
sarvataḥ
paribʰraṣṭaḥ
sārtʰād
deśāt
tatʰā
_artʰataḥ
/
Halfverse: c
ekākī
vyadravat
tatra
vane
kiṃ
puruṣo
yatʰā
ekākī
vyadravat
tatra
vane
kiṃ
puruṣo
yatʰā
/5/
Verse: 6
Halfverse: a
sa
pantʰānam
atʰāsādya
samudrābʰisaraṃ
tadā
sa
pantʰānam
atʰa
_āsādya
samudra
_abʰisaraṃ
tadā
/
Halfverse: c
āsasāda
vanaṃ
ramyaṃ
mahat
puṣpitapādapam
āsasāda
vanaṃ
ramyaṃ
mahat
puṣpita-pādapam
/6/
Verse: 7
Halfverse: a
sarvartukair
āmravanaiḥ
puṣpitair
upaśobʰitam
sarva-r̥tukair
āmra-vanaiḥ
puṣpitair
upaśobʰitam
/
Halfverse: c
nandanoddeśa
sadr̥śaṃ
yakṣakiṃnarasevitam
nandana
_uddeśa
sadr̥śaṃ
yakṣa-kiṃnara-sevitam
/7/
Verse: 8
Halfverse: a
śālatāladʰavāśvattʰatvacāguru
vanais
tatʰā
śāla-tāla-dʰava
_aśvattʰa-tvaca
_aguru
vanais
tatʰā
/
Halfverse: c
candanasya
ca
mukʰyasya
pādapair
upaśobʰitam
candanasya
ca
mukʰyasya
pādapair
upaśobʰitam
/
Halfverse: e
giriprastʰeṣu
ramyeṣu
śubʰeṣu
susugandʰiṣu
giri-prastʰeṣu
ramyeṣu
śubʰeṣu
susugandʰiṣu
/8/
Verse: 9
Halfverse: a
samantato
dvijaśreṣṭʰā
valgu
kūjanti
tatra
vai
samantato
dvija-śreṣṭʰā
valgu
kūjanti
tatra
vai
/
Halfverse: c
manuṣyavadanās
tv
anye
bʰāruṇḍā
iti
viśrutāḥ
manuṣya-vadanās
tv
anye
bʰāruṇḍā\
iti
viśrutāḥ
/
Halfverse: e
bʰūliṅgaśakunāś
cānye
samudraṃ
sarvato
'bʰavan
bʰū-liṅga-śakunāś
ca
_anye
samudraṃ
sarvato
_abʰavan
/9/
Verse: 10
Halfverse: a
sa
tāny
atimanojñāni
vihaṃgābʰirutāni
vai
sa
tāny
atimanojñāni
vihaṃga
_abʰirutāni
vai
/
Halfverse: c
śr̥ṇvan
suramaṇīyāni
vipro
'gaccʰata
gautamaḥ
śr̥ṇvan
suramaṇīyāni
vipro
_agaccʰata
gautamaḥ
/10/
Verse: 11
Halfverse: a
tato
'paśyat
suramye
sa
suvarṇasikatācite
tato
_apaśyat
suramye
sa
suvarṇa-sikata
_ācite
/
Halfverse: c
deśabʰāge
same
citre
svargoddeśa
samaprabʰe
deśa-bʰāge
same
citre
svarga
_uddeśa
sama-prabʰe
/11/
Verse: 12
Halfverse: a
śriyā
juṣṭaṃ
mahāvr̥kṣaṃ
nyagrodʰaṃ
parimaṇḍalam
śriyā
juṣṭaṃ
mahā-vr̥kṣaṃ
nyagrodʰaṃ
parimaṇḍalam
/
Halfverse: c
śākʰābʰir
anurūpābʰir
bʰūṣitaṃ
cʰatrasaṃnibʰam
śākʰābʰir
anurūpābʰir
bʰūṣitaṃ
cʰatra-saṃnibʰam
/12/
Verse: 13
Halfverse: a
tasya
mūlaṃ
susaṃsiktaṃ
varacandana
vāriṇā
tasya
mūlaṃ
susaṃsiktaṃ
vara-candana
vāriṇā
/
Halfverse: c
divyapuṣpānvitaṃ
śrīmat
pitāmaha
sadopamam
divya-puṣpa
_anvitaṃ
śrīmat
pitāmaha
sadā
_upamam
/13/
Verse: 14
Halfverse: a
taṃ
dr̥ṣṭvā
gautamaḥ
prīto
munikāntam
anuttamam
taṃ
dr̥ṣṭvā
gautamaḥ
prīto
muni-kāntam
anuttamam
/
Halfverse: c
medʰyaṃ
suragr̥ha
prakʰyaṃ
puṣpitaiḥ
pādapair
vr̥tam
medʰyaṃ
sura-gr̥ha
prakʰyaṃ
puṣpitaiḥ
pādapair
vr̥tam
/
Halfverse: e
tam
āgamya
mudā
yuktas
tasyādʰastād
upāviśat
tam
āgamya
mudā
yuktas
tasya
_adʰastād
upāviśat
/14/
Verse: 15
Halfverse: a
tatrāsīnasya
kauravya
gautamasya
sukʰaḥ
śivaḥ
tatra
_āsīnasya
kauravya
gautamasya
sukʰaḥ
śivaḥ
/
Halfverse: c
puṣpāṇi
samupaspr̥śya
pravavāv
anilaḥ
śuciḥ
puṣpāṇi
samupaspr̥śya
pravavāv
anilaḥ
śuciḥ
/
Halfverse: e
hlādayan
sarvagātrāṇi
gautamasya
tadā
nr̥pa
hlādayan
sarva-gātrāṇi
gautamasya
tadā
nr̥pa
/15/
Verse: 16
Halfverse: a
sa
tu
vipraḥ
pariśrāntaḥ
spr̥ṣṭaḥ
puṇyena
vāyunā
sa
tu
vipraḥ
pariśrāntaḥ
spr̥ṣṭaḥ
puṇyena
vāyunā
/
Halfverse: c
sukʰam
āsādya
suṣvāpa
bʰāskaraś
cāstam
abʰyagāt
sukʰam
āsādya
suṣvāpa
bʰāskaraś
ca
_astam
abʰyagāt
/16/
Verse: 17
Halfverse: a
tato
'staṃ
bʰāskare
yāte
saṃdʰyākāla
upastʰite
tato
_astaṃ
bʰāskare
yāte
saṃdʰyā-kāla\
upastʰite
/
Halfverse: c
ājagāma
svabʰavanaṃ
brahmalokāt
kʰagottamaḥ
ājagāma
sva-bʰavanaṃ
brahma-lokāt
kʰaga
_uttamaḥ
/17/
Verse: 18
Halfverse: a
nāḍī
jaṅgʰa
iti
kʰyāto
dayito
brahmaṇaḥ
sakʰā
nāḍī
jaṅgʰa\
iti
kʰyāto
dayito
brahmaṇaḥ
sakʰā
/
Halfverse: c
bakarājo
mahāprājñaḥ
kaśyapasyātmasaṃbʰavaḥ
baka-rājo
mahā-prājñaḥ
kaśyapasya
_ātma-saṃbʰavaḥ
/18/
Verse: 19
Halfverse: a
rājadʰarmeti
vikʰyāto
babʰūvāpratimo
bʰuvi
rāja-dʰarma
_iti
vikʰyāto
babʰūva
_apratimo
bʰuvi
/
[saṃdʰi]
Halfverse: c
devakanyā
sutaḥ
śrīmān
vidvān
devapatiprabʰaḥ
deva-kanyā
sutaḥ
śrīmān
vidvān
deva-pati-prabʰaḥ
/19/
Verse: 20
Halfverse: a
mr̥ṣṭahāṭaka
saṃcʰanno
bʰūṣaṇair
arkasaṃnibʰaiḥ
mr̥ṣṭa-hāṭaka
saṃcʰanno
bʰūṣaṇair
arka-saṃnibʰaiḥ
/
Halfverse: c
bʰūṣitaḥ
sarvagātreṣu
devagarbʰaḥ
śriyā
jvalan
bʰūṣitaḥ
sarva-gātreṣu
deva-garbʰaḥ
śriyā
jvalan
/20/
Verse: 21
Halfverse: a
tam
āgataṃ
dvijaṃ
dr̥ṣṭvā
vismito
gautamo
'bʰavat
tam
āgataṃ
dvijaṃ
dr̥ṣṭvā
vismito
gautamo
_abʰavat
/
Halfverse: c
kṣutpipāsāparītātmā
hiṃsārtʰī
cāpy
avaikṣata
kṣut-pipāsā-parīta
_ātmā
hiṃsā
_artʰī
ca
_apy
avaikṣata
/21/
Verse: 22
{Rājadʰarmovāca}
Halfverse: a
svāgataṃ
bʰavate
vipra
diṣṭyā
prāpto
'si
me
gr̥ham
svāgataṃ
bʰavate
vipra
diṣṭyā
prāpto
_asi
me
gr̥ham
/
Halfverse: c
astaṃ
ca
savitā
yātaḥ
saṃdʰyeyaṃ
samupastʰitā
astaṃ
ca
savitā
yātaḥ
saṃdʰyā
_iyaṃ
samupastʰitā
/22/
Verse: 23
Halfverse: a
mama
tvaṃ
nilayaṃ
prāptaḥ
priyātitʰir
aninditaḥ
mama
tvaṃ
nilayaṃ
prāptaḥ
priya
_atitʰir
aninditaḥ
/
Halfverse: c
pūjito
yāsyasi
prātar
vidʰidr̥ṣṭena
karmaṇā
pūjito
yāsyasi
prātar
vidʰi-dr̥ṣṭena
karmaṇā
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.