TITUS
Mahabharata
Part No. 1492
Previous part

Chapter: 164 
Adhyāya 164


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
giraṃ tāṃ madʰurāṃ śrutvā   gautamo vismitas tadā
   
giraṃ tāṃ madʰurāṃ śrutvā   gautamo vismitas tadā /
Halfverse: c    
kautūhalānvito rājan   rājadʰarmāṇam aikṣata
   
kautūhala_anvito rājan   rāja-dʰarmāṇam aikṣata /1/

Verse: 2 
{Rājaputra uvāca}
Halfverse: a    
bʰoḥ kaśyapasya putro 'haṃ   mātā dākṣāyaṇī ca me
   
bʰoḥ kaśyapasya putro_ahaṃ   mātā dākṣāyaṇī ca me /
Halfverse: c    
atitʰis tvaṃ guṇopetaḥ   svāgataṃ te dvijarṣabʰa
   
atitʰis tvaṃ guṇa_upetaḥ   svāgataṃ te dvija-r̥ṣabʰa /2/

Verse: 3 
{Bʰīṣma uvāca}
Halfverse: a    
tasmai dattvā sa satkāraṃ   vidʰidr̥ṣṭena karmaṇā
   
tasmai dattvā sa satkāraṃ   vidʰi-dr̥ṣṭena karmaṇā /
Halfverse: c    
śālapuṣpamayīṃ divyāṃ   br̥sīṃ samupakalpayat
   
śāla-puṣpamayīṃ divyāṃ   br̥sīṃ samupakalpayat /3/

Verse: 4 
Halfverse: a    
bʰagīratʰa ratʰākrāntān   deśān gaṅgā niṣevitān
   
bʰagīratʰa ratʰa_ākrāntān   deśān gaṅgā niṣevitān /
Halfverse: c    
ye caranti mahāmīnās   tāṃś ca tasyānvakalpayat
   
ye caranti mahā-mīnās   tāṃś ca tasya_anvakalpayat /4/

Verse: 5 
Halfverse: a    
vahniṃ cāpi susaṃdīptaṃ   mīnāṃś caiva supīvarān
   
vahniṃ ca_api susaṃdīptaṃ   mīnāṃś caiva supīvarān /
Halfverse: c    
sa gautamāyātitʰaye   nyavedayata kāśyapaḥ
   
sa gautamāya_atitʰaye   nyavedayata kāśyapaḥ /5/

Verse: 6 
Halfverse: a    
bʰuktavantaṃ ca taṃ vipraṃ   prītātmānaṃ mahāmanāḥ
   
bʰuktavantaṃ ca taṃ vipraṃ   prīta_ātmānaṃ mahā-manāḥ /
Halfverse: c    
klamāpanayanārtʰaṃ sa   pakṣābʰyām abʰyavījayat
   
klama_apanayana_artʰaṃ sa   pakṣābʰyām abʰyavījayat /6/

Verse: 7 
Halfverse: a    
tato viśrāntam āsīnaṃ   gotra praśnam apr̥ccʰata
   
tato viśrāntam āsīnaṃ   gotra praśnam apr̥ccʰata /
Halfverse: c    
so 'bravīd gautamo 'smīti   brāhma nānyad udāharat
   
so_abravīd gautamo_asmi_iti   brāhma na_anyad udāharat /7/

Verse: 8 
Halfverse: a    
tasmai parṇamayaṃ divyaṃ   divyapuṣpādʰivāsitam
   
tasmai parṇa-mayaṃ divyaṃ   divya-puṣpa_adʰivāsitam /
Halfverse: c    
gandʰāḍʰyaṃ śayanaṃ prādāt   sa śiśye tatra vai sukʰam
   
gandʰa_āḍʰyaṃ śayanaṃ prādāt   sa śiśye tatra vai sukʰam /8/

Verse: 9 
Halfverse: a    
atʰopaviṣṭaṃ śayane   gautamaṃ bakarāṭ tadā
   
atʰa_upaviṣṭaṃ śayane   gautamaṃ baka-rāṭ tadā /
Halfverse: c    
papraccʰa kāśyapo vāgmī   kim āgamanakāraṇam
   
papraccʰa kāśyapo vāgmī   kim āgamana-kāraṇam /9/

Verse: 10 
Halfverse: a    
tato 'bravīd gautamas taṃ   daridro 'haṃ mahāmate
   
tato_abravīd gautamas taṃ   daridro_ahaṃ mahā-mate /
Halfverse: c    
samudragamanākāṅkṣī   dravyārtʰam iti bʰārata
   
samudra-gamana_ākāṅkṣī   dravya_artʰam iti bʰārata /10/

Verse: 11 
Halfverse: a    
taṃ kāśyapo 'bravīt prīto   notkaṇṭʰāṃ kartum arhasi
   
taṃ kāśyapo_abravīt prīto   na_utkaṇṭʰāṃ kartum arhasi /
Halfverse: c    
kr̥takāryo dvijaśreṣṭʰa   sa dravyo yāsyase gr̥hān
   
kr̥ta-kāryo dvija-śreṣṭʰa   sa dravyo yāsyase gr̥hān /11/

Verse: 12 
Halfverse: a    
caturvidʰā hy artʰagatir   br̥haspatimataṃ yatʰā
   
caturvidʰā hy artʰa-gatir   br̥haspati-mataṃ yatʰā /
Halfverse: c    
pāramparyaṃ tatʰā daivaṃ   karma mitram iti prabʰo
   
pāramparyaṃ tatʰā daivaṃ   karma mitram iti prabʰo /12/

Verse: 13 
Halfverse: a    
prādurbʰūto 'smi te mitraṃ   suhr̥t tvaṃ ca mama tvayi
   
prādurbʰūto_asmi te mitraṃ   suhr̥t tvaṃ ca mama tvayi /
Halfverse: c    
so 'haṃ tatʰā yatiṣyāmi   bʰaviṣyasi yatʰārtʰavān
   
so_ahaṃ tatʰā yatiṣyāmi   bʰaviṣyasi yatʰā_artʰavān /13/

Verse: 14 
Halfverse: a    
tataḥ prabʰātasamaye   sukʰaṃ pr̥ṣṭvābravīd idam
   
tataḥ prabʰāta-samaye   sukʰaṃ pr̥ṣṭvā_abravīd idam /
Halfverse: c    
gaccʰa saumya patʰānena   kr̥takr̥tyo bʰaviṣyasi
   
gaccʰa saumya patʰā_anena   kr̥ta-kr̥tyo bʰaviṣyasi /14/

Verse: 15 
Halfverse: a    
itas triyojanaṃ gatvā   rākṣasādʰipatir mahān
   
itas tri-yojanaṃ gatvā   rākṣasa_adʰipatir mahān /
Halfverse: c    
virūpākṣa iti kʰyātaḥ   sakʰā mama mahābalaḥ
   
virūpa_akṣa\ iti kʰyātaḥ   sakʰā mama mahā-balaḥ /15/

Verse: 16 
Halfverse: a    
taṃ gaccʰa dvijamukʰya tvaṃ   mama vākyapracoditaḥ
   
taṃ gaccʰa dvija-mukʰya tvaṃ   mama vākya-pracoditaḥ /
Halfverse: c    
kāmān abʰīpsitāṃs tubʰyaṃ   dātā nāsty atra saṃśayaḥ
   
kāmān abʰīpsitāṃs tubʰyaṃ   dātā na_asty atra saṃśayaḥ /16/

Verse: 17 
Halfverse: a    
ity uktaḥ prayayau rājan   gautamo vigataklamaḥ
   
ity uktaḥ prayayau rājan   gautamo vigata-klamaḥ /
Halfverse: c    
pʰalāny amr̥takalpāni   bʰakṣayan sma yatʰeṣṭataḥ
   
pʰalāny amr̥ta-kalpāni   bʰakṣayan sma yatʰā_iṣṭataḥ /17/

Verse: 18 
Halfverse: a    
candanāgurumukʰyāni   tvak patrāṇāṃ vanāni ca
   
candana_aguru-mukʰyāni   tvak patrāṇāṃ vanāni ca /
Halfverse: c    
tasmin patʰi mahārāja   sevamāno drutaṃ yayau
   
tasmin patʰi mahā-rāja   sevamāno drutaṃ yayau /18/

Verse: 19 
Halfverse: a    
tato meruvrajaṃ nāma   nagaraṃ śailatoraṇam
   
tato meru-vrajaṃ nāma   nagaraṃ śaila-toraṇam /
Halfverse: c    
śailaprākāravapraṃ ca   śailayantrārgalaṃ tatʰā
   
śaila-prākāra-vapraṃ ca   śaila-yantra_argalaṃ tatʰā /19/

Verse: 20 
Halfverse: a    
viditaś cābʰavat tasya   rākṣasendrasya dʰīmataḥ
   
viditaś ca_abʰavat tasya   rākṣasa_indrasya dʰīmataḥ /
Halfverse: c    
prahitaḥ suhr̥dā rājan   prīyatā vai priyātitʰiḥ
   
prahitaḥ suhr̥dā rājan   prīyatā vai priya_atitʰiḥ /20/

Verse: 21 
Halfverse: a    
tataḥ sa rākṣasendraḥ svān   preṣyān āha yudʰiṣṭʰira
   
tataḥ sa rākṣasa_indraḥ svān   preṣyān āha yudʰiṣṭʰira /
Halfverse: c    
gautamo nagaradvārāc   cʰīgʰram ānīyatām iti
   
gautamo nagara-dvārāt   śīgʰram ānīyatām iti /21/

Verse: 22 
Halfverse: a    
tataḥ puravarāt tasmāt   puruṣāḥ śvetaveṣṭanāḥ
   
tataḥ pura-varāt tasmāt   puruṣāḥ śveta-veṣṭanāḥ /
Halfverse: c    
gautamety abʰibʰāṣantaḥ   puradvāram upāgaman
   
gautama_ity abʰibʰāṣantaḥ   pura-dvāram upāgaman /22/

Verse: 23 
Halfverse: a    
te tam ūcur mahārāja   preṣyā rakṣaḥpater dvijam
   
te tam ūcur mahā-rāja   preṣyā rakṣaḥ-pater dvijam /
Halfverse: c    
tvarasva tūrṇam āgaccʰa   rājā tvāṃ draṣṭum iccʰati
   
tvarasva tūrṇam āgaccʰa   rājā tvāṃ draṣṭum iccʰati /23/

Verse: 24 
Halfverse: a    
rākṣasādʰipatir vīro   virūpākṣa iti śrutaḥ
   
rākṣasa_adʰipatir vīro   virūpa_akṣa\ iti śrutaḥ /
Halfverse: c    
sa tvāṃ tvarati vai draṣṭuṃ   tat kṣipraṃ saṃvidʰīyatām
   
sa tvāṃ tvarati vai draṣṭuṃ   tat kṣipraṃ saṃvidʰīyatām /24/

Verse: 25 
Halfverse: a    
tataḥ sa prādravad vipro   vismayād vigataklamaḥ
   
tataḥ sa prādravad vipro   vismayād vigata-klamaḥ /
Halfverse: c    
gautamo nagararddʰiṃ tāṃ   paśyan paramavismitaḥ
   
gautamo nagara-r̥ddʰiṃ tāṃ   paśyan parama-vismitaḥ /25/

Verse: 26 
Halfverse: a    
tair eva sahito rājño   veśma tūrṇam upādravat
   
tair eva sahito rājño   veśma tūrṇam upādravat /
Halfverse: c    
darśanaṃ rākṣasendrasya   kāṅkṣamāṇo dvijas tadā
   
darśanaṃ rākṣasa_indrasya   kāṅkṣamāṇo dvijas tadā /26/ (E)26


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.