TITUS
Mahabharata
Part No. 1492
Chapter: 164
Adhyāya
164
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
giraṃ
tāṃ
madʰurāṃ
śrutvā
gautamo
vismitas
tadā
giraṃ
tāṃ
madʰurāṃ
śrutvā
gautamo
vismitas
tadā
/
Halfverse: c
kautūhalānvito
rājan
rājadʰarmāṇam
aikṣata
kautūhala
_anvito
rājan
rāja-dʰarmāṇam
aikṣata
/1/
Verse: 2
{Rājaputra
uvāca}
Halfverse: a
bʰoḥ
kaśyapasya
putro
'haṃ
mātā
dākṣāyaṇī
ca
me
bʰoḥ
kaśyapasya
putro
_ahaṃ
mātā
dākṣāyaṇī
ca
me
/
Halfverse: c
atitʰis
tvaṃ
guṇopetaḥ
svāgataṃ
te
dvijarṣabʰa
atitʰis
tvaṃ
guṇa
_upetaḥ
svāgataṃ
te
dvija-r̥ṣabʰa
/2/
Verse: 3
{Bʰīṣma
uvāca}
Halfverse: a
tasmai
dattvā
sa
satkāraṃ
vidʰidr̥ṣṭena
karmaṇā
tasmai
dattvā
sa
satkāraṃ
vidʰi-dr̥ṣṭena
karmaṇā
/
Halfverse: c
śālapuṣpamayīṃ
divyāṃ
br̥sīṃ
samupakalpayat
śāla-puṣpamayīṃ
divyāṃ
br̥sīṃ
samupakalpayat
/3/
Verse: 4
Halfverse: a
bʰagīratʰa
ratʰākrāntān
deśān
gaṅgā
niṣevitān
bʰagīratʰa
ratʰa
_ākrāntān
deśān
gaṅgā
niṣevitān
/
Halfverse: c
ye
caranti
mahāmīnās
tāṃś
ca
tasyānvakalpayat
ye
caranti
mahā-mīnās
tāṃś
ca
tasya
_anvakalpayat
/4/
Verse: 5
Halfverse: a
vahniṃ
cāpi
susaṃdīptaṃ
mīnāṃś
caiva
supīvarān
vahniṃ
ca
_api
susaṃdīptaṃ
mīnāṃś
caiva
supīvarān
/
Halfverse: c
sa
gautamāyātitʰaye
nyavedayata
kāśyapaḥ
sa
gautamāya
_atitʰaye
nyavedayata
kāśyapaḥ
/5/
Verse: 6
Halfverse: a
bʰuktavantaṃ
ca
taṃ
vipraṃ
prītātmānaṃ
mahāmanāḥ
bʰuktavantaṃ
ca
taṃ
vipraṃ
prīta
_ātmānaṃ
mahā-manāḥ
/
Halfverse: c
klamāpanayanārtʰaṃ
sa
pakṣābʰyām
abʰyavījayat
klama
_apanayana
_artʰaṃ
sa
pakṣābʰyām
abʰyavījayat
/6/
Verse: 7
Halfverse: a
tato
viśrāntam
āsīnaṃ
gotra
praśnam
apr̥ccʰata
tato
viśrāntam
āsīnaṃ
gotra
praśnam
apr̥ccʰata
/
Halfverse: c
so
'bravīd
gautamo
'smīti
brāhma
nānyad
udāharat
so
_abravīd
gautamo
_asmi
_iti
brāhma
na
_anyad
udāharat
/7/
Verse: 8
Halfverse: a
tasmai
parṇamayaṃ
divyaṃ
divyapuṣpādʰivāsitam
tasmai
parṇa-mayaṃ
divyaṃ
divya-puṣpa
_adʰivāsitam
/
Halfverse: c
gandʰāḍʰyaṃ
śayanaṃ
prādāt
sa
śiśye
tatra
vai
sukʰam
gandʰa
_āḍʰyaṃ
śayanaṃ
prādāt
sa
śiśye
tatra
vai
sukʰam
/8/
Verse: 9
Halfverse: a
atʰopaviṣṭaṃ
śayane
gautamaṃ
bakarāṭ
tadā
atʰa
_upaviṣṭaṃ
śayane
gautamaṃ
baka-rāṭ
tadā
/
Halfverse: c
papraccʰa
kāśyapo
vāgmī
kim
āgamanakāraṇam
papraccʰa
kāśyapo
vāgmī
kim
āgamana-kāraṇam
/9/
Verse: 10
Halfverse: a
tato
'bravīd
gautamas
taṃ
daridro
'haṃ
mahāmate
tato
_abravīd
gautamas
taṃ
daridro
_ahaṃ
mahā-mate
/
Halfverse: c
samudragamanākāṅkṣī
dravyārtʰam
iti
bʰārata
samudra-gamana
_ākāṅkṣī
dravya
_artʰam
iti
bʰārata
/10/
Verse: 11
Halfverse: a
taṃ
kāśyapo
'bravīt
prīto
notkaṇṭʰāṃ
kartum
arhasi
taṃ
kāśyapo
_abravīt
prīto
na
_utkaṇṭʰāṃ
kartum
arhasi
/
Halfverse: c
kr̥takāryo
dvijaśreṣṭʰa
sa
dravyo
yāsyase
gr̥hān
kr̥ta-kāryo
dvija-śreṣṭʰa
sa
dravyo
yāsyase
gr̥hān
/11/
Verse: 12
Halfverse: a
caturvidʰā
hy
artʰagatir
br̥haspatimataṃ
yatʰā
caturvidʰā
hy
artʰa-gatir
br̥haspati-mataṃ
yatʰā
/
Halfverse: c
pāramparyaṃ
tatʰā
daivaṃ
karma
mitram
iti
prabʰo
pāramparyaṃ
tatʰā
daivaṃ
karma
mitram
iti
prabʰo
/12/
Verse: 13
Halfverse: a
prādurbʰūto
'smi
te
mitraṃ
suhr̥t
tvaṃ
ca
mama
tvayi
prādurbʰūto
_asmi
te
mitraṃ
suhr̥t
tvaṃ
ca
mama
tvayi
/
Halfverse: c
so
'haṃ
tatʰā
yatiṣyāmi
bʰaviṣyasi
yatʰārtʰavān
so
_ahaṃ
tatʰā
yatiṣyāmi
bʰaviṣyasi
yatʰā
_artʰavān
/13/
Verse: 14
Halfverse: a
tataḥ
prabʰātasamaye
sukʰaṃ
pr̥ṣṭvābravīd
idam
tataḥ
prabʰāta-samaye
sukʰaṃ
pr̥ṣṭvā
_abravīd
idam
/
Halfverse: c
gaccʰa
saumya
patʰānena
kr̥takr̥tyo
bʰaviṣyasi
gaccʰa
saumya
patʰā
_anena
kr̥ta-kr̥tyo
bʰaviṣyasi
/14/
Verse: 15
Halfverse: a
itas
triyojanaṃ
gatvā
rākṣasādʰipatir
mahān
itas
tri-yojanaṃ
gatvā
rākṣasa
_adʰipatir
mahān
/
Halfverse: c
virūpākṣa
iti
kʰyātaḥ
sakʰā
mama
mahābalaḥ
virūpa
_akṣa\
iti
kʰyātaḥ
sakʰā
mama
mahā-balaḥ
/15/
Verse: 16
Halfverse: a
taṃ
gaccʰa
dvijamukʰya
tvaṃ
mama
vākyapracoditaḥ
taṃ
gaccʰa
dvija-mukʰya
tvaṃ
mama
vākya-pracoditaḥ
/
Halfverse: c
kāmān
abʰīpsitāṃs
tubʰyaṃ
dātā
nāsty
atra
saṃśayaḥ
kāmān
abʰīpsitāṃs
tubʰyaṃ
dātā
na
_asty
atra
saṃśayaḥ
/16/
Verse: 17
Halfverse: a
ity
uktaḥ
prayayau
rājan
gautamo
vigataklamaḥ
ity
uktaḥ
prayayau
rājan
gautamo
vigata-klamaḥ
/
Halfverse: c
pʰalāny
amr̥takalpāni
bʰakṣayan
sma
yatʰeṣṭataḥ
pʰalāny
amr̥ta-kalpāni
bʰakṣayan
sma
yatʰā
_iṣṭataḥ
/17/
Verse: 18
Halfverse: a
candanāgurumukʰyāni
tvak
patrāṇāṃ
vanāni
ca
candana
_aguru-mukʰyāni
tvak
patrāṇāṃ
vanāni
ca
/
Halfverse: c
tasmin
patʰi
mahārāja
sevamāno
drutaṃ
yayau
tasmin
patʰi
mahā-rāja
sevamāno
drutaṃ
yayau
/18/
Verse: 19
Halfverse: a
tato
meruvrajaṃ
nāma
nagaraṃ
śailatoraṇam
tato
meru-vrajaṃ
nāma
nagaraṃ
śaila-toraṇam
/
Halfverse: c
śailaprākāravapraṃ
ca
śailayantrārgalaṃ
tatʰā
śaila-prākāra-vapraṃ
ca
śaila-yantra
_argalaṃ
tatʰā
/19/
Verse: 20
Halfverse: a
viditaś
cābʰavat
tasya
rākṣasendrasya
dʰīmataḥ
viditaś
ca
_abʰavat
tasya
rākṣasa
_indrasya
dʰīmataḥ
/
Halfverse: c
prahitaḥ
suhr̥dā
rājan
prīyatā
vai
priyātitʰiḥ
prahitaḥ
suhr̥dā
rājan
prīyatā
vai
priya
_atitʰiḥ
/20/
Verse: 21
Halfverse: a
tataḥ
sa
rākṣasendraḥ
svān
preṣyān
āha
yudʰiṣṭʰira
tataḥ
sa
rākṣasa
_indraḥ
svān
preṣyān
āha
yudʰiṣṭʰira
/
Halfverse: c
gautamo
nagaradvārāc
cʰīgʰram
ānīyatām
iti
gautamo
nagara-dvārāt
śīgʰram
ānīyatām
iti
/21/
Verse: 22
Halfverse: a
tataḥ
puravarāt
tasmāt
puruṣāḥ
śvetaveṣṭanāḥ
tataḥ
pura-varāt
tasmāt
puruṣāḥ
śveta-veṣṭanāḥ
/
Halfverse: c
gautamety
abʰibʰāṣantaḥ
puradvāram
upāgaman
gautama
_ity
abʰibʰāṣantaḥ
pura-dvāram
upāgaman
/22/
Verse: 23
Halfverse: a
te
tam
ūcur
mahārāja
preṣyā
rakṣaḥpater
dvijam
te
tam
ūcur
mahā-rāja
preṣyā
rakṣaḥ-pater
dvijam
/
Halfverse: c
tvarasva
tūrṇam
āgaccʰa
rājā
tvāṃ
draṣṭum
iccʰati
tvarasva
tūrṇam
āgaccʰa
rājā
tvāṃ
draṣṭum
iccʰati
/23/
Verse: 24
Halfverse: a
rākṣasādʰipatir
vīro
virūpākṣa
iti
śrutaḥ
rākṣasa
_adʰipatir
vīro
virūpa
_akṣa\
iti
śrutaḥ
/
Halfverse: c
sa
tvāṃ
tvarati
vai
draṣṭuṃ
tat
kṣipraṃ
saṃvidʰīyatām
sa
tvāṃ
tvarati
vai
draṣṭuṃ
tat
kṣipraṃ
saṃvidʰīyatām
/24/
Verse: 25
Halfverse: a
tataḥ
sa
prādravad
vipro
vismayād
vigataklamaḥ
tataḥ
sa
prādravad
vipro
vismayād
vigata-klamaḥ
/
Halfverse: c
gautamo
nagararddʰiṃ
tāṃ
paśyan
paramavismitaḥ
gautamo
nagara-r̥ddʰiṃ
tāṃ
paśyan
parama-vismitaḥ
/25/
Verse: 26
Halfverse: a
tair
eva
sahito
rājño
veśma
tūrṇam
upādravat
tair
eva
sahito
rājño
veśma
tūrṇam
upādravat
/
Halfverse: c
darśanaṃ
rākṣasendrasya
kāṅkṣamāṇo
dvijas
tadā
darśanaṃ
rākṣasa
_indrasya
kāṅkṣamāṇo
dvijas
tadā
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.