TITUS
Mahabharata
Part No. 1493
Previous part

Chapter: 165 
Adhyāya 165


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tataḥ sa vidito rājñaḥ   praviśya gr̥ham uttamam
   
tataḥ sa vidito rājñaḥ   praviśya gr̥ham uttamam /
Halfverse: c    
pūjito rākṣasendreṇa   niṣasādāsanottame
   
pūjito rākṣasa_indreṇa   niṣasāda_āsana_uttame /1/

Verse: 2 
Halfverse: a    
pr̥ṣṭaś ca gotra caraṇaṃ   svādʰyāyaṃ brahma cārikam
   
pr̥ṣṭaś ca gotra caraṇaṃ   svādʰyāyaṃ brahma cārikam /
Halfverse: c    
na tatra vyājahārānyad   gotra mātrād r̥te dvijaḥ
   
na tatra vyājahāra_anyad   gotra mātrād r̥te dvijaḥ /2/

Verse: 3 
Halfverse: a    
brahma varcasa hīnasya   svādʰyāyaviratasya ca
   
brahma varcasa hīnasya   svādʰyāya-viratasya ca /
Halfverse: c    
gotra mātravido rājā   nivāsaṃ samapr̥ccʰata
   
gotra mātravido rājā   nivāsaṃ samapr̥ccʰata /3/

Verse: 4 
Halfverse: a    
kva te nivāsaḥ kalyāṇa   kiṃ gotrā brāhmaṇī ca te
   
kva te nivāsaḥ kalyāṇa   kiṃ gotrā brāhmaṇī ca te /
Halfverse: c    
tattvaṃ brūhi na bʰīḥ kāryā   viśramasva yatʰāsukʰam
   
tattvaṃ brūhi na bʰīḥ kāryā   viśramasva yatʰā-sukʰam /4/

Verse: 5 
{Gautaman uvāca}
Halfverse: a    
madʰyadeśaprasūto 'haṃ   vāso me śabarālaye
   
madʰya-deśa-prasūto_ahaṃ   vāso me śabara_ālaye /
Halfverse: c    
śūdrā punarbʰūr bʰāryā me   satyam etad bravīmi te
   
śūdrā punarbʰūr bʰāryā me   satyam etad bravīmi te /5/

Verse: 6 
{Bʰīṣma uvāca}
Halfverse: a    
tato rājā vimamr̥śe   katʰaṃ kāryam idaṃ bʰavet
   
tato rājā vimamr̥śe   katʰaṃ kāryam idaṃ bʰavet /
Halfverse: c    
katʰaṃ sukr̥taṃ me syād   iti buddʰyānvacintayat
   
katʰaṃ sukr̥taṃ me syād   iti buddʰyā_anvacintayat /6/

Verse: 7 
Halfverse: a    
ayaṃ vai jananād vipraḥ   suhr̥t tasya mahātmanaḥ
   
ayaṃ vai jananād vipraḥ   suhr̥t tasya mahātmanaḥ /
Halfverse: c    
saṃpreṣitaś ca tenāyaṃ   kāśyapena mamāntikam
   
saṃpreṣitaś ca tena_ayaṃ   kāśyapena mama_antikam /7/

Verse: 8 
Halfverse: a    
tasya priyaṃ kariṣyāmi   sa hi mām āśritaḥ sadā
   
tasya priyaṃ kariṣyāmi   sa hi mām āśritaḥ sadā /
Halfverse: c    
bʰrātā me bāndʰavaś cāsau   sakʰā ca hr̥dayaṃgamaḥ
   
bʰrātā me bāndʰavaś ca_asau   sakʰā ca hr̥dayaṃ-gamaḥ /8/

Verse: 9 
Halfverse: a    
kārttikyām adya bʰoktāraḥ   sahasraṃ me dvijottamāḥ
   
kārttikyām adya bʰoktāraḥ   sahasraṃ me dvija_uttamāḥ /
Halfverse: c    
tatrāyam api bʰoktā vai   deyam asmai ca me dʰanam
   
tatra_ayam api bʰoktā vai   deyam asmai ca me dʰanam /9/

Verse: 10 
Halfverse: a    
tataḥ sahasraṃ viprāṇāṃ   viduṣāṃ samalaṃkr̥tam
   
tataḥ sahasraṃ viprāṇāṃ   viduṣāṃ samalaṃkr̥tam /
Halfverse: c    
snātānām anusaṃprāptam   ahata kṣaumavāsasām
   
snātānām anusaṃprāptam   ahata kṣauma-vāsasām /10/

Verse: 11 
Halfverse: a    
tān āgatān dvijaśreṣṭʰān   virūpākṣo viśāṃ pate
   
tān āgatān dvija-śreṣṭʰān   virūpa_akṣo viśāṃ pate /
Halfverse: c    
yatʰārhaṃ pratijagrāha   vidʰidr̥ṣṭena karmaṇā
   
yatʰā_arhaṃ pratijagrāha   vidʰi-dr̥ṣṭena karmaṇā /11/

Verse: 12 
Halfverse: a    
br̥syas teṣāṃ tu saṃnyastā   rākṣasendrasya śāsanāt
   
br̥syas teṣāṃ tu saṃnyastā   rākṣasa_indrasya śāsanāt /
Halfverse: c    
bʰūmau varakutʰāstīrṇāḥ   preṣyair bʰaratasattama
   
bʰūmau vara-kutʰā_āstīrṇāḥ   preṣyair bʰarata-sattama /12/

Verse: 13 
Halfverse: a    
tāsu te pūjitā rājñā   niṣaṇṇā dvijasattamāḥ
   
tāsu te pūjitā rājñā   niṣaṇṇā dvija-sattamāḥ /
Halfverse: c    
vyarājanta mahārāja   nakṣatrapatayo yatʰā
   
vyarājanta mahā-rāja   nakṣatra-patayo yatʰā /13/

Verse: 14 
Halfverse: a    
tato jāmbūnadāḥ pātrīr   vajrāṅkā vimalāḥ śubʰāḥ
   
tato jāmbū-nadāḥ pātrīr   vajra_aṅkā vimalāḥ śubʰāḥ /
Halfverse: c    
varānna pūrṇā viprebʰyaḥ   prādān madʰu gʰr̥tāplutāḥ
   
vara_anna pūrṇā viprebʰyaḥ   prādān madʰu gʰr̥ta_āplutāḥ /14/

Verse: 15 
Halfverse: a    
tasya nityaṃ tatʰāṣāḍʰyāṃ   māgʰyāṃ ca bahavo dvijāḥ
   
tasya nityaṃ tatʰā_āṣāḍʰyāṃ   māgʰyāṃ ca bahavo dvijāḥ /
Halfverse: c    
īpsitaṃ bʰojanavaraṃ   labʰante satkr̥taṃ sadā
   
īpsitaṃ bʰojana-varaṃ   labʰante satkr̥taṃ sadā /15/

Verse: 16 
Halfverse: a    
viśeṣatas tu kārttikyāṃ   dvijebʰyaḥ saṃprayaccʰati
   
viśeṣatas tu kārttikyāṃ   dvijebʰyaḥ saṃprayaccʰati /
Halfverse: c    
śaradvyapāye ratnāni   paurṇamāsyām iti śrutiḥ
   
śarad-vyapāye ratnāni   paurṇamāsyām iti śrutiḥ /16/

Verse: 17 
Halfverse: a    
suvarṇaṃ rajataṃ caiva   maṇīn atʰa ca mauktikam
   
suvarṇaṃ rajataṃ caiva   maṇīn atʰa ca mauktikam /
Halfverse: c    
varjān mahādʰanāṃś caiva   vaiḍūryājina rāṅkavān
   
varjān mahā-dʰanāṃś caiva   vaiḍūrya_ajina rāṅkavān /17/

Verse: 18 
Halfverse: a    
ratnarāśīn vinikṣipya   dakṣiṇārtʰe sa bʰārata
   
ratna-rāśīn vinikṣipya   dakṣiṇa_artʰe sa bʰārata /
Halfverse: c    
tataḥ prāha dvijaśreṣṭʰān   virūpākṣo mahāyaśāḥ
   
tataḥ prāha dvija-śreṣṭʰān   virūpa_akṣo mahā-yaśāḥ /18/

Verse: 19 
Halfverse: a    
gr̥hṇīta ratnāny etāni   yatʰotsāhaṃ yatʰeṣṭataḥ
   
gr̥hṇīta ratnāny etāni   yatʰā_utsāhaṃ yatʰā_iṣṭataḥ /
Halfverse: c    
yeṣu yeṣu ca bʰāṇḍeṣu   bʰuktaṃ vo dvijasattamāḥ
   
yeṣu yeṣu ca bʰāṇḍeṣu   bʰuktaṃ vo dvija-sattamāḥ /
Halfverse: e    
tāny evādāya gaccʰadʰvaṃ   svaveśmānīti bʰārata
   
tāny eva_ādāya gaccʰadʰvaṃ   sva-veśmāni_iti bʰārata /19/

Verse: 20 
Halfverse: a    
ity uktavacane tasmin   rākṣasendre mahātmani
   
ity ukta-vacane tasmin   rākṣasa_indre mahātmani /
Halfverse: c    
yatʰeṣṭaṃ tāni ratnāni   jagr̥hur brāhmaṇarṣabʰāḥ
   
yatʰā_iṣṭaṃ tāni ratnāni   jagr̥hur brāhmaṇa-r̥ṣabʰāḥ /20/

Verse: 21 
Halfverse: a    
tato mahārhais te sarve   ratnair abʰyarcitāḥ śubʰaiḥ
   
tato mahā_arhais te sarve   ratnair abʰyarcitāḥ śubʰaiḥ /
Halfverse: c    
brāhmaṇā mr̥ṣṭavasanāḥ   suprītāḥ sma tadābʰavan
   
brāhmaṇā mr̥ṣṭa-vasanāḥ   suprītāḥ sma tadā_abʰavan /21/

Verse: 22 
Halfverse: a    
tatas tān rākṣasendrāś ca   dvijān āha punar vacaḥ
   
tatas tān rākṣasa_indrāś ca   dvijān āha punar vacaḥ /
Halfverse: c    
nānā dig āgatān rājan   rākṣasān pratiṣidʰya vai
   
nānā dig āgatān rājan   rākṣasān pratiṣidʰya vai /22/

Verse: 23 
Halfverse: a    
adʰyaika divasaṃ viprā   na vo 'stīha bʰayaṃ kva cit
   
adʰya_eka divasaṃ viprā   na vo_asti_iha bʰayaṃ kvacit /
Halfverse: c    
rākṣasebʰyaḥ pramodadʰvam   iṣṭato yātamā ciram
   
rākṣasebʰyaḥ pramodadʰvam   iṣṭato yāta-mā ciram /23/

Verse: 24 
Halfverse: a    
tataḥ pradudruvuḥ sarve   vipra saṃgʰāḥ samantataḥ
   
tataḥ pradudruvuḥ sarve   vipra saṃgʰāḥ samantataḥ /
Halfverse: c    
gautamo 'pi suvarṇasya   bʰāram ādāya sa tvaraḥ
   
gautamo_api suvarṇasya   bʰāram ādāya sa tvaraḥ /24/

Verse: 25 
Halfverse: a    
kr̥ccʰrāt samudvahan vīra   nyagrodʰaṃ samupāgamat
   
kr̥ccʰrāt samudvahan vīra   nyagrodʰaṃ samupāgamat /
Halfverse: c    
nyaṣīdac ca pariśrāntaḥ   klāntaś ca kṣudʰitaś ca ha
   
nyaṣīdac ca pariśrāntaḥ   klāntaś ca kṣudʰitaś ca ha /25/

Verse: 26 
Halfverse: a    
tatas tamābʰyagād rājan   rājadʰarmā kʰagottamaḥ
   
tatas tama_abʰyagād rājan   rāja-dʰarmā kʰaga_uttamaḥ /
Halfverse: c    
svāgatenābʰyanandac ca   gautamaṃ mitravatsalaḥ
   
svāgatena_abʰyanandac ca   gautamaṃ mitra-vatsalaḥ /26/

Verse: 27 
Halfverse: a    
tasya pakṣāgra vikṣepaiḥ   klamaṃ vyapanayat kʰagaḥ
   
tasya pakṣa_agra vikṣepaiḥ   klamaṃ vyapanayat kʰagaḥ /
Halfverse: c    
pūjāṃ cāpy akarod dʰīmān   bʰojanaṃ cāpy akalpayat
   
pūjāṃ ca_apy akarod dʰīmān   bʰojanaṃ ca_apy akalpayat /27/

Verse: 28 
Halfverse: a    
sa bʰuktavān suviśrānto   gautamo 'cintayat tadā
   
sa bʰuktavān suviśrānto   gautamo_acintayat tadā /
Halfverse: c    
hāṭakasyābʰirūpasya   bʰāro 'yaṃ sumahān mayā
   
hāṭakasya_abʰirūpasya   bʰāro_ayaṃ sumahān mayā /
Halfverse: e    
gr̥hīto lobʰamohād vai   dūraṃ ca gamanaṃ mama
   
gr̥hīto lobʰa-mohād vai   dūraṃ ca gamanaṃ mama /28/

Verse: 29 
Halfverse: a    
na cāsti patʰi bʰoktavyaṃ   prāṇasaṃdʰāraṇaṃ mama
   
na ca_asti patʰi bʰoktavyaṃ   prāṇa-saṃdʰāraṇaṃ mama /
Halfverse: c    
kiṃ kr̥tvā dʰārayeyaṃ vai   praṇān ity abʰyacintayat
   
kiṃ kr̥tvā dʰārayeyaṃ vai   praṇān ity abʰyacintayat /29/

Verse: 30 
Halfverse: a    
tataḥ sa patʰi bʰoktavyaṃ   prekṣamāṇo na kiṃ cana
   
tataḥ sa patʰi bʰoktavyaṃ   prekṣamāṇo na kiṃcana /
Halfverse: c    
kr̥tagʰnaḥ puruṣavyāgʰra   manasedam acintayat
   
kr̥tagʰnaḥ puruṣa-vyāgʰra   manasā_idam acintayat /30/

Verse: 31 
Halfverse: a    
ayaṃ bakapatiḥ pārśve   māṃsarāśiḥ stʰito mama
   
ayaṃ baka-patiḥ pārśve   māṃsa-rāśiḥ stʰito mama /
Halfverse: c    
imaṃ hatvā gr̥hītvāca   yāsye 'haṃ samabʰidrutam
   
imaṃ hatvā gr̥hītvāca   yāsye_ahaṃ samabʰidrutam /31/ (E)31


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.