TITUS
Mahabharata
Part No. 1493
Chapter: 165
Adhyāya
165
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tataḥ
sa
vidito
rājñaḥ
praviśya
gr̥ham
uttamam
tataḥ
sa
vidito
rājñaḥ
praviśya
gr̥ham
uttamam
/
Halfverse: c
pūjito
rākṣasendreṇa
niṣasādāsanottame
pūjito
rākṣasa
_indreṇa
niṣasāda
_āsana
_uttame
/1/
Verse: 2
Halfverse: a
pr̥ṣṭaś
ca
gotra
caraṇaṃ
svādʰyāyaṃ
brahma
cārikam
pr̥ṣṭaś
ca
gotra
caraṇaṃ
svādʰyāyaṃ
brahma
cārikam
/
Halfverse: c
na
tatra
vyājahārānyad
gotra
mātrād
r̥te
dvijaḥ
na
tatra
vyājahāra
_anyad
gotra
mātrād
r̥te
dvijaḥ
/2/
Verse: 3
Halfverse: a
brahma
varcasa
hīnasya
svādʰyāyaviratasya
ca
brahma
varcasa
hīnasya
svādʰyāya-viratasya
ca
/
Halfverse: c
gotra
mātravido
rājā
nivāsaṃ
samapr̥ccʰata
gotra
mātravido
rājā
nivāsaṃ
samapr̥ccʰata
/3/
Verse: 4
Halfverse: a
kva
te
nivāsaḥ
kalyāṇa
kiṃ
gotrā
brāhmaṇī
ca
te
kva
te
nivāsaḥ
kalyāṇa
kiṃ
gotrā
brāhmaṇī
ca
te
/
Halfverse: c
tattvaṃ
brūhi
na
bʰīḥ
kāryā
viśramasva
yatʰāsukʰam
tattvaṃ
brūhi
na
bʰīḥ
kāryā
viśramasva
yatʰā-sukʰam
/4/
Verse: 5
{Gautaman
uvāca}
Halfverse: a
madʰyadeśaprasūto
'haṃ
vāso
me
śabarālaye
madʰya-deśa-prasūto
_ahaṃ
vāso
me
śabara
_ālaye
/
Halfverse: c
śūdrā
punarbʰūr
bʰāryā
me
satyam
etad
bravīmi
te
śūdrā
punarbʰūr
bʰāryā
me
satyam
etad
bravīmi
te
/5/
Verse: 6
{Bʰīṣma
uvāca}
Halfverse: a
tato
rājā
vimamr̥śe
katʰaṃ
kāryam
idaṃ
bʰavet
tato
rājā
vimamr̥śe
katʰaṃ
kāryam
idaṃ
bʰavet
/
Halfverse: c
katʰaṃ
vā
sukr̥taṃ
me
syād
iti
buddʰyānvacintayat
katʰaṃ
vā
sukr̥taṃ
me
syād
iti
buddʰyā
_anvacintayat
/6/
Verse: 7
Halfverse: a
ayaṃ
vai
jananād
vipraḥ
suhr̥t
tasya
mahātmanaḥ
ayaṃ
vai
jananād
vipraḥ
suhr̥t
tasya
mahātmanaḥ
/
Halfverse: c
saṃpreṣitaś
ca
tenāyaṃ
kāśyapena
mamāntikam
saṃpreṣitaś
ca
tena
_ayaṃ
kāśyapena
mama
_antikam
/7/
Verse: 8
Halfverse: a
tasya
priyaṃ
kariṣyāmi
sa
hi
mām
āśritaḥ
sadā
tasya
priyaṃ
kariṣyāmi
sa
hi
mām
āśritaḥ
sadā
/
Halfverse: c
bʰrātā
me
bāndʰavaś
cāsau
sakʰā
ca
hr̥dayaṃgamaḥ
bʰrātā
me
bāndʰavaś
ca
_asau
sakʰā
ca
hr̥dayaṃ-gamaḥ
/8/
Verse: 9
Halfverse: a
kārttikyām
adya
bʰoktāraḥ
sahasraṃ
me
dvijottamāḥ
kārttikyām
adya
bʰoktāraḥ
sahasraṃ
me
dvija
_uttamāḥ
/
Halfverse: c
tatrāyam
api
bʰoktā
vai
deyam
asmai
ca
me
dʰanam
tatra
_ayam
api
bʰoktā
vai
deyam
asmai
ca
me
dʰanam
/9/
Verse: 10
Halfverse: a
tataḥ
sahasraṃ
viprāṇāṃ
viduṣāṃ
samalaṃkr̥tam
tataḥ
sahasraṃ
viprāṇāṃ
viduṣāṃ
samalaṃkr̥tam
/
Halfverse: c
snātānām
anusaṃprāptam
ahata
kṣaumavāsasām
snātānām
anusaṃprāptam
ahata
kṣauma-vāsasām
/10/
Verse: 11
Halfverse: a
tān
āgatān
dvijaśreṣṭʰān
virūpākṣo
viśāṃ
pate
tān
āgatān
dvija-śreṣṭʰān
virūpa
_akṣo
viśāṃ
pate
/
Halfverse: c
yatʰārhaṃ
pratijagrāha
vidʰidr̥ṣṭena
karmaṇā
yatʰā
_arhaṃ
pratijagrāha
vidʰi-dr̥ṣṭena
karmaṇā
/11/
Verse: 12
Halfverse: a
br̥syas
teṣāṃ
tu
saṃnyastā
rākṣasendrasya
śāsanāt
br̥syas
teṣāṃ
tu
saṃnyastā
rākṣasa
_indrasya
śāsanāt
/
Halfverse: c
bʰūmau
varakutʰāstīrṇāḥ
preṣyair
bʰaratasattama
bʰūmau
vara-kutʰā
_āstīrṇāḥ
preṣyair
bʰarata-sattama
/12/
Verse: 13
Halfverse: a
tāsu
te
pūjitā
rājñā
niṣaṇṇā
dvijasattamāḥ
tāsu
te
pūjitā
rājñā
niṣaṇṇā
dvija-sattamāḥ
/
Halfverse: c
vyarājanta
mahārāja
nakṣatrapatayo
yatʰā
vyarājanta
mahā-rāja
nakṣatra-patayo
yatʰā
/13/
Verse: 14
Halfverse: a
tato
jāmbūnadāḥ
pātrīr
vajrāṅkā
vimalāḥ
śubʰāḥ
tato
jāmbū-nadāḥ
pātrīr
vajra
_aṅkā
vimalāḥ
śubʰāḥ
/
Halfverse: c
varānna
pūrṇā
viprebʰyaḥ
prādān
madʰu
gʰr̥tāplutāḥ
vara
_anna
pūrṇā
viprebʰyaḥ
prādān
madʰu
gʰr̥ta
_āplutāḥ
/14/
Verse: 15
Halfverse: a
tasya
nityaṃ
tatʰāṣāḍʰyāṃ
māgʰyāṃ
ca
bahavo
dvijāḥ
tasya
nityaṃ
tatʰā
_āṣāḍʰyāṃ
māgʰyāṃ
ca
bahavo
dvijāḥ
/
Halfverse: c
īpsitaṃ
bʰojanavaraṃ
labʰante
satkr̥taṃ
sadā
īpsitaṃ
bʰojana-varaṃ
labʰante
satkr̥taṃ
sadā
/15/
Verse: 16
Halfverse: a
viśeṣatas
tu
kārttikyāṃ
dvijebʰyaḥ
saṃprayaccʰati
viśeṣatas
tu
kārttikyāṃ
dvijebʰyaḥ
saṃprayaccʰati
/
Halfverse: c
śaradvyapāye
ratnāni
paurṇamāsyām
iti
śrutiḥ
śarad-vyapāye
ratnāni
paurṇamāsyām
iti
śrutiḥ
/16/
Verse: 17
Halfverse: a
suvarṇaṃ
rajataṃ
caiva
maṇīn
atʰa
ca
mauktikam
suvarṇaṃ
rajataṃ
caiva
maṇīn
atʰa
ca
mauktikam
/
Halfverse: c
varjān
mahādʰanāṃś
caiva
vaiḍūryājina
rāṅkavān
varjān
mahā-dʰanāṃś
caiva
vaiḍūrya
_ajina
rāṅkavān
/17/
Verse: 18
Halfverse: a
ratnarāśīn
vinikṣipya
dakṣiṇārtʰe
sa
bʰārata
ratna-rāśīn
vinikṣipya
dakṣiṇa
_artʰe
sa
bʰārata
/
Halfverse: c
tataḥ
prāha
dvijaśreṣṭʰān
virūpākṣo
mahāyaśāḥ
tataḥ
prāha
dvija-śreṣṭʰān
virūpa
_akṣo
mahā-yaśāḥ
/18/
Verse: 19
Halfverse: a
gr̥hṇīta
ratnāny
etāni
yatʰotsāhaṃ
yatʰeṣṭataḥ
gr̥hṇīta
ratnāny
etāni
yatʰā
_utsāhaṃ
yatʰā
_iṣṭataḥ
/
Halfverse: c
yeṣu
yeṣu
ca
bʰāṇḍeṣu
bʰuktaṃ
vo
dvijasattamāḥ
yeṣu
yeṣu
ca
bʰāṇḍeṣu
bʰuktaṃ
vo
dvija-sattamāḥ
/
Halfverse: e
tāny
evādāya
gaccʰadʰvaṃ
svaveśmānīti
bʰārata
tāny
eva
_ādāya
gaccʰadʰvaṃ
sva-veśmāni
_iti
bʰārata
/19/
Verse: 20
Halfverse: a
ity
uktavacane
tasmin
rākṣasendre
mahātmani
ity
ukta-vacane
tasmin
rākṣasa
_indre
mahātmani
/
Halfverse: c
yatʰeṣṭaṃ
tāni
ratnāni
jagr̥hur
brāhmaṇarṣabʰāḥ
yatʰā
_iṣṭaṃ
tāni
ratnāni
jagr̥hur
brāhmaṇa-r̥ṣabʰāḥ
/20/
Verse: 21
Halfverse: a
tato
mahārhais
te
sarve
ratnair
abʰyarcitāḥ
śubʰaiḥ
tato
mahā
_arhais
te
sarve
ratnair
abʰyarcitāḥ
śubʰaiḥ
/
Halfverse: c
brāhmaṇā
mr̥ṣṭavasanāḥ
suprītāḥ
sma
tadābʰavan
brāhmaṇā
mr̥ṣṭa-vasanāḥ
suprītāḥ
sma
tadā
_abʰavan
/21/
Verse: 22
Halfverse: a
tatas
tān
rākṣasendrāś
ca
dvijān
āha
punar
vacaḥ
tatas
tān
rākṣasa
_indrāś
ca
dvijān
āha
punar
vacaḥ
/
Halfverse: c
nānā
dig
āgatān
rājan
rākṣasān
pratiṣidʰya
vai
nānā
dig
āgatān
rājan
rākṣasān
pratiṣidʰya
vai
/22/
Verse: 23
Halfverse: a
adʰyaika
divasaṃ
viprā
na
vo
'stīha
bʰayaṃ
kva
cit
adʰya
_eka
divasaṃ
viprā
na
vo
_asti
_iha
bʰayaṃ
kvacit
/
Halfverse: c
rākṣasebʰyaḥ
pramodadʰvam
iṣṭato
yātamā
ciram
rākṣasebʰyaḥ
pramodadʰvam
iṣṭato
yāta-mā
ciram
/23/
Verse: 24
Halfverse: a
tataḥ
pradudruvuḥ
sarve
vipra
saṃgʰāḥ
samantataḥ
tataḥ
pradudruvuḥ
sarve
vipra
saṃgʰāḥ
samantataḥ
/
Halfverse: c
gautamo
'pi
suvarṇasya
bʰāram
ādāya
sa
tvaraḥ
gautamo
_api
suvarṇasya
bʰāram
ādāya
sa
tvaraḥ
/24/
Verse: 25
Halfverse: a
kr̥ccʰrāt
samudvahan
vīra
nyagrodʰaṃ
samupāgamat
kr̥ccʰrāt
samudvahan
vīra
nyagrodʰaṃ
samupāgamat
/
Halfverse: c
nyaṣīdac
ca
pariśrāntaḥ
klāntaś
ca
kṣudʰitaś
ca
ha
nyaṣīdac
ca
pariśrāntaḥ
klāntaś
ca
kṣudʰitaś
ca
ha
/25/
Verse: 26
Halfverse: a
tatas
tamābʰyagād
rājan
rājadʰarmā
kʰagottamaḥ
tatas
tama
_abʰyagād
rājan
rāja-dʰarmā
kʰaga
_uttamaḥ
/
Halfverse: c
svāgatenābʰyanandac
ca
gautamaṃ
mitravatsalaḥ
svāgatena
_abʰyanandac
ca
gautamaṃ
mitra-vatsalaḥ
/26/
Verse: 27
Halfverse: a
tasya
pakṣāgra
vikṣepaiḥ
klamaṃ
vyapanayat
kʰagaḥ
tasya
pakṣa
_agra
vikṣepaiḥ
klamaṃ
vyapanayat
kʰagaḥ
/
Halfverse: c
pūjāṃ
cāpy
akarod
dʰīmān
bʰojanaṃ
cāpy
akalpayat
pūjāṃ
ca
_apy
akarod
dʰīmān
bʰojanaṃ
ca
_apy
akalpayat
/27/
Verse: 28
Halfverse: a
sa
bʰuktavān
suviśrānto
gautamo
'cintayat
tadā
sa
bʰuktavān
suviśrānto
gautamo
_acintayat
tadā
/
Halfverse: c
hāṭakasyābʰirūpasya
bʰāro
'yaṃ
sumahān
mayā
hāṭakasya
_abʰirūpasya
bʰāro
_ayaṃ
sumahān
mayā
/
Halfverse: e
gr̥hīto
lobʰamohād
vai
dūraṃ
ca
gamanaṃ
mama
gr̥hīto
lobʰa-mohād
vai
dūraṃ
ca
gamanaṃ
mama
/28/
Verse: 29
Halfverse: a
na
cāsti
patʰi
bʰoktavyaṃ
prāṇasaṃdʰāraṇaṃ
mama
na
ca
_asti
patʰi
bʰoktavyaṃ
prāṇa-saṃdʰāraṇaṃ
mama
/
Halfverse: c
kiṃ
kr̥tvā
dʰārayeyaṃ
vai
praṇān
ity
abʰyacintayat
kiṃ
kr̥tvā
dʰārayeyaṃ
vai
praṇān
ity
abʰyacintayat
/29/
Verse: 30
Halfverse: a
tataḥ
sa
patʰi
bʰoktavyaṃ
prekṣamāṇo
na
kiṃ
cana
tataḥ
sa
patʰi
bʰoktavyaṃ
prekṣamāṇo
na
kiṃcana
/
Halfverse: c
kr̥tagʰnaḥ
puruṣavyāgʰra
manasedam
acintayat
kr̥tagʰnaḥ
puruṣa-vyāgʰra
manasā
_idam
acintayat
/30/
Verse: 31
Halfverse: a
ayaṃ
bakapatiḥ
pārśve
māṃsarāśiḥ
stʰito
mama
ayaṃ
baka-patiḥ
pārśve
māṃsa-rāśiḥ
stʰito
mama
/
Halfverse: c
imaṃ
hatvā
gr̥hītvāca
yāsye
'haṃ
samabʰidrutam
imaṃ
hatvā
gr̥hītvāca
yāsye
_ahaṃ
samabʰidrutam
/31/
(E)31
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.