TITUS
Mahabharata
Part No. 1494
Chapter: 166
Adhyāya
166
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
atʰa
tatra
mahārciṣmān
analo
vātasāratʰiḥ
atʰa
tatra
mahā
_arciṣmān
analo
vāta-sāratʰiḥ
/
Halfverse: c
tasyāvidūre
rakṣārtʰaṃ
kʰagendreṇa
kr̥to
'bʰavat
tasya
_avidūre
rakṣā
_artʰaṃ
kʰaga
_indreṇa
kr̥to
_abʰavat
/1/
Verse: 2
Halfverse: a
sa
cāpi
pārśve
suṣvāpa
viśvasto
bakarāṭ
tadā
sa
ca
_api
pārśve
suṣvāpa
viśvasto
baka-rāṭ
tadā
/
Halfverse: c
kr̥tagʰnas
tu
sa
duṣṭātmā
taṃ
jigʰāṃsur
ajāgarat
kr̥tagʰnas
tu
sa
duṣṭa
_ātmā
taṃ
jigʰāṃsur
ajāgarat
/2/
Verse: 3
Halfverse: a
tato
'lātena
dīptena
viśvastaṃ
nijagʰāna
tam
tato
_alātena
dīptena
viśvastaṃ
nijagʰāna
tam
/
Halfverse: c
nihatya
ca
mudā
yuktaḥ
so
'nubandʰaṃ
na
dr̥ṣṭavān
nihatya
ca
mudā
yuktaḥ
so
_anubandʰaṃ
na
dr̥ṣṭavān
/3/
Verse: 4
Halfverse: a
sa
taṃ
vipakṣa
romāṇaṃ
kr̥tvāgnāv
apacat
tadā
sa
taṃ
vipakṣa
romāṇaṃ
kr̥tvā
_agnāv
apacat
tadā
/
Halfverse: c
taṃ
gr̥hītvā
suvarṇaṃ
ca
yayau
drutataraṃ
dvijaḥ
taṃ
gr̥hītvā
suvarṇaṃ
ca
yayau
drutataraṃ
dvijaḥ
/4/
Verse: 5
Halfverse: a
tato
'nyasmin
gate
cāhni
virūpākṣo
'bravīt
sutam
tato
_anyasmin
gate
ca
_ahni
virūpa
_akṣo
_abravīt
sutam
/
Halfverse: c
na
prekṣe
rājadʰarmāṇam
adya
putra
kʰagottamam
na
prekṣe
rāja-dʰarmāṇam
adya
putra
kʰaga
_uttamam
/5/
Verse: 6
Halfverse: a
sa
pūrvasaṃdʰyāṃ
brahmāṇaṃ
vandituṃ
yāti
sarvadā
sa
pūrva-saṃdʰyāṃ
brahmāṇaṃ
vandituṃ
yāti
sarvadā
/
Halfverse: c
māṃ
cādr̥ṣṭvā
kadā
cit
sa
na
gaccʰati
gr̥hān
kʰagaḥ
māṃ
ca
_adr̥ṣṭvā
kadācit
sa
na
gaccʰati
gr̥hān
kʰagaḥ
/6/
Verse: 7
Halfverse: a
ubʰe
dvirātraṃ
saṃdʰye
vai
nābʰyagāt
sa
mamālayam
ubʰe
dvi-rātraṃ
saṃdʰye
vai
na
_abʰyagāt
sa
mama
_ālayam
/
Halfverse: c
tasmān
na
śudʰyate
bʰāvo
mama
sa
jñāyatāṃ
suhr̥t
tasmān
na
śudʰyate
bʰāvo
mama
sa
jñāyatāṃ
suhr̥t
/7/
Verse: 8
Halfverse: a
svādʰyāyena
viyukto
hi
brahma
varcasa
varjitaḥ
svādʰyāyena
viyukto
hi
brahma
varcasa
varjitaḥ
/
Halfverse: c
taṃ
gatas
tatra
me
śaṅkā
hanyāt
taṃ
sa
dvijādʰamaḥ
taṃ
gatas
tatra
me
śaṅkā
hanyāt
taṃ
sa
dvija
_adʰamaḥ
/8/
Verse: 9
Halfverse: a
durācāras
tu
durbuddʰir
iṅgitair
lakṣito
mayā
durācāras
tu
durbuddʰir
iṅgitair
lakṣito
mayā
/
Halfverse: c
niṣkriyo
dāruṇākāraḥ
kr̥ṣṇo
dasyur
ivādʰamaḥ
niṣkriyo
dāruṇa
_ākāraḥ
kr̥ṣṇo
dasyur
iva
_adʰamaḥ
/9/
Verse: 10
Halfverse: a
gautamaḥ
sa
gatas
tatra
tenodvignaṃ
mano
mama
gautamaḥ
sa
gatas
tatra
tena
_udvignaṃ
mano
mama
/
Halfverse: c
putra
śīgʰram
ito
gatvā
rājadʰarmaniveśanam
putra
śīgʰram
ito
gatvā
rāja-dʰarma-niveśanam
/
Halfverse: e
jñāyatāṃ
sa
viśuddʰātmā
yadi
jīvati
māciram
jñāyatāṃ
sa
viśuddʰa
_ātmā
yadi
jīvati
mā-ciram
/10/
Verse: 11
Halfverse: a
sa
evam
uktas
tvarito
rakṣobʰiḥ
sahito
yayau
sa\
evam
uktas
tvarito
rakṣobʰiḥ
sahito
yayau
/
Halfverse: c
nyagrodʰaṃ
tatra
cāpaśyat
kaṅkālaṃ
rājadʰarmaṇaḥ
nyagrodʰaṃ
tatra
ca
_apaśyat
kaṅkālaṃ
rāja-dʰarmaṇaḥ
/11/
Verse: 12
Halfverse: a
sa
rudann
agamat
putro
rākṣasendrasya
dʰīmataḥ
sa
rudann
agamat
putro
rākṣasa
_indrasya
dʰīmataḥ
/
Halfverse: c
tvaramāṇaḥ
paraṃ
śaktyā
gautama
grahaṇāya
vai
tvaramāṇaḥ
paraṃ
śaktyā
gautama
grahaṇāya
vai
/12/
Verse: 13
Halfverse: a
tato
'vidūre
jagr̥hur
gautamaṃ
rākṣasās
tadā
tato
_avidūre
jagr̥hur
gautamaṃ
rākṣasās
tadā
/
Halfverse: c
rājadʰarmaśarīraṃ
ca
pakṣāstʰi
caraṇojjʰitam
rāja-dʰarma-śarīraṃ
ca
pakṣa
_astʰi
caraṇa
_ujjʰitam
/13/
Verse: 14
Halfverse: a
tam
ādāyātʰa
rakṣāṃsi
drutaṃ
meruvrajaṃ
yayuḥ
tam
ādāya
_atʰa
rakṣāṃsi
drutaṃ
meru-vrajaṃ
yayuḥ
/
Halfverse: c
rājñaś
ca
darśayām
āsuḥ
śarīraṃ
rājadʰarmaṇaḥ
rājñaś
ca
darśayām
āsuḥ
śarīraṃ
rāja-dʰarmaṇaḥ
/
Halfverse: e
kr̥tagʰnaṃ
puruṣaṃ
taṃ
ca
gautamaṃ
pāpacetasam
kr̥tagʰnaṃ
puruṣaṃ
taṃ
ca
gautamaṃ
pāpa-cetasam
/14/
Verse: 15
Halfverse: a
ruroda
rājā
taṃ
dr̥ṣṭvā
sāmātyaḥ
sa
purohitaḥ
ruroda
rājā
taṃ
dr̥ṣṭvā
sa
_amātyaḥ
sa
purohitaḥ
/
Halfverse: c
ārtanādaś
ca
sumahān
abʰūt
tasya
niveśane
ārta-nādaś
ca
sumahān
abʰūt
tasya
niveśane
/15/
Verse: 16
Halfverse: a
sa
strī
kumāraṃ
ca
puraṃ
babʰūvāsvastʰa
mānasam
sa
strī
kumāraṃ
ca
puraṃ
babʰūva
_asvastʰa
mānasam
/
Halfverse: c
atʰābravīn
nr̥paḥ
putraṃ
pāpo
'yaṃ
vadʰyatām
iti
atʰa
_abravīn
nr̥paḥ
putraṃ
pāpo
_ayaṃ
vadʰyatām
iti
/16/
Verse: 17
Halfverse: a
asya
māṃsair
ime
sarve
viharantu
yatʰeṣṭataḥ
asya
māṃsair
ime
sarve
viharantu
yatʰā
_iṣṭataḥ
/
Halfverse: c
pāpacāraḥ
pāpakarmā
pāpātmā
pāpaniścayaḥ
pāpa-cāraḥ
pāpa-karmā
pāpa
_ātmā
pāpa-niścayaḥ
/
Halfverse: e
hantavyo
'yaṃ
mama
matir
bʰavadbʰir
iti
rākṣasāḥ
hantavyo
_ayaṃ
mama
matir
bʰavadbʰir
iti
rākṣasāḥ
/17/
Verse: 18
Halfverse: a
ity
uktā
rākṣasendreṇa
rākṣasā
gʰoravikramāḥ
ity
uktā
rākṣasa
_indreṇa
rākṣasā
gʰora-vikramāḥ
/
Halfverse: c
naiccʰanta
taṃ
bʰakṣayituṃ
pāpakarmāyam
ity
uta
na
_aiccʰanta
taṃ
bʰakṣayituṃ
pāpa-karmā
_ayam
ity
uta
/18/
Verse: 19
Halfverse: a
dasyūnāṃ
dīyatām
eṣa
sādʰv
adya
puruṣādʰamaḥ
dasyūnāṃ
dīyatām
eṣa
sādʰv
adya
puruṣa
_adʰamaḥ
/
Halfverse: c
ity
ūcus
taṃ
mahārāja
rākṣasendraṃ
niśācarāḥ
ity
ūcus
taṃ
mahā-rāja
rākṣasa
_indraṃ
niśā-carāḥ
/19/
Verse: 20
Halfverse: a
śirobʰiś
ca
gatā
bʰūmim
ūcū
rakṣogaṇādʰipam
śirobʰiś
ca
gatā
bʰūmim
ūcū
rakṣo-gaṇa
_adʰipam
/
Halfverse: c
na
dātum
arhasi
tvaṃ
no
bʰakṣaṇāyāsya
kilbiṣam
na
dātum
arhasi
tvaṃ
no
bʰakṣaṇāya
_asya
kilbiṣam
/20/
Verse: 21
Halfverse: a
evam
astv
iti
tān
āha
rākṣasendro
niśācarān
evam
astv
iti
tān
āha
rākṣasa
_indro
niśā-carān
/
Halfverse: c
dasyūnāṃ
dīyatām
eṣa
kr̥tagʰno
'dyaiva
rākṣasāḥ
dasyūnāṃ
dīyatām
eṣa
kr̥tagʰno
_adya
_eva
rākṣasāḥ
/21/
Verse: 22
Halfverse: a
ity
ukte
tasya
te
dāsāḥ
śūlamudgara
pāṇayaḥ
ity
ukte
tasya
te
dāsāḥ
śūla-mudgara
pāṇayaḥ
/
Halfverse: c
cʰittvā
taṃ
kʰaṇḍaśaḥ
pāpaṃ
dasyubʰyaḥ
pradadus
tadā
cʰittvā
taṃ
kʰaṇḍaśaḥ
pāpaṃ
dasyubʰyaḥ
pradadus
tadā
/22/
Verse: 23
Halfverse: a
dasyavaś
cāpi
naiccʰanta
tam
attuṃ
pāpakāriṇam
dasyavaś
ca
_api
na
_aiccʰanta
tam
attuṃ
pāpa-kāriṇam
/
Halfverse: c
kravyādā
api
rājendra
kr̥tagʰnaṃ
nopabʰuñjate
kravya
_adā\
api
rāja
_indra
kr̥tagʰnaṃ
na
_upabʰuñjate
/23/
Verse: 24
Halfverse: a
brahmagʰne
ca
surāpe
ca
core
bʰagnavrate
tatʰā
brahmagʰne
ca
surāpe
ca
core
bʰagna-vrate
tatʰā
/
Halfverse: c
niṣkr̥tir
vihitā
rājan
kr̥tagʰne
nāsti
niṣkr̥tiḥ
niṣkr̥tir
vihitā
rājan
kr̥tagʰne
na
_asti
niṣkr̥tiḥ
/24/
Verse: 25
Halfverse: a
mitradrohī
nr̥śaṃsaś
ca
kr̥tagʰnaś
ca
narādʰamaḥ
mitra-drohī
nr̥śaṃsaś
ca
kr̥tagʰnaś
ca
nara
_adʰamaḥ
/
Halfverse: c
kravyādaiḥ
kr̥mibʰiś
cānyair
na
bʰujyante
hi
tādr̥śāḥ
kravya
_adaiḥ
kr̥mibʰiś
ca
_anyair
na
bʰujyante
hi
tādr̥śāḥ
/25/
(E)25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.