TITUS
Mahabharata
Part No. 1494
Previous part

Chapter: 166 
Adhyāya 166


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
atʰa tatra mahārciṣmān   analo vātasāratʰiḥ
   
atʰa tatra mahā_arciṣmān   analo vāta-sāratʰiḥ /
Halfverse: c    
tasyāvidūre rakṣārtʰaṃ   kʰagendreṇa kr̥to 'bʰavat
   
tasya_avidūre rakṣā_artʰaṃ   kʰaga_indreṇa kr̥to_abʰavat /1/

Verse: 2 
Halfverse: a    
sa cāpi pārśve suṣvāpa   viśvasto bakarāṭ tadā
   
sa ca_api pārśve suṣvāpa   viśvasto baka-rāṭ tadā /
Halfverse: c    
kr̥tagʰnas tu sa duṣṭātmā   taṃ jigʰāṃsur ajāgarat
   
kr̥tagʰnas tu sa duṣṭa_ātmā   taṃ jigʰāṃsur ajāgarat /2/

Verse: 3 
Halfverse: a    
tato 'lātena dīptena   viśvastaṃ nijagʰāna tam
   
tato_alātena dīptena   viśvastaṃ nijagʰāna tam /
Halfverse: c    
nihatya ca mudā yuktaḥ   so 'nubandʰaṃ na dr̥ṣṭavān
   
nihatya ca mudā yuktaḥ   so_anubandʰaṃ na dr̥ṣṭavān /3/

Verse: 4 
Halfverse: a    
sa taṃ vipakṣa romāṇaṃ   kr̥tvāgnāv apacat tadā
   
sa taṃ vipakṣa romāṇaṃ   kr̥tvā_agnāv apacat tadā /
Halfverse: c    
taṃ gr̥hītvā suvarṇaṃ ca   yayau drutataraṃ dvijaḥ
   
taṃ gr̥hītvā suvarṇaṃ ca   yayau drutataraṃ dvijaḥ /4/

Verse: 5 
Halfverse: a    
tato 'nyasmin gate cāhni   virūpākṣo 'bravīt sutam
   
tato_anyasmin gate ca_ahni   virūpa_akṣo_abravīt sutam /
Halfverse: c    
na prekṣe rājadʰarmāṇam   adya putra kʰagottamam
   
na prekṣe rāja-dʰarmāṇam   adya putra kʰaga_uttamam /5/

Verse: 6 
Halfverse: a    
sa pūrvasaṃdʰyāṃ brahmāṇaṃ   vandituṃ yāti sarvadā
   
sa pūrva-saṃdʰyāṃ brahmāṇaṃ   vandituṃ yāti sarvadā /
Halfverse: c    
māṃ cādr̥ṣṭvā kadā cit sa   na gaccʰati gr̥hān kʰagaḥ
   
māṃ ca_adr̥ṣṭvā kadācit sa   na gaccʰati gr̥hān kʰagaḥ /6/

Verse: 7 
Halfverse: a    
ubʰe dvirātraṃ saṃdʰye vai   nābʰyagāt sa mamālayam
   
ubʰe dvi-rātraṃ saṃdʰye vai   na_abʰyagāt sa mama_ālayam /
Halfverse: c    
tasmān na śudʰyate bʰāvo   mama sa jñāyatāṃ suhr̥t
   
tasmān na śudʰyate bʰāvo   mama sa jñāyatāṃ suhr̥t /7/

Verse: 8 
Halfverse: a    
svādʰyāyena viyukto hi   brahma varcasa varjitaḥ
   
svādʰyāyena viyukto hi   brahma varcasa varjitaḥ /
Halfverse: c    
taṃ gatas tatra me śaṅkā   hanyāt taṃ sa dvijādʰamaḥ
   
taṃ gatas tatra me śaṅkā   hanyāt taṃ sa dvija_adʰamaḥ /8/

Verse: 9 
Halfverse: a    
durācāras tu durbuddʰir   iṅgitair lakṣito mayā
   
durācāras tu durbuddʰir   iṅgitair lakṣito mayā /
Halfverse: c    
niṣkriyo dāruṇākāraḥ   kr̥ṣṇo dasyur ivādʰamaḥ
   
niṣkriyo dāruṇa_ākāraḥ   kr̥ṣṇo dasyur iva_adʰamaḥ /9/

Verse: 10 
Halfverse: a    
gautamaḥ sa gatas tatra   tenodvignaṃ mano mama
   
gautamaḥ sa gatas tatra   tena_udvignaṃ mano mama /
Halfverse: c    
putra śīgʰram ito gatvā   rājadʰarmaniveśanam
   
putra śīgʰram ito gatvā   rāja-dʰarma-niveśanam /
Halfverse: e    
jñāyatāṃ sa viśuddʰātmā   yadi jīvati māciram
   
jñāyatāṃ sa viśuddʰa_ātmā   yadi jīvati mā-ciram /10/

Verse: 11 
Halfverse: a    
sa evam uktas tvarito   rakṣobʰiḥ sahito yayau
   
sa\ evam uktas tvarito   rakṣobʰiḥ sahito yayau /
Halfverse: c    
nyagrodʰaṃ tatra cāpaśyat   kaṅkālaṃ rājadʰarmaṇaḥ
   
nyagrodʰaṃ tatra ca_apaśyat   kaṅkālaṃ rāja-dʰarmaṇaḥ /11/

Verse: 12 
Halfverse: a    
sa rudann agamat putro   rākṣasendrasya dʰīmataḥ
   
sa rudann agamat putro   rākṣasa_indrasya dʰīmataḥ /
Halfverse: c    
tvaramāṇaḥ paraṃ śaktyā   gautama grahaṇāya vai
   
tvaramāṇaḥ paraṃ śaktyā   gautama grahaṇāya vai /12/

Verse: 13 
Halfverse: a    
tato 'vidūre jagr̥hur   gautamaṃ rākṣasās tadā
   
tato_avidūre jagr̥hur   gautamaṃ rākṣasās tadā /
Halfverse: c    
rājadʰarmaśarīraṃ ca   pakṣāstʰi caraṇojjʰitam
   
rāja-dʰarma-śarīraṃ ca   pakṣa_astʰi caraṇa_ujjʰitam /13/

Verse: 14 
Halfverse: a    
tam ādāyātʰa rakṣāṃsi   drutaṃ meruvrajaṃ yayuḥ
   
tam ādāya_atʰa rakṣāṃsi   drutaṃ meru-vrajaṃ yayuḥ /
Halfverse: c    
rājñaś ca darśayām āsuḥ   śarīraṃ rājadʰarmaṇaḥ
   
rājñaś ca darśayām āsuḥ   śarīraṃ rāja-dʰarmaṇaḥ /
Halfverse: e    
kr̥tagʰnaṃ puruṣaṃ taṃ ca   gautamaṃ pāpacetasam
   
kr̥tagʰnaṃ puruṣaṃ taṃ ca   gautamaṃ pāpa-cetasam /14/

Verse: 15 
Halfverse: a    
ruroda rājā taṃ dr̥ṣṭvā   sāmātyaḥ sa purohitaḥ
   
ruroda rājā taṃ dr̥ṣṭvā   sa_amātyaḥ sa purohitaḥ /
Halfverse: c    
ārtanādaś ca sumahān   abʰūt tasya niveśane
   
ārta-nādaś ca sumahān   abʰūt tasya niveśane /15/

Verse: 16 
Halfverse: a    
sa strī kumāraṃ ca puraṃ   babʰūvāsvastʰa mānasam
   
sa strī kumāraṃ ca puraṃ   babʰūva_asvastʰa mānasam /
Halfverse: c    
atʰābravīn nr̥paḥ putraṃ   pāpo 'yaṃ vadʰyatām iti
   
atʰa_abravīn nr̥paḥ putraṃ   pāpo_ayaṃ vadʰyatām iti /16/

Verse: 17 
Halfverse: a    
asya māṃsair ime sarve   viharantu yatʰeṣṭataḥ
   
asya māṃsair ime sarve   viharantu yatʰā_iṣṭataḥ /
Halfverse: c    
pāpacāraḥ pāpakarmā   pāpātmā pāpaniścayaḥ
   
pāpa-cāraḥ pāpa-karmā   pāpa_ātmā pāpa-niścayaḥ /
Halfverse: e    
hantavyo 'yaṃ mama matir   bʰavadbʰir iti rākṣasāḥ
   
hantavyo_ayaṃ mama matir   bʰavadbʰir iti rākṣasāḥ /17/

Verse: 18 
Halfverse: a    
ity uktā rākṣasendreṇa   rākṣasā gʰoravikramāḥ
   
ity uktā rākṣasa_indreṇa   rākṣasā gʰora-vikramāḥ /
Halfverse: c    
naiccʰanta taṃ bʰakṣayituṃ   pāpakarmāyam ity uta
   
na_aiccʰanta taṃ bʰakṣayituṃ   pāpa-karmā_ayam ity uta /18/

Verse: 19 
Halfverse: a    
dasyūnāṃ dīyatām eṣa   sādʰv adya puruṣādʰamaḥ
   
dasyūnāṃ dīyatām eṣa   sādʰv adya puruṣa_adʰamaḥ /
Halfverse: c    
ity ūcus taṃ mahārāja   rākṣasendraṃ niśācarāḥ
   
ity ūcus taṃ mahā-rāja   rākṣasa_indraṃ niśā-carāḥ /19/

Verse: 20 
Halfverse: a    
śirobʰiś ca gatā bʰūmim   ūcū rakṣogaṇādʰipam
   
śirobʰiś ca gatā bʰūmim   ūcū rakṣo-gaṇa_adʰipam /
Halfverse: c    
na dātum arhasi tvaṃ no   bʰakṣaṇāyāsya kilbiṣam
   
na dātum arhasi tvaṃ no   bʰakṣaṇāya_asya kilbiṣam /20/

Verse: 21 
Halfverse: a    
evam astv iti tān āha   rākṣasendro niśācarān
   
evam astv iti tān āha   rākṣasa_indro niśā-carān /
Halfverse: c    
dasyūnāṃ dīyatām eṣa   kr̥tagʰno 'dyaiva rākṣasāḥ
   
dasyūnāṃ dīyatām eṣa   kr̥tagʰno_adya_eva rākṣasāḥ /21/

Verse: 22 
Halfverse: a    
ity ukte tasya te dāsāḥ   śūlamudgara pāṇayaḥ
   
ity ukte tasya te dāsāḥ   śūla-mudgara pāṇayaḥ /
Halfverse: c    
cʰittvā taṃ kʰaṇḍaśaḥ pāpaṃ   dasyubʰyaḥ pradadus tadā
   
cʰittvā taṃ kʰaṇḍaśaḥ pāpaṃ   dasyubʰyaḥ pradadus tadā /22/

Verse: 23 
Halfverse: a    
dasyavaś cāpi naiccʰanta   tam attuṃ pāpakāriṇam
   
dasyavaś ca_api na_aiccʰanta   tam attuṃ pāpa-kāriṇam /
Halfverse: c    
kravyādā api rājendra   kr̥tagʰnaṃ nopabʰuñjate
   
kravya_adā\ api rāja_indra   kr̥tagʰnaṃ na_upabʰuñjate /23/

Verse: 24 
Halfverse: a    
brahmagʰne ca surāpe ca   core bʰagnavrate tatʰā
   
brahmagʰne ca surāpe ca   core bʰagna-vrate tatʰā /
Halfverse: c    
niṣkr̥tir vihitā rājan   kr̥tagʰne nāsti niṣkr̥tiḥ
   
niṣkr̥tir vihitā rājan   kr̥tagʰne na_asti niṣkr̥tiḥ /24/

Verse: 25 
Halfverse: a    
mitradrohī nr̥śaṃsaś ca   kr̥tagʰnaś ca narādʰamaḥ
   
mitra-drohī nr̥śaṃsaś ca   kr̥tagʰnaś ca nara_adʰamaḥ /
Halfverse: c    
kravyādaiḥ kr̥mibʰiś cānyair   na bʰujyante hi tādr̥śāḥ
   
kravya_adaiḥ kr̥mibʰiś ca_anyair   na bʰujyante hi tādr̥śāḥ /25/ (E)25


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.